चेतनायाः पुनरागमने, यथा च शीघ्रं ज्ञातवान्, अहं क्षणमात्रं पतितः, त्वरितं पादौ उत्थाय खड्गं अन्विष्य, तत्र तं दृष्टवान्, हरिते जादस्य वक्षसि मूले निखातं, यः शिलामृत इव प्राचीनसमुद्रतलस्य पीतमोसोपरि शयितः आसीत्। यथा पूर्णचेतनां प्राप्तवान्, तस्य शस्त्रं मम वामवक्षसि विद्धं दृष्टवान्, किन्तु केवलं पृष्ठवंशस्य आवरणमांसानि भित्त्वा, मम वक्षःमध्ये प्रविष्टं स्कन्धस्य अधः निर्गतं च। यथा अहं प्रहारं कृतवान्, तथा परिवृत्तः यत् तस्य खड्गः केवलं मांसानि अतिक्रम्य, वेदनादायकं किन्तु न जीवनघातकं घातं कृतवान्।
शरीरात् खड्गं निष्कास्य स्वकीयं च प्राप्य, तस्य कुरूपशवस्य पृष्ठे परिवृत्य, रुग्णः, पीडितः, घृणितश्च सः मम परिजनान् भारान् च वहन्तीनां रथानां दिशि प्रस्थितः। मङ्गलयानस्य जनानां प्रशंसाशब्दाः मां प्रति आगताः, किन्तु तेषां प्रति मम चिन्ता नासीत्।
रुधिरस्रावेण दुर्बलः सः मम स्त्रीणां समीपं प्राप्तवान्, याः एतादृशानां घटनानां अभ्यस्ताः, मम घातान् आच्छाद्य, अद्भुतानि चिकित्सकसाधनानि प्रयुज्य, यानि केवलं तीव्रतमान् मृत्युप्रहारान् घातकान् कुर्वन्ति। मङ्गलयानस्य स्त्रियै अवसरं दत्त्वा मृत्युः पृष्ठे स्थातव्यः। ताः शीघ्रं मां संस्कृतवत्यः यत्, रुधिरक्षयजनितदुर्बलतां घातपरिसरस्य च किञ्चित् पीडां विना, अहं एतस्मात् प्रहारात् महतीं पीडां न अनुभूतवान्, यः पृथिव्यां चिकित्सायां दिनानि यावत् मां शय्यायां पातयेत्।
यावत् ताः मम सह समाप्तवत्यः, तावत् अहं देजा थोरिसस्य रथं प्रति धावितवान्, यत्र मम दीनां सोलां वक्षःबन्धनैः आच्छादितां, किन्तु सार्कोजया सह तस्याः संघर्षात् अल्पं हानिगतां दृष्टवान्, यस्याः खड्गः सोलायाः धातुवक्षोभूषणस्य किनारं प्रहृत्य, तथा परावृत्य, अल्पं मांसघातं कृतवान्।
अहं समीपं गच्छन् देजा थोरिं रेशमफरेषु प्रसारितां, तस्याः सुकुमारं शरीरं रोदनैः व्याकुलं दृष्टवान्। सा मम उपस्थितिं न ज्ञातवती, न च सोलया सह मम वार्तालापं श्रुतवती, या रथात् अल्पदूरे स्थिता आसीत्।
"किं सा आहता?" अहं सोलां पृष्टवान्, देजा थोरिं मम शिरःप्रवणनेन सूचयन्।
"न," सा उत्तरितवती, "सा मन्यते यत् त्वं मृतोऽसि।"
"तस्याः पितामह्याः मार्जारस्य दन्तानां मार्जनाय कः अपि नास्ति?" अहं स्मित्वा पृष्टवान्।
"त्वं तां अयथार्थं मन्यसे, जॉन कार्टर," सोला उक्तवती। "अहं तस्याः तव च आचरणं न अवगच्छामि, किन्तु निश्चितं जानामि यत् दशसहस्रजेद्दकानां पौत्री कस्यापि प्रेमाधिकारिणः विषये एवं शोचेत्। ते गर्विताः, किन्तु न्यायप्रियाः, यथा सर्वे बार्सूमीयाः, त्वं तां गुरुतरं पीडितवान् असि यत् सा तव जीवितसत्त्वं न स्वीकरोति, यद्यपि त्वं मृतं मन्यते।
"बार्सूमे अश्रूणि विचित्रदृश्यम्," सा अवदत्, "तथा च तेषां व्याख्या कर्तुं मम कृते दुष्करम्। अहं जीवने केवलं द्वौ जनौ रोदन्तौ दृष्टवती, देजा थोरिं विना; एकः शोकात्, अपरः क्रोधात्। प्रथमा मम माता, वर्षेभ्यः पूर्वं यावत् तां न हतवन्तः; अपरः सार्कोजा, यदा अद्य तां मत् आकृष्य नीतवन्तः।"
"तव माता!" अहं आश्चर्येण उक्तवान्, "किन्तु, सोले, त्वं तव मातरं न ज्ञातवती, बालिके।"
"किन्तु अहं ज्ञातवती। मम पितरं च," सा अवदत्। "यदि त्वं विचित्रं बार्सूमीयेतरं कथां श्रोतुम् इच्छसि, अद्य रात्रौ रथं समागच्छ, जॉन कार्टर, अहं तां कथयिष्यामि यां जीवने कदापि न उक्तवती। अधुना प्रस्थानसङ्केतः दत्तः, त्वं गन्तव्यः।"
"अहं अद्य रात्रौ आगमिष्यामि, सोले," अहं प्रतिज्ञातवान्। "निश्चितं देजा थोरिं कथय यत् अहं जीवितः स्वस्थश्च अस्मि। अहं तस्याः उपरि स्वयं न आरोपयिष्यामि, तथा च त्वं तस्याः अश्रूणि दृष्टवान् इति न ज्ञापयिष्यसि। यदि सा मया सह वक्तुम् इच्छति, अहं तस्याः आज्ञां प्रतीक्षे।"
सोला रथम् आरूढा, यः पङ्क्तौ स्वस्थानं प्रति प्रस्थितः, अहं च मम प्रतीक्षमाणं थोअटं प्रति धावित्वा स्तम्भस्य पृष्ठे तार्स तार्कसस्य समीपं मम स्थानं प्रति धावितवान्।
पीतभूमौ विस्तृताः अस्माकं द्विशतपञ्चाशत् अलंकृताः उज्ज्वलवर्णाः रथाः, द्विशतसवारयोद्धृप्रमुखगणेन पञ्चपङ्क्तौ शतयार्डान्तरेण चलन्तः, तथा च पृष्ठे समानसंख्या समानव्यूहेन, द्वयोः पार्श्वयोः विंशतिः अधिकाः पार्श्वरक्षकाः; पञ्चाशत् अतिरिक्ताः मस्तोडनाः, ये जितिदाराः इति प्रसिद्धाः, पञ्चशताधिकाः थोअटाः च योद्धृणां मध्ये मुक्ताः धावन्तः, परिवृत्तयोद्धृभिः निर्मितं खालिस्थानं व्याप्य। पुरुषाणां स्त्रीणां च अलंकाराणां दीप्तधातुः मणयः, जितिदारथोअटानां सज्जायां द्विगुणिताः, उत्कृष्टरेशमफरपक्ष्मणां च चमकदारवर्णैः मिश्रिताः, यात्रायाः एकं बर्बरसौन्दर्यं दत्तवन्तः, यत् पूर्वभारतीयराजानं ईर्ष्यया हरितं कृतवत्।
रथानां विशालचक्राणि प्राणिनां च पादतलानि मोसाच्छादितसमुद्रतलात् शब्दं न उत्पादितवन्तः; तथा च अस्माकं गतिः पूर्णनिस्तब्धतायां, यथा कश्चित् विशालः प्रेतचित्रपटः, यावत् निस्तब्धता जितिदारस्य प्रेरितगर्जनेन थोअटानां युद्धक्रीडनेन च भग्ना न भवति। हरितमङ्गलयानीयाः अल्पं संभाषन्ते, तथा च सामान्यतया एकाक्षरैः, मन्दं दूरगर्जितसदृशं च।
अस्माभिः मोसस्य पथहीनं विस्तारं अतिक्रान्तं, यत् विशालचक्रपादतलप्रभारेण नम्य, अस्माकं पृष्ठे पुनः उत्थितं, अस्माकं गमनस्य किमपि चिह्नं न त्यक्त्वा। अस्माभिः मृतसमुद्रे मृतानां प्रेतानां छायाः इव ध्वनिः चिह्नं वा न कृतं। अहं प्रथमवारं महतीं मनुष्यप्राणिसमूहस्य गतिं दृष्टवान् यः धूलिं न उत्थापितवान्, चिह्नं न त्यक्तवान्; यतः मङ्गलग्रहे धूलिः केवलं कृष्टप्रदेशेषु शीतकाले एव अस्ति, तथा च उच्चवायवः अभावेण तत् प्रायः अदृश्यं भवति।
अस्माभिः तां रात्रिं तेषां पहाडीनां पादे शिविरं कृतं, येषां दिशि द्विदिनात् प्रस्थिताः आस्म, ये एतस्य समुद्रस्य दक्षिणसीमां चिह्नयन्ति। अस्माकं प्राणिनां द्विदिनात् पानं नासीत्, न च जलं द्विमासात्, थार्कात् निर्गमनानन्तरं एव; किन्तु, यथा तार्स तार्कसः मां व्याख्यातवान्, ते अल्पं याचन्ते, बार्सूमस्य मोसेन जीवितुं शक्नुवन्ति, यत्, सः मां अवदत्, तस्य सूक्ष्मकाण्डेषु प्राणिनां अल्पावश्यकतां पूरयितुं पर्याप्तं आर्द्रतां धारयति।
सायंभोजनस्य पनीरसदृशान्नस्य शाकदुग्धस्य च स्वीकरणानन्तरं अहं सोलां अन्विष्य, यां तार्स तार्कसस्य सज्जायां मशालप्रकाशे कार्यं कुर्वन्तीं दृष्टवान्। सा मम समीपगमने उन्नतमुखी, प्रसन्ना स्वागतं च कृतवती।
"त्वं आगतवान् इति मम प्रसन्नता," सा अवदत्; "देजा थोरिः स्वपिति, अहं च एकाकिनी। मम स्वजनाः मां न प्रीणन्ति, जॉन कार्टर; अहं तेभ्यः अतीव भिन्ना अस्मि। एषा दुःखदा दशा, यतः अहं तेषां मध्ये जीवितव्यं, अहं च बहुधा इच्छामि यत् अहं सत्यं हरितमङ्गलयानीया स्त्री स्यां, प्रेमविहीना आशाविहीना च; किन्तु अहं प्रेमं ज्ञातवती, तथा च अहं नष्टा अस्मि।
"अहं तव कथां, वस्तुतः मम पित्रोः कथां, वक्तुं प्रतिज्ञातवती। त्वं तव जनानां च आचरणं यत् अवगतवान्, तत् तव कृते एषा कथा विचित्रा न भविष्यति, किन्तु हरितमङ्गलयानीयेषु जीवत्प्राचीनतमस्य थार्कस्य स्मृतौ तुल्यं नास्ति, न च अस्माकं कथाः बहुतुल्यकथाः धारयन्ति।
"मम माता अल्पा आसीत्, वस्तुतः मातृत्वस्य दायित्वं स्वीकर्तुं अतीव अल्पा, यतः अस्माकं मुख्याः प्रमुखाः आकारं प्रति प्रजनन्ते। सा अपि अधिकांशहरितमङ्गलयानीयस्त्रीभ्यः अल्पं शीतला क्रूरा च आसीत्, तेषां समाजं प्रति अल्पं चिन्तयन्ती, सा प्रायः थार्कस्य निर्जनमार्गेषु एकाकिनी भ्रमति स्म, वा समीपपहाडीनां वन्यपुष्पेषु उपविश्य, चिन्ताः चिन्तयन्ती इच्छाः च इच्छन्ती, याः अहं एव थार्कीयस्त्रीषु अवगच्छामि, यतः अहं मम मातुः पुत्री नास्मि?
"तत्र पहाडीषु सा एकं युवयोद्धारं मिलितवती, यस्य कर्तव्यं आसीत् जितिदारथोअटानां पालनं कर्तुं तेषां पहाडीनां बहिः न भ्रमितुं च। तौ प्रथमं केवलं थार्कसमुदायस्य रुचिकरविषयेषु संभाषितवन्तौ, क्रमेण, यथा तौ अधिकं मिलितवन्तौ, तथा च, यथा इदानीं उभयोः स्पष्टम्, यदृच्छया न, तौ स्वविषयेषु, स्वरुचिषु, स्वाभिलाषेषु स्वाशासु च संभाषितवन्तौ। सा तं विश्वसितवती, तस्याः जातेः क्रूरतायाः प्रति तस्याः भीषणविरक्तिं, तेषां प्रेमविहीनजीवनानां प्रति तस्याः घृणां च कथितवती, तथा च तस्य शीतकठोरोष्ठात् निन्दाप्रवाहस्य प्रतीक्षां कृतवती; किन्तु तः तां स्वगोदौ नीत्वा चुम्बितवान्।"
“षड्वर्षाणि ते स्वप्रेम गोपितवन्तः। सा मम माता महतः तालहजुसस्य परिवारे आसीत्, यदा तस्याः प्रेमी केवलं स्वकीयधातुं धारयन् साधारणः योद्धा आसीत्। यदि तार्काणां परम्पराभ्यः तयोः विचलनं ज्ञातं स्यात्, तर्हि उभौ अपि महत्यां रङ्गभूमौ तालहजुसस्य समक्षं समवेतानां समूहानां समक्षं दण्डं प्राप्तवन्तौ स्याताम्।
“यत् अण्डं मम उत्पत्तेः कारणं अभवत्, तत् प्राचीनतार्कस्य अर्धविनष्टानां गोपुराणां सर्वोच्चतमे दुर्गमे स्थाने महति काचपात्रे अन्तर्गतं गोपितम् आसीत्। मम माता प्रतिवर्षं एकवारं पञ्चवर्षाणि यावत् तत्र अवस्थितस्य अण्डस्य दर्शनार्थं गच्छति स्म। सा अधिकं वारं आगन्तुं न शक्तवती, यतः तस्याः विशालायाः अन्तःकरणायाः पापभारेण सा भीता आसीत् यत् तस्याः प्रत्येकं चेष्टा पर्यवेक्ष्यते स्म। अस्मिन् काले मम पिता योद्धात्वेन महतीं कीर्तिं प्राप्तवान्, अनेकानां मुख्यानां धातुं प्राप्तवान् च। मम मातुः प्रति तस्य प्रेम कदापि न ह्रसितम्, तस्य जीवने महान् लक्ष्यम् आसीत् यत् सः तालहजुसस्य स्वयं धातुं प्राप्नुयात्, एवं तार्काणां शासकः भूत्वा तां स्वीकर्तुं स्वतन्त्रः भवेत्, तथा च स्वस्य शक्त्या तं बालकं रक्षेत्, यः अन्यथा शीघ्रं विनाशं प्राप्नुयात् यदि सत्यं ज्ञातं स्यात्।
“तत् एकं उन्मत्तं स्वप्नम् आसीत्, यत् पञ्चवर्षेषु तालहजुसस्य धातुं प्राप्तुं, परं तस्य प्रगतिः शीघ्रा आसीत्, सः शीघ्रं तार्कस्य मन्त्रणासु उच्चस्थानं प्राप्तवान्। परं एकदा सः अवसरः सदैवं नष्टः, यावत् सः स्वप्रियजनान् रक्षितुं समये आगच्छेत्, यतः सः दीर्घप्रयाणाय हिमाच्छादितदक्षिणं प्रति आदिष्टः, यत्र सः तत्रस्थानां निवासिनां विरुद्धं युद्धं कृत्वा तेषां कृत्तिकाः अपहर्तुं, यतः हरितबार्सूमियनस्य एषः प्रकारः; सः परेषां युद्धेन प्राप्तुं शक्नोति तत् कृते श्रमं न करोति।
“सः चतुर्वर्षाणि यावत् गतवान्, यदा सः प्रत्यागतवान् तदा सर्वं त्रिवर्षाणि यावत् समाप्तम् आसीत्; तस्य प्रस्थानस्य एकवर्षानन्तरं, समुदायस्य अण्डकोषात् फलानि आनेतुं गतस्य प्रयाणस्य प्रत्यागमनकालस्य अल्पकालात् पूर्वम् एव अण्डं विदारितम्। तदनन्तरं मम माता मां पुरातने गोपुरे एव स्थापयित्वा, प्रतिरात्रं मां द्रष्टुं आगच्छति स्म, मयि च समुदायजीवनेन अपहृतं प्रेम मयि अर्पयति स्म। सा आशां करोति स्म यत् अण्डकोषात् प्रयाणस्य प्रत्यागमने सति सः मां तालहजुसस्य कक्षेषु नियुक्तानां अन्यानां बालानां सह मिश्रयिष्यति, एवं हरितमानवानां प्राचीनपरम्पराणां विरुद्धं तस्याः पापस्य प्रकाशने अनिवार्यं भविष्यति इति भाग्यात् मुच्यते।
“सा मां शीघ्रं मम जातेः भाषां रीतिं च अशिक्षयत्, एकदा रात्रौ सा मां कथां कथितवती यां अद्यावधि तुभ्यं कथितवती अस्मि, मयि निरपेक्षगोपनीयतायाः आवश्यकतां च स्थापयन्ती, यत् सा मां अन्यैः युवतार्कैः सह स्थापयित्वा अन्यैः ज्ञातुं न दद्यात् यत् अहं शिक्षायां तेभ्यः अधिकं प्रगतिं प्राप्तवान् अस्मि, न वा अन्येषां समक्षं तस्याः प्रति मम प्रेमं, मम पितृत्वज्ञानं च प्रकटयेयम्; ततः मां स्वसमीपं आकृष्य मम पितुः नाम मम कर्णे उपांशु उक्तवती।
“ततः गोपुरकक्षस्य अन्धकारे एकं प्रकाशः प्रकटितः, तत्र सर्कोजा उपस्थिता, तस्याः दीप्ताः दुष्टाः नेत्रे मम मातरं प्रति घृणायाः तिरस्कारस्य च उन्मादेन स्थिरीकृताः। तया तस्याः उपरि प्रक्षिप्तः घृणायाः निन्दायाः च प्रवाहः मम युवहृदयं भयेन शीतलं कृतवान्। यत् सा समग्रां कथां श्रुतवती इति स्पष्टम् आसीत्, यत् च मम मातुः दीर्घरात्रिकालीनानां स्वकक्षात् अनुपस्थितीनां कारणात् सा किमपि अनिष्टं संशयितवती इति तस्याः तस्यां भाग्यविपरीतरात्रौ उपस्थितेः कारणम् आसीत्।
“एकं वस्तु सा न श्रुतवती, न वा ज्ञातवती, मम पितुः उपांशु उक्तं नाम। एतत् तस्याः मम मातरं प्रति पापस्य सहभागिनः नाम प्रकटयितुं पुनः पुनः याचनाभ्यः स्पष्टम् आसीत्, परं न कोऽपि निन्दा भयोद्वेगः वा तत् तस्याः मुखात् निष्कासयितुं शक्तवान्, मां च अनावश्यकयातनातः रक्षितुं सा असत्यं उक्तवती, यतः सा सर्कोजायै उक्तवती यत् सा एका एव जानाति, न वा कदापि स्वबालकाय कथयिष्यति।
“अन्तिमशापैः सह सर्कोजा तालहजुसाय स्वस्य आविष्कारं निवेदयितुं शीघ्रं गतवती, यदा सा गतवती तदा मम माता मां स्वस्य रात्रिकालीनावरणस्य रेशमेषु कृत्तिकासु च आवेष्ट्य, यतः अहं सुस्पष्टः न आसम्, गल्लीषु अवरुह्य नगरस्य उपान्तं प्रति दक्षिणदिशायां पलायितवती, यत्र सः पुरुषः आसीत् यस्य रक्षां सा न याचितुं शक्तवती, परं यस्य मुखं सा मरणात् पूर्वं एकवारं द्रष्टुम् इच्छति स्म।
“यदा वयं नगरस्य दक्षिणसीमां प्रति अगच्छाम, तदा शैवालाच्छादितसमतलात्, पर्वतानां एकमात्रद्वारात्, येन उत्तरदक्षिणपूर्वपश्चिमदिशाभ्यः यात्रिकाः नगरं प्रविशन्ति, ततः एकः शब्दः आगतः। यः शब्दः आसीत् सः थोटानां किलकिलाहटः जितिदाराणां गर्जनं च, सह सैनिकानां शस्त्राणां मध्ये मध्ये शब्दः, यः योद्धानां समूहस्य समीपगमनं सूचयति स्म। तस्याः मनसि प्रमुखः विचारः आसीत् यत् सः मम पिता स्वस्य प्रयाणात् प्रत्यागतवान्, परं तार्कस्य चातुर्यं तां तस्य अभिवादनाय अविचारितपलायनात् निवारितवत्।
“द्वारस्य छायायां प्रविश्य सा अश्वारोहकसमूहस्य आगमनं प्रतीक्षितवती, यः शीघ्रं मार्गं प्रविश्य स्वस्य व्यूहं भित्त्वा मार्गं द्वारात् द्वारं यावत् व्याप्तवान्। यदा प्रक्रियायाः अग्रभागः अस्मान् अतिक्रान्तवान्, तदा लघुचन्द्रः छादकछादितानां छादानां उपरि स्पष्टः भूत्वा तां दृश्यं स्वस्य आश्चर्यजनकप्रकाशेन प्रकाशितवती। मम माता मैत्रीपूर्णच्छायायां पुनः पृष्ठं प्रति सङ्कुचितवती, तस्याः गुप्तस्थानात् दृष्टवती यत् प्रयाणः मम पितुः न आसीत्, परं युवतार्कानां प्रत्यागतानां यात्रिकाः। तत्क्षणात् तस्याः योजना निर्मिता, यदा एकं महत् रथः अस्माकं गुप्तस्थानस्य समीपं आगतवान्, सा सावधानतया पृष्ठभागे प्रविष्टवती, उच्चपार्श्वस्य छायायां नम्रा भूत्वा, मां स्वस्य वक्षःस्थले प्रेमोन्मादेन आलिङ्गितवती।
“सा ज्ञातवती, यत् अहं न ज्ञातवान्, यत् तस्याः रात्रेः अनन्तरं सा मां स्वस्य वक्षःस्थले धारयितुं न शक्तवती, न वा सम्भावना आसीत् यत् वयं अन्योन्यस्य मुखं पुनः द्रक्ष्यावः। चौकस्य सम्मोहने सा मां अन्यैः बालैः सह मिश्रितवती, येषां रक्षकाः प्रयाणकाले स्वस्य दायित्वं मोक्तुं स्वतन्त्राः आसन्। वयं एकस्मिन् महति कक्षे एकत्रिताः, यात्रायाः सह न गताभिः स्त्रीभिः भोजिताः, अग्रिमे दिने वयं मुख्यानां परिवारेषु वितरिताः।
“तस्याः रात्रेः अनन्तरं अहं मम मातरं पुनः न दृष्टवान्। सा तालहजुसेन कारागृहे निक्षिप्ता, तस्याः ओष्ठेभ्यः मम पितुः नाम निष्कासयितुं सर्वप्रयत्नाः, अत्यन्तं भीषणाः लज्जाकराः च यातनाः अपि प्रयुक्ताः; परं सा दृढा निष्ठावती च आसीत्, अन्ते तालहजुसस्य तस्याः मुख्यानां च हास्यमध्ये कस्याश्चित् भीषणयातनायाः समये मृता।
“अहं अनन्तरं ज्ञातवान् यत् सा तेभ्यः उक्तवती यत् सा मां तेषां हस्ते समानं भाग्यं प्राप्तुं रक्षितुं हतवती, मम शवं च श्वेतवानराणां समक्षं क्षिप्तवती। सर्कोजा एका एव तस्याः विश्वासं न कृतवती, अहं अद्यावधि अनुभवामि यत् सा मम सत्योत्पत्तिं संशयितवती, परं वर्तमाने मां प्रकटयितुं न साहसते, यतः सा अपि अनुमानं करोति, अहं निश्चितः अस्मि, मम पितुः पहिचानं।
“यदा सः स्वस्य प्रयाणात् प्रत्यागतवान्, मम मातुः भाग्यस्य कथां च ज्ञातवान्, अहं उपस्थितः आसम् यदा तालहजुसः तस्मै उक्तवान्; परं न कस्याश्चित् स्नायोः स्पन्दनेन अपि सः लेशमात्रं भावं न प्रकटितवान्; केवलं सः न हसितवान् यदा तालहजुसः तस्याः मरणसंघर्षं हर्षेण वर्णितवान्। तत्क्षणात् सः नृशंसानां नृशंसः अभवत्, अहं च तं दिनं प्रतीक्षे यदा सः स्वस्य महत्वाकाङ्क्षायाः लक्ष्यं प्राप्स्यति, तालहजुसस्य मृतशरीरं स्वस्य पादतले अनुभविष्यति, यतः अहं निश्चितः अस्मि यत् सः केवलं अवसरं प्रतीक्षते यत् सः भीषणं प्रतिशोधं ग्रहीष्यति, तस्य महत् प्रेम च तस्य हृदये तादृशं दृढम् अस्ति यादृशं प्रायः चत्वारिंशत् वर्षाणि पूर्वं तं परिवर्तितवत्, यादृशं अहं निश्चितः अस्मि यत् वयं अत्र विश्वप्राचीनसागरस्य तीरे उपविष्टाः, यदा बुद्धिमन्तः जनाः निद्रां कुर्वन्ति, जॉन कार्टर।”
“तव पिता, सोला, सः अस्माकं सह अस्ति वा?” अहं पृष्टवान्।
“आम्,” सा उत्तरितवती, “परं सः मां न जानाति यत् अहं किम् अस्मि, न वा जानाति यः मम मातरं तालहजुसाय प्रकटितवान्। अहं एका एव मम पितुः नाम जानामि, केवलं अहं तालहजुसः सर्कोजा च जानन्ति यत् सा एव कथां वहति स्म या तस्याः प्रियायाः उपरि मरणं यातनां च आनीतवती।”
वयं किञ्चित् कालं यावत् मौनं स्थितवन्तौ, सा स्वस्य भीषणातीतस्य चिन्तनैः आवृता, अहं च तेषां दीनानां प्राणिनां कृते करुणां कुर्वन्, येषां निष्ठुराः निरर्थकाः च स्वजातेः रीतयः प्रेमविहीनाः क्रूराः घृणापूर्णाः च जीवनानि नियतवत्यः। ततः सा उक्तवती।
“जॉन कार्टर, यदि कदापि कोऽपि वास्तविकः पुरुषः बार्सूमस्य शीतलं मृतं वक्षःस्थलं गच्छेत्, त्वमेव सः असि। अहं जानामि यत् त्वां विश्वसितुं शक्नोमि, तथा च एतत् ज्ञानं कदाचित् त्वां तं वा देजा थोरिसं वा मां वा साहाय्यं कर्तुं शक्नोति इति कारणात् अहं तव पितुः नाम तुभ्यं वक्तुं इच्छामि, न च तव जिह्वायां किमपि नियमं वा शर्तं वा आरोपयामि। यदा समयः आगच्छेत्, यदि ते श्रेयस्करं प्रतीयेत तर्हि सत्यं वद। अहं त्वां विश्वसिमि यत् त्वं निरपेक्षसत्यनिष्ठायाः भीषणगुणेन शापितः नासि, यत् त्वं स्वस्य वर्जिनियागृहस्थस्य इव असत्यं वक्तुं शक्नोषि यदि असत्यं अन्यान् दुःखात् वा कष्टात् वा रक्षितुं शक्नोति। मम पितुः नाम तार्स तार्कस् अस्ति।”