॥ ॐ श्री गणपतये नमः ॥

वयं पलायनं योजयामःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अस्माकं यात्रायाः शेषः थार्क्-नगरं प्रति निर्विघ्नः आसीत्वयं मार्गे विंशतिदिनानि व्यतीतवन्तः, द्वे समुद्रतलानि अतिक्रम्य, अनेकानि नष्टनगराणि प्राप्य वा परितः गच्छन्तः, येषु अधिकांशानि कोरद्-नगरात् लघूनि आसन्द्विवारं वयं प्रसिद्धान् मङ्गलग्रहस्य जलमार्गान्, अथवा नहरान्, अतिक्रम्य, यान् अस्माकं पृथिवीस्थाः खगोलविदः इति आह्वयन्तिएतानि स्थलानि प्राप्य वयं यदा समीपं गच्छामः, तदा एकः योद्धा शक्तिशालिना दूरदर्शकेन सह दूरं प्रेष्यते, यदि रक्तमङ्गलग्रहस्य सैन्यस्य महान् समूहः दृश्यते, तर्हि वयं दृष्टिं विना यावत् समीपं गच्छामः, ततः सायंकाले शिबिरं कृत्वा, ततः मन्दं मन्दं सस्यक्षेत्रं प्राप्य, एतानि क्षेत्राणि नियमितान्तरालैः अतिक्रम्य गच्छन्तः अनेकानि विस्तृतानि राजमार्गानि अन्विष्य, शान्तं गुप्तं शुष्कभूमिं प्रति गच्छामःएतानि अतिक्रमणानि कर्तुं पञ्चघण्टाः अपेक्ष्यन्ते, अन्यत् सम्पूर्णरात्रिं व्याप्नोति, यतः वयं उच्चप्राकारयुक्तक्षेत्राणां सीमां त्यक्त्वा सूर्यः अस्मान् प्रकाशयति

अन्धकारे अतिक्रमणं कुर्वन्तः, यथा वयं अकुर्मः, अहं अल्पं एव द्रष्टुं शक्तवान्, यावत् निकटस्थः चन्द्रः, स्वस्य उन्मत्ते अविरते बार्सूमियाखगोले धावन्, कदाचित् भूदृश्यस्य लघूनि भागान् प्रकाशयति, प्राकारयुक्तक्षेत्राणि निम्नानि विस्तृतानि भवनानि प्रकटयति, यानि पृथिवीस्थानां कृषिक्षेत्राणां रूपं धारयन्तिबहवः वृक्षाः योजनानुसारं स्थापिताः आसन्, तेषु केचन अत्युच्चाः आसन्; केषुचित् आवरणेषु प्राणिनः आसन्, ते अस्माकं विचित्राणि वन्यप्राणिनि वन्यतराणि मानवान् आघ्राय भीताः कूजनैः शब्दैः स्वस्य उपस्थितिं प्रकटयन्ति

अहं केवलं एकवारं मानवं दृष्टवान्, तत् अस्माकं पथस्य चतुष्पथस्य विस्तृते श्वेते राजमार्गे संगमे, यः प्रत्येकं सस्यक्षेत्रं तस्य मध्यरेखायां दीर्घतया छिनत्तिसः जनः मार्गस्य पार्श्वे निद्रां कुर्वन् आसीत्, यतः अहं तस्य समीपं आगच्छन्, सः एकेन कूर्परेण उत्थाय, आगच्छन्तीं यात्रां एकदृष्ट्या दृष्ट्वा, आक्रन्दन् उत्थाय, मार्गे उन्मत्तः धावन्, भीतस्य मार्जारस्य इव निकटस्थं प्राकारं आरोहत्थार्क्-जनाः तस्य प्रति अल्पमात्रम् अपि ध्यानं ददुः; ते युद्धमार्गे आसन्, तेषां तं दृष्टवतां एकमात्रं चिन्हं आसीत् यत् यात्रायाः गतिः त्वरिता अभवत्, यावत् वयं सीमारेखायां मरुभूमिं प्रति अगच्छामः, यत् अस्माकं ताल् हाजस्-राज्ये प्रवेशस्य चिन्हम् आसीत्

अहं देवजा थोरिस् सह कदापि वार्तालापं अकरवम्, यतः सा मां प्रति कोऽपि सन्देशं प्रेषितवती यत् अहं तस्याः रथे स्वागतं प्राप्स्यामि, मम मूढः अहंकारः मां कस्यापि प्रगतिं कर्तुं निवारितवान्अहं निश्चितं मन्ये यत् पुरुषस्य स्त्रीषु व्यवहारः तस्य पुरुषेषु पराक्रमस्य विपरीतानुपातेन भवतिदुर्बलः मूर्खः स्त्रीणां मनोहरणे महतीं क्षमतां धारयति, युद्धकुशलः पुरुषः यः सहस्रं वास्तविकान् संकटान् निर्भयः सन् सामन्यते, सः भीतस्य बालकस्य इव छायायां निलीयते

मम बार्सूम्-प्रवेशात् षट्त्रिंशद्दिनानि अनन्तरं वयं प्राचीनं थार्क्-नगरं प्रविष्टवन्तः, यस्य दीर्घकालं विस्मृतानां जनानां एतैः हरितमानवैः स्वनाम अपि अपहृतम्थार्क्-जनाः त्रिंशत्सहस्रं जनान् धारयन्ति, ते पञ्चविंशति समुदायेषु विभक्ताः सन्तिप्रत्येकः समुदायः स्वस्य जेद्-नायकं लघून् नायकान् धारयति, परन्तु सर्वे ताल् हाजस्, थार्क्-स्य जेद्दक्-स्य अधीनाः सन्तिपञ्च समुदायाः थार्क्-नगरे स्वस्य मुख्यालयं कुर्वन्ति, शेषाः ताल् हाजस्-स्य दावीकृतप्रदेशेषु प्राचीनमङ्गलग्रहस्य अन्येषु नष्टनगरेषु विकीर्णाः सन्ति

वयं मध्याह्ने एव महान् मध्यवर्ती चौकं प्रविष्टवन्तःप्रत्यागतायाः यात्रायाः प्रति कोऽपि उत्साहपूर्णः मैत्रीपूर्णः स्वागतः आसीत्ये दृष्टिपथे आसन्, ते योद्धृनां स्त्रीणां नामानि उच्चार्य, तेषां प्रकारस्य औपचारिकं स्वागतं अकुर्वन्, परन्तु यदा ज्ञातं यत् ते द्वौ बन्दिनौ आनयन्ति, तदा अधिकः रुचिः जागृताः, देवजा थोरिस् अहं जिज्ञासुसमूहानां केन्द्रं अभवाम

वयं शीघ्रं एव नवीनानि निवासस्थानानि प्राप्तवन्तः, दिनस्य शेषः परिवर्तितपरिस्थितिषु स्वयं स्थापयितुं समर्पितः आसीत्मम गृहं इदानीं दक्षिणतः चौकं प्रति गच्छन्त्या मार्गस्य उपरि आसीत्, यः मुख्यधमनी आसीत् येन वयं नगरस्य द्वारात् प्रविष्टवन्तःअहं चौकस्य दूरस्थे अन्ते आसम्, मम स्वस्य सम्पूर्णं भवनं आसीत्कोरद्-नगरस्य यः वास्तुकलायाः महिमा प्रमुखः लक्षणः आसीत्, सः इह अपि दृश्यते, यदि तत् शक्यं, तर्हि अधिकं विशालं समृद्धं मम निवासस्थानं पृथिवीस्थानां महानां सम्राटां निवासाय उपयुक्तं आसीत्, परन्तु एतेषां विचित्राणां प्राणिनां भवनस्य विषये केवलं तस्य आकारः महान् कक्षाः आकर्षितवन्तः; यत् भवनं विशालतरं, तत् अधिकं वांछनीयं; एवं ताल् हाजस् यत् निश्चितं एव विशालं सार्वजनिकं भवनं आसीत्, नगरस्य सर्वाधिकं विशालं, परन्तु निवासाय अयोग्यं; अग्रिमं विशालं लोर्क्वास् प्टोमेल्-स्य, ततः निम्नतरपदस्य जेद्-स्य, एवं पञ्च जेद्ा-नां सूच्याः अन्तं यावत्योद्धारः नायकानां सह भवनेषु निवसन्ति, येषां अनुचराः आसन्; अथवा, यदि ते इच्छन्ति, तर्हि नगरस्य स्वस्य भागे स्थितेषु सहस्राधिकेषु निर्जनभवनेषु आश्रयं अन्विष्यन्ति; प्रत्येकः समुदायः नगरस्य निश्चितं भागं प्राप्नोतिभवनस्य चयनं एतेषां विभागानुसारं कर्तव्यं आसीत्, जेद्ा-नां विषये तु , ते सर्वे चौकस्य सम्मुखे स्थितानि भवनानि आक्रामन्ति

यदा अहं अन्ततः मम गृहं व्यवस्थितं कृतवान्, अथवा तत् कृतं इति दृष्टवान्, तदा सूर्यास्तसमयः समीपे आसीत्, अहं शोला तस्याः चार्ज्ा-न् अन्वेष्टुं शीघ्रं निर्गतवान्, यतः अहं निश्चितवान् यत् देवजा थोरिस् सह वार्तालापं कृत्वा तस्याः पलायनाय साहाय्यं कर्तुं किमपि उपायं अन्विष्यामः यावत् अस्माभिः किमपि संधिः कर्तव्यः इति तस्याः मनसि प्रभावं कर्तुं प्रयत्नं करिष्यामिअहं व्यर्थं अन्वेष्टवान्, यावत् महतः रक्तसूर्यस्य ऊर्ध्वरेखा क्षितिजे अदृश्यत, ततः अहं वूला-स्य कुरूपं शिरः द्वितीयतलस्य गवाक्षात् पेक्षमाणं दृष्टवान्, यत् अस्मिन् एव मार्गे यत्र अहं निवसामि, परन्तु चौकस्य समीपे

अधिकं निमन्त्रणं प्रतीक्षां विना एव अहं वक्रं गमनमार्गं आरुह्य, यः द्वितीयतलं प्रति गच्छति, भवनस्य अग्रभागे स्थितं महान् कक्षं प्रविष्टवान्, उन्मत्तेन वूला-स्वागतः कृतः, यः स्वस्य महान् शरीरं मयि प्रक्षिप्य, मां भूमौ प्रक्षेप्तुम् एव आसीत्; सः दीनः वृद्धः मां द्रष्टुं इतिप्रसन्नः आसीत् यत् अहं मन्ये यत् सः मां भक्षयिष्यति, तस्य शिरः कर्णात् कर्णं विदार्य, तस्य त्रयः दन्तपङ्क्तयः तस्य राक्षसीहास्ये प्रकटयति

एकेन आज्ञाशब्देन स्नेहेन तं शान्तं कृत्वा, अहं शीघ्रं समीपवर्तिनि अन्धकारे देवजा थोरिस्-स्य चिन्हं अन्विष्टवान्, ततः तां दृष्ट्वा, अहं तस्याः नाम उच्चारितवान्कक्षस्य दूरस्थे कोणे उत्तरं मर्मरः आसीत्, द्वाभ्यां त्वरिताभ्यां पदाभ्यां अहं तस्याः समीपे स्थितवान्, यत्र सा प्राचीनं खोदितं काष्ठासनं उपरि फरेषु रेशमेषु सङ्कुचिता आसीत्अहं प्रतीक्षां कुर्वन्, सा स्वस्य पूर्णोच्चतायां उत्थाय, मम नेत्रे साक्षात् दृष्ट्वा उक्तवती:

दोटार् सोजत्, थार्क्-स्य, देवजा थोरिस्-स्य बन्दिनः किं इच्छति?”

देवजा थोरिस्, अहं जानामि यत् अहं त्वां कथं क्रुद्धां कृतवान्त्वां पीडयितुं अपमानयितुं वा मम इच्छायाः अतीतं आसीत्, यां अहं रक्षितुं सान्त्वयितुं आशां कृतवान् आसम्यदि तव इच्छा अस्ति, तर्हि मां त्यज, परन्तु त्वया मम साहाय्यं कर्तव्यं यत् तव पलायनं साधयामि, यदि तत् शक्यं, तर्हि सः मम अनुरोधः , अपितु मम आदेशःयदा त्वं पुनः तव पितुः राजदरबारे सुरक्षिता भविष्यसि, तदा त्वं मया यत् इच्छसि तत् कर्तुं शक्नोषि, परन्तु अद्यतः तस्य दिनस्य यावत् अहं तव स्वामी अस्मि, त्वया मां अनुसर्तव्यं साहाय्यं कर्तव्यम्।”

सा मां दीर्घं सावधानं दृष्ट्वा, अहं मन्ये यत् सा मयि कोमला अभवत्

अहं तव वचनानि अवगच्छामि, दोटार् सोजत्,” सा उत्तरितवती, “परन्तु त्वां अहं अवगच्छामित्वं बालकस्य पुरुषस्य , पशोः उदात्तस्य विचित्रं मिश्रणं असिअहं केवलं इच्छामि यत् अहं तव हृदयं पठेयम्।”

त्वं तव पादौ अवलोकय, देवजा थोरिस्; तत् अधुना तत्र पतितं यत्र तत् कोरद्-नगरे तस्याः अन्यायाः रात्रौ पतितम् आसीत्, यत्र तत् त्वयि एकाकिनि स्पन्दमानं भविष्यति यावत् मृत्युः तत् शाश्वतं शान्तं करोति।”

सा मम प्रति लघुं पदं अगच्छत्, तस्याः सुन्दरौ हस्तौ विचित्रे अन्वेषणे गतौ प्रसारितौ

त्वं किं वदसि, न् कार्टर्?” सा मर्मरितवती। “त्वं मां किं वदसि?”

अहं यत् वक्तुं स्वयं प्रतिज्ञातवान् आसम्, तत् वदामि, यत् त्वं हरितमानवेषु बन्दिनी भविष्यसि; यत् त्वया मम प्रति गतानां विंशतिदिनानां तव व्यवहारात् अहं कदापि वक्तुं इति मन्ये स्म; अहं वदामि, देवजा थोरिस्, यत् अहं तव अस्मि, शरीरेण आत्मना , तव सेवायां, तव युद्धाय, तव मरणाय अहं त्वयि एकं वस्तु याचे, यत् त्वं मम वचनेषु निन्दायाः अनुमोदनस्य वा कोऽपि चिन्हं करोषि यावत् त्वं स्वस्य जनानां मध्ये सुरक्षिता भविष्यसि, यत् त्वया मयि धारयन्ति भावाः ते कृतज्ञतया प्रभाविताः वर्णिताः वा भवेयुः; यत् किमपि अहं तव सेवायां करोमि, तत् केवलं स्वार्थमूलकात् प्रेरणातः भविष्यति, यतः तव सेवा कर्तुं मम अधिकं सुखं भवति।”

अहं तव इच्छाः सम्मानयिष्यामि, कार्टर, यतः अहं तेषां प्रेरणाः अवगच्छामि, अहं तव सेवां स्वीकरोमि यथा तव अधिकारं नमामि; तव वाक्यं मम धर्मः भविष्यतिअहं द्विवारं त्वां मम चिन्तासु अपराधं कृतवान्, पुनः तव क्षमां याचे।”

सोलायाः प्रवेशेन व्यक्तिगत-स्वभावस्य संभाषणं निवारितम्, या अत्यन्तं व्याकुला आसीत्, स्वस्य सामान्य-शान्त-स्वभावात् विपरीता आसीत्

सा भीषणा सर्कोजा ताल हजुस्-समक्षम् आसीत्,” सा अक्रन्दत्, “ यत् अहं प्राङ्गणे श्रुतवती, तत्र तयोः कस्यापि आशा अल्पा अस्ति।”

किं ते वदन्ति?” देवजा थोरिस् अपृच्छत्

यत् त्वां वन्य-कलोटेभ्यः

श्वानः

महति अखाडे क्षिप्तुं शक्यते, यदा हार्डाः वार्षिक-क्रीडानां सम्मेलनाय संगच्छन्ति।”

सोले,” अहम् अवदम्, “त्वं ठार्क् असि, परं त्वं स्वजनानां प्रथाः तथा घृणां कुरुषे यथा वयम्किं त्वं अस्माभिः सह एकस्य उत्कृष्ट-प्रयासस्य पलायने सहायतां करिष्यसि? अहं निश्चितः यत् देवजा थोरिस् त्वां स्वजनेषु गृहं रक्षां प्रदातुं शक्नोति, तेषु तव भाग्यं अधिकं दुःखदं भविष्यति यथा अत्र सर्वदा भवितव्यम्।”

आम्,” देवजा थोरिस् अक्रन्दत्, “अस्माभिः सह आगच्छ, सोले, त्वं हेलियमस्य रक्त-मनुष्येषु अत्रापेक्षया श्रेष्ठतरं भविष्यसि, अहं तुभ्यं केवलं अस्माकं सह गृहं, अपि तु प्रेमं स्नेहं प्रतिज्ञां करोमि यत् तव स्वभावः इच्छति, यत् तव स्वजनानां प्रथाभिः सर्वदा निषिद्धं भवतिअस्माभिः सह आगच्छ, सोले; वयं त्वां विना अपि गच्छेम, परं तव भाग्यं भीषणं भविष्यति यदि ते मन्यन्ते यत् त्वं अस्माकं सहायतां कृतवतीअहं जानामि यत् सा भीतिः अपि त्वां अस्माकं पलायने हस्तक्षेपं कर्तुं प्रेरयेत्, परं वयं त्वां अस्माभिः सह इच्छामः, वयं त्वां सूर्यप्रकाशस्य सुखस्य भूमिं गन्तुं इच्छामः, यत्र जनाः प्रेमस्य, सहानुभूतेः, कृतज्ञतायाः अर्थं जानन्तिवद यत् त्वं करिष्यसि, सोले; मां कथय यत् त्वं करिष्यसि।”

महान् जलमार्गः यः हेलियं प्रति नयति सः दक्षिणतः पञ्चाशत् मीलमात्रे अस्ति,” सोला स्वयं प्रति मन्दं मन्दं अवदत्; “एकः वेगवान् थोटः त्रिषु घण्टेषु तं कर्तुं शक्नोति; ततः हेलियं प्रति पञ्चशतं मीलानि, बहुभागः विरल-निवासित-प्रदेशेषुते जानन्ति अस्मान् अनुसरिष्यन्तिवयं महावृक्षेषु किञ्चित् कालं गूढं भवेम, परं पलायनस्य सम्भावना अत्यल्पा एवते अस्मान् हेलियमस्य द्वारपर्यन्तम् अनुसरिष्यन्ति, प्रत्येकं पदे जीवनस्य मूल्यं ग्रहीष्यन्ति; त्वं तान् जानासि।”

किं अन्यः मार्गः नास्ति येन वयं हेलियं प्राप्नुयाम?” अहम् अपृच्छम्। “किं त्वं मां देशस्य एकं स्थूलं मानचित्रं आकर्षितुं शक्नोषि यत् वयम् अतिक्रमणीयं, देवजा थोरिस्?”

आम्,” सा उत्तरितवती, स्वस्य केशेभ्यः एकं महत् वज्रं गृहीत्वा सा मार्बल-भूमौ प्रथमं बार्सूमियन्-प्रदेशस्य मानचित्रं आकर्षितवती यत् अहं कदापि दृष्टवान् आसम्तत् सर्वदिशासु दीर्घ-सरल-रेखाभिः चिह्नितम् आसीत्, कदाचित् समानान्तरं धावन्ती, कदाचित् कस्यचित् महत् वृत्तं प्रति संगच्छन्तीरेखाः, सा अवदत्, जलमार्गाः आसन्; वृत्तानि, नगराणि; एकं दूरं उत्तरपश्चिमे अस्माकं यत् हेलियं इति सा निर्दिष्टवतीअन्यानि नगराणि समीपे आसन्, परं सा अवदत् यत् सा बहूनि तेषां प्रवेशं भीतवती, यतः ते सर्वे हेलियं प्रति मैत्रीपूर्णाः आसन्

अन्ते, चन्द्रप्रकाशे यः इदानीं कक्षं पूरयति तस्मिन् मानचित्रं सावधानं पठित्वा, अहम् एकं जलमार्गं निर्दिष्टवान् यः अस्माकं उत्तरे दूरे अपि हेलियं प्रति नेतुं प्रतीयते

किं एतत् तव पितामहस्य प्रदेशं भिनत्ति?” अहम् अपृच्छम्

आम्,” सा उत्तरितवती, “परं तत् अस्माकं उत्तरे द्विशतं मीलानि अस्ति; तत् एकः जलमार्गः यत् वयम् ठार्क्-यात्रायां अतिक्रान्तवन्तः।”

ते कदापि मन्यन्ते यत् वयं तं दूरस्थं जलमार्गं प्रयत्निष्यामः,” अहम् उत्तरितवान्, “ तत् एव कारणं यत् अहं मन्ये यत् एषः अस्माकं पलायनस्य उत्तमः मार्गः अस्ति।”

सोला मया सह सहमता आसीत्, निर्णयः कृतः यत् वयम् एवं रात्रौ ठार्क् त्यक्तुं यावत् शीघ्रं, यावत् अहं मम थोटान् प्राप्नुयां उपसज्जयेयम्सोला एकं चालयितुं, देवजा थोरिस् अहं अन्यं चालयिष्यावः; प्रत्येकः अस्माकं द्विदिनं यावत् पूर्णं भोजनं पानं वहिष्यामः, यतः पशवः इतिदूरं यावत् अत्यधिकं वेगेन चालयितुं शक्याः

अहं सोलां निर्दिष्टवान् यत् सा देवजा थोरिस् सह एकस्य विरल-प्रचलित-मार्गेण नगरस्य दक्षिण-सीमां प्रति गच्छेत्, यत्र अहं थोटैः सह यावत् शीघ्रं तान् प्राप्नुयाम्; ततः, तान् त्यक्त्वा यत् भोजनं, रेशमं, चर्माणि अस्माभिः आवश्यकानि तानि संग्रहीतुं, अहं शान्तं प्रथम-तलस्य पृष्ठभागं प्रति सर्पितवान्, प्राङ्गणं प्रविष्टवान्, यत्र अस्माकं पशवः रात्रौ निश्चलं भवितुं पूर्वं स्वस्य अभ्यासानुसारं अशान्तं चलन्ति आसन्

भवनानां छायासु मङ्गल-चन्द्राणां प्रकाशे बहिः महान् थोट-जिटिडार-समूहः चलति आसीत्, उत्तराः निम्न-कण्ठ-ध्वनिं करन्तः, पूर्वाः कदाचित् तीक्ष्णं कूजनं मुञ्चन्तः यत् एतेषां प्राणिनां सामान्य-क्रोधावस्थां सूचयतिते इदानीं शान्ताः आसन्, मनुष्य-अभावात्, परं यदा ते मां आघ्राणं कृतवन्तः, ते अधिकं अशान्ताः अभवन्, तेषां भीषणः शब्दः वर्धितःएतत् जोखिमपूर्णं कार्यम् आसीत्, एतत् रात्रौ एकाकिना थोट-पाडक्-प्रवेशः; प्रथमतः, यतः तेषां वर्धमानः शब्दः समीपस्थान् योद्धान् सूचयेत् यत् किमपि अनिष्टं अस्ति, अपि यतः किमपि अल्पं कारणं, वा किमपि कारणं विना अपि कश्चित् महान् वृषभ-थोटः मयि आक्रमणं कर्तुं नेतुं स्वयं प्रवृत्तः भवेत्

एतादृश्यां रात्रौ यत्र गोपनीयता शीघ्रता अत्यावश्यकं आसीत्, तेषां क्रूर-स्वभावान् जागर्तुं इच्छन्, अहं भवनानां छायाः आलिङ्गितवान्, सन्निकट-द्वारं वा गवाक्षं प्रति क्षणे सुरक्षितं प्रति उत्प्लुतुं सज्जःएवं अहं शान्तं महाद्वारं प्रति चलितवान् यत् प्राङ्गणस्य पृष्ठभागे मार्गे उद्घाटितम् आसीत्, यदा अहं निर्गमनं प्रति समीपं गतवान्, अहं मम द्वौ पशू प्रति मृदुं आह्वानं कृतवान्किं अहं तां दयालुं प्रदेशं धन्यवादं ददामि यत् मां तेषां वन्य-मूक-पशूनां प्रेमं विश्वासं जेतुं दूरदर्शितां दत्तवती, यतः शीघ्रं प्राङ्गणस्य दूरतः अहं द्वौ महान् आकृतिं दृष्टवान् यत् मां प्रति मांसस्य उर्मिमालाभिः मार्गं कर्तुं प्रयत्नमानौ आस्ताम्

ते मम समीपं आगतवन्तः, मम शरीरेण सह तेषां मुखानि घर्षयन्तः भोजनस्य खण्डान् अन्विषन्तः यत् सर्वदा मम अभ्यासः आसीत् यत् तान् पुरस्कारेण पोषयेयम्द्वाराणि उद्घाट्य अहं द्वौ महान्तौ पशू बहिः गन्तुं आदिष्टवान्, ततः तान् अनुसृत्य शान्तं द्वाराणि पृष्ठतः अवरुद्धवान्

अहं तत्र पशून् उपसज्जितवान् वा आरूढवान्, अपि तु भवनानां छायासु शान्तं एकस्य विरल-प्रचलित-मार्गं प्रति चलितवान् यत् देवजा थोरिस् सोला सह मिलितुं निर्दिष्टं स्थानं प्रति नयतिअस्माकं अशरीर-आत्मनाम् इव नीरवतया वयम् निर्जन-मार्गेषु गुप्तं चलितवन्तः, परं नगरात् परं मैदानं दृष्ट्वा एव अहं स्वतन्त्रं श्वसितुं आरभेअहं निश्चितः आसम् यत् सोला देवजा थोरिस् अस्माकं मिलनस्थानं प्रति अज्ञाताः प्राप्तुं कठिनं प्राप्स्यतः, परं मम महत् थोटैः सह अहं स्वयं तथा निश्चितः आसम्, यतः रात्रौ योद्धानां नगरं त्यक्तुं अत्यन्तं असामान्यम् आसीत्; वस्तुतः तेषां गन्तुं स्थानं नासीत् यावत् दीर्घ-यात्रा विना

अहं निर्दिष्टं मिलनस्थानं सुरक्षितं प्राप्तवान्, परं यतः देवजा थोरिस् सोला आस्ताम्, अहं मम पशून् एकस्य महत् भवनस्य प्रवेश-कक्षं प्रति नीतवान्अनुमानं कृतवान् यत् अन्याः गृहस्य स्त्रियः सोलां प्रति आगत्य किञ्चित् संभाषणं कृतवत्यः, तेषां प्रस्थानं विलम्बितवत्यः, अहं अत्यधिकं चिन्तां अनुभूतवान् यावत् प्रायः एकः घण्टः अतीतः तेषां किमपि चिह्नं विना, अन्यस्य अर्ध-घण्टस्य कालस्य अनन्तरम् अहं गम्भीर-चिन्तया पूर्णः अभवम्ततः रात्रेः शान्तिं भङ्क्त्वा एकस्य समीपगच्छतः दलस्य शब्दः आसीत्, यः शब्दात् अहं ज्ञातवान् यत् तत् गुप्तं स्वतन्त्रतां प्रति सर्पन्तः पलायिताः भवेयुःशीघ्रं दलः मम समीपं आगतवान्, मम प्रवेश-मार्गस्य कृष्ण-छायाभ्यः अहं एकविंशतिं आरूढ-योद्धान् दृष्टवान्, ये गच्छन्तः दश शब्दान् पातितवन्तः यत् मम हृदयं शिरसि प्रति उत्थापितवन्तः

सः तान् नगरात् बहिः एव मिलितुं व्यवस्थां कृतवान् इति सम्भाव्यम्, एवम्⁠—” अहं अधिकं श्रुतवान्, ते गतवन्तः; परं तत् पर्याप्तम् आसीत्अस्माकं योजना प्रकटिता आसीत्, इतः परं भीषण-अन्तं यावत् पलायनस्य सम्भावना अत्यल्पा एवइदानीं मम एका आशा आसीत् यत् अहं अज्ञातः देवजा थोरिस्-गृहं प्रति प्रत्यागच्छेयम् तस्याः किं भवितव्यं इति जानीयाम्, परं कथं तत् कर्तुं शक्यं एतैः महद्भिः भीषणैः थोटैः सह, यतः नगरं सम्भवतः मम पलायनस्य ज्ञानेन जागृतम् आसीत्, एतत् अत्यन्तं कठिनं समस्या आसीत्

अकस्माद् एका प्रज्ञा मम मनसि समुत्पन्ना, तथा मम ज्ञानेन प्राचीनमार्ताण्डनगराणां निर्माणस्य विषये, येषां प्रत्येकं चतुरस्रस्य मध्ये एकः खोलकः प्रांगणः अस्ति, अहं अन्धकारे गृहाणां मार्गं स्पृशन् महान्तं थोटान् अनुगच्छन् आह्वयन् ते कतिपयद्वाराणि अतिक्रमितुं कष्टं प्राप्नुवन्ति स्म, परं यतः नगरस्य प्रधानप्रदर्शनानां गृहाणि सर्वाणि महतीं प्रमाणेन निर्मितानि आसन्, ते अवरुद्धाः विना अतिक्रमितुं शक्ताः आसन्; एवं वयं अन्ते अन्तःप्रांगणं प्राप्तवन्तः यत्र अहं यथा अपेक्षितं तृणसदृशं वनस्पतिच्छादनं प्राप्तवान् यत् तेषां भोजनं पानं भविष्यति यावत् अहं तान् स्वकीये आवरणे पुनः नेतुं शक्नोमिते यथा अन्यत्र शान्ताः सन्तुष्टाः भवेयुः तथा अत्र अपि भवेयुः इति अहं विश्वसिमि, तेषां आविष्कारस्य सम्भावना अत्यल्पा आसीत्, यतः हरितमानवाः एतेषां दूरस्थगृहाणां प्रवेशे महतीं इच्छां कुर्वन्ति, येषु एकमात्रं वस्तु निवसति, यत् तेषां भयं जनयति इति मम विश्वासः⁠—बार्सूमस्य महान्तः श्वेताः वानराः

सादलानि निष्कास्य, अहं तानि गृहस्य पृष्ठद्वारस्य अन्तः एव गुप्तं स्थापितवान्, येन वयं प्रांगणं प्रविष्टवन्तः, तथा पशून् मुक्तान् कृत्वा, शीघ्रं प्रांगणं अतिक्रम्य पृष्ठभागस्य गृहाणां पृष्ठभागं प्राप्तवान्, ततः मार्गं अतिक्रम्यगृहस्य द्वारे प्रतीक्षमाणः यावत् अहं निश्चितवान् यत् कोऽपि आगच्छति, अहं विपरीतपार्श्वं अतिक्रम्य प्रथमद्वारेण अन्यत् प्रांगणं प्राप्तवान्; एवं, प्रांगणं प्रांगणं अतिक्रम्य केवलं मार्गाणां अतिक्रमणस्य अल्पसम्भावनया यत् आविष्कारं जनयति, अहं सुरक्षितं देवजा थोरिसस्य गृहस्य पृष्ठभागस्य प्रांगणं प्राप्तवान्

अत्र, निश्चयेन, अहं योधानां पशून् प्राप्तवान् ये समीपस्थगृहेषु निवसन्ति, तथा योधान् अपि प्राप्नुयाम् यदि अहं प्रविशेयम्; परं, मम सौभाग्येन, अहं अन्यं सुरक्षितं उपायं प्राप्तवान् येन उच्चतलं प्राप्तुं शक्नोमि यत्र देवजा थोरिसः भवितुम् अर्हति, तथा प्रथमं यथासम्भवं निर्धार्य यत् कस्य गृहे सा निवसति, यतः अहं तानि पूर्वं प्रांगणपार्श्वतः अपश्यम्, अहं मम सापेक्षिकं महत् बलं चपलतां उपयुज्य उर्ध्वं प्रसृतवान् यावत् द्वितीयतलस्य गवाक्षस्य सीमां गृह्णामि यत् तस्याः गृहस्य पृष्ठभागे इति मया मन्यतेस्वयं तस्याः कक्षायाः द्वारं प्राप्तवान् यावत् अहं गृहस्य अग्रभागं सावधानं गच्छन्, तावत् अहं ज्ञातवान् यत् सा कक्षा आक्रान्ता इति ध्वनिभिः

अहं अविचार्य प्रविष्टवान् , परं बहिः श्रुत्वा निश्चितवान् यत् सा देवजा थोरिसः अस्ति तथा प्रवेशं कर्तुं सुरक्षितम् अस्तिएतत् सावधानं ग्रहणं मम पक्षे अतीव श्रेयस्करम् आसीत्, यतः यः संवादः अहं श्रुतवान् सः पुरुषाणां नीचैः कण्ठध्वनिभिः आसीत्, तथा याः वाचः अन्ते मया श्रुताः ताः अतीव समयोचितं सूचनां प्रदत्तवत्यःवक्ता एकः मुख्यः आसीत् तथा सः स्वस्य चतुर्णां योधानां आदेशान् ददाति स्म

यदा सः एतां कक्षां प्रतिनिवर्तते,” सः वदति स्म, “यदा सः निश्चयेन जानाति यत् सा नगरस्य किनारे तं मिलति, तदा यूयं चत्वारः तस्य उपरि प्रसृताः भवितव्यं तं निरायुधं कर्तव्यम्यदि कोरादतः आगताः समाचाराः सत्याः सन्ति तर्हि एतत् कर्तुं युष्माकं सर्वेषां संयुक्तं बलं आवश्यकं भविष्यतियदा यूयं तं दृढं बद्धं करिष्यथ तदा जेद्दकस्य गृहस्य अधःस्थितानां तहखानानां नेतव्यं तं सुरक्षितं शृङ्खलाबद्धं कर्तव्यं यत्र ताल हजुसः तं प्राप्तुं इच्छतितं कस्यापि सह वक्तुं दातव्यं, अन्यं कमपि एतां कक्षां प्रवेशं कर्तुं अनुमन्तव्यं यावत् सः आगच्छतिकन्यायाः प्रतिनिवर्तने कोऽपि भयः भविष्यति, यतः इदानीं सा ताल हजुसस्य आलिङ्गने सुरक्षिता अस्ति, तथा तस्याः सर्वे पूर्वजाः तस्याः परं दयां कुर्युः, यतः ताल हजुसः करिष्यति; महती सार्कोजा एकं श्रेष्ठं रात्रिकार्यं कृतवतीअहं गच्छामि, यदि यूयं तं आगच्छन्तं गृह्णातुं असफलाः भविष्यथ तर्हि अहं युष्माकं शवान् इषस्य शीतलं वक्षः प्रति प्रेषयामि।”


Standard EbooksCC0/PD. No rights reserved