॥ ॐ श्री गणपतये नमः ॥

तर्स तर्कसः मित्रं लभतेकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

मध्याह्नसमये अहं प्राचीनमङ्गलस्य महान्तं मृतनगरं नीचैः अतिक्रम्य तस्य समतलप्रदेशं प्रति प्रसारितवान्, तदा अहं सहसा कतिचित् सहस्राणि हरितयोद्धानां भीषणयुद्धे संलग्नान् दृष्टवान्माम् दृष्ट्वा एव ते शरवर्षं प्रेषितवन्तः, तेषां लक्ष्यस्य अचूकतया मम लघुयानं तत्क्षणं विनष्टं भग्नावशेषं भूमौ अनियमितरूपेण पतितम्

अहं तीव्रयुद्धस्य मध्ये प्रायः साक्षात् पतितवान्, तेषां योद्धानां मध्ये ये मम आगमनं दृष्टवन्तः, यतो हि ते जीवनमरणसंग्रामे व्यस्ताः आसन्ते पुरुषाः दीर्घखड्गैः पादाताः युद्धं कुर्वन्तः स्म, युद्धस्य परिसीमायां स्थितः कश्चित् निपुणशरः कदाचित् एकं योद्धारं निपातयति स्म, यः क्षणं यावत् संलग्नसमूहात् विलग्नः भवति स्म

मम यन्त्रं तेषां मध्ये पतितं कदा अहं अवगतवान् यत् युद्धं वा मरणं वा, कस्यचित् अपि स्थितौ मरणस्य सम्भावना आसीत्, इति अहं भूमौ निपतितः आकृष्टदीर्घखड्गः स्वात्मरक्षां यथा शक्नोमि तथा कृतवान्

अहं एकं विशालं राक्षसं समीपे पतितवान्, यः त्रिभिः प्रतियोद्धाभिः संलग्नः आसीत्, तस्य उग्रं मुखं युद्धप्रकाशेन पूर्णं दृष्ट्वा अहं तार्स तर्कस् थार्कं अभिज्ञातवान्सः मां दृष्टवान्, यतो हि अहं तस्य पृष्ठतः अल्पं दूरे आसम्, तदैव तस्य प्रतियोद्धारः, यान् अहं वार्हूनान् इति अभिज्ञातवान्, एकस्मिन् क्षणे आक्रमणं कृतवन्तःसः महान् योद्धा एकं तेषां शीघ्रं निपातितवान्, किन्तु पुनः आक्रमणाय पृष्ठतः गच्छन् सः पृष्ठतः मृतशरीरेण सह पतितवान्, तत्क्षणं तस्य शत्रवः तस्य उपरि आगतवन्तःविद्युत् इव ते तस्य उपरि आगतवन्तः, तार्स तर्कस् स्वपितृभिः सह संगतः भविष्यति स्म यदि अहं तस्य पतितं शरीरं सम्मुखे उत्थाय तस्य प्रतियोद्धान् संलग्नः भविष्यम्अहं एकं तेषां निपातितवान्, यदा सः महान् थार्कः पुनः उत्थितः अन्यं शीघ्रं निपातितवान्

सः मां एकं दृष्ट्वा, तस्य कठोरं ओष्ठं स्पृष्ट्वा अल्पं स्मितं कृतवान्,

अहं त्वां प्रायः अभिज्ञास्यम्, कार्टर, किन्तु बार्सूमे अन्यः कोऽपि मर्त्यः नास्ति यः मम कृते एतत् कृतवान्अहं अवगतवान् यत् मैत्री इति वस्तु अस्ति, मम मित्र।”

सः अधिकं अवदत्, अवसरः आसीत्, यतो हि वार्हूनाः अस्मान् परितः संवृत्ताः आसन्, तदा अस्माभिः सह युद्धं कृतम्, कन्धेः कन्धं संयुज्य, तस्य दीर्घस्य उष्णस्य अपराह्नस्य यावत् युद्धस्य प्रवाहः परिवर्तितः, भीषणवार्हूनसेनायाः अवशिष्टाः स्वेषां थोटेषु पृष्ठतः पतिताः, सङ्गृहीतान्धकारे पलायिताः

तस्मिन् महायुद्धे दशसहस्राः पुरुषाः संलग्नाः आसन्, युद्धक्षेत्रे त्रिसहस्राः मृताः पतिताः कश्चित् पक्षः क्षमां याचितवान्, दत्तवान्, बन्दिनः ग्रहीतुं प्रयत्नं कृतवन्तः

युद्धानन्तरं नगरं प्रति प्रत्यागमनसमये अस्माभिः तार्स तर्कसस्य निवासस्थानं प्रत्यक्षं गतवन्तः, यत्र अहं एकाकी स्थापितः, यावत् सः प्रमुखः युद्धानन्तरं सामान्यं परिषदं सम्मिलितवान्

अहं हरितयोद्धस्य प्रत्यागमनं प्रतीक्षमाणः आसम्, यदा अहं समीपस्थे कक्षे किमपि चलितं श्रुतवान्, अहं उन्नतं दृष्ट्वा एकं विशालं भीषणं प्राणीम् अकस्मात् मम उपरि आगतं दृष्टवान्, यः मां पृष्ठतः रेशमकुथानेषु मृगचर्मेषु पातितवान्, येषु अहं आसीनः आसम्सः वूला⁠—विश्वासयोग्यः, प्रेमयुक्तः वूलासः थार्कं प्रति मार्गं प्राप्तवान्, तार्स तर्कस् मम पूर्वनिवासस्थानं प्रति गतवान्, यत्र सः मम प्रत्यागमनं प्रतीक्षमाणः दुःखदः निराशायुक्तः दृष्टः

ताल हजुस् जानाति यत् त्वं अत्र असि, कार्टर,” तार्स तर्कस् जेद्दकस्य निवासस्थानात् प्रत्यागमनसमये अवदत्; “सर्कोजा त्वां दृष्ट्वा अभिज्ञातवती यदा अस्माभिः प्रत्यागमनं कृतम्ताल हजुस् माम् आदिष्टवान् यत् त्वां अद्य रात्रौ तस्य सम्मुखं आनेष्यामिमम पासे दश थोटाः सन्ति, कार्टर; त्वं तेषु मध्ये यं इच्छसि तं गृह्णीष्व, अहं त्वां हेलियमं प्रति नयामि यत् निकटतमं जलमार्गं प्रतितार्स तर्कस् क्रूरः हरितयोद्धः भवितुं शक्नोति, किन्तु सः मित्रं अपि भवितुं शक्नोतिआगच्छ, अस्माभिः प्रस्थातव्यम्।”

यदा त्वं प्रत्यागच्छसि, तार्स तर्कस्?” अहं पृष्टवान्

वन्यकलोटाः, सम्भवतः, वा अधिकं भीषणम्,” सः उत्तरितवान्। “यदि अहं ताल हजुस् सह युद्धं कर्तुं दीर्घकालं प्रतीक्षितं अवसरं प्राप्नोमि।”

अस्माभिः स्थातव्यम्, तार्स तर्कस्, अद्य रात्रौ ताल हजुस् द्रष्टव्यःत्वं स्वात्मनः बलिदानं करिष्यसि, सम्भवतः अद्य रात्रौ त्वं प्रतीक्षितं अवसरं प्राप्स्यसि।”

सः प्रबलं विरोधं कृतवान्, यत् ताल हजुस् मया दत्तं प्रहारं स्मरन् विकृतभावं प्राप्नोति, यदि सः माम् स्पृशति तर्हि अहं भीषणतमैः यातनाभिः पीडितः भविष्यामि

अस्माभिः भोजनं कुर्वद्भिः अहं तार्स तर्कस् समक्षं सोला मया कथितं कथां पुनः कथितवान्, या थार्कं प्रति यात्राकाले समुद्रतले रात्रौ कथितवती

सः अल्पं एव अवदत्, किन्तु तस्य मुखस्य महान् स्नायवः भावनायां कष्टे चलिताः, यतो हि तस्य शीतलायाः क्रूरायाः भीषणायाः जीवनस्य एकमात्रं प्रेमपात्रं यातनाभिः पीडितं स्मृतवान्

सः अधिकं विरोधं कृतवान् यदा अहं सूचितवान् यत् अस्माभिः ताल हजुस् सम्मुखं गन्तव्यम्, केवलं अवदत् यत् सः सर्कोजा सह प्रथमं वक्तुम् इच्छतितस्य अनुरोधेन अहं तस्य निवासस्थानं प्रति गतवान्, सा मयि दृष्टं विषपूर्णं द्वेषं कस्यचित् अपि भविष्यत्कालस्य दुर्भाग्यस्य प्रतिकारः आसीत्, यत् अहं थार्कं प्रति आकस्मिकरूपेण प्रत्यागतवान्

सर्कोजा,” तार्स तर्कस् अवदत्, “चत्वारिंशत् वर्षाणि पूर्वं त्वं गोजवा नामिकायाः यातनां मरणं कारितवतीअहं अधुना अवगतवान् यत् तस्याः प्रेमयुक्तः योद्धा तव भूमिकां ज्ञातवान्सः त्वां हनिष्यति, सर्कोजा, अस्माकं प्रथा नास्ति, किन्तु किमपि तं निवारयति यत् सः एकं पट्टस्य अन्तं तव ग्रीवायां बद्ध्वा अन्यं अन्तं वन्यथोटे बद्ध्वा तव जीवनक्षमतां परीक्षेत, अस्माकं जातिं संरक्षितुं साहाय्यं कर्तुं तस्य एतत् कर्तुं इच्छां श्रुत्वा, अहं त्वां सूचितुं उचितं मन्ये, यतो हि अहं न्यायप्रियः पुरुषः अस्मिईशनदी अल्पं तीर्थयात्रा एव, सर्कोजाआगच्छ, कार्टर।”

अग्रिमे प्रातः सर्कोजा गतवती, पुनः कदापि दृष्टा

मौनेन अस्माभिः जेद्दकस्य प्रासादं प्रति शीघ्रं गतवन्तः, यत्र अस्माभिः तत्क्षणं प्रवेशः प्रदत्तः; वस्तुतः, सः मां द्रष्टुं प्रतीक्षां कर्तुं शक्तवान्, सः स्वस्य मञ्चे स्थित्वा प्रवेशद्वारं प्रति क्रोधेन दृष्ट्वा आसीत् यदा अहं प्रविष्टवान्

तं स्तम्भे बद्ध्वा,” सः चीत्कारं कृतवान्। “अस्माभिः द्रक्ष्यामः यः सः अस्ति यः महान्तं ताल हजुस् प्रहर्तुं साहसं करोतिलोहानि तापयत; स्वहस्ताभ्यां अहं तस्य नेत्राणि दग्ध्वा तस्य दृष्टिं स्वव्यक्तित्वं दूषयितुं दास्यामि।”

थार्कस्य प्रमुखाः,” अहं चीत्कारं कृतवान्, सम्मिलितपरिषदं प्रति मुखं परिवर्त्य ताल हजुस् उपेक्ष्य, “अहं अस्माकं मध्ये प्रमुखः आसम्, अद्य अहं थार्कस्य कृते तस्य महान्तं योद्धारं सह कन्धेः कन्धं संयुज्य युद्धं कृतवान्युष्माभिः मम कृते न्यूनातिन्यूनं श्रवणं दातव्यम्अहं अद्य एतावत् प्राप्तवान्युष्माभिः न्यायप्रियाः जनाः इति दावयन्ति⁠—”

मौनम्,” ताल हजुस् गर्जितवान्। “तं प्राणिनं मुखबन्धनं कृत्वा बद्ध्वा यथा आदिशामि तथा कुरुत।”

न्यायः, ताल हजुस्,” लोर्क्वास् प्टोमेल् उक्तवान्। “त्वं कः यः थार्केषु युगानां प्रथाः उपेक्षितुं शक्नोषि।”

आम्, न्यायः!” द्वादशस्वराः अनुकृतवन्तः, इति ताल हजुस् क्रोधेन फेनं मुञ्चन्, अहं अनुवर्तितवान्

युष्माभिः वीराः जनाः सन्ति, युष्माभिः वीरतां प्रेम, किन्तु अद्य युद्धे युष्माकं महान् जेद्दकः कुत्र आसीत्? अहं तं युद्धस्य घोरसंग्रामे दृष्टवान्; सः तत्र आसीत्सः स्वनिवासे निर्बलाः स्त्रियः बालकान् विदारयति, किन्तु युष्माकं मध्ये कः अन्तिमवारं तं पुरुषैः सह युद्धं कर्तुं दृष्टवान्? किम्, अहं अपि, तस्य समीपे लघुः, मम मुष्टिप्रहारेण तं निपातितवान्किम् एतादृशाः थार्काः स्वजेद्दकान् निर्मान्ति? अत्र मम समीपे एकः महान् थार्कः, एकः महान् योद्धा, एकः उदारः पुरुषः तिष्ठतिप्रमुखाः, कथं श्रूयते, तार्स तर्कस्, थार्कस्य जेद्दकः?”

तस्य सूचनायाः गम्भीरस्वराः प्रशंसां कृतवन्तः

एतत् परिषदः आदेशं प्रतीक्षते, ताल हजुस् स्वस्य शासनयोग्यतां प्रमाणितं कर्तुं बाध्यःयदि सः वीरः भवेत्, तर्हि सः तार्स तर्कस् युद्धाय आमन्त्रयेत्, यतो हि सः तं प्रेम, किन्तु ताल हजुस् भीतः; ताल हजुस्, युष्माकं जेद्दकः, कापुरुषःमम नग्नहस्ताभ्यां अहं तं हन्तुं शक्नोमि, सः जानाति।”

अहं मौनं कृतवान्, तदा तीव्रं मौनम् आसीत्, यतो हि सर्वे नेत्राणि ताल हजुस् प्रति निर्दिष्टानि आसन्सः अवदत्, चलितवान्, किन्तु तस्य मुखस्य हरितवर्णः विवर्णः अभवत्, तस्य ओष्ठेषु फेनः स्थिरः अभवत्

तल् हजुस्,” लोर्क्वास् प्टोमेल् शीतलं कठोरं स्वरं उक्तवान्, “मम दीर्घायुषि कदापि थार्काणां जेद्दकस्य इतोऽधिकं लज्जितं दृष्टम्अस्य आरोपस्य एकमेव उत्तरं भवितुम् अर्हतिवयं तत् प्रतीक्षामहे।” तथापि तल् हजुस् स्थिरः इव स्थितवान्

मुख्याः,” लोर्क्वास् प्टोमेल् अवदत्, “जेद्दकः तल् हजुस् स्वस्य शासनयोग्यतां सिद्धयितुं शक्नोति वा तर्स् तर्कस् इति?”

रोस्ट्रमस्य परितः विंशतिः मुख्याः आसन्, तेषां विंशतिः खड्गाः सम्मतौ उच्चैः प्रदीप्ताः अभवन्

अन्यः विकल्पः आसीत्सः आदेशः अन्तिमः आसीत्, अतः तल् हजुस् स्वस्य दीर्घखड्गं निष्कास्य तर्स् तर्कस् सह मिलितुं अग्रे अगच्छत्

युद्धं शीघ्रं समाप्तम् अभवत्, मृतस्य राक्षसस्य ग्रीवायां पादं स्थापयित्वा तर्स् तर्कस् थार्काणां मध्ये जेद्दकः अभवत्

तस्य प्रथमं कार्यं मां पूर्णतः मुख्यं कर्तुं आसीत्, यं पदं मया स्वस्य बन्धनस्य प्रथमाः कतिचन सप्ताहाः युद्धैः प्राप्तम् आसीत्

योद्धानां तर्स् तर्कस् प्रति मम प्रति अनुकूलं भावं दृष्ट्वा, अहं जोडांगा विरुद्धं स्वस्य कार्ये तान् संयोजयितुं अवसरं गृहीतवान्अहं तर्स् तर्कस् स्वस्य साहसिकानां कथां कथितवान्, अल्पैः शब्दैः तस्मै स्वस्य मनसि स्थितां विचारं व्याख्यातवान्

न् कार्टरः प्रस्तावं कृतवान्,” सः सभां सम्बोध्य अवदत्, “यः मम अनुमतिं प्राप्नोतिअहं तं संक्षेपेण वः समक्षं प्रस्तोष्यामिदेजा थोरिस्, हेलियमस्य राजकुमारी, या अस्माकं बन्दिनी आसीत्, सा इदानीं जोडांगा जेद्दकेन धृता अस्ति, यस्य पुत्रेण सा विवाहं कर्तुं बाध्यते, येन स्वस्य देशं जोडांगा सैन्यानां हस्तात् विनाशात् रक्षेत्

न् कार्टरः सूचयति यत् वयं तां मोचयित्वा हेलियं प्रति प्रत्यावर्तयामःजोडांगा लूटं महती भविष्यति, अहं बहुधा चिन्तितवान् यत् यदि वयं हेलियम जनैः सह मैत्रीं कुर्मः, तर्हि वयं पोषणस्य पर्याप्तं निश्चयं प्राप्नुमः, येन वयं स्वस्य अण्डकोषाणां आकारं आवृत्तिं वर्धयितुं शक्नुमः, एवं सम्पूर्ण बार्सूमस्य हरितमानवेषु निर्विवादरूपेण श्रेष्ठाः भवेमःवः किं वदन्ति?”

एषः युद्धस्य अवसरः आसीत्, लूटस्य अवसरः आसीत्, ते मत्स्यः मक्षिकां प्रति इव प्रलोभनं प्रति उत्थितवन्तः

थार्कानां कृते ते अत्यन्तं उत्साहिताः आसन्, अन्यस्य अर्धघण्टायाः पूर्वं एव विंशतिः अश्वारूढाः दूताः मृतसागरतलानि अतिक्रम्य अभियानाय समूहान् आह्वातुं शीघ्रं गतवन्तः

त्रिषु दिनेषु वयं जोडांगा प्रति प्रयाणं कृतवन्तः, एकलक्षं सङ्ख्याकाः, यतः तर्स् तर्कस् त्रयः लघुसमूहान् जोडांगा महालूटस्य प्रतिज्ञायां संयोजितुं समर्थः आसीत्

सेनायाः अग्रभागे अहं महतः थार्कस्य समीपे आरूढः आसम्, मम प्रियस्य वूलस्य पादेषु मम अश्वः धावितवान्

वयं सम्पूर्णतः रात्रौ प्रयाणं कृतवन्तः, स्वस्य प्रयाणानि नियोजयित्वा यत् दिवसे परित्यक्तनगरेषु शिबिरं कृतवन्तः, यत्र प्राणिनः अपि दिवसस्य समये गृहे एव स्थितवन्तःप्रयाणे तर्स् तर्कस् स्वस्य अद्भुतं कौशलं राजनीतिज्ञानं द्वारा विविधसमूहेभ्यः पञ्चाशत्सहस्राधिकान् योद्धान् संयोजितवान्, येन प्रयाणारम्भात् दशदिनानि अनन्तरं वयं जोडांगा महानगरस्य प्राचीरस्य बहिः अर्धरात्रौ स्थितवन्तः, एकपञ्चाशत्सहस्रसङ्ख्याकाः

अस्य हरितराक्षससमूहस्य युद्धशक्तिः कार्यक्षमता रक्तमानवानां दशगुणितसङ्ख्यायाः समाना आसीत्बार्सूमस्य इतिहासे कदापि, तर्स् तर्कस् मम प्रति अवदत्, एतावती हरितयोद्धानां सेना एकत्र युद्धाय प्रयाणं कृतवतीतेषु मध्ये किञ्चित् सामञ्जस्यं रक्षितुम् अपि महत् कार्यम् आसीत्, तान् नगरं प्रति स्वयं मध्ये महायुद्धं विना नीतवान् इति मम कृते आश्चर्यम् आसीत्

किन्तु यदा वयं जोडांगा समीपं गतवन्तः, तदा तेषां व्यक्तिगतविवादाः रक्तमानवेषु विशेषतः जोडांगानेषु प्रति तेषां अधिकद्वेषेण लीनाः अभवन्, ये वर्षाणि यावत् हरितमानवानां विरुद्धं निर्दयां नाशकार्यां चालितवन्तः, तेषां अण्डकोषाणां विध्वंसने विशेषं ध्यानं दत्तवन्तः

इदानीं वयं जोडांगा समक्षं स्थिताः, नगरप्रवेशस्य कार्यं मम उपरि न्यस्तम् आसीत्, तर्स् तर्कस् स्वस्य सैन्यानि द्वे विभागे नगरस्य श्रवणात् दूरे स्थापयितुं निर्दिष्टवान्, प्रत्येकं विभागं महाप्रवेशद्वारस्य सम्मुखे, अहं विंशतिः अश्वारोहिणः योद्धान् गृहीत्वा प्राचीरेषु लघुप्रवेशद्वारेषु अन्यतमं प्रति अगच्छम्एतेषु द्वारेषु नियमितः रक्षकः नास्ति, किन्तु प्रहरीभिः आवृत्ताः सन्ति, ये नगरं परितः प्राचीरेषु एव मार्गं पर्यटन्ति, यथा अस्माकं महानगरस्य पुलिसाः स्वस्य मार्गान् पर्यटन्ति

जोडांगा प्राचीराः पञ्चसप्ततिः पादोन्नताः पञ्चाशत् पादपरिमिताः स्थूलाः सन्तिताः विशालकार्बोरन्डमखण्डैः निर्मिताः सन्ति, नगरप्रवेशस्य कार्यं मम हरितयोद्धानां सहायकानां कृते असम्भवम् इव प्रतीतम् आसीत्ये मम सह गमनाय नियुक्ताः आसन्, ते लघुसमूहस्य आसन्, अतः ते मां जानन्ति स्म

तेषां त्रयः प्राचीरस्य सम्मुखं मुखानि स्थापयित्वा बाहुभिः युक्तान् कृत्वा, अन्यौ द्वौ तेषां स्कन्धेषु आरोहयितुं आदिष्टवान्, षष्ठं उच्चतमयोः स्कन्धेषु आरोहयितुं आदिष्टवान्उच्चतमयोद्धस्य शिरः भूमेः उपरि चत्वारिंशत् पादोन्नतम् आसीत्

एवं दशभिः योद्धैः अहं भूमेः उच्चतमपुरुषस्य स्कन्धपर्यन्तं त्रयः सोपानान् निर्मितवान्ततः तेषां पृष्ठतः अल्पदूरे आरभ्य अहं एकस्य सोपानात् अन्यं प्रति शीघ्रं धावितवान्, अन्तिमं उच्चतमस्य विशालस्कन्धात् उत्प्लुत्य महाप्राचीरस्य शिखरं गृहीतवान् शान्तं स्वस्य आकर्षितवान्मम पश्चात् अहं षण्णां योद्धानां षट् चर्मरज्जून् आकर्षितवान्एताः रज्जवः पूर्वं योजिताः आसन्, एकं अन्तं उच्चतमयोद्धाय प्रदाय अहं अन्यं अन्तं सावधानतया प्राचीरस्य विपरीतपार्श्वे अधः मार्गं प्रति अवरोपितवान्कश्चित् दृष्टः, अतः स्वस्य चर्मरज्जोः अन्तं प्रति अवरुह्य अहं शेषं त्रिंशत् पादं अधः पथं प्रति पतितवान्

कान्तोस् कान् इति मया एतेषां द्वाराणां उद्घाटनस्य रहस्यं ज्ञातम् आसीत्, अन्यक्षणे मम विंशतिः महायोद्धाः जोडांगा नाश्यमाननगरे अन्तः स्थितवन्तः

मम हर्षाय अहं विशालराजभवनक्षेत्रस्य निम्नसीमायां प्रविष्टवान् इति ज्ञातवान्भवनं स्वयं दूरे दीप्तिमान् प्रकाशं दर्शयति स्म, तत्क्षणे अहं निश्चितवान् यत् योद्धानां एकं दलं राजभवनस्य अन्तः एव नेष्यामि, यावत् महासमूहस्य शेषः सैनिकनिवासान् आक्रमिष्यति

मम एकं योद्धं तर्स् तर्कस् प्रति पञ्चाशत् थार्कानां दलं स्वस्य अभिप्रायस्य सूचनया सह प्रेषयित्वा, अहं दश योद्धान् एकं महाद्वारं गृहीत्वा उद्घाटयितुं आदिष्टवान्, नवभिः शेषैः सह अहं अन्यं गृहीतवान्वयं स्वस्य कार्यं शान्तं कर्तुम् आस्मः, कश्चित् गोली प्रयोक्तव्या, सामान्यः अग्रगमनं कर्तव्यं, यावत् अहं पञ्चाशत् थार्कैः सह राजभवनं प्राप्नोमिअस्माकं योजना उत्तमरूपेण सिद्धा अभवत्यौ द्वौ प्रहरी आवां मिलितवन्तौ, तौ कोरस् मृतसागरस्य तीरेषु स्वस्य पितृभ्यः प्रेषितौ, उभयोः द्वारयोः रक्षकाः अपि तौ अनुसृत्य मौनं गतवन्तः


Standard EbooksCC0/PD. No rights reserved