॥ ॐ श्री गणपतये नमः ॥

रणभूमौ संग्रामःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

मन्दं मन्दं मम चित्तं प्रसन्नं भूत्वा पुनः प्रयत्नं कृतवान् यत् मम पूर्वकारागाराध्यक्षस्य मृतशरीरात् कुञ्चिकाः निष्कासयामिपरन्तु यदा अहं तमसि तस्य शरीरं स्प्रष्टुं प्रयत्नं कृतवान् तदा मम भयानकं ज्ञातं यत् तत् शरीरं गतम्तदा मम मनसि सत्यं प्रकाशितम्; ते दीप्तनेत्राणां स्वामिनः मम प्राप्तिं मम पार्श्वस्थं गुहां प्रति आकृष्य तत्र भक्षयितुं नीतवन्तः; यतोहि ते दिनानि, सप्ताहानि, मासान्, मम कारागारस्य सर्वस्य भयानकस्य अनन्तस्य कालस्य प्रतीक्षां कृतवन्तः यत् मम मृतशरीरं तेषां भोजनार्थं आकर्षयेयुः

द्वे दिने मम कृते अन्नं आनीतम्, परन्तु तदनन्तरं नूतनः दूतः आगतः तथा मम कारागारः पूर्ववत् प्रचलितः, परन्तु पुनः मम बुद्धिः मम स्थितेः भयेन अवसन्ना अभवत्

अस्य प्रसंगस्य अनन्तरं अन्यः कैदी आनीतः तथा मम समीपे शृङ्खलितःमन्ददीप्तौ मया दृष्टं यत् सः रक्तमङ्गलवासी आसीत् तथा अहं तस्य रक्षकानां गमनं प्रतीक्षितुं शक्नोमि स्मयदा तेषां पदचिह्नानि दूरे श्रूयन्ते स्म तदा अहं मृदु स्वरे मङ्गलवासिनां अभिवादनशब्दं काओर् उक्तवान्

त्वं कः यः तमसः बहिः वदति?” सः उक्तवान्

कार्टर, हेलियमस्य रक्तमानवानां मित्रम्।”

अहं हेलियमस्य अस्मि,” सः उक्तवान्, “परन्तु तव नामं स्मरामि।”

तदनन्तरं अहं तस्मै मम कथां कथितवान् यथा अत्र लिखितम्, केवलं देजा थोरिस् प्रति मम प्रेमस्य उल्लेखं विनासः हेलियमस्य राजकुमार्याः समाचारेण अतीव उत्साहितः अभवत् तथा अतीव निश्चितः आसीत् यत् सा तथा सोला सुरक्षितं स्थानं प्राप्तुं शक्नुवन्ति यतः ते मां त्यक्तवन्तःसः उक्तवान् यत् सः तं स्थानं सुष्ठु जानाति यतः येन मार्गेण वार्हूनयोद्धारः यदा अस्मान् अवगतवन्तः तदा ते दक्षिणं प्रति यदा गच्छन्ति तदा केवलं तेन मार्गेण गच्छन्ति

देजा थोरिस् तथा सोला महतः जलमार्गस्य पञ्चमीलदूरे पर्वतान् प्रविष्टवन्तः तथा इदानीं सुरक्षिताः सन्ति,” सः मां विश्वासं दत्तवान्

मम सहकारागारी कान्तोस् कान् आसीत्, हेलियमस्य नौसेनायां पद्वारः (लेफ्टिनेन्ट्)। सः दुर्भाग्यपूर्णस्य अभियानस्य सदस्यः आसीत् यः देजा थोरिस् अपहरणसमये थार्कानां हस्ते पतितः आसीत्, तथा सः युद्धनौकानां पराजयस्य अनन्तरं घटनाः संक्षेपेण वर्णितवान्

गम्भीरं आहताः तथा अर्धमात्रं मानवैः युक्ताः ते हेलियं प्रति मन्दं मन्दं गतवन्तः, परन्तु जोडांगानगरस्य समीपे गच्छन्तः, यत् हेलियमस्य वंशपरम्परागतशत्रूणां रक्तमानवानां बार्सूमस्य राजधानी आसीत्, ते महता युद्धनौकासमूहेन आक्रान्ताः तथा कान्तोस् कान् यस्य नौका आसीत् तां विना सर्वाः नौकाः विनाशिताः वा गृहीताःतस्य नौका त्रिभिः जोडांगायुद्धनौकाभिः दिनानि यावत् अनुसृता परन्तु अन्ते अमावास्यायाः तमसि पलायिता

देजा थोरिस् अपहरणस्य त्रिंशद्दिनानि अनन्तरं, वा अस्माकं थार्कं प्राप्तिसमये, तस्य नौका हेलियं प्रति सप्तशताधिकारिणां मूलनाविकानां दशजीवितैः सह प्राप्तवतीतत्क्षणात् सप्त महासेनाः, प्रत्येकं शतं महायुद्धनौकाः, देजा थोरिस् अन्वेषणार्थं प्रेषिताः, तथा एतासां नौकानां द्विसहस्रं लघुनौकाः निरन्तरं विफलतया लुप्तराजकुमार्याः अन्वेषणार्थं निर्गताः

द्वे हरितमङ्गलवासिसमुदायाः प्रतिशोधसेनाभिः बार्सूमस्य पृष्ठतः नष्टाः, परन्तु देजा थोरिस् इति कस्यापि चिह्नं प्राप्तम्ते उत्तरीयसमूहेषु अन्वेषणं कृतवन्तः, तथा केवलं अतीतदिनेषु तेषां अन्वेषणं दक्षिणं प्रति विस्तारितम्

कान्तोस् कान् एकस्य लघुएकमानवविमानस्य नियुक्तः आसीत् तथा दुर्भाग्येन वार्हूनैः अन्वेषणसमये अवगतःतस्य शौर्यं साहसं मम महत् सम्मानं प्रशंसां प्राप्तवन्तौएकाकी सः नगरस्य सीमायां अवतरितः तथा पादचारी भूत्वा प्रासादानां परितः इमारतीः प्रविष्टवान्द्वे दिने रात्री सः तेषां कक्षान् तेषां कारागारां स्वप्रियराजकुमार्याः अन्वेषणार्थं अन्विष्टवान् यावत् वार्हूनसमूहस्य हस्ते पतितः, यदा सः निर्गन्तुं समीपे आसीत्, यत् देजा थोरिस् तत्र बन्दी आसीत् इति विश्वासं कृत्वा

अस्माकं कारागारकालस्य दौरानं कान्तोस् कान् अहं सुष्ठु परिचितौ अभवाव, तथा उष्णं व्यक्तिगतं मैत्रीं निर्मितवन्तौकेवलं कतिपयदिनानि यावत् अतीतानि, यावत् वयं अस्माकं कारागारतः महाक्रीडानिमित्तं आकृष्टाःवयम् एकस्य प्रातःकाले महत् अम्फिथिएटरं प्रति नीताः, यत् भूमेः पृष्ठे निर्मितं , अपितु भूमेः अधः खनितम् आसीत्तत् अंशतः मलिनैः पूर्णम् आसीत् यतः तस्य मूलपरिमाणं कथयितुं दुष्करम् आसीत्तस्य वर्तमानस्थितौ तत् समस्ताः विंशतिसहस्रवार्हूनान् सम्मिलितसमूहान् धारयति स्म

रणभूमिः विशाला आसीत् परन्तु अतीव असमाना असंस्कृता तस्य परितः वार्हूनाः प्राचीननगरस्य कतिपयाः भग्नभवनानां निर्माणशिलाः राशीकृतवन्तः यत् पशवः बन्दिनः दर्शकेषु पलायितुं शक्नुवन्ति, तथा प्रत्येकस्य अन्ते पिञ्जराः निर्मिताः यत् तेषां पालायितुं पूर्वं तेषां भयानकमृत्युः रणभूमौ सम्मुखीभवेत्

कान्तोस् कान् अहं एकस्य पिञ्जरे सह निरुद्धौअन्येषु पिञ्जरेषु वन्यकलोटाः, थोटाः, उन्मत्तजितिदाराः, हरितयोद्धारः, अन्यसमूहानां स्त्रियः, तथा बार्सूमस्य अनेके विचित्राः भयानकाः वन्यपशवः यान् अहं पूर्वं दृष्टवान् आसम्तेषां गर्जनानां गुर्रानां चीत्काराणां शब्दः बधिरं कर्तुं शक्नोति स्म तथा कस्यापि एकस्य भयानकं रूपं दृढहृदयस्य अपि गम्भीरं भविष्यद्वाणीं अनुभवयितुं पर्याप्तम् आसीत्

कान्तोस् कान् मां व्याख्यातवान् यत् दिनस्य अन्ते एतेषां कैदिनां एकः स्वतन्त्रः भविष्यति तथा अन्ये रणभूमौ मृताः पतिताः भविष्यन्तिदिनस्य विविधसंग्रामेषु विजेतारः परस्परं योद्धुं नियुक्ताः भविष्यन्ति यावत् केवलं द्वौ जीवितौ भविष्यतः; अन्तिमसंग्रामस्य विजेता स्वतन्त्रः भविष्यति, चेत् पशुः चेत् मानवःअग्रिमे प्रातः पिञ्जराः नूतनबलिवर्गैः पूरिताः भविष्यन्ति, तथा क्रीडानां दशदिनानि यावत् एवं प्रचलिष्यति

अस्माकं पिञ्जरनिरोधस्य अनन्तरं अम्फिथिएटरः पूरितुं आरब्धः तथा एकघण्टायां यावत् प्रत्येकं उपलब्धस्थानं व्याप्तम् आसीत्डाक् कोवः, तस्य जेदैः सरदारैः सह, रणभूमेः एकस्य पार्श्वस्य मध्ये उच्चे मञ्चे उपविष्टः आसीत्

डाक् कोवस्य संकेतेन द्वयोः पिञ्जरयोः द्वाराः उद्घाटिताः तथा द्वादश हरितमङ्गलवासिन्यः रणभूमेः मध्यं प्रति नीताःप्रत्येकायाः खड्गः दत्तः तथा दूरस्थे अन्ते द्वादश कलोटाः, वा वन्यश्वानाः, तासु मुक्ताः कृताः

यदा ते क्रूराः, गुर्रायमाणाः फेनयुक्ताः , अतिसुरक्षिताः स्त्रियः प्रति धावन्तः आसन् तदा अहं मम शिरः परावृत्य यत् भयानकं दृश्यं पश्यामिहरितसमूहस्य चीत्काराः हास्यं उत्तमक्रीडायाः साक्ष्यं दत्तवन्तः तथा यदा अहं रणभूमिं प्रति पुनः आगतवान्, यथा कान्तोस् कान् मां कथितवान् यत् तत् समाप्तम् आसीत्, तदा अहं त्रयः विजयिनः कलोटान्, तेषां शिकारस्य शरीरेषु गुर्रायमाणान्, दृष्टवान्स्त्रियः स्वकीयं स्थानं सुष्ठु रक्षितवत्यः

तदनन्तरं एकः उन्मत्तः जितिदारः शेषेषु श्वसु मुक्तः कृतः, तथा एवं दीर्घे उष्णे भयानके दिने प्रचलितम्

दिनस्य दौरानं अहं प्रथमं मानवैः ततः पशुभिः युद्धं कृतवान्, परन्तु यतः अहं दीर्घखड्गेन सज्जितः आसम् तथा सर्वदा मम प्रतिद्वन्द्विनं चपलतायां सामान्यतया बलेन अतिक्रान्तवान्, तत् मम कृते बालक्रीडा इव आसीत्बारं बारं अहं रुधिरपिपासुजनस्य प्रशंसां प्राप्तवान्, तथा अन्ते चीत्काराः आसन् यत् अहं रणभूमेः निष्कासितः भूत्वा वार्हूनसमूहस्य सदस्यः कृतः भवेयम्

अन्ते केवलं त्रयः अस्माकं शेषाः आसन्, एकः महान् हरितयोद्धा कस्यचित् दूरस्थस्य उत्तरीयसमूहस्य, कान्तोस् कान्, तथा अहम्

अन्यौ द्वौ योद्धुं नियुक्तौ ततः अहं विजेतारं योद्धुं नियुक्तः यत् अन्तिमविजेते स्वतन्त्रता प्रदत्ता

कान्तोस् कान् दिनस्य दौरानं कतिपयवारं युद्धं कृतवान् तथा मम इव सर्वदा विजयी अभवत्, परन्तु कदाचित् अत्यल्पेन अन्तरेण, विशेषतः हरितयोद्धारः सह युद्धेअहं अल्पं आशां धृतवान् यत् सः स्वस्य विशालप्रतिद्वन्द्विनं जेतुं शक्नुयात् यः दिनस्य दौरानं सर्वान् अवनतान् कृतवान् आसीत्सः सोडशपादपरिमितः आसीत्, यदा कान्तोस् कान् षट्पादपरिमितः आसीत्यदा तौ परस्परं सम्मुखीभवितुं अगच्छतां तदा अहं प्रथमवारं मङ्गलयुद्धकलायाः एकं चालं दृष्टवान् यत् कान्तोस् कानस्य विजयस्य जीवनस्य समस्तां आशां एकस्य पासस्य उपरि स्थापितवान्, यतः सः विशालयोद्धारं प्रति विंशतिपाददूरे आगच्छत् तदा सः स्वस्य खड्गहस्तं स्वस्य स्कन्धे पृष्ठतः प्रक्षिप्तवान् तथा महता वेगेन स्वस्य शस्त्रं प्रतिद्वन्द्विनः हृदयं प्रति प्रक्षिप्तवान्तत् शरवत् सत्यं गतवत् तथा दरिद्रस्य हृदयं भित्त्वा तं रणभूमौ मृतं पातितवत्

कान्तोस् कान् अहं परस्परं योद्धुं नियुक्तौ परन्तु यदा वयं संग्रामं प्रति अगच्छाव तदा अहं तस्मै मृदु स्वरे उक्तवान् यत् संग्रामं सन्ध्यासमयपर्यन्तं दीर्घयेत् यत् वयं किमपि मार्गं प्राप्नुयामःसमूहः स्पष्टतया अनुमतवान् यत् अस्माकं हृदये परस्परं योद्धुं आसीत् तथा ते क्रोधे चीत्कृतवन्तः यतः अस्माभ्यां कश्चित् घातकः प्रहारः कृतःयदा अहं तमसः आगमनं दृष्टवान् तदा अहं कान्तोस् कानं मृदु स्वरे उक्तवान् यत् सः स्वस्य खड्गं मम वामहस्तं शरीरं मध्ये प्रक्षिपेत्यदा सः तत् कृतवान् तदा अहं पृष्ठतः अवनतवान् खड्गं हस्तेन दृढं गृहीत्वा तथा तेन शस्त्रेण मम वक्षः प्रति निर्गच्छन्तं प्रदर्शयित्वा भूमौ पतितवान्कान्तोस् कान् मम चालं अवगतवान् तथा शीघ्रं मम पार्श्वे आगत्य स्वस्य पादं मम कण्ठे स्थापितवान् तथा मम शरीरात् खड्गं निष्कास्य मम कण्ठे अन्तिमं मारणप्रहारं दत्तवान् यत् जुगुलरशिराः छेदयितुं अपेक्षितम् आसीत्, परन्तु अस्मिन् प्रसंगे शीतलं फलकं रणभूमेः वालुकायां निरुपद्रवं प्रविष्टवत्तमसि यत् अधुना पतितम् आसीत् तस्मिन् कोऽपि ज्ञातुं शक्नोति स्म यत् सः मां वास्तवतः समाप्तवान् इतिअहं तस्मै मृदु स्वरे उक्तवान् यत् सः गच्छेत् स्वतन्त्रतां प्राप्नोत् ततः नगरस्य पूर्वस्य पर्वतेषु मां अन्विष्येत्, तथा सः मां त्यक्तवान्

यदा अम्फिथिएटरः शून्यः अभवत् तदा अहं गुप्तं शिखरं प्रति गतवान् तथा यतः महत् खननं प्रासादात् दूरे महत् मृतनगरस्य निर्जनभागे आसीत् ततः अहं पर्वतान् प्रति पहुचितुं अल्पं कष्टं प्राप्तवान्


Standard EbooksCC0/PD. No rights reserved