कदाचित् अनन्तरं तार्स तर्कस् कान्तोस् कान् च प्रत्यागत्य निवेदितवन्तौ यत् जोडान्गा पूर्णतया नष्टा अभवत्। तस्याः सेनाः सम्पूर्णतया नष्टाः अथवा बद्धाः, अन्तःतः किञ्चित् प्रतिरोधः अपेक्षितः न आसीत्। केचन युद्धनौकाः पलायिताः, परन्तु सहस्रशः युद्धवाहनानि वाणिज्यवाहनानि च थार्क् योद्धृभिः रक्षितानि आसन्।
लघुसेनाः लूटनं कलहं च आरब्धवत्यः, अतः निश्चितं यत् यावन्तः योद्धारः सम्भवाः तावन्तः संगृह्य, यावत्यः नौकाः सम्भवाः तावत्यः जोडान्गन् बन्दिभिः पूरयित्वा हेलियं प्रति अविलम्बेन गन्तव्यम्।
पञ्चघण्टानन्तरं द्विशतपञ्चाशत् युद्धनौकानां सहिताः अड्डभवनानां छादनेभ्यः प्रस्थितवन्तः, सहस्रशः हरितयोद्धृभिः पूर्णाः, अनुगताः च वाहननौकाः अस्माकं थोटैः सह।
अस्माभिः पृष्ठतः त्यक्ता नगरी चत्वारिंशत्सहस्रहरितयोद्धृभिः लघुसेनाभिः क्रूरतया पीडिता आसीत्। ते लूटनं हननं च कुर्वन्तः स्वयम् एव कलहं कुर्वन्तः आसन्। शतस्थानेषु ते अग्निं प्रज्वालितवन्तः, घनधूमस्तम्भाः च नगरोपरि उत्थिताः यथा स्वर्गस्य नेत्रेभ्यः अधःस्थितानि भीषणदृश्यानि आच्छादयेयुः।
मध्याह्नसमये हेलियंस्य रक्तपीतस्तम्भान् दृष्टवन्तः, अल्पकालानन्तरं च जोडान्गन् युद्धनौकानां महान् समूहः नगरबाह्यतः आक्रमणकर्तृणां शिबिरेभ्यः उत्थाय अस्मान् प्रति अगच्छत्।
हेलियंस्य ध्वजाः अस्माकं प्रत्येकं महानौकायाः अग्रतः पृष्ठतः च आबद्धाः आसन्, परन्तु जोडान्गन् एतत् चिह्नं न अपेक्षन्ते स्म यत् अस्माकं शत्रुत्वं ज्ञातुं शक्नुयुः, यतः अस्माकं हरितमङ्गलयोद्धारः तेषां भूमितः उत्थानमात्रेण एव तेषु आक्रमणं कृतवन्तः। तेषां अद्भुतलक्ष्येण ते आगच्छन्तं समूहं बाणवर्षेण आक्रान्तवन्तः।
हेलियंस्य यमलनगरौ अस्मान् मित्राणि इति ज्ञात्वा शतशः नौकाः अस्माकं साहाय्यार्थं प्रेषितवन्तौ, ततः प्रथमं वास्तविकं वायुयुद्धं दृष्टवान् यत् कदापि न दृष्टवान् आसम्।
अस्माकं हरितयोद्धृभिः पूर्णाः नौकाः हेलियं जोडान्गन् च युद्धसमूहोपरि परिभ्रमन्त्यः आसन्, यतः तेषां तोपाः थार्क् योद्धृभिः निरर्थकाः आसन्, ये नौकासेनां न जानन्ति, नौकातोपविद्यां च न जानन्ति। तेषां लघुशस्त्राणां अग्निः अत्यन्तं प्रभावी आसीत्, युद्धस्य अन्तिमपरिणामः तेषां उपस्थित्या प्रभावितः, यदि न निर्णीतः।
प्रथमं द्वौ सेने समानोन्नतौ परिभ्रमन्तौ परस्परं बाणवर्षं कुर्वन्तौ आस्ताम्। ततः जोडान्गन् शिबिरस्य एकस्य महानौकायाः पार्श्वे महान् छिद्रं भवित्वा सा पूर्णतया परिवृत्ता, तस्याः चालकाः लघुरूपेण पतन्तः, परिवर्तन्तः च भूमिं प्रति सहस्रपादान्तरं गच्छन्तः; ततः भीषणवेगेन सा तेषां पृष्ठतः गत्वा प्राचीनसमुद्रतलस्य मृदुभूमौ प्रायः पूर्णतया निमग्ना अभवत्।
हेलियमीट् स्क्वाड्रन् उत्साहस्य उच्चैः आर्तनादं कृतवती, द्विगुणक्रोधेन च जोडान्गन् समूहं प्रति आक्रान्तवती। सुन्दरयुक्त्या हेलियंस्य द्वे नौके तेषां शत्रून् उपरि स्थित्वा तेषु केलबम्बबैटरीभ्यः विस्फोटकबम्बानां प्रवाहं प्रेषितवत्यौ।
ततः एकैकशः हेलियंस्य युद्धनौकाः जोडान्गन् उपरि उत्थाय अल्पकालेन बहवः आक्रमणकर्तृणां युद्धनौकाः हेलियंस्य उच्चरक्तस्तम्भं प्रति निराशाः भग्नावशेषाः प्रवहन्तः आसन्। अन्याः काश्चित् पलायितुं प्रयत्नं कृतवत्यः, परन्तु ताः शीघ्रं सहस्रशः लघुव्यक्तिगतविमानैः परिवृत्ताः, प्रत्येकस्य उपरि च हेलियंस्य महान् युद्धनौका तेषां पट्टेषु आरोहणदलान् पातुं सज्जा आसीत्।
आक्रमणकर्तृणां शिबिरतः विजयी जोडान्गन् स्क्वाड्रन् अस्मान् प्रति उत्थानमात्रात् अधिकाधिकं घण्टामात्रान्तरे युद्धं समाप्तम्, पराजितजोडान्गन् शेषनौकाः च हेलियंस्य नगरं प्रति पुरस्कारचालकैः नीताः।
एतेषां महानौकानां समर्पणे अत्यन्तं करुणपक्षः आसीत्, यत् प्राचीनप्रथानुसारं पराजितनौकायाः नायकस्य स्वेच्छया भूमौ पतनं समर्पणस्य चिह्नं मन्यते स्म। एकैकशः वीराः स्वध्वजान् उच्चैः धारयन्तः स्वमहानौकानां उच्चाग्रतः भीषणमृत्युं प्रति उत्पतितवन्तः।
सम्पूर्णसमूहस्य नायकः भीषणं पतनं कृतवान्, एवं शेषनौकानां समर्पणं सूचितवान्, यावत् युद्धं निरुद्धम्, वीराणां व्यर्थबलिदानं च समाप्तम् अभवत्।
अधुना अस्माभिः हेलियंस्य नौकासेनायाः ध्वजनौकां समीपं आगन्तुं संकेतं कृतम्, सा च आह्वानदूर्यां स्थिता सति अहं उच्चैः अकथयम् यत् अस्माकं सह राजकुमारी देजाह थोरिस् आस्ति, तां च ध्वजनौकां प्रति स्थानान्तरितुं इच्छामः यत् सा तत्क्षणं नगरं नीयेत।
मम घोषणायाः पूर्णार्थः तेषां मनसि प्रविष्टः सति ध्वजनौकायाः पट्टेभ्यः महान् आर्तनादः उत्थितः, क्षणान्तरे च हेलियंस्य राजकुमार्याः ध्वजाः तस्याः उच्चभागेभ्यः शतशः प्रकटिताः। स्क्वाड्रनस्य अन्याः नौकाः संकेतानां अर्थं गृहीत्वा उन्मत्तप्रशंसां कृतवत्यः, तेजस्विसूर्यप्रकाशे च तस्याः ध्वजान् प्रसारितवत्यः।
ध्वजनौका अस्मान् प्रति अगच्छत्, सा च मनोहरतया परिवृत्ता अस्माकं पार्श्वं स्पृष्टवती सति द्वादशाधिकारिणः अस्माकं पट्टेषु उत्पतितवन्तः। तेषां आश्चर्यदृष्टिः सहस्रशः हरितयोद्धृषु पतिता ये अधुना युद्धनिवासेभ्यः निर्गतवन्तः, ते स्तम्भिताः अभवन्, परन्तु कान्तोस् कान् दृष्ट्वा यः तान् प्रति अगच्छत्, ते अग्रे आगत्य तं परिवृत्य उपस्थिताः।
देजाह थोरिस् अहं च अग्रे अगच्छाव, ते च अन्येषां प्रति नेत्राणि न दत्तवन्तः। सा तान् मनोहरतया स्वीकृतवती, प्रत्येकं नाम्ना आह्वयन्ती, यतः ते तस्याः पितामहस्य आदरसेवायां उच्चस्थाने आसन्, सा च तान् सुष्ठु जानाति स्म।
"जॉन कार्टरस्य स्कन्धे हस्तं निधत्त," सा तान् अकथयत्, मां प्रति परिवृत्य, "यः हेलियंस्य राजकुमारीं तस्याः विजयं च अद्य अस्मभ्यं प्रदत्तवान्।"
ते मया सह अत्यन्तं सभ्याः आसन्, बहु स्नेहपूर्णं प्रशंसापूर्णं च अकथयन्, परन्तु यत् तेषां मनसि अत्यन्तं प्रभावं जनितवत् तत् आसीत् यत् अहं देजाह थोरिस् मोचनार्थं हेलियंस्य रक्षणार्थं च अभियाने क्रूरथार्क् योद्धृणां साहाय्यं प्राप्तवान्।
"भवन्तः मत् अपेक्षया अन्यस्य पुरुषस्य प्रति अधिकं कृतज्ञतां धारयन्तु," अहं अकथयम्, "सः च अत्र अस्ति; बार्सूमस्य महान् योद्धृणां राजनीतिज्ञानां च एकं मिलन्तु, तार्स तर्कस्, थार्क् जेद्दक्।"
मया प्रति प्रदर्शितस्य सभ्यतायाः समानं ते महान् थार्क् प्रति आदरं प्रदर्शितवन्तः, मम आश्चर्याय सः तेषां अपेक्षया न्यूनः न आसीत् व्यवहारसौकर्ये राजसभ्यभाषायां च। यद्यपि थार्क् जनाः अत्यधिकं वाचालाः न सन्ति, ते अत्यन्तं औपचारिकाः सन्ति, तेषां व्यवहाराः च गम्भीरसभ्यव्यवहारान् अद्भुततया अनुकूलयन्ति।
देजाह थोरिस् ध्वजनौकां आरूढा, अहं च अनुगन्तुं न इच्छन् इति सा अत्यन्तं खिन्ना अभवत्, परन्तु यथा अहं तस्यै व्याख्यातवान्, युद्धं अर्धविजितम् एव आसीत्; अस्माभिः आक्रमणकर्तृणां जोडान्गन् भूसेनाः अपि विचारणीयाः आसन्, अहं च तार्स तर्कस् त्यक्तुं न इच्छन् यावत् तत् सम्पादितं न भवति।
हेलियंस्य नौकासेनायाः नायकः वचनं दत्तवान् यत् हेलियंस्य सेनाः नगरतः आक्रमणं कुर्युः अस्माकं भूआक्रमणेन सह, एवं नौकाः विभक्ताः, देजाह थोरिस् च विजयेन तस्याः पितामहस्य तार्डोस् मोर्सस्य, हेलियं जेद्दकस्य, राजसभां प्रति नीता।
दूरे अस्माकं वाहननौकाः आसन्, हरितयोद्धृणां थोटैः सह, ये युद्धकाले तत्रैव स्थितवन्तः। अवतरणमञ्चैः रहितेषु एतेषां पशूनां मुक्तक्षेत्रे उतारणं दुष्करं आसीत्, परन्तु अन्यः उपायः न आसीत्, अतः अस्माभिः नगरात् दशमीलदूरे एकं स्थानं प्रति प्रस्थित्वा कार्यं आरब्धवन्तः।
पशून् भूमौ स्लिङ्गैः न्यूनीकर्तुं आवश्यकम् आसीत्, एतत् कार्यं च दिवसस्य शेषं अर्धरात्रिं च व्यापितवत्। द्विवारं जोडान्गन् अश्वारोहिणः अस्मान् आक्रान्तवन्तः, परन्तु अल्पनाशेन, अन्धकारे च आवृते सति ते निवृत्ताः।
अन्तिमथोटस्य उतारणमात्रेण तार्स तर्कस् आक्रमणस्य आदेशं दत्तवान्, त्रिभागेषु च अस्माभिः उत्तरतः दक्षिणतः पूर्वतः च जोडान्गन् शिबिरं प्रति सञ्चितवन्तः।
मुख्यशिबिरात् मीलदूरे तेषां प्रहरीणां सङ्घर्षः अभवत्, पूर्वनिर्धारितं च यत् एतत् आक्रमणस्य संकेतः इति स्वीकृतवन्तः। उन्मत्तक्रूरार्तनादैः युद्धक्रोधेन उन्मत्तथोटानां कर्कशध्वनिभिः च अस्माभिः जोडान्गन् प्रति आक्रान्तवन्तः।
अस्माभिः तान् निद्रितान् न प्राप्तवन्तः, परन्तु सुदृढं युद्धरेखां प्रतिरोधं कुर्वन्तीं प्राप्तवन्तः। बारंबारं अस्माभिः प्रतिरुद्धाः, मध्याह्नसमये च युद्धस्य परिणामस्य भयम् आरब्धवान्।
जोडान्गन् ध्रुवतः ध्रुवं प्रति एकसहस्रलक्षं योद्धारः आसन्, यत्र कुत्रापि तेषां पट्टिकासदृशाः जलमार्गाः आसन्, अस्माभिः च लक्षाधिकाः हरितयोद्धारः आसन्। हेलियंतः सेनाः न आगताः, न च अस्माभिः तेषां किञ्चित् समाचारं प्राप्तुं शक्नुमः।
मध्याह्नसमये एव जोडान्गन् नगरयोः मध्ये सम्पूर्णरेखायां भीषणं गोलावर्षणं श्रुतवन्तः, ततः ज्ञातवन्तः यत् अस्माकं अत्यावश्यकसहाय्यं आगतम्।
पुनः तार्स तर्कस् आक्रमणस्य आदेशं दत्तवान्, पुनः च महान् थोटाः तेषां भीषणारोहिणः शत्रोः प्राचीरं प्रति आक्रान्तवन्तः। तस्मिन् एव क्षणे हेलियंस्य युद्धरेखा जोडान्गन् प्रतिप्राचीरं अतिक्रम्य अन्यक्षणे च द्वयोः चक्रयोः मध्ये पिष्टाः इव अभवन्। ते वीरतया युद्धं कृतवन्तः, परन्तु व्यर्थम्।
नगरस्य पुरतः सम्पूर्णं क्षेत्रं वास्तविकं श्मशानम् अभवत् यावत् अन्तिमजोडान्गन् समर्पितः, अन्ते च संहारः निरुद्धः, बन्दिनः हेलियं प्रति नीताः, अस्माभिः च महानगरस्य द्वाराणि प्रविष्टवन्तः, विजयिवीराणां महान् विजययात्रा।
विस्तृतमार्गाः स्त्रीबालकैः पूर्णाः आसन्, येषु केचन पुरुषाः आसन् येषां कर्तव्यैः नगरे युद्धकाले स्थातव्यम् आसीत्। अस्माभिः अनन्तप्रशंसया स्वागतं कृतम्, सुवर्णरजतप्लाटिनमूल्यरत्नानां आभूषणैः च वर्षिताः। नगरं आनन्देन उन्मत्तम् अभवत्।
मम क्रूरथार्क् योद्धारः अत्यन्तं उत्साहं उल्लासं च जनितवन्तः। पूर्वं कदापि हरितयोद्धृणां सशस्त्रसमूहः हेलियंस्य द्वाराणि प्रविष्टः न आसीत्, अधुना च ते मित्राणि सहाय्यकर्तारः च इति ज्ञात्वा रक्तमानवाः आनन्देन पूर्णाः अभवन्।
देजाह थोरिस् प्रति मम लघुसेवाः हेलियमीटेभ्यः ज्ञाताः इति मम नाम्नः उच्चैः आर्तनादेन आभूषणानां भारैः च सूचितम्, ये मया मम महान् थोटायां च आबद्धाः यदा अस्माभिः राजभवनं प्रति मार्गेण गच्छामः, यद्यपि वूलायाः भीषणदर्शनस्य सम्मुखे जनाः मां प्रति समीपं आगच्छन्तः आसन्।
अस्माभिः एतत् महान् भवनं प्रति समीपं गच्छत्सु अधिकारिणां समूहः अस्मान् स्वागतं कृतवान्, याचितवान् च यत् तार्स तर्कस् तस्य जेद्दकाः जेदाः च तस्य क्रूरमित्रैः सह अहं च अवरुह्य तार्डोस् मोर्सस्य कृतज्ञताप्रदर्शनं प्राप्तुं तैः सह गच्छेम।
राजभवनस्य मुखद्वाराणां उपरि महान् सोपानानां शिखरे राजपरिवारः स्थितः आसीत्, अस्माभिः च निम्नसोपानेषु स्थितेषु सति तेषां एकः अवरुह्य अस्मान् प्रति अगच्छत्।
सः पुरुषत्वस्य प्रायः पूर्णः आदर्शः आसीत्; उच्चः, बाण इव सरलः, उत्तमस्नायुयुक्तः, मानवानां शासकस्य वेषभूषाभरणेन च। मया ज्ञातुं न आवश्यकम् आसीत् यत् सः तार्डोस् मोर्स्, हेलियं जेद्दक्, आसीत्।
अस्माकं समूहस्य प्रथमं सदस्यं यं सः मिलितवान् सः तार्स तर्कस् आसीत्, तस्य प्रथमवाक्यैः च जातयोः मध्ये नवं मैत्रीं सदैव स्थापितवान्।
"यत् तार्डोस् मोर्स्," सः ईमान्दारतया अकथयत्, "बार्सूमस्य महान् योद्धारं मिलितुं शक्नोति इति अमूल्यं सम्मानम्, परन्तु यत् सः मित्रस्य सहाय्यकर्तुः स्कन्धे हस्तं निधातुं शक्नोति इति अत्यधिकं वरदानम्।"
"हेलियं जेद्दक्," तार्स तर्कस् प्रत्युत्तरं दत्तवान्, "अन्यलोकस्य पुरुषः हरितयोद्धृभ्यः बार्सूमस्य मैत्र्याः अर्थं शिक्षितवान्; तस्मै अस्माभिः कृतज्ञतां धारयामः यत् थार्क् सेनाः भवन्तं बोधितुं शक्नुवन्ति; यत् ते भवतः भावनाः स्नेहपूर्वकं प्रकटिताः ताः ग्रहीतुं प्रतिदातुं च शक्नुवन्ति।"
तार्डोस् मोर्स् ततः प्रत्येकं हरितजेद्दकं जेदं च मिलितवान्, प्रत्येकं प्रति मैत्रीस्नेहप्रशंसापूर्णवाक्यानि च अकथयत्।
सः मां प्रति समीपं गच्छन् मम स्कन्धे उभौ हस्तौ निधत्तवान्।
"स्वागतम्, पुत्र," सः अकथयत्; "यत् भवान् हेलियंस्य सर्वेषु रत्नेषु सर्वेषु बार्सूमेषु च अत्यन्तं मूल्यवान् रत्नं प्राप्नोति, एकपदे अपि विरोधं विना, मम आदरस्य पर्याप्तं प्रमाणम्।"
अस्माभिः ततः मोर्स् काजक्, लघुहेलियं जेद्, देजाह थोरिस् पिता, प्रति प्रस्तुताः। सः तार्डोस् मोर्स् पृष्ठतः अनुगच्छन् तस्य पितुः अपेक्षया अधिकं भावुकः अभवत्।
सः मया प्रति कृतज्ञतां प्रकटयितुं दशवारं प्रयत्नं कृतवान्, परन्तु तस्य स्वरः भावुकतया अवरुद्धः, सः च वक्तुं न शक्तवान्, यद्यपि सः, यथा अहं पश्चात् ज्ञातवान्, योद्धुः क्रूरतायाः निर्भयतायाः च प्रतिष्ठा युद्धप्रियबार्सूमे अपि असाधारणा आसीत्। हेलियंस्य सर्वेषां इव सः स्वपुत्रीं पूजयति स्म, न च सः तस्याः यत् पलायितवती इति चिन्तयितुं शक्तवान् गभीरभावुकतां विना।