॥ ॐ श्री गणपतये नमः ॥

वायुमण्डलकार्यशालायाम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

द्वौ दिवसौ अहं तत्र कान्तोस् कान् प्रती प्रतीक्षितवान्, परं सः आगच्छत् इति अहं पादचारेण उत्तरपश्चिमदिशि प्रति प्रस्थितवान्, यत्र सः माम् अकथयत् यत् सर्वाधिकं निकटं जलमार्गं अस्तिमम एकमात्रं भोजनं वनस्पतीनां दुग्धं आसीत्, याः एतं अमूल्यं द्रवं प्रचुरं ददति

द्वे दीर्घे सप्ताहे अहं भ्रमितवान्, निशायां केवलं नक्षत्रैः मार्गदर्शितः सन् दिवसे कस्यचित् प्रोत्सारितशिलायाः पृष्ठे वा अवगुण्ठितवान्, यानि अहं अतिक्रान्तवान्अनेकवारं अहं वन्यपशुभिः आक्रान्तः; विचित्राः, असभ्याः राक्षसाः ये अंधकारे माम् उपरि उत्पतिताः, येन अहं सर्वदा मम दीर्घासिं हस्ते धृत्वा सज्जः भवेयम्प्रायः मम विचित्रं, नूतनं प्राप्तं टेलीपैथिकं शक्तिः माम् पर्याप्तकाले सावधानं करोति स्म, परं एकवारं अहं दुष्टदंष्ट्राभिः कण्ठे पतितः, रोमशं मुखं मम मुखस्य समीपे आगतं यावत् अहं ज्ञातवान् यत् अहं आक्रान्तः अस्मि

किं प्रकारं वस्तु माम् उपरि आसीत् इति अहं ज्ञातवान्, परं यत् तत् बृहत्, गुरु, बहुपादं आसीत् इति अहं अनुभवितुं शक्तवान्मम हस्तौ तस्य कण्ठे आस्ताम् यावत् दंष्ट्राः मम कण्ठे निगडितुं शक्ताःमन्दं मन्दं अहं रोमशं मुखं मत्तः दूरं नीत्वा मम अङ्गुलीभिः, शृङ्खलावत्, तस्य श्वासनालं निरुद्धवान्

ध्वनिरहितं वयं तत्र शयितवन्तः, पशुः ताः भीषणाः दंष्ट्राः माम् प्रति प्राप्तुं सर्वप्रयत्नं कुर्वन्, अहं मम पकडं धारयित्वा तस्य प्राणान् निरुद्ध्य माम् तस्य कण्ठात् दूरं रक्षन्मन्दं मन्दं मम बाहू असमानसंघर्षे शिथिलौ अभवताम्, इंचैः इंचैः मम प्रतिद्वन्द्विनः दग्धनेत्रे दीप्तदंष्ट्राश्च माम् प्रति आगच्छताम्, यावत् रोमशं मुखं पुनः मम मुखं स्पृष्टवत्, अहं ज्ञातवान् यत् सर्वं समाप्तम्ततः जीवन्तः विनाशस्य समूहः परितः अंधकारात् पूर्णतः तस्य प्राणिनः उपरि उत्पतितः यः माम् भूमौ निगडितवान् आसीत्तौ गर्जन्तौ शैवाले उपरि लुठितौ, परस्परं भीषणं विदारयन्तौ, परं तत् शीघ्रं समाप्तम्, मम रक्षकः नतमस्तकः मृतस्य प्राणिनः कण्ठस्य उपरि अतिष्ठत् यः माम् हन्तुं इच्छति स्म

निकटतमः चन्द्रः, अचानकं क्षितिजस्य उपरि उत्पतित्वा बार्सूमियन् दृश्यं प्रकाशयन्, माम् दर्शितवान् यत् मम रक्षकः वूला आसीत्, परं कुतः सः आगतः, कथं वा माम् प्राप्तवान् इति अहं ज्ञातुं असमर्थः आसम्यत् अहं तस्य साहचर्येण प्रसन्नः आसम् इति कथनेन प्रयोजनं नास्ति, परं तं दृष्ट्वा मम आनन्दः चिन्तया मिश्रितः आसीत् यत् किमर्थं सः देजा थोरिस् त्यक्तवान्केवलं तस्य मृत्युः इति अहं निश्चितं मन्ये, यत् तस्य अनुपस्थितिं व्याख्यातुं शक्तवती, यतः अहं तं मम आज्ञानां प्रति इतिश्रद्धं ज्ञातवान्

इदानीं दीप्तचन्द्राणां प्रकाशे अहं दृष्टवान् यत् सः स्वस्य पूर्वस्वरूपस्य छायामात्रम् आसीत्, सः मम स्नेहात् परावृत्य मम पादयोः मृतशवं लोलुपतया भक्षितुं आरब्धवान् इति अहं ज्ञातवान् यत् सः दीनः अर्धभुक्तः आसीत्अहम् अपि स्वयं अल्पाधिकं स्थितौ आसम्, परं अहं अशुद्धं मांसं भक्षितुं शक्तवान्, अग्निं कर्तुं मम कोऽपि उपायः नासीत्वूला स्वस्य भोजनं समाप्तवति अहं पुनः क्लान्तः अनन्तं भ्रमणं जलमार्गस्य अन्वेषणे आरब्धवान्

मम अन्वेषणस्य पञ्चदशे दिवसे प्रभाते अहं उच्चवृक्षान् दृष्ट्वा अतीव प्रसन्नः अभवम् ये मम अन्वेषणस्य विषयं सूचयन्ति स्ममध्याह्ने अहं क्लान्तः एकस्य विशालस्य भवनस्य द्वारेषु आकृष्टः, यत् चतुः चतुरस्रकिलोमीटरपरिमितं आसीत्, द्विशतं पादोन्नतं तस्य प्रचण्डेषु भित्तिषु अन्यत् कोऽपि छिद्रं नासीत् यत्र अहं क्लान्तः पतितः, तत्र जीवनस्य कोऽपि चिह्नम् आसीत्

अहं घण्टां वा अन्यं उपायं प्राप्तवान् येन अहं तस्य स्थानस्य निवासिभिः मम उपस्थितिं ज्ञापयेयम्, यदि भवेत् तर्हि द्वारस्य समीपे भित्तौ एकं लघु वृत्ताकारं छिद्रं तदर्थम् आसीत्तत् लेडपेन्सिलस्य आकारस्य आसीत्, चिन्तयन् यत् तत् वक्तृनलिकायाः स्वरूपं भवेत् इति अहं तस्य मुखं निधाय तत्र आह्वानं कर्तुम् उद्यतः आसम्, यदा ततः एकः स्वरः निर्गतः यः माम् पृष्टवान् यत् अहं कः, कुतः आगतः, मम प्रयोजनं किम्

अहं व्याख्यातवान् यत् अहं वार्हून्-तः पलायितः, क्षुधा श्रमेण म्रियमाणः अस्मि

त्वं हरितयोद्धुः धातुं धारयसि, कालोटेन अनुगम्यसे, परं त्वं रक्तमनुष्यस्य आकृतिः असिवर्णे त्वं हरितः रक्तःनवमदिवसस्य नाम्नि, त्वं किं प्रकारः प्राणी असि?”

अहं बार्सूमस्य रक्तमनुष्याणां मित्रम् अस्मि, क्षुधार्तः अस्मिमानवतायाः नाम्नि अस्माकं कृते द्वारं उद्घाटयतु,” इति अहं उत्तरितवान्

तत्क्षणात् द्वारं मम समक्षे पृष्ठतः गतवत् यावत् पञ्चाशत् पादानि भित्तौ निमग्नम्, ततः तत् स्थगित्वा सहजतया वामं सर्पितवत्, एकं लघुं संकीर्णं गलियारं प्रकटयत्, यस्य दूरस्थे अन्ते अन्यं द्वारम् आसीत्, यत् मया अतीतस्य द्वारस्य समानम् आसीत्कोऽपि दृश्यते स्म, परं यावत् वयं प्रथमं द्वारं अतीतवन्तः तावत् तत् सहजतया अस्माकं पृष्ठतः स्थानं प्राप्तवत्, पुनः भवनस्य अग्रभित्तौ स्वस्य मूलस्थानं प्राप्तवत्द्वारं पार्श्वतः सर्पितवति अहं तस्य महतीं स्थूलतां दृष्टवान्, पूर्णतः विंशतिः पादानि, अस्माकं पृष्ठतः निमज्जितवति तत् पुनः स्वस्थानं प्राप्तवति, भित्तेः पृष्ठतः स्टीलस्य महान्तः स्तम्भाः छततः पतिताः, तेषां अधः अन्ताः भित्तौ निमग्नेषु छिद्रेषु स्थापिताः

द्वितीयं तृतीयं द्वारं मम समक्षे पृष्ठतः गतवत्, प्रथमस्य इव पार्श्वतः सर्पितवत्, यावत् अहं एकं विशालं अन्तःकक्षं प्राप्तवान्, यत्र अहं भोजनं पेयं महति शिलापट्टे उपस्थितं दृष्टवान्एकः स्वरः माम् आदिष्टवान् यत् अहं मम क्षुधां तृप्तिं करवाणि, मम कालोटं पोषयामि, यावत् अहं एतत् कुर्वन् आसम्, मम अदृश्यः आतिथिः माम् एकं कठोरं सूक्ष्मं परीक्षणं नीतवान्

त्वमर्थाः अतीव विचित्राः सन्ति,” इति स्वरः उक्तवान्, प्रश्नोत्तरस्य समाप्तौ, “परं त्वं सत्यं वदन् असि इति स्पष्टम्, त्वं बार्सूमस्य नासि इति अपि स्पष्टम्तव मस्तिष्कस्य संरचना, तव आन्तरिकाङ्गानां विचित्रं स्थानं, तव हृदयस्य आकारः परिमाणं इति अहं ज्ञातुं शक्तवान्।”

किं त्वं माम् द्रष्टुं शक्तः असि?” इति अहं उक्तवान्

आम्, अहं तव विचारान् विना सर्वं द्रष्टुं शक्तः अस्मि, यदि त्वं बार्सूमियन् भवेः तर्हि अहं तान् अपि पठितुं शक्तवान् भवेयम्।”

ततः कक्षस्य दूरस्थे पार्श्वे एकं द्वारं उद्घाटितम्, एकः विचित्रः, शुष्कः, लघुः ममीवत् पुरुषः माम् प्रति आगच्छत्सः एकमात्रं वस्त्रं आभूषणं वा धारयति स्म, एकं लघुं स्वर्णकण्ठिकां यस्याः वक्षःस्थले एकं महत् आभूषणं आसीत् यत् भोजनपात्रस्य आकारस्य आसीत्, विशालहीरकैः पूर्णम्, केवलं मध्ये एकं विचित्रं शिलां धारयत् यत् एकं इंचव्यासस्य आसीत्, यत् नव विभिन्नाः स्पष्टाः किरणाः उत्सर्जयति स्म; अस्माकं पृथिव्याः प्रिज्मस्य सप्त वर्णाः, द्वे सुन्दरे किरणे ये मम कृते नूतने नामरहिते आस्ताम्अहं तान् वर्णयितुं शक्तवान् यथा त्वं अन्धाय रक्तं वर्णयितुं शक्तःकेवलं अहं ज्ञातवान् यत् ते अत्यन्तं सुन्दराः आसन्

वृद्धः पुरुषः मया सह घण्टाः उपविष्टः वार्तालापं कृतवान्, अस्माकं संवादस्य विचित्रतमः भागः आसीत् यत् अहं तस्य प्रत्येकं विचारं पठितुं शक्तवान्, सः मम मनसः एकं बिन्दुम् अपि ज्ञातुं शक्तवान् यावत् अहं उक्तवान्

अहं तस्य मानसिकक्रियाणां अनुभवितुं शक्तिं तस्मै ज्ञापितवान्, एवं अहं बहु किमपि ज्ञातवान् यत् मम कृते महत् मूल्यवत् सिद्धम्, यत् अहं कदापि ज्ञातवान् यदि सः मम विचित्रां शक्तिं संशयितवान्, यतः मङ्गलग्रहवासिनः स्वस्य मानसिकयन्त्रणायाः पूर्णं नियन्त्रणं धारयन्ति येन ते स्वस्य विचारान् परमसूक्ष्मतया निर्देशयितुं शक्ताः भवन्ति

यस्मिन् भवने अहम् आसम्, तत्र यन्त्राणि आसन् यानि कृत्रिमं वायुमण्डलं निर्मान्ति यत् मङ्गलग्रहे जीवनं धारयतिसम्पूर्णप्रक्रियायाः रहस्यं नवमकिरणस्य उपयोगे निहितम्, यत् मया दृष्टं यत् मम आतिथेः मुकुटस्य महाशिलायाः उत्सर्जितं आसीत्

एषः किरणः सूर्यस्य अन्यकिरणेभ्यः सूक्ष्मनियन्त्रितयन्त्रैः विभक्तः भवति, यानि विशालभवनस्य छतस्य उपरि स्थापितानि सन्ति, यस्य त्रिपादभागः जलाशयेषु उपयुज्यते येषु नवमः किरणः संचितः भवतिएतत् उत्पादनं ततः विद्युत्-उपचारितं भवति, अथवा निश्चिताः परिमाणाः शोधिताः विद्युत्-स्पन्दनाः तस्मिन् संयोजिताः भवन्ति, ततः फलितं ग्रहस्य पञ्च प्रमुखवायुकेन्द्रेषु पम्पितं भवति, यत्र मुक्ते सति आकाशस्य ईथरस्य स्पर्शः तत् वायुमण्डलं परिवर्तयति

विशालभवने सर्वदा नवमकिरणस्य पर्याप्तं सङ्ग्रहः भवति यत् वर्तमानं मङ्गलवायुमण्डलं सहस्रवर्षपर्यन्तं धारयितुं शक्तम्, मम नवमित्रः माम् अकथयत् यत् एकमात्रं भयं तत् आसीत् यत् पम्पयन्त्राणां किमपि दुर्घटना भवेत्

सः माम् एकं अन्तःकक्षं नीतवान् यत्र अहं विंशतिः रेडियमपम्पानां समूहं दृष्टवान्, येषु प्रत्येकः सम्पूर्णमङ्गलग्रहाय वायुमिश्रणं प्रदातुं समर्थः आसीत्अष्टशतवर्षाणि, सः माम् अकथयत्, सः एतान् पम्पान् पश्यति स्म ये पर्यायक्रमेण एकदिनं प्रत्येकं उपयुज्यन्ते, अथवा पृथिव्याः चतुर्विंशतिः अर्धघण्टापर्यन्तम्तस्य एकः सहायकः आसीत् यः तेन सह दृष्टिं विभजति स्मअर्धं मङ्गलवर्षं, अस्माकं दिनानां त्रिशतचतुःचत्वारिंशत् परिमितम्, एते पुरुषाः एतस्मिन् विशाले एकाकिस्थाने कार्यं कुर्वन्ति

प्रत्येकः रक्तमङ्गलवासी बाल्यकालादेव वायुमण्डलनिर्माणस्य सिद्धान्तान् शिक्ष्यते, परं एकसमये केवलं द्वौ एव विशालभवनस्य प्रवेशस्य रहस्यं धारयतः, यत् शतपञ्चाशत् पादस्थूलभित्तिभिः निर्मितम्, अभेद्यम् आसीत्, छतम् अपि पञ्चपादस्थूलकाचावरणेन वायुयानात् रक्षितम् आसीत्

एकमात्रं भयं यत् ते आक्रमणस्य विषये मन्यन्ते सा हरितमङ्गलवासिनः कस्यचित् विक्षिप्तस्य रक्तमङ्गलवासिनः वा, यतः सर्वे बार्सूमवासिनः जानन्ति यत् मङ्गलग्रहस्य प्रत्येकं जीवनस्य अस्तित्वं अस्मिन् सस्यस्य अविच्छिन्नकार्येण निर्भरं भवति

एकं कौतूहलजनकं तथ्यं अहं अवगच्छं यत् बाह्यद्वाराणि तेलेपैथिकप्रक्रियया नियन्त्र्यन्तेतालाः एतावत् सूक्ष्मतया समायोजिताः सन्ति यत् द्वाराणि विशिष्टचिन्तातरङ्गसंयोजनस्य क्रियया मुक्ताः भवन्तिमम नवीनस्य खेलनकस्य प्रयोगं कर्तुं अहं तं आश्चर्येण तस्य संयोजनं प्रकटयितुं प्रेरयितुं इच्छामि, अतः अहं तं सामान्यप्रकारेण पृष्टवान् यत् कथं सः मम कृते विशालद्वाराणि भवनस्य अन्तःकक्षात् अनलक् कर्तुं समर्थः अभवत्तत्क्षणात् तस्य मनसि नव मङ्गलध्वनयः उत्पन्नाः, परं तत्क्षणात् एव ते अदृश्याः अभवन् यदा सः उत्तरं दत्तवान् यत् एतत् रहस्यं सः प्रकटयितुं शक्नोति

ततः परं तस्य व्यवहारः मम प्रति परिवर्तितः अभवत् यथा सः भीतः अस्ति यत् सः स्वस्य महारहस्यं प्रकटयितुं आश्चर्येण प्रेरितः अभवत्, अहं तस्य दृष्टिषु चिन्तासु सन्देहं भयं अपठं, यद्यपि तस्य वचनानि अद्यापि सुन्दराणि आसन्

रात्रौ विश्रामं कर्तुं प्रस्थानात् पूर्वं सः मम कृते एकं पत्रं दातुं वचनं दत्तवान् यत् सः समीपस्थं कृषि अधिकारिणं प्रति प्रेषयिष्यति यः मां जोडाङ्गगमनस्य मार्गे साहाय्यं करिष्यति, यत् सः अवदत्, सः निकटतमः मङ्गलनगरः अस्ति

किन्तु निश्चितं कुरु यत् ते जानन्ति यत् त्वं हेलियं प्रति गच्छसि यतः ते तस्य देशस्य सह युद्धे सन्तिमम सहायकः अहं कस्यापि देशस्य स्मः, वयं सर्वस्य बार्सूमस्य स्मः एतत् ताबीजं यत् वयं धारयामः तत् सर्वेषु देशेषु अस्मान् रक्षति, हरितमानवेषु अपि⁠—यद्यपि वयं तेषां हस्तेषु स्वयम् विश्वसिमः यदि वयं तत् परिहर्तुं शक्नुमः,” इति सः अवदत्

एवं शुभरात्रिः, मम मित्र,” इति सः अवदत्, “त्वं दीर्घं शान्तिपूर्णं निद्रां प्राप्नुहि⁠—आम्, दीर्घं निद्राम्।”

यद्यपि सः प्रसन्नतया स्मितं कृतवान्, अहं तस्य चिन्तासु अपठं यत् सः कदापि मां प्रवेशं दत्तवान् इति, ततः रात्रौ मम उपरि स्थित्वा दीर्घस्य छुरिकायाः तीव्रं प्रहारं अर्धनिर्मितानि वचनानि , “क्षम्यताम्, किन्तु एतत् बार्सूमस्य सर्वोत्तमहिताय अस्ति।”

यदा सः मम कक्षस्य द्वारं स्वस्य पृष्ठतः अवरुद्धवान्, तदा तस्य चिन्ताः मम दृष्टिः अवरुद्धाः अभवन्, यत् मम अल्पज्ञाने चिन्तासंक्रमणस्य विषये विचित्रम् आसीत्

किं कर्तव्यम्? कथं अहं एतेषां प्रचण्डभित्तिभ्यः मुक्तः भवितुं शक्नोमि? सरलतया अहं तं हन्तुं शक्नोमि यत् अहं सावधानः अस्मि, किन्तु एकवारं सः मृतः भवति चेत् अहं मुक्तः भवितुं शक्नोमि, महासस्यस्य यन्त्राणां स्थगनेन अहं ग्रहस्य अन्यैः निवासिभिः सह मरिष्यामि⁠—सर्वे, देवजा थोरिस् अपि यदि सा पूर्वं एव मृता अभवत्अन्येषु कृते अहं मम अङ्गुल्याः स्फोटनं ददामि, किन्तु देवजा थोरिस् इति चिन्ता मम मनसः मम भ्रान्तस्य आतिथेयस्य वधस्य सर्वां इच्छां निराकृतवती

सावधानतया अहं मम कक्षस्य द्वारं उद्घाटितवान्, वूला अनुगच्छन् महाद्वाराणाम् अन्तः प्रविष्टवान्एकः उन्मत्तः योजना मम मनसि आगता; अहं महातालान् नवभिः चिन्तातरङ्गैः यान् अहं मम आतिथेयस्य मनसि अपठं तैः बलात् उद्घाटयितुं प्रयत्नं करिष्यामि

गुप्ततया गल्याः अनुगल्याः अधः वक्रपथान् गत्वा अहं अन्ततः महासभां प्राप्तवान् यत्र अहं प्रातः मम दीर्घं उपवासं भङ्क्तवान्कुत्रापि अहं मम आतिथेयं अपश्यं, अहं जानामि यत् सः रात्रौ कुत्र तिष्ठति

अहं साहसेन कक्षं प्रति प्रस्थातुं इच्छन् आसम् यदा मम पृष्ठतः एकः मन्दः शब्दः मां चेतावनीं दत्तवान् यत् गल्याः एकस्य आलिन्दस्य छायायां पुनः गच्छवूलां अनुगच्छन् अहं तमसि निम्नं अकरवं

तत्क्षणात् वृद्धः मम समीपात् गतवान्, यदा सः मन्दप्रकाशितं कक्षं प्रविष्टवान् यत्र अहं गन्तुं इच्छन् आसम्, अहं अपश्यं यत् सः दीर्घं सूक्ष्मं छुरिकां धारयति स्म यत् सः एकस्य प्रस्तरस्य उपरि तीक्ष्णं करोति स्मतस्य मनसि रेडियमपम्पानां निरीक्षणं कर्तुं निर्णयः आसीत्, यत् त्रिंशत् मिनटानि ग्रहीष्यति, ततः मम शयनकक्षं प्रति आगत्य मां समापयितुम्

यदा सः महासभां प्रति गतवान् पम्पकक्षस्य मार्गे अदृश्यः अभवत्, अहं गुप्ततया मम गुप्तस्थानात् निर्गत्य महाद्वारं प्रति गतवान्, त्रयाणां द्वाराणां मध्ये अन्तरं यत् मम मुक्तेश्च मध्ये आसीत्

महाताले मम मनः समाहितं कृत्वा अहं नव चिन्तातरङ्गान् तस्य उपरि प्रक्षिप्तवान्श्वासरोधकप्रतीक्षायां अहं प्रतीक्षां कृतवान्, यदा अन्ततः महाद्वारं मृदुतया मम प्रति चलितवान् शान्ततया एकस्य पार्श्वे सर्पितवान्एकस्य अनन्तरं अन्यं महाद्वारं मम आज्ञया उद्घाटितं अभवत् वूला अहं तमसः बहिः प्रस्थितवन्तौ, मुक्तौ, किन्तु पूर्वं अपेक्षया केवलं यत् अस्माकं पूर्णाः उदराः आसन्

प्रचण्डस्य राशेः छायाभ्यः दूरं गत्वा अहं प्रथमं चतुष्पथं प्रति गतवान्, केन्द्रीयं राजमार्गं शीघ्रतया प्राप्तुं इच्छन्एतत् अहं प्रातः प्राप्तवान् प्रथमं परिवेष्टनं प्रति गत्वा अहं कस्यचित् निवासस्य किञ्चित् प्रमाणं अन्वेष्टुं इच्छन्

तत्र निम्नाः विस्तृताः कंक्रीटनिर्मिताः भवनाः आसन् येषां भारीदुर्गमद्वारैः अवरुद्धाः आसन्, कुतूहलं चित्कारं कियत् अपि कृतं चेत् कोऽपि प्रतिक्रिया आसीत्निद्राहीनतया श्रान्तः अहं भूमौ पतितवान् वूलां रक्षकत्वेन स्थातुं आदिशन्

किञ्चित् कालानन्तरं अहं तस्य भीषणगर्जनैः प्रबुद्धः अभवं मम नेत्राणि उद्घाट्य त्रीन् रक्तमङ्गलवासिनः अस्माकं समीपे स्थितान् मम उपरि तेषां बन्दुकाः निर्दिश्यन्तः अपश्यं

अहं निरायुधः शत्रुः अस्मि,” इति अहं शीघ्रं व्याख्यातुं इच्छन्। “अहं हरितमानवेषु कैदी आसम् जोडाङ्गप्रति गच्छन् अस्मिअहं केवलं मम कृते मम कालोटस्य कृते अन्नं विश्रामं मम गन्तव्यं प्राप्तुं उचितं मार्गं याचे।”

ते स्वस्य बन्दुकाः निम्नीकृतवन्तः प्रसन्नतया मम प्रति अगच्छन् स्वस्य दक्षिणहस्तान् मम वामस्कन्धे स्थापयित्वा, तेषां प्रथाचारस्य प्रकारेण, मम विषये मम भ्रमणस्य विषये बहून् प्रश्नान् पृष्टवन्तःततः ते मां तेषां एकस्य गृहं प्रति नीतवन्तः यत् केवलं अल्पदूरे आसीत्

प्रातःकाले येषु भवनेषु अहं कुतूहलं कृतवान् तेषु केवलं पशवः कृषिउत्पादनं आसीत्, गृहं स्वयं विशालवृक्षाणां समूहे स्थितम् आसीत्, सर्वेषां रक्तमङ्गलवासिनां गृहाणां इव, रात्रौ पृथिव्याः उपरि चत्वारिंशत् पञ्चाशत् पादानि उन्नतं कृतम् आसीत् एकस्य विशालस्य गोलाकारस्य धातुमयस्य स्तम्भस्य उपरि यः पृथिव्याम् निमग्नस्य स्लीवस्य अन्तः उपरि अधः वा सर्पति स्म, भवनस्य प्रवेशसभायां स्थितेन लघु रेडियम इंजिनेन चालितः आसीत्तेषां निवासानां कृते बोल्टान् बारान् चिन्तयितुं स्थाने, रक्तमङ्गलवासिनः रात्रौ तान् हानेः मार्गात् उपरि चालयन्तिते स्वस्य निजसाधनानि अपि धारयन्ति यैः ते पृथिव्याः उपरि अधः वा उन्नतं कर्तुं शक्नुवन्ति यदि ते गन्तुं इच्छन्ति तान् त्यक्त्वा

एते भ्रातरः तेषां पत्नीभिः पुत्रैः सह अस्मिन् कृषिभूमौ त्रीणि समानानि गृहाणि आवसन्ते स्वयं कार्यं कृतवन्तः, शासनाधिकारिणः आसन्कार्यं कैदिभिः युद्धबन्दिभिः ऋणदातृभिः दुष्टैः निर्धनैः कृतम् आसीत् ये उच्चं ब्रह्मचर्यकरं दातुं असमर्थाः आसन् यत् सर्वे रक्तमङ्गलवासिनः शासनानि आरोपयन्ति

ते सौहार्दस्य आतिथ्यस्य मूर्तिः आसन् अहं तेषां सह किञ्चित् दिनानि व्यतीतवान्, मम दीर्घस्य कठिनस्य अनुभवात् विश्रान्तिं प्राप्य पुनः स्फूर्तिं प्राप्तवान्

यदा ते मम कथां श्रुतवन्तः⁠—अहं देवजा थोरिस् वायुमण्डलसस्यस्य वृद्धस्य सर्वं उल्लेखं वर्जितवान्⁠—ते मां सल्लेखं दत्तवन्तः यत् मम शरीरं तेषां स्वस्य जातेः समानं कर्तुं प्रयत्नं कर्तुं ततः जोडाङ्गे रोजगारं अन्वेष्टुं, सेनायां नौसेनायां वा

तव कथां विश्वसितुं अवसराः अल्पाः सन्ति यावत् त्वं स्वस्य विश्वसनीयतां सिद्धं कृतवान् दरबारस्य उच्चनवाबानां मध्ये मित्राणि प्राप्तवान्एतत् त्वं सैन्यसेवायां सरलतया कर्तुं शक्नोषि, यतः वयं बार्सूमे युद्धप्रियाः जनाः स्मः,” इति तेषां एकः व्याख्यातवान्, “युद्धकर्तृणां कृते अस्माकं धन्यवादानि सुरक्षितानि सन्ति।”

यदा अहं प्रस्थातुं सज्जः आसम्, ते मम कृते एकं लघुं गृह्यं बैलथोटं दत्तवन्तः, यत् सर्वे रक्तमङ्गलवासिनः सैडलप्रयोजनाय उपयुज्यन्तेप्राणी अश्वस्य आकारस्य समः अस्ति अतीव सौम्यः , किन्तु वर्णे आकारे तस्य वन्यस्य विशालस्य भीषणस्य चचेरस्य समानः अस्ति

भ्रातरः मम कृते रक्तवर्णस्य तैलं दत्तवन्तः येन अहं मम सम्पूर्णं शरीरं अभ्यजं, तेषां एकः मम केशान् छिन्नवान् ये अतीव दीर्घाः अभवन्, तत्कालीनस्य प्रचलितस्य फैशनस्य अनुसारं पृष्ठतः चतुष्कोणं सम्मुखे बैंग्ड्, येन अहं बार्सूमे कुत्रापि पूर्णरक्तमङ्गलवासिनः रूपेण गन्तुं शक्नोमिमम धातु आभूषणानि जोडाङ्गनगरस्य एकस्य सज्जनस्य शैल्यां नवीकृतानि अभवन्, प्तोर् इति कुलनामस्य मम उपकारकाणां गृहस्य संलग्नानि

ते मम पार्श्वे एकं लघुं साकं जोडाङ्गनगरस्य मुद्रया पूरितवन्तःमङ्गलग्रहे विनिमयस्य माध्यमं अस्माकं स्वस्य माध्यमात् भिन्नं अस्ति यावत् मुद्राः अण्डाकाराः सन्तिकागजमुद्राः व्यक्तिभिः उत्सर्जिताः भवन्ति यदा ते आवश्यकतां अनुभवन्ति वर्षे द्विवारं प्रतिदत्ताः भवन्तियदि एकः व्यक्तिः अधिकं उत्सर्जयति यत् सः प्रतिदातुं शक्नोति, शासनं तस्य ऋणदातृणां पूर्णतया ददाति ऋणी कृषिभूमौ खानिभूमौ वा राशिं कार्येण प्रतिददाति, याः सर्वाः शासनेन स्वामित्वे सन्तिएतत् सर्वेषां कृते उपयुक्तं भवति ऋणिनः कृते वर्जयित्वा यतः महाकृषिभूमयः याः मङ्गलग्रहे ध्रुवात् ध्रुवं प्रति संकीर्णपट्टिकाः इव विस्तृताः सन्ति, वन्यप्राणिभिः वन्यमानवैः पूर्णाः सन्ति, तेषां कृते स्वेच्छाकार्यं प्राप्तुं कठिनं भवति

यदा अहं स्वस्य कृपायाः प्रतिदानं कर्तुं असमर्थः इति उक्तवान्, तदा ते मां आश्वासितवन्तः यद् यदि अहं बार्सूमे दीर्घकालं जीविष्यामि तर्हि मम बहवः अवसराः भविष्यन्ति इतिते मां विदायं दत्त्वा यावत् अहं विशालशुक्लराजमार्गे दृष्टिगोचरात् बहिः गतवान् तावत् मां पश्यन्ति स्म


Standard EbooksCC0/PD. No rights reserved