प्रविश्य च नमस्कृत्य, लोर्क्वास् प्टोमेल् माम् अग्रे गन्तुं संकेतं कृतवान्, च तस्य भीषणे नेत्रे मयि स्थाप्य, माम् एवं सम्बोधितवान्:
“त्वं अस्माभिः सह किञ्चित् दिनानि अभवः, तथापि तस्मिन् काले त्वं तव पराक्रमेण अस्माकं मध्ये उच्चं स्थानं प्राप्तवान्। यद्यपि त्वं अस्माकं न असि; त्वं अस्मभ्यं न किञ्चित् ऋणं वहसि।
“त्वं विचित्रे स्थितौ असि,” सः अवदत्; “त्वं बन्धुः असि तथापि त्वं आज्ञाः ददासि याः पालनीयाः सन्ति; त्वं परकीयः असि तथापि त्वं थार्कियानां नायकः असि; त्वं बालकः असि तथापि त्वं एकेन मुष्टिप्रहारेण महान् योद्धा हन्तुं शक्नोषि। इदानीं त्वं अन्यस्य बन्धोः सह पलायनं योजयितुं प्रयत्नं कृतवान् इति प्रतिवेदितम्; सा बन्धुः, स्वीयात् स्वीकरणात्, अर्धतः विश्वसिति यत् त्वं डोर्-स्य उपत्यकायाः प्रत्यागतः असि। एतयोः आरोपयोः कस्यापि सिद्धे सति तव वधस्य पर्याप्तं कारणं भवेत्, किन्तु वयं न्यायप्रियाः जनाः स्मः च तव परीक्षणं भविष्यति अस्माकं थार्क्-प्रत्यागमने, यदि ताल् हजुस् एवं आदिशति।
“किन्तु,” सः अवदत्, तस्य कठोरे स्वरे, “यदि त्वं रक्तवर्णां कन्यां सह पलायसे तर्हि अहं एव ताल् हजुस्-स्य समक्षे उत्तरदायी भविष्यामि; अहं एव तार्स् टार्कस्-स्य समक्षे स्थातव्यं भविष्यामि, च स्वस्य आज्ञापालनस्य अधिकारं प्रदर्शयिष्यामि, अथवा मम मृतशरीरस्य धातुः श्रेष्ठतरं पुरुषं गमिष्यति, यतः एवं थार्क्-जनानां प्रथा।
“मम तार्स् टार्कस्-स्य सह कोऽपि विवादः न अस्ति; वयं सह मिलित्वा हरितमानवानां लघुसमुदायेषु महत्तमं शासनं कुर्मः; वयं स्वयम् परस्परं युद्धं कर्तुं न इच्छामः; अतः यदि त्वं मृतो भवेः, जॉन् कार्टर्, अहं प्रसन्नः भवेयम्। द्वयोः अवस्थयोः एव त्वं अस्माभिः ताल् हजुस्-स्य आज्ञां विना हन्तुं शक्यते; स्वरक्षार्थं व्यक्तिगते युद्धे, यदि त्वं अस्माकं कस्यापि उपरि आक्रमणं करोषि, अथवा पलायनप्रयासे गृहीतः भवेः।
“न्यायस्य विषये मया त्वां सावधानं कर्तव्यम् यत् वयं एतयोः द्वयोः कारणयोः एकस्य अपेक्षां कुर्मः येन अस्माकं इतिवृत्तात् एतादृशं महत्त्वपूर्णं भारं निवारयामः। रक्तवर्णायाः कन्यायाः ताल् हजुस्-स्य समक्षे सुरक्षितं प्रेषणं अत्यन्तं महत्त्वपूर्णम् अस्ति। सहस्रवर्षेषु थार्क्-जनाः एतादृशं ग्रहणं न कृतवन्तः; सा रक्तजेड्डक्-स्य महत्तमस्य पौत्री अस्ति, यः अस्माकं कटुतमः शत्रुः अपि अस्ति। अहं उक्तवान्। रक्तवर्णा कन्या अस्मान् अवदत् यत् वयं मानवीयसौम्यभावरहिताः स्मः, किन्तु वयं न्यायप्रियाः सत्यवादिनः च जनाः स्मः। त्वं गच्छ।”
परिवर्त्य, अहं सभागृहात् निर्गतवान्। एषः एव सार्कोजायाः उत्पीडनस्य आरम्भः आसीत्! अहं जानामि यत् अन्यः कोऽपि एतस्य प्रतिवेदनस्य उत्तरदायी न भवेत् यत् लोर्क्वास् प्टोमेल्-स्य कर्णेषु इतिशीघ्रं प्राप्तवान्, च इदानीं अहं अस्माकं संवादस्य तान् अंशान् स्मरामि ये पलायनं मम उत्पत्तिं च स्पृष्टवन्तः आसन्।
सार्कोजा इदानीं तार्स् टार्कस्-स्य प्राचीनतमा प्रमाणिता च स्त्री आसीत्। एवं सा सिंहासनस्य पृष्ठे महती शक्तिः आसीत्, यतः कोऽपि योद्धा लोर्क्वास् प्टोमेल्-स्य विश्वासं तावता प्राप्तवान् न आसीत् यावता तस्य सर्वश्रेष्ठः सहायकः तार्स् टार्कस्।
किन्तु, पलायनस्य चिन्तनं मनसः निष्कासयितुं स्थाने, लोर्क्वास् प्टोमेल्-स्य सह मम सभा एव मम सर्वाणि मनोभावानि एतस्मिन् विषये केन्द्रितानि कृतवती। इदानीं, पूर्वापेक्षया अधिकं, पलायनस्य परमावश्यकता, देवजा थोरिस्-स्य विषये, मयि प्रभाविता अभवत्, यतः अहं निश्चितवान् यत् ताल् हजुस्-स्य मुख्यालये तस्याः कस्याश्चित् भीषणस्य भाग्यस्य प्रतीक्षा अस्ति।
सोला-कथितानुसारम्, एषः राक्षसः सर्वेषां युगानां क्रूरतायाः, हिंसायाः, निर्दयतायाः च अतिशयितः प्रतिनिधिः आसीत् येषां तः अवतीर्णः आसीत्। शीतलः, चतुरः, गणनापरः; सः अपि, तस्य अधिकांशानां सहोदराणां विपरीतं, तस्य ब्रूट्-प्रवृत्तेः दासः आसीत् या तेषां मृतप्रायः ग्रहस्य प्रजननस्य मांगाः क्षीणाः कृत्वा मंगलवासिनां हृदयेषु प्रायः शान्ता अभवत्।
दिव्या देवजा थोरिस् एतादृशस्य अगाधस्य अतीतस्य ग्रहणे पतितुं शक्नोति इति चिन्ता मयि शीतलस्वेदं प्रेरितवती। श्रेष्ठं यत् वयं मैत्रीपूर्णानि गोलकानि स्वयम् अन्तिमक्षणे रक्षामः, यथा ताः साहसिकाः सीमान्तनार्यः मम लुप्तदेशस्य, याः स्वजीवनं स्वीकृतवत्यः न तु भारतीयवीराणां हस्ते पतितुम्।
यथा अहं प्रासादे विचरन् मम शोकपूर्णपूर्वानुमानेषु निमग्नः आसम्, तार्स् टार्कस् सभागृहात् आगच्छन् माम् उपागच्छत्। तस्य मयि व्यवहारः अपरिवर्तितः आसीत्, च सः माम् एवं अभिवादितवान् यथा वयं किञ्चित् क्षणान् पूर्वम् एव न विच्छिन्नवन्तौ।
“त्वं कुत्र निवससि, जॉन् कार्टर्?” सः अपृच्छत्।
“अहं किमपि न चितवान्,” अहं प्रत्युत्तरम् अददम्। “अहं स्वयम् एव वा अन्येषां योद्धानां मध्ये निवसामि इति उचितं प्रतीयते, च अहं तव परामर्शं पृच्छितुं अवसरं प्रतीक्षमाणः आसम्। यथा त्वं जानासि,” च अहं स्मितवान्, “अहं थार्क्-जनानां सर्वेषां प्रथानां सह परिचितः न अस्मि।”
“मया सह आगच्छ,” सः आदिष्टवान्, च वयं सह प्रासादं पारित्य एकं भवनं प्रति अगच्छाम यत् मया सोला-तस्याः चार्ज्-सह निवसन्तं भवनं स्पर्धते इति दृष्ट्वा प्रसन्नः अभवम्।
“मम निवासः अस्य भवनस्य प्रथमतले अस्ति,” सः अवदत्, “च द्वितीयतलम् अपि योद्धैः पूर्णतया व्याप्तम् अस्ति, किन्तु तृतीयतलम् उपरितलानि च रिक्तानि सन्ति; त्वं एतेषु यत् किमपि चितुं शक्नोषि।
“अहं अवगच्छामि,” सः अवदत्, “यत् त्वं तव स्त्रियं रक्तबन्धुं प्रति त्यक्तवान् असि। एवम्, यथा त्वं उक्तवान्, तव प्रथा अस्माकं प्रथाः न सन्ति, किन्तु त्वं युद्धे सुशिक्षितः असि येन त्वं यत् किमपि इच्छसि तत् कर्तुं शक्नोषि, अतः यदि त्वं तव स्त्रियं बन्धुं प्रति दातुम् इच्छसि, तत् तव स्वकीयं विषयः अस्ति; किन्तु नायकत्वेन तव सेवार्थं काश्चित् स्त्रियः भवेयुः, च अस्माकं प्रथानुसारं त्वं याः काश्चित् स्त्रियः नायकानां रिटिन्यूतः चितुं शक्नोषि येषां धातुं त्वं इदानीं धारयसि।”
अहं तं धन्यवादम् अददम्, किन्तु तं निश्चयम् अकरवम् यत् अहं अन्नस्य निर्माणस्य विषये सहायतां विना अपि सुखेन निवसितुं शक्नोमि, च सः मम शस्त्राणां रक्षणस्य मम गोलकानां निर्माणस्य च अर्थं स्त्रियः प्रेषयितुं प्रतिज्ञातवान्, यत् आवश्यकं भविष्यति इति अवदत्। अहं सूचितवान् यत् ताः मम युद्धस्य लूटस्य रूपेण मम स्वकीयानि शयनसूत्राणि चर्माणि च आनेतुं शक्नुवन्ति, यतः रात्रयः शीतलाः सन्ति च मम स्वकीयानि न सन्ति।
सः एवं कर्तुं प्रतिज्ञातवान्, च निर्गतवान्। एकाकी भूत्वा, अहं वक्रगलियारं उपरितलानि प्रति आरोहितवान् योग्यनिवासान् अन्वेष्टुम्। अन्येषां भवनानां सौन्दर्याणि अत्र अपि पुनरावृत्तानि आसन्, च सामान्यतया, अहं शीघ्रम् अन्वेषणस्य आविष्कारस्य च भ्रमणे निमग्नः अभवम्।
अन्ते अहं तृतीयतले एकं अग्रभवनं चितवान्, यतः एतत् मां देवजा थोरिस्-स्य समीपं नीतवान्, यस्याः निवासः समीपस्थभवनस्य द्वितीयतले आसीत्, च मयि प्रकाशितम् यत् अहं किमपि संचारसाधनं निर्मातुं शक्नोमि येन सा माम् संकेतं कर्तुं शक्नोति यदि सा मम सेवां मम रक्षां च आवश्यकं मन्यते।
मम शयनकक्षस्य समीपे स्नानगृहाणि, वस्त्रधारणगृहाणि, अन्यानि शयनजीवनगृहाणि च आसन्, सर्वाणि एतस्मिन् तले दश कक्षाः। पृष्ठकक्षाणां गवाक्षाः एकं विशालं प्रांगणं अवलोकयन्ति, यत् चतुर्दिक्षु स्थितानां भवनानां चतुष्कोणं निर्मितवान्, च इदानीं तत् विविधानां पशूनां निवासार्थं दत्तम् आसीत् ये समीपस्थभवनेषु निवसन्तानां योद्धानां आसन्।
यद्यपि प्रांगणं पीतवर्णस्य शैवालसदृशस्य वनस्पतेः पूर्णम् आसीत् यत् प्रायः मंगलस्य सम्पूर्णं पृष्ठं आच्छादयति, तथापि अनेकाः फव्वाराः, मूर्तयः, आसनानि, पर्गोलासदृशाः यन्त्राणि च प्रांगणस्य सौन्दर्यस्य साक्ष्यं ददति यत् पूर्वकाले अवश्यं प्रदर्शितवान् आसीत्, यदा सौम्यकेशाः, हसन्तः जनाः तत् अलंकृतवन्तः आसन् ये कठोराः अपरिवर्तनीयाः च ब्रह्माण्डीयनियमाः न केवलं तेषां गृहेभ्यः, अपि तु तेषां वंशजानां अस्पष्टकथाभ्यः अपि निष्कासितवन्तः।
एकः सुगमतया मंगलस्य विपुलवनस्पतेः विशालपर्णानि चित्रयितुं शक्नोति यानि कदाचित् एतत् दृश्यं जीवनेन वर्णेन च पूरितवन्ति आसन्; सुन्दरीणां स्त्रीणां सुगठिताः आकृतयः, सरलाः सुन्दराः च पुरुषाः; प्रसन्नाः क्रीडन्तः बालकाः—सर्वे सूर्यप्रकाशः, प्रसन्नता च शान्तिः। तेषां गमनं कठिनं प्रतीयते; अन्धकारस्य, क्रूरतायाः, अज्ञानस्य च युगानि अतिक्रम्य, यावत् तेषां संस्कृतेः मानवतायाः च आनुवंशिकाः प्रवृत्तयः पुनः उदिताः अभवन् अन्तिमसंयुक्तजातौ या इदानीं मंगले प्रभावी अस्ति।
मम चिन्ताः कतिपयाः युवतीनाम् आगमनेन छिन्नाः अभवन् याः शस्त्राणां, सूत्राणां, चर्माणां, रत्नानां, पाकसाधनानां, अन्नस्य पेयस्य च पीपानां भारान् वहन्त्यः आसन्, वायुयानस्य च लूटस्य अंशं समाविष्टवत्यः। एतत् सर्वं, इति प्रतीयते, मया हतयोः द्वयोः नायकयोः सम्पत्तिः आसीत्, च इदानीं थार्क्-जनानां प्रथानुसारं मम सम्पत्तिः अभवत्। मम आदेशेन ताः सर्वं पृष्ठकक्षेषु एकस्मिन् स्थापितवत्यः, च निर्गतवत्यः, केवलं द्वितीयभारं सह पुनरागत्य, यत् मम सम्पत्तेः शेषः इति सूचितवत्यः। द्वितीययात्रायां ताः दश पञ्चदश वा अन्याः स्त्रियः युवकाः च सह आगताः, ये, इति प्रतीयते, द्वयोः नायकयोः रिटिन्यूः निर्मितवन्तः आसन्।
ताः तेषां परिवाराः न आसन्, न तेषां पत्न्यः, न तेषां सेवकाः; सम्बन्धः विचित्रः आसीत्, च अस्माकं ज्ञातात् किमपि विभिन्नः यत् वर्णयितुं अत्यन्तं कठिनम् अस्ति। हरितमंगलवासिनां सर्वा सम्पत्तिः समुदायेन सामूहिकरूपेण स्वामित्वे अस्ति, व्यक्तिगतशस्त्राणि, आभूषणानि, शयनसूत्राणि चर्माणि च विना। एतानि एव एकः निर्विवादाधिकारेण दावयितुं शक्नोति, न तु एतेभ्यः अधिकं संचययितुं शक्नोति यत् तस्य वास्तविकानां आवश्यकतानां पूर्तये आवश्यकम् अस्ति। अधिकं यत् सः धारयति तत् केवलं संरक्षकत्वेन, च तत् समुदायस्य युवसदस्येभ्यः आवश्यकतानुसारं प्रेष्यते।
एकस्य पुरुषस्य रिटिन्यू-स्य स्त्रियः बालकाः च सैन्यसंघटनायाः उपमां प्राप्नुवन्ति यस्याः कृते सः विविधप्रकारेण उत्तरदायी अस्ति, यथा शिक्षणस्य, अनुशासनस्य, पोषणस्य, तेषां निरन्तरभ्रमणस्य अन्यसमुदायैः रक्तमंगलवासिभिः च सह निरन्तरयुद्धस्य च आवश्यकतानाम्। तस्य स्त्रियः कस्यापि अर्थे पत्न्यः न सन्ति। हरितमंगलवासिनः पृथिव्याः एतस्य शब्दस्य अर्थस्य अनुरूपं किमपि शब्दं न उपयुञ्जते। तेषां मैथुनं केवलं समुदायस्य हिताय निर्देशितम् अस्ति, च प्राकृतिकचयनस्य अपेक्षां विना निर्देशितम् अस्ति। प्रत्येकस्य समुदायस्य नायकानां परिषद् एतत् विषयं नियन्त्रयति यथा केन्टकी-धावकपशुसंग्रहस्य स्वामी स्वस्य पशूनां वैज्ञानिकप्रजननं सम्पूर्णस्य उन्नत्यै निर्देशयति।
सिद्धान्ते एतत् शोभनं प्रतीयते, यथा सिद्धान्तेषु अनेकवारं भवति, किन्तु एतस्य अप्राकृतिकप्रथायाः युगानां परिणामाः, समुदायस्य हितं मातुः हितात् प्रमुखं मन्यते इति सह, शीतलाः, क्रूराः, प्राणिनः, तेषां निराशाः, प्रेमरहिताः, हास्यरहिताः च जीवनं दर्शयन्ति।
सत्यम् अस्ति यत् हरितमंगलवासिनः पुरुषाः स्त्रियः च निरपेक्षतया सदाचारिणः सन्ति, ताल् हजुस्-स्य इति दुर्जनानां विना; किन्तु श्रेष्ठं यत् मानवीयलक्षणानां सूक्ष्मसन्तुलनं भवेत् यद्यपि सा किञ्चित् कदाचित् च शुद्धतायाः हानिः भवेत्।
अवगत्य यत् अहं एतेषां प्राणिनां उत्तरदायित्वं स्वीकर्तव्यं भवेत्, इच्छुकः अहम् अथवा न, अहं एतत् श्रेष्ठतमं कृतवान् च तान् उपरितलेषु निवासान् अन्वेष्टुं निर्दिष्टवान्, तृतीयतलं मम अर्थं त्यक्त्वा। एकां कन्यां मम सरलपाककलायाः कर्तव्यैः नियुक्तवान्, च अन्याः पूर्वं तासां व्यवसायाः इति मन्यमानाः विविधाः क्रियाः कर्तुं निर्दिष्टवान्। ततः अहं तासां अल्पं दृष्टवान्, न च अहं ताः द्रष्टुम् इच्छवान्।