यथा अहं जोडांगायाः दिशि प्रयाणं कुर्वन् आसम्, तथा बहवः विचित्राः रोचकाः च दृश्याः मम ध्यानं आकर्षितवन्तः, तथा च येषु कृषिगृहेषु अहं विरराम, तेषु अहं बार्सूमस्य पद्धतीः आचारान् च विषये बहूनि नूतनानि शिक्षाप्रदानि च अवगच्छम्।
मङ्गलस्य कृषिगृहेभ्यः जलं ध्रुवयोः विशालेषु भूगर्भीयेषु जलाशयेषु हिमशिखराणां द्रवणात् संगृह्यते, तथा च दीर्घैः नालीभिः विविधानि जनाकीर्णानि केन्द्राणि प्रति प्रेष्यते। एतासां नालीनां उभयतः, तथा च तेषां सम्पूर्णायां दैर्घ्ये, कृषिताः प्रदेशाः सन्ति। एते प्रदेशाः समानपरिमाणस्य भूखण्डेषु विभक्ताः सन्ति, प्रत्येकं भूखण्डं एकस्य अथवा अधिकस्य सरकारी अधिकारिणः अधीनं भवति।
क्षेत्राणां सतलं जलेन प्लावयितुं, तथा च वाष्पीभावेन जलस्य विशालप्रमाणं व्यर्थं कर्तुं स्थाने, एतत् मूल्यवान् द्रवं भूगर्भेण विशालस्य लघुनलिकासंजालेन सीधं वनस्पतीनां मूलानि प्रति नीयते। मङ्गले सस्यानि सदैव समानानि सन्ति, यतः तत्र अनावृष्टिः, वृष्टिः, प्रचण्डवायवः, कीटाः, विनाशकाः पक्षिणः वा न सन्ति।
अस्य यात्रायां अहं पृथिवीं त्यक्त्वा प्रथमं मांसं स्वादितवान्—कृषिगृहाणां सुपोषितानां गृहपशूनां विशालाः रसवन्ताः च स्टेकाः चोप्सः च। तथा च अहं रसवत्फलानि शाकानि च उपभुक्तवान्, किन्तु पृथिव्याः कस्यापि वस्तुनः समानं एकमपि भोजनपदार्थं न। प्रत्येकं वनस्पतिः पुष्पं शाकं पशुः च शताब्दीनां सावधानस्य वैज्ञानिकस्य संवर्धनस्य प्रजननस्य च द्वारा एतावत् परिष्कृताः सन्ति यत् पृथिव्यां तेषां समानाः म्लानाः धूसराः निर्विशेषाः च शून्यतायां परिणताः भवन्ति।
द्वितीये विरामे अहं कस्यचित् उच्चशिक्षितस्य उच्चवर्गस्य जनान् मिलितवान्, तथा च संभाषणे सति अहं हेलियमस्य विषये अकस्मात् उक्तवान्। एकः वृद्धः पुरुषः तत्र कस्यचित् राजनैतिकस्य कार्यस्य निमित्तं कतिपयवर्षेभ्यः पूर्वं गतवान् आसीत्, तथा च एतयोः द्वयोः देशयोः युद्धे स्थापयितुं नियताः इति प्रतीयमानाः परिस्थितयः इति विषये खेदेन उक्तवान्।
“हेलियमः,” सः उक्तवान्, “यथार्थतः बार्सूमस्य सर्वेषां सुन्दरीणां स्त्रीणां गर्वं करोति, तथा च तस्याः सर्वेषां निधीनां मध्ये मोर्स काजकस्य अद्भुतां पुत्रीं, देजाह थोरिस्, सर्वेषां सर्वोत्तमं पुष्पं इति।
“किमर्थम्,” सः अधिकं उक्तवान्, “जनाः यथार्थतः तस्याः चरणयोः भूमिं पूजयन्ति, तथा च तस्याः तस्याः दुर्भाग्यपूर्णायाः अन्वेषणायाः हानेः अनन्तरं सर्वं हेलियमं शोकवस्त्रेण आच्छादितं अस्ति।
“यत् अस्माकं शासकः हेलियमं प्रत्यावर्तमानस्य अशक्तस्य नौकादलस्य आक्रमणं कृतवान्, एतत् तस्य भीषणानां भ्रान्तीनां अन्यतमम् आसीत्, यत् अहं भीतोऽस्मि यत् शीघ्रं वा विलम्बेन वा जोडांगा बुद्धिमत्तरं पुरुषं तस्य स्थाने उन्नतं कर्तुं बाध्यं भविष्यति।”
“अधुना अपि, यद्यपि अस्माकं विजयिनः सैन्याः हेलियमं परिवेष्टयन्ति, जोडांगायाः जनाः असन्तोषं व्यक्तं कुर्वन्ति, यतः एतत् युद्धं लोकप्रियं नास्ति, यतः एतत् अधिकारे न्याये वा आधारितं नास्ति। अस्माकं सैन्याः हेलियमस्य मुख्यस्य नौकादलस्य राजकुमार्याः अन्वेषणायाः अनुपस्थितेः लाभं गृहीतवन्तः, तथा च एवं वयं नगरं दयनीयं स्थितिं प्रति सहजेन नीतवन्तः। कथ्यते यत् सा अग्रिमेषु दूरस्थस्य चन्द्रस्य कतिपयेषु परिभ्रमणेषु पतिष्यति।”
“तथा च किं, त्वं मन्यसे, राजकुमार्याः देजाह थोरिसः भाग्यं भवितुम् अर्हति?” अहं यथाशक्यं सामान्यरूपेण पृष्टवान्।
“सा मृता अस्ति,” सः उत्तरं दत्तवान्। “एतत् अस्माकं सैन्यैः दक्षिणे सद्यः गृहीतात् हरितस्य योद्धुः अवगतम्। सा थार्कस्य समूहात् अन्यस्य लोकस्य विचित्रस्य प्राणिना सह पलायितवती, केवलं वार्हून्सस्य हस्तेषु पतितुम्। तेषां थोअट्स् समुद्रतले भ्रमन्तः दृष्टाः, तथा च रक्तपूर्णस्य संघर्षस्य प्रमाणानि समीपे एव आविष्कृतानि।”
यद्यपि एतत् सूचनं कथंचित् आश्वासनप्रदं नासीत्, तथापि एतत् देजाह थोरिसः मरणस्य निश्चितं प्रमाणं नासीत्, तथा च अहं हेलियमं प्रति यथाशीघ्रं पहुंचितुं सर्वप्रयत्नान् कर्तुं निश्चितवान्, तथा च तार्डोस् मोर्स् प्रति तस्याः पौत्र्याः सम्भाव्यस्थानस्य सूचनां या मम शक्तौ आसीत् तां प्रेषितुं।
त्रयाणां प्टोर् भ्रातॄणां त्यागानन्तरं दशदिनानि यावत् अहं जोडांगां प्राप्तवान्। यतः अहं मङ्गलस्य रक्तवर्णस्य निवासिभिः सम्पर्कं प्राप्तवान्, ततः अहं अनुभूतवान् यत् वूला मम प्रति बहूनाम् अप्रियाणां ध्यानानाम् आकर्षणं करोति, यतः एषः विशालः प्राणी रक्तमानवैः कदापि पालितः न भवति। यदि कोऽपि ब्रॉडवे इत्यस्य मार्गे नुमिडियन् सिंहेन सह भ्रमेत्, तर्हि प्रभावः किञ्चित् समानः भवेत् यत् अहं वूला सह जोडांगां प्रविष्टवान् चेत् उत्पादितवान् अस्मि।
विश्वासयोग्यस्य सहचरस्य विरहस्य चिन्ता मम महान्तं खेदं सत्यं च दुःखं जनितवती यत् अहं तत् नगरस्य द्वारेषु आगमनात् पूर्वं एव स्थगितवान्; किन्तु ततः अन्ततः एतत् आवश्यकं जातं यत् वयं विभजेमहि। यदि मम स्वस्य सुरक्षायाः सुखस्य वा अतिरिक्तं किमपि न आसीत्, तर्हि कोऽपि तर्कः मां प्रभावितुं न शक्तवान् अस्मि यत् अहं बार्सूमे एकं प्राणिनं प्रति मुखं परावर्तयेयं यः स्नेहस्य निष्ठायाः च प्रदर्शने कदापि असफलः न अभवत्; किन्तु यतः अहं स्वस्य जीवनं तस्याः अन्वेषणायाः सेवायां सहर्षं अर्पयितुं इच्छुकः आसम्, यस्याः अन्वेषणाय अहं अस्मिन् मम प्रति रहस्यमये नगरे अज्ञातानां भयानकानां विपत्तीनां आह्वानं कर्तुम् उद्यतः आसम्, ततः अहं वूलायाः जीवनम् अपि मम प्रयासस्य सफलतायाः विघातं कर्तुं न शक्तवान् अस्मि, किमुत तस्य क्षणिकं सुखं, यतः अहं निश्चितवान् यत् सः शीघ्रं एव मां विस्मरिष्यति। तथा च अहं दीनाय प्राणिने स्नेहपूर्णं विदायं दत्तवान्, तथापि तस्मै वचनं दत्तवान् यत् यदि अहं स्वस्य साहसिककार्यात् सुरक्षितः भवेयं, तर्हि कस्यचित् प्रकारेण अहं तं अन्वेष्टुं साधनानि प्राप्स्यामि।
सः मां पूर्णतः अवगच्छति इति प्रतीतम्, तथा च यदा अहं थार्कस्य दिशि पश्चात् अङ्गुलिं निर्दिष्टवान्, तदा सः दुःखेन परावृत्तः, तथा च अहं तं गच्छन्तं द्रष्टुं सहनं न शक्तवान् अस्मि; किन्तु दृढनिश्चयेन मम मुखं जोडांगां प्रति स्थापितवान्, तथा च हृदयवेदनायाः स्पर्शेन तस्याः भ्रूकुटीयुक्तानां भित्तीनां समीपं प्राप्तवान्।
तेभ्यः मया धृतं पत्रं मम विशालस्य प्राकारयुक्तस्य नगरस्य तत्क्षणं प्रवेशं प्राप्तवान्। प्रातःकालः एव आसीत्, तथा च मार्गाः प्रायः निर्जनाः आसन्। निवासस्थानानि, तेषां धातुस्तम्भेषु उच्चं उन्नतानि, विशालानि काकोलयानि इव आसन्, तथा च स्वयं स्तम्भाः स्टीलवृक्षाणां काण्डानां आभां प्रदर्शयन्ति स्म। दुकानानि सामान्यतः भूमितः उन्नतानि न आसन्, तथा च तेषां द्वाराणि बन्दानि वा अवरुद्धानि वा न आसन्, यतः बार्सूमे चौर्यं प्रायः अज्ञातम् अस्ति। हत्या सर्वेषां बार्सूमीयानां सर्वदा उपस्थितं भयम् अस्ति, तथा च एतस्य कारणात् एव तेषां गृहाणि रात्रौ अथवा विपत्तिकाले भूमितः उच्चं उन्नतानि भवन्ति।
प्टोर् भ्रातरः मम नगरस्य तं बिन्दुं प्राप्तुं स्पष्टानि निर्देशानि दत्तवन्तः, यत्र अहं निवासस्थानानि प्राप्नुयाम्, तथा च सरकारी एजेण्टानां कार्यालयानां समीपे भवेयं, येभ्यः ते मम पत्राणि दत्तवन्तः। मम मार्गः मध्यवर्ती चतुष्कोणं वा चौकं वा प्रति नीतवान्, यत् सर्वेषां मार्टियन् नगराणां विशेषता अस्ति।
जोडांगायाः चौकः एकं वर्गमीलं व्याप्नोति, तथा च जेद्दाकस्य, जेद्सस्य, जोडांगायाः राजपरिवारस्य उच्चवर्गस्य च अन्येषां सदस्यानां प्रासादैः, मुख्यैः सार्वजनिकभवनैः, कैफेभिः, दुकानैः च परिवृतः अस्ति।
यदा अहं विशालं चतुष्कोणं तिर्यक् गच्छन् आसम्, तदा अहं भव्यस्य वास्तुकलायाः विशालानां लॉनानां आच्छादितानां रक्तवर्णस्य वनस्पतीनां च आश्चर्येण प्रशंसया च मग्नः आसम्, तदा अहं एकस्य मार्गात् त्वरितं मम दिशि गच्छन्तं रक्तमार्टियन् पुरुषं दृष्टवान्। सः मम प्रति किमपि ध्यानं न दत्तवान्, किन्तु यदा सः मम समीपं आगच्छत्, तदा अहं तं पहिचानान्, तथा च परावृत्य मम हस्तं तस्य स्कन्धे स्थापितवान्, उच्चैः आह्वानं कृतवान्:
“काओर्, कान्तोस् कान्!”
विद्युत् इव सः परिवृत्तः, तथा च अहं मम हस्तं न्यूनं कर्तुं शक्तवान् अस्मि तावत् एव तस्य दीर्घतलवारस्य अग्रं मम हृदये आसीत्।
“त्वं कः असि?” सः गर्जितवान्, तथा च यदा पश्चात् एकं लम्फं मां पञ्चाशत् पादानि तस्य तलवारात् दूरं नीतवान्, तदा सः अग्रं भूमौ पातितवान्, तथा च हसन् उक्तवान्,
“मम उत्तमतरस्य उत्तरस्य आवश्यकता नास्ति, सर्वेषु बार्सूमेषु एकः एव पुरुषः रबरस्य गोलकः इव उत्प्लुत्य सक्नोति। दूरस्थस्य चन्द्रस्य मातुः नाम्ना, जॉन् कार्टर्, त्वं कथं अत्र आगतवान्, तथा च किं त्वं दर्सीन् अभवः यत् त्वं स्वस्य वर्णं इच्छानुसारं परिवर्तयितुं शक्नोषि?”
“त्वं मम प्रति दुःखदं अर्धमिनटं दत्तवान् मम मित्र,” सः मया वार्हून् इत्यस्य अखाडायां तेन सह विभक्त्वा मम साहसिककार्याणां संक्षिप्तं वर्णनं कृतवान् अनन्तरं उक्तवान्। “यदि मम नाम नगरं च जोडांगानां ज्ञातं भवेत्, तर्हि अहं शीघ्रं एव कोरस् इत्यस्य ह्रदस्य तीरे मम पूज्याः दिवङ्गताः च पूर्वजैः सह उपविष्टः भवेयं। अहं अत्र हेलियमस्य जेद्दाकस्य तार्डोस् मोर्सस्य हिताय देजाह थोरिस्, अस्माकं राजकुमार्याः, स्थानं ज्ञातुं आगतवान् अस्मि। जोडांगायाः राजकुमारः सब् थान् तां नगरे गुप्तं स्थापितवान्, तथा च तस्यां प्रति उन्मत्तप्रेमः अभवत्। तस्य पिता, थान् कोसिस्, जोडांगायाः जेद्दाकः, तस्याः स्वेच्छया तस्य पुत्राय विवाहं अस्माकं देशयोः मध्ये शान्तेः मूल्यं कृतवान्, किन्तु तार्डोस् मोर्सः एतान् आग्रहान् स्वीकर्तुं न इच्छति, तथा च सः सूचितवान् यत् सः तस्याः जनाः च स्वस्य राजकुमार्याः मृतवदनं द्रष्टुं इच्छन्ति, न तु तस्याः स्वस्य चयनात् अन्यस्य कस्यचित् विवाहं द्रष्टुम्, तथा च व्यक्तिगतरूपेण सः हेलियमस्य ह्रासस्य दहनस्य च भस्मेषु निमग्नं भवितुं इच्छति, न तु स्वस्य गृहस्य धातुं थान् कोसिसस्य धातुना संयोजयितुम्। तस्य उत्तरं थान् कोसिसस्य जोडांगानां च प्रति सः यत् घातकतमं अपमानं कर्तुं शक्तवान् आसीत्, किन्तु तस्य जनाः तं ततः अधिकं प्रेम कुर्वन्ति, तथा च हेलियमे तस्य शक्तिः अधुना पूर्वापेक्षया अधिका अस्ति।
“अहं त्रयः दिवसाः अत्र अस्मि,” कान्तोस् कानः अवदत्, “किन्तु अहं अद्यापि न जानामि यत्र देजा थोरिसः कारागृहे अस्ति। अद्य अहं जोडाङ्गान्-नौसेनायां वायु-दूतत्वेन संयोजितः अस्मि, अहं आशां करोमि यत् एतया प्रकारेण सब् थानस्य, यः नौसेनायाः एतस्यां विभागस्य सेनापतिः अस्ति, विश्वासं प्राप्स्यामि, एवं देजा थोरिसस्य स्थानं ज्ञास्यामि। अहं प्रसन्नः अस्मि यत् त्वं अत्र असि, जॉन् कार्टर्, यतः अहं तव राजकुमार्याः प्रति निष्ठां जानामि, च द्वौ अस्माकं सहकारेण बहु कार्यं सम्पादयितुं शक्नुमः।”
प्रासादस्य चतुःशालः अधुना जनैः पूर्यमाणः आसीत्, ये स्वकर्तव्याणां दैनन्दिन-कार्याणि कर्तुं गच्छन्तः आगच्छन्तः च आसन्। दुकानानि उद्घाट्यन्ते स्म, काफे-गृहाणि च प्रातःकालीनैः पथिकैः पूर्यन्ते स्म। कान्तोस् कानः मां एकं तेषां विचित्राणां भोजनस्थलानां नीतवान्, यत्र यन्त्र-साधनैः एव सेवा क्रियते स्म। न कोऽपि हस्तः भोजनं स्पृशति स्म, यावत् तत् कच्चावस्थायां भवनं प्रविशति, तावत् तत् उष्णं स्वादिष्टं च अतिथीनां समक्षं मेजेषु प्रकटीभवति, तेषां इच्छाः सूचयितुं लघु-बटनानां स्पर्शेन।
भोजनानन्तरं, कान्तोस् कानः मां स्वसहितं वायु-दूत-दलस्य मुख्यालयं नीतवान्, मां स्वस्य उच्चाधिकारिणः समक्षं प्रस्तुत्य, मां दलस्य सदस्यत्वेन नामाङ्कितं कर्तुं अनुरोधं कृतवान्। प्रथानुसारं परीक्षा आवश्यकी आसीत्, किन्तु कान्तोस् कानः मां अवदत् यत् अत्र भयं न कर्तव्यं, यतः सः तस्य भागस्य प्रति ध्यानं दास्यति। सः एतत् मम परीक्षा-आदेशं परीक्षाधिकारिणः समक्षं नीत्वा, स्वयं जॉन् कार्टर् इति प्रस्तुत्य सम्पादितवान्।
“एषः छलः पश्चात् ज्ञातः भविष्यति,” सः प्रसन्नतया व्याख्यातवान्, “यदा ते मम भारं, मापं, अन्यानि च व्यक्तिगत-परिचय-दत्तानि परीक्षिष्यन्ति, किन्तु एतत् कर्तुं बहवः मासाः भविष्यन्ति, तावत् अस्माकं कार्यं सम्पन्नं भविष्यति वा असफलं भविष्यति।”
अग्रिमाः कतिपयाः दिवसाः कान्तोस् कानेन मम सह वायु-यानस्य जटिलताः, मङ्गल-ग्रहवासिभिः एतत् कार्यं कर्तुं प्रयुक्तानां सूक्ष्म-साधनानां मरम्मतिं च शिक्षयितुं व्यतीताः। एक-व्यक्ति-वायु-यानस्य शरीरं सुमारं षोडश-पाद-दीर्घं, द्वि-पाद-विस्तृतं, त्रि-अङ्गुल-स्थूलं च भवति, प्रत्येकं अन्ते नुकीलं भवति। चालकः एतस्य यानस्य उपरि स्थिते आसने उपविशति, यत् लघु-निर्वाण-रेडियम्-यन्त्रेण निर्मितं भवति, यत् तत् प्रेरयति। उत्प्लावनस्य माध्यमं शरीरस्य तनु-धातु-भित्तिषु निहितं भवति, यत् अष्टमं बार्सूमियन्-किरणं, वा प्रेरणा-किरणं, इति कथ्यते, यत् तस्य गुणानां दृष्ट्या।
एषः किरणः, नवम-किरणः इव, पृथिव्यां अज्ञातः अस्ति, किन्तु मङ्गल-ग्रहवासिभिः ज्ञातं यत् एषः सर्वस्य प्रकाशस्य स्वाभाविकः गुणः अस्ति, यः कुतः अपि उद्भवति। ते ज्ञातवन्तः यत् सूर्यस्य अष्टमः किरणः एव सूर्यस्य प्रकाशं विविधान् ग्रहान् प्रति प्रेरयति, यत् प्रत्येकस्य ग्रहस्य स्वस्य अष्टमः किरणः “प्रतिबिम्बयति,” वा प्राप्तं प्रकाशं पुनः आकाशं प्रति प्रेरयति। सूर्यस्य अष्टमः किरणः बार्सूमस्य सतहेन अवशोषितः भविष्यति, किन्तु बार्सूमियन्-अष्टमः किरणः, यः मङ्गल-ग्रहात् प्रकाशं आकाशं प्रति प्रेरयति, सततं ग्रहात् प्रवहति, गुरुत्वाकर्षणस्य प्रतिकर्षण-शक्तिं निर्माति, यः सीमितः सन् भूमेः सतहात् महतीं भारं उत्थापयितुं शक्नोति।
एषः किरणः एव तेषां वायु-यान-कलां एतावत् परिपूर्णं कर्तुं सक्षमः अकरोत् यत् पृथिव्यां ज्ञातानां कस्यापि युद्ध-नौकानां अपेक्षया अधिक-भारयुक्ताः युद्ध-नौकाः बार्सूमस्य तनु-वायौ पृथिव्याः घने वायौ खिलौन-गोलकः इव सुगमतया लघुतया च प्रवहन्ति।
एतस्य किरणस्य आविष्कारस्य प्रारम्भिकेषु वर्षेषु मङ्गल-ग्रहवासिभिः अनेकाः विचित्राः दुर्घटनाः घटिताः, यावत् ते एतां अद्भुतां शक्तिं मापितुं नियन्त्रितुं च शिक्षितवन्तः। एकस्मिन् उदाहरणे, नवशत-वर्षेभ्यः पूर्वं, अष्टम-किरण-भण्डारैः निर्मितायाः प्रथमायाः महत्याः युद्ध-नौकायाः अत्यधिकः किरणः संगृहीतः आसीत्, सा हेलियम-नगरात् पञ्चशत-अधिकारिभिः सैनिकैः च सह उत्थिता, पुनः न आगता।
तस्याः ग्रहस्य प्रति प्रतिकर्षण-शक्तिः एतावती आसीत् यत् सा तां दूरं आकाशं प्रति नीतवती, यत्र सा अद्यापि दृश्यते, प्रबल-दूरदर्शक-साधनैः, मङ्गल-ग्रहात् दशसहस्र-मील-दूरे आकाशे प्रवहन्ती; लघुः उपग्रहः यः एवं बार्सूमं युगान्तं यावत् परिभ्रमिष्यति।
जोडाङ्गान्-नगरे मम आगमनस्य चतुर्थे दिवसे अहं मम प्रथमं उड्डयनं कृतवान्, तस्य परिणामेण अहं एकं पदोन्नतिं प्राप्तवान्, यत् थान् कोसिसस्य राजप्रासादे निवासस्थानं समाविष्टं करोति स्म।
अहं नगरात् उपरि उत्थाय कतिचित् वारं परिभ्रमितवान्, यथा कान्तोस् कानः करोति स्म, ततः मम यन्त्रं अत्युच्च-वेगे स्थापयित्वा अहं दक्षिणं प्रति महता वेगेन धावितवान्, एकं महत् जलमार्गं अनुसृत्य, यः जोडाङ्गान्-नगरं तस्मात् दिशातः प्रविशति।
अहं सुमारं द्विशत-मीलान् एकस्याः घण्टायाः अल्पेन समयेन अतिक्रान्तवान्, यदा अहं दूरे अधः त्रीणि हरित-योद्धान् एकं पदाति-रूपं प्रति उन्मत्ततया धावन्तं दृष्टवान्, यः एकस्याः प्राचीर-क्षेत्रस्य सीमां प्राप्तुं प्रयत्नं करोति इति प्रतीयते स्म।
मम यानं तेषां प्रति शीघ्रं नीत्वा, योद्धानां पृष्ठतः परिभ्रम्य, अहं शीघ्रं ज्ञातवान् यत् तेषां अनुसरणस्य लक्ष्यं एकः रक्त-मङ्गल-ग्रहवासी आसीत्, यः मया संलग्नस्य दूत-दलस्य धातु-चिह्नं धारयति स्म। अल्पदूरे तस्य लघुः वायु-यानः आसीत्, यं सः किञ्चित् क्षतं मरम्मतुं प्रयुक्तैः साधनैः परिवृतः आसीत्, यदा हरित-योद्धैः आकस्मिकतया आक्रान्तः।
ते अधुना तस्य समीपे आसन्; तेषां उड्डयन-यानानि तस्य सापेक्षिकं दुर्बलं रूपं प्रति महता वेगेन आक्रामन्ति स्म, योद्धाः च दक्षिणतः नमन्तः स्वेषां महत् धातु-निर्मित-शूलानि धारयन्ति स्म। प्रत्येकः तेषां प्रथमः भवितुं प्रयत्नं करोति स्म यत् दरिद्रं जोडाङ्गान्-निवासिनं भेदयेत्, अन्यक्षणे च तस्य भाग्यं निर्णीतं भविष्यति, यदि मम समयोचितः आगमनः न भविष्यति।
मम वेगवत् वायु-यानं योद्धानां पृष्ठतः उच्चवेगेन चालयित्वा, अहं शीघ्रं तान् अतिक्रान्तवान्, मम वेगं न ह्रासयित्वा, मम लघु-वायु-यानस्य अग्रभागं निकटस्थस्य योद्धस्य स्कन्धयोः मध्ये प्रहारं कृतवान्। इतिहास-योग्यः प्रहारः, यः इङ्च-मात्रं घन-इस्पातं भेदयितुं सक्षमः आसीत्, तस्य शिरोहीनं शरीरं तस्य थोअटस्य शिरसि उपरि आकाशे प्रक्षिप्तवान्, यत् शैवालेषु पतितवान्। अन्ययोः योद्धयोः यानानि भयेन चीत्कारं कृत्वा, विपरीत-दिशासु पलायितानि।
मम वेगं ह्रासयित्वा, अहं परिभ्रम्य आश्चर्यचकितस्य जोडाङ्गान्-निवासिनः पादयोः भूमौ आगतवान्। सः मम समयोचितायाः सहायतायाः प्रति उष्णं कृतज्ञतां प्रकटितवान्, अवदत् च यत् मम दिनस्य कार्यं योग्यं पुरस्कारं आनेष्यति, यतः अहं जोडाङ्गान्-नगरस्य जेद्दकस्य चतुर्थ-पुरुषस्य जीवनं रक्षितवान् आसम्।
वयं वार्तालापे समयं न व्ययितवन्तः, यतः ज्ञातवन्तः यत् योद्धाः निश्चितं पुनः आगमिष्यन्ति, यदा ते स्वेषां यानानां नियन्त्रणं प्राप्स्यन्ति। तस्य क्षत-यानं प्रति शीघ्रं गत्वा, वयं आवश्यकां मरम्मतिं समाप्तुं प्रत्येकं प्रयत्नं कुर्वन्तः आस्मः, यावत् तां समाप्तुं प्रायः समीपे आस्मः, यदा वयं द्वौ हरित-राक्षसौ विपरीत-दिशाभ्यां उच्चवेगेन पुनः आगच्छन्तौ दृष्टवन्तः। यदा ते अस्माकं शत-यार्ड-दूरे आगतवन्तः, तेषां थोअटाः पुनः अनियन्त्रिताः अभवन्, वायु-यानं प्रति अग्रे गन्तुं निर्णयेन निषेधितवन्तः, यत् तान् भीतवन्तः आसीत्।
योद्धाः अन्ततः स्वेषां यानेभ्यः अवरुह्य, तेषां प्राणिनः बद्ध्वा, आकर्षित-दीर्घ-खड्गैः अस्मान् प्रति पदातयः अग्रे अगच्छन्।
अहं महत्तरं प्रति अग्रे अगच्छं, जोडाङ्गान्-निवासिनं अन्येन यथाशक्ति कर्तुं अवदम्। मम योद्धं प्रायः निर्व्यापारेण समाप्तवान्, यत् अधुना बहु-अभ्यासेन मम स्वभावः अभवत्, अहं मम नूतन-परिचितस्य प्रति शीघ्रं प्रत्यागतवान्, यं अहं निश्चितं दुर्गतौ दृष्टवान्।
सः आहतः आसीत्, तस्य प्रतिपक्षिणः महत् पादः तस्य कण्ठे आसीत्, महान् दीर्घ-खड्गः च अन्तिमं प्रहारं कर्तुं उत्थापितः आसीत्। एकेन उछलनेन अहं अस्माकं मध्ये पञ्चाशत्-पाद-दूरं अतिक्रान्तवान्, प्रसारित-अग्रेण मम खड्गं हरित-योद्धस्य शरीरे पूर्णतया भेदितवान्। तस्य खड्गः निरुपद्रवः भूमौ पतितः, सः च जोडाङ्गान्-निवासिनः पतित-रूपे शिथिलः पतितः।
तस्य संक्षिप्तं परीक्षणं मरणान्तिकं क्षतं न प्रकटितवान्, अल्प-विश्रामानन्तरं च सः अवदत् यत् सः प्रत्यावर्तन-यात्रां कर्तुं योग्यः अनुभवति। तथापि, सः स्वस्य यानं चालयितुं अवश्यं करिष्यति, यतः एतानि सूक्ष्माणि यानानि एकस्यैव व्यक्तेः वहनाय अभिप्रेतानि सन्ति।
शीघ्रं मरम्मतिं समाप्य, वयं मङ्गल-ग्रहस्य शान्ते निर्मले च आकाशे एकत्र उत्थितवन्तः, महता वेगेन च निर्विघ्नं जोडाङ्गान्-नगरं प्रत्यावर्तितवन्तः।
यदा वयं नगरस्य समीपे आगच्छामः, वयं नगरस्य समक्षे विशालं जनसमूहं सैनिकानां च दृष्टवन्तः। आकाशं नौसेना-यानैः, निज-सार्वजनिक-सुख-यानैः च कृष्णीभूतम् आसीत्, ये दीर्घाः विचित्र-वर्ण-रेशम-पट्टिकाः, विचित्र-चित्रित-झण्डाः च धारयन्ति स्म।
मम सहचरः संकेतं कृतवान् यत् अहं वेगं मन्दीकुर्याम्, तस्य यानं मम यानस्य समीपे चालयित्वा, सः सूचितवान् यत् वयं समारोहं प्रति अग्रे गच्छेम, यत्, सः अवदत्, व्यक्तिगत-अधिकारिणां सैनिकानां च वीरतायाः अन्येषां विशिष्ट-सेवानां प्रति सम्मानं प्रदातुं आयोजितः आसीत्। ततः सः एकं लघुं ध्वजं प्रसारितवान्, यत् सूचयति स्म यत् तस्य यानं जोडाङ्गान्-नगरस्य राजपरिवारस्य सदस्यं वहति, वयं च एकत्र निम्न-स्थितानां वायु-यानानां जालं अतिक्रम्य, जोडाङ्गान्-नगरस्य जेद्दकस्य तस्य सहायकानां च उपरि स्थितवन्तः। सर्वे लघु-गृह्य-बैल-थोअटेषु आरूढाः आसन्, तेषां सज्जा-आभूषणानि च विचित्र-वर्ण-पक्षैः एतावत् परिपूर्णाः आसन् यत् अहं आश्चर्यचकितः अभवं यत् एषः समूहः मम स्वस्य पृथिव्याः रक्त-भारतीयानां दलस्य सादृश्यं धारयति।
एकः कर्मचारिणां तान् कोसिसस्य ध्यानं मम सहचरस्य उपस्थितिं प्रति आकर्षितवान्, नायकः च तं अधः आगन्तुं संज्ञां दत्तवान्। यावत् सैन्यं जेद्दकस्य सम्मुखं स्थानं प्राप्नोति तावत् तौ उभौ उत्साहेन संभाषितवन्तौ, जेद्दकः च तस्य कर्मचारिणः मां प्रति कदाचित् दृष्टिपातं कुर्वन्तः। अहं तेषां संभाषणं श्रोतुं न शक्तवान्, तत्क्षणात् च तत् समाप्तं जातं, सर्वे च अश्वात् अवरुह्य, यावत् अन्तिमं सैन्यं तेषां सम्राट् सम्मुखं स्थानं प्राप्नोति। कर्मचारिणां एकः सैन्यं प्रति अग्रेसरः, सैनिकस्य नाम उच्चार्य तं अग्रे आगन्तुं आदिष्टवान्। अधिकारी ततः वीरकर्मणः स्वरूपं पठितवान् येन जेद्दकस्य अनुमोदनं प्राप्तवान्, जेद्दकः च अग्रेसरः तस्य सौभाग्यशालिनः वामबाहौ धातुनिर्मितं आभरणं स्थापितवान्।
दश जनाः एवं भूषिताः यावत् सहायकः उच्चैः उक्तवान्, “जॉन कार्टर, वायुस्काउट्!”
मम जीवने कदापि एतावत् आश्चर्यं न अनुभूतम्, किन्तु सैन्यानुशासनस्य अभ्यासः मम अन्तः बलवान् अस्ति, अहं च मम लघुयंत्रं भूमौ सुकुमारं निपात्य, यथा अन्ये कृतवन्तः तथा पादचारेण अग्रेसरः। यदा अहं अधिकारिसम्मुखं स्थितवान्, सः सर्वेषां सैन्यानां दर्शकानां च श्रवणीये स्वरे मां सम्बोधितवान्।
“स्वीकृतौ, जॉन कार्टर,” सः उक्तवान्, “तव असाधारणं साहसं कौशलं च जेद्दकस्य तान् कोसिसस्य चचेः रक्षणे, एकाकिना त्रीन् हरितसैनिकान् पराजितवतः, अस्माकं जेद्दकस्य प्रसन्नतायाः चिह्नं तुभ्यं प्रदातुम्।”
ततः तान् कोसिसः मम सम्मुखं अग्रेसरः, मयि आभरणं स्थापयित्वा, उक्तवान्:
“मम चचेः तव अद्भुतस्य कर्मणः विवरणं कथितवान्, यत् अल्पेन अपूर्वं प्रतीयते, यदि त्वं जेद्दकस्य चचेः एवं सुशोभनं रक्षितुं शक्तवान्, तर्हि जेद्दकस्य स्वस्य रक्षणं कियत् श्रेष्ठं कर्तुं शक्तवान्। त्वं अतः गार्ड्सस्य पद्वारः नियुक्तः, मम प्रासादे निवासं प्राप्स्यसि।”
अहं तं धन्यवादं दत्तवान्, तस्य निर्देशेन च तस्य कर्मचारिणां सह संयुक्तवान्। समारोहानन्तरं अहं मम यन्त्रं वायुस्काउट् दलस्य छावण्यस्य छतौ निवासं प्रति प्रत्यावर्तयम्, प्रासादस्य एकेन आदेशकेन मार्गदर्शितः अहं प्रासादस्य अधिकारिसम्मुखं उपस्थितवान्।