प्रातः प्रभृति अहं प्रबुद्धः। मम स्वातन्त्र्यं बहु प्रदत्तम्, यतः सोला मां सूचितवती यत् यावत् नगरं त्यक्तुं न प्रयत्ने तावत् मम गमनागमने स्वातन्त्र्यम् अस्ति। सा मां सावधानं कृतवती, यत् निरायुधः बहिः न गच्छेयम्, यतः इदं नगरम्, अन्येषां प्राचीनमङ्गलकल्पस्य निर्जनमहानगराणाम् इव, महान् श्वेतवानरैः पूरितम् अस्ति, ये मम द्वितीयदिवसस्य साहसिकस्य आसन्।
नगरस्य सीमाः न त्यक्तव्याः इति सोला मां सूचितवती यत् वूला एतत् निवारयेत् यदि अहं प्रयत्नं करोमि, सा मां सर्वाधिकं सावधानं कृतवती यत् तस्य प्रचण्डस्वभावं न प्रकोपयेयम् यदि अहं तस्य चेतावनिं अवहेलयामि यदि अहं निषिद्धप्रदेशस्य समीपं गच्छामि। तस्य स्वभावः एवं आसीत्, यत् सः मां मृतं वा जीवन्तं वा नगरं प्रत्यानयेत् यदि अहं तस्य विरोधं करोमि; "प्रायः मृतम्," इति सा अधिकृतवती।
अस्मिन् प्रातः अहं नूतनं मार्गं अन्वेष्टुं चितवान् यदा अकस्मात् नगरस्य सीमायां स्वयं प्राप्तवान्। मम पुरतः निम्नाः पर्वताः संकीर्णाः आकर्षकाः च खड्डाः विद्यन्ते स्म। अहं मम पुरतः देशं अन्वेष्टुं इच्छवान्, यथा मम पूर्वजाः, ये पर्वतैः आवृताः दृश्यं पश्यन्ति, तथा पर्वतशिखरेषु यत् दृश्यते तत् पश्यामि।
अहं चिन्तितवान् यत् इदं वूलायाः गुणानां परीक्षणस्य उत्तमं अवसरः भविष्यति। अहं विश्वसिमि यत् सः प्राणी मां प्रेम करोति; अहं तस्मिन् अन्येषां मङ्गलकल्पस्य प्राणिनां, मनुष्याणां वा पशूनां अपेक्षया अधिकं प्रेमस्य चिह्नानि दृष्टवान्, अहं निश्चितवान् यत् तस्य जीवनं द्विवारं रक्षितवान् इति कृतज्ञता तस्य कर्तव्यनिष्ठायाः अपेक्षया अधिका भविष्यति, यत् निर्दयैः प्रेमहीनैः स्वामिभिः आरोपितम् आसीत्।
यदा अहं सीमारेखां प्रति अगच्छं तदा वूला चिन्तितः मम पुरतः धावितवान्, मम पादेषु स्वशरीरं प्रहितवान्। तस्य भावः प्रार्थनापूर्णः आसीत् न तु प्रचण्डः, न तु सः स्वमहान्तं दन्तान् प्रकटितवान् न तु भयङ्करं कण्ठ्यं चेतावनिं उक्तवान्। मम जातेः मैत्रीं साहचर्यं च वर्जितं, अहं वूला सोलायाः च प्रति बहु प्रेमं विकसितवान्, यतः सामान्यः पार्थिवः मनुष्यः स्वस्य प्राकृतिकप्रेमस्य कृते किञ्चित् निर्गमनं अवश्यं करोति, अतः अहं एतस्मिन् महति प्राणिनि समानस्य प्रवृत्तेः प्रति आवाहनं कर्तुं निश्चितवान्, यत् अहं निराशः न भविष्यामि।
अहं तं कदापि स्नेहं न कृतवान् न तु आलिङ्गितवान्, किन्तु अधुना अहं भूमौ उपविष्टः, तस्य गुरुं कण्ठं स्वबाहुभिः आवृत्य तं स्पृष्टवान् प्रलोभितवान् च, मम नूतनं मङ्गलकल्पस्य भाषां वदन् यथा गृहे मम श्वानं प्रति वदेयम्, यथा अन्येषां निम्नप्राणिनां मध्ये कस्यापि मित्रस्य प्रति वदेयम्। मम प्रेमप्रदर्शनस्य प्रति तस्य प्रतिक्रिया अत्यन्तं विशिष्टा आसीत्; सः स्वस्य महान्तं मुखं पूर्णविस्तारेण प्रसारितवान्, स्वस्य ऊर्ध्वदन्तपङ्क्तिं समग्रं प्रकटितवान्, स्वस्य नासिकां सङ्कोच्य यावत् तस्य महान्ते नेत्रे मांसस्य सङ्कोचैः प्रायः आच्छादिते अभवताम्। यदि कदापि कोल्ली हसन्तं दृष्टवान् तर्हि वूलायाः मुखविकारस्य किञ्चित् ज्ञानं भवेत्।
सः स्वस्य पृष्ठे स्वयं प्रक्षिप्तवान् मम पादेषु सम्यक् लोठितवान्; उत्थाय ममोपरि प्रक्षिप्तवान्, स्वस्य गुरुणा भारेण मां भूमौ लोठितवान्; ततः क्रीडाशीलः शावकः इव मम चतुर्दिक् वल्गित्वा सर्पित्वा च स्वस्य पृष्ठं प्रदर्शितवान् यत् तस्य स्नेहं इच्छति। अहं दृश्यस्य हास्यास्पदतां निवारितुं न शक्तवान्, मम पार्श्वे धृत्वा अहं प्रथमं हास्यं कृतवान् यत् बहुभिः दिवसैः मम ओष्ठैः निर्गतम् आसीत्; प्रथमं, यत् प्रावेलः शिबिरं त्यक्तवान् यदा तस्य अश्वः, दीर्घकालं अप्रयुक्तः, अकस्मात् अप्रत्याशितं च तं मस्तकेन फ्रिजोल्सस्य पात्रे प्रक्षिप्तवान्।
मम हास्यं वूलां भीतवान्, तस्य क्रीडाः समाप्ताः, सः करुणं मम प्रति सर्पितवान्, स्वस्य कुरूपं शिरः मम उरुः प्रति दूरं प्रहितवान्; तदा अहं स्मृतवान् यत् मङ्गलकल्पे हास्यस्य अर्थः कः—यातना, दुःखं, मृत्युः। स्वयं शान्तं कृत्वा, अहं तस्य दीनस्य वृद्धस्य शिरः पृष्ठं च मर्दितवान्, तं किञ्चित् कालं प्रति वक्तवान्, ततः आज्ञापूर्णं स्वरेण तं मम अनुगन्तुं आदिष्टवान्, उत्थाय पर्वतान् प्रति प्रस्थितवान्।
मम मध्ये अधिकारस्य प्रश्नः न आसीत्; वूला ततः प्रभृति मम निष्ठावान् दासः आसीत्, अहं तस्य एकमात्रः निर्विवादः स्वामी आसम्। मम पर्वतानां प्रति गमनं किञ्चित् मिनटानाम् एव आसीत्, अहं किञ्चित् विशेषं रुचिकरं प्राप्तवान्। बहवः दीप्तवर्णाः विचित्ररूपाः च वन्यपुष्पाः खड्डेषु विद्यन्ते स्म, प्रथमपर्वतस्य शिखरात् अहं अन्यान् पर्वतान् उत्तरदिशि प्रसृतान् दृष्टवान्, एकः श्रेणिः अन्यायाः उपरि उत्थिताः, यावत् सम्माननीयपरिमाणस्य पर्वतेषु लुप्ताः; यद्यपि अहं पश्चात् ज्ञातवान् यत् सम्पूर्णे मङ्गलकल्पे केवलं किञ्चित् शिखराणि चतुःसहस्रपादात् अधिकं उच्चानि सन्ति; परिमाणस्य सूचना केवलं सापेक्षा आसीत्।
मम प्रातः भ्रमणं मम कृते बहु महत्त्वपूर्णम् आसीत् यतः तेन वूलायाः सह सम्पूर्णं समझौतं जातम्, यस्मिन् तार्स टार्कसः मम सुरक्षायाः कृते निर्भरः आसीत्। अहं अधुना ज्ञातवान् यत् सैद्धान्तिकरूपेण बन्दी अहं वास्तविकरूपेण स्वतन्त्रः आसम्, अहं शीघ्रं नगरस्य सीमाः प्रत्यागन्तुं प्रयत्नवान् यावत् वूलायाः विश्वासघातः तस्य पूर्वस्वामिभिः ज्ञातुं शक्यते। एतत् साहसिकं मां निश्चितवान् यत् पुनः निर्धारितस्थलानां सीमाः न त्यक्तव्याः यावत् अहं स्थायिरूपेण बहिः गन्तुं सज्जः न भवामि, यतः एतत् निश्चितरूपेण मम स्वातन्त्र्यस्य ह्रासं करिष्यति, तथा वूलायाः मृत्युः भविष्यति, यदि वयं ज्ञाताः भवेम।
चौकं प्रत्यागत्य अहं बन्दिन्याः तृतीयं दर्शनं प्राप्तवान्। सा स्वस्य रक्षकैः सह सभागृहस्य प्रवेशद्वारे स्थिता आसीत्, यदा अहं प्रति अगच्छं तदा सा मां एकं अभिमानपूर्णं दृष्टिं दत्त्वा मम पृष्ठे पूर्णं प्रत्यावृत्तवती। एतत् कर्म एवं स्त्रैणम्, एवं पार्थिवस्त्रैणम् आसीत् यत् यद्यपि तेन मम अभिमानः दग्धः, तथापि तेन मम हृदयं साहचर्यस्य भावेन उष्णीकृतम्; एतत् ज्ञातुं सुखदम् आसीत् यत् मङ्गलकल्पे मम अतिरिक्तं कश्चित् सुसभ्यक्रमस्य मानवीयप्रवृत्तिं धारयति, यद्यपि तस्य प्रदर्शनं एवं पीडादायकं लज्जाकरं च आसीत्।
यदि हरितमङ्गलकल्पस्य स्त्री अप्रियतां तिरस्कारं वा प्रदर्शयितुम् इच्छति तर्हि, सा सम्भवतः खड्गप्रहारेण वा स्वस्य घोषकस्य अङ्गुलीचालनेन करिष्यति; किन्तु यतः तासां भावनाः प्रायः शुष्काः सन्ति, तासु एतादृशान् भावान् प्रकोपयितुं गम्भीरं आघातं आवश्यकं भविष्यति। सोला, अहं अधिकोक्तिं करोमि, अपवादः आसीत्; अहं तां क्रूरं असभ्यं वा कर्म करन्तीं न दृष्टवान्, न तु सर्वदा स्नेहपूर्णं सुशीलं च स्वभावं त्यक्तवती। सा वास्तविकरूपेण, यथा तस्य सहमङ्गलकल्पीयः तस्य विषये उक्तवान्, एकं अतिवादः आसीत्; एकं प्रियं मूल्यवान् च पूर्वजातेः प्रेमपूर्णस्य प्रेमपूर्णस्य पूर्वजस्य प्रतिवर्तनम्।
यतः बन्दिनी आकर्षणस्य केन्द्रम् इव प्रतीयते, अहं कार्यविधिं द्रष्टुं स्थितवान्। अहं बहु कालं प्रतीक्षितुं न अवश्यकवान् यतः शीघ्रं लोर्क्वास् प्टोमेलः तस्य सरदाराणां परिवारः च भवनं प्रति अगच्छन्, रक्षकान् बन्दिनीं अनुगन्तुं सङ्केतं कृत्वा सभागृहं प्रविष्टवन्तः। अहं ज्ञातवान् यत् अहं किञ्चित् अनुगृहीतपात्रम् आसम्, तथा यत् योद्धारः मम भाषायाः प्रवीणतां न जानन्ति, यतः अहं सोलां प्रति निवेदितवान् यत् एतत् गोपनीयं रक्षितव्यम् यतः अहं पुरुषैः सह वक्तुं न इच्छामि यावत् मङ्गलकल्पस्य भाषां सम्यक् न अधिगच्छामि, अहं सभागृहं प्रविश्य कार्यविधिं श्रोतुं प्रयत्नं कृतवान्।
मण्डलं मञ्चस्य सोपानेषु उपविष्टम् आसीत्, तेषां अधः बन्दिनी तस्य द्वौ रक्षकौ च स्थितौ आस्ताम्। अहं ज्ञातवान् यत् एका स्त्री सार्कोजा आसीत्, तथा अहं ज्ञातवान् यत् सा पूर्वदिवसस्य श्रवणे कथं उपस्थिता आसीत्, यस्य परिणामाः सा अस्माकं शयनगृहस्य निवासिभ्यः गतरात्रौ निवेदितवती। तस्याः बन्दिन्याः प्रति व्यवहारः अत्यन्तं कठोरः निर्दयः च आसीत्। यदा सा तां धारयति स्म, तदा सा स्वस्य आदिमनखान् दीनायाः बालिकायाः मांसे निमज्जयति स्म, वा तस्याः बाहुं अत्यन्तं पीडादायकं प्रकारेण मर्दयति स्म। यदा एकस्थानात् अन्यस्थानं गन्तुं आवश्यकम् आसीत्, सा तां कर्कशं झटिति प्रहरति स्म, वा तस्याः मस्तकं स्वस्य पुरतः प्रेरयति स्म। सा एतस्यां दीनायाः निरीहायाः प्राणिनि स्वस्य नवशतवर्षाणां घृणां क्रूरतां प्रचण्डतां द्वेषं च प्रकोपयन्ती प्रतीयते स्म, यत् अज्ञातयुगानां प्रचण्डानां निर्दयानां पूर्वजानां पृष्ठपोषणेन आसीत्।
अन्या स्त्री कम्मं क्रूरा आसीत् यतः सा सम्पूर्णं उदासीना आसीत्; यदि बन्दिनी तस्याः एकाकिन्याः समर्पिता आसीत्, भाग्यवशः सा रात्रौ आसीत्, तर्हि सा कठोरं व्यवहारं न प्राप्तवती, न तु समानचिह्नेण सा कस्यापि ध्यानं प्राप्तवती।
यदा लोर्क्वास् प्टोमेलः बन्दिनीं सम्बोधयितुं नेत्रे उन्नीतवान्, तदा ते मयि पतिताः, सः तार्स टार्कसः प्रति अधीरतायाः शब्दं चेष्टां च कृतवान्। तार्स टार्कसः किञ्चित् प्रत्युत्तरं कृतवान् यत् अहं न श्रुतवान्, किन्तु येन लोर्क्वास् प्टोमेलः हसितवान्; ततः ते मयि किञ्चित् ध्यानं न दत्तवन्तः।
"त्वं का असि?" इति लोर्क्वास् प्टोमेलः बन्दिनीं सम्बोधयन् पृष्टवान्।
"देजाह थोरिस्, हेलियमस्य मोर्स काजकस्य पुत्री।"
"त्वस्य अभियानस्य स्वरूपं किम्?" इति सः अनुवर्तितवान्।
"एतत् पूर्णतः वैज्ञानिकसंशोधनदलम् आसीत् यत् मम पितामहेन, हेलियमस्य जेद्दाकेन, वायुप्रवाहानां पुनः मानचित्रं कर्तुं वायुमण्डलस्य घनत्वपरीक्षाः कर्तुं च प्रेषितम् आसीत्," इति सुन्दरी बन्दिनी निम्ने सुस्वरे उक्तवती।
“अस्माकं युद्धाय सिद्धता नासीत्,” सा अवदत्, “यतः वयं शान्तिपूर्णकार्ये आस्म, यथा अस्माकं ध्वजाः अस्माकं यानस्य वर्णाः च सूचयन्ति स्म। यत् कार्यं वयं कुर्मः तत् युष्माकं हिताय अपि आसीत् यथा अस्माकं हिताय, यतः यूयं सर्वथा जानीथ यत् यदि अस्माकं परिश्रमः अस्माकं वैज्ञानिकक्रियाणां फलानि च न भवेयुः तर्हि मङ्गलग्रहे एकस्यापि मानवजीवनस्य पोषणाय वायुः जलं वा न स्यात्। युगान्तरं यावत् वयं वायुजलपूर्तिं प्रायः समानस्थितौ स्थापितवन्तः यत् कोऽपि प्रत्यक्षः हानिः न अभवत्, एतत् च वयं युष्माकं हरितमानवानां क्रूराणां अज्ञानिनां च हस्तक्षेपेण सह कृतवन्तः।
“किमर्थम्, अहो किमर्थं यूयं स्वसहोदरैः सह सौहार्देन न जीवितुं शिक्षिताः। किं यूयं युगान्तरं यावत् स्वस्य अन्तिमविनाशं प्रति गच्छन्तः भविष्यथ यत् मूकपशूनां तलात् अल्पम् उन्नताः भविष्यथ ये युष्मान् सेवन्ते! लिखितभाषारहिताः, कलारहिताः, गृहरहिताः, प्रेमरहिताः जनाः; भयङ्करसमुदायभावनायाः युगान्तरस्य शिकाराः। सर्वं सामान्यं स्वीकुर्वन्तः, युष्माकं स्त्रीबालकानाम् अपि, येन यूयं सामान्यरूपेण किमपि न स्वीकुरुथ। यूयं परस्परं द्वेष्ट यथा यूयं स्वव्यतिरिक्तं सर्वं द्वेष्ट। अस्माकं सामान्यपूर्वजानां मार्गं प्रति आगच्छत, सौहार्दस्य सहकारस्य च प्रकाशं प्रति आगच्छत। मार्गः युष्माकं समक्षे अस्ति, यूयं रक्तमानवानां हस्तान् साहाय्याय प्रसारितान् द्रक्ष्यथ। सहिताः वयं अस्माकं मृतप्रायग्रहस्य पुनर्जीवनाय अधिकं कर्तुं शक्नुमः। रक्तजेद्दकानां महत्तमस्य प्रबलस्य च प्रपौत्री युष्मान् अपृच्छत्। किं यूयं आगमिष्यथ?”
लोर्क्वास् प्टोमेल् योद्धाश्च सति स्तब्धाः तीव्रदृष्ट्या तरुणीं कतिपयक्षणानि यावत् पश्यन्ति स्म यदा सा वक्तुं विरमति स्म। तेषां मनसि किं प्रवहति स्म इति न कोऽपि जानाति, परं ते प्रभाविताः इति अहं सत्यम् ईमान्, यदि च तेषु उच्चस्थः एकः जनः प्रथापरं उत्थातुं समर्थः अभविष्यत् तर्हि सः क्षणः मङ्गलग्रहस्य नवस्य प्रबलस्य च युगस्य सूचकः अभविष्यत्।
अहं तार्स् टार्कस् उक्तुं उत्थितं दृष्टवान्, तस्य च मुखे एतादृशः भावः आसीत् यं अहं हरितमङ्गलयोद्धुः मुखे कदापि न दृष्टवान् आसम्। सः स्वस्य आन्तरिकं प्रबलं च युद्धं सूचयति स्म, स्वपूर्वजैः सह, प्राचीनप्रथाभिः सह, यदा च सः वक्तुं मुखं उद्घाटयति स्म तदा सौम्यतायाः, सौहार्दस्य च दृष्टिः क्षणं यावत् तस्य भीषणं भयङ्करं च मुखं प्रकाशयति स्म।
तस्य ओष्ठतः काः महत्त्वपूर्णाः वाचः निपतितव्याः आसन् इति न कदापि उक्तम्, यतः तदैव एकः तरुणयोद्धः, प्रायः वृद्धजनानां चिन्तनप्रवाहं अनुभवन्, मञ्चात् अधः अक्सिपत्, तां दुर्बलां बन्दिनीं मुखे प्रबलं प्रहारं कृत्वा येन सा भूमौ पतिता, तस्याः पतितशरीरे पादं स्थापयित्वा सभासम्मिलितान् प्रति आवृत्य भयङ्करं निर्विकारं च हास्यं कृतवान्।
क्षणं यावत् अहं चिन्तितवान् यत् तार्स् टार्कस् तं हनिष्यति, न च लोर्क्वास् प्टोमेलस्य आकृतिः तस्य पशोः कृते अनुकूला आसीत्, परं सः भावः अगच्छत्, तेषां पुरातनाः स्वाः पुनः स्वाधीनतां प्राप्तवन्तः, ते च स्मितं कृतवन्तः। परं ते उच्चैः न अहसन् इति भविष्यसूचकम् आसीत्, यतः तस्य पशोः कृत्यं हरितमङ्गलहास्यस्य नीतिनियमानुसारं अत्यन्तं हास्यजनकम् आसीत्।
यत् अहं तस्य प्रहारस्य पतनसमये यत् किमपि अभवत् तस्य अंशं लिखितुं कतिपयक्षणानि गृहीतवान् इति न सूचयति यत् अहं तादृशं कालं यावत् निष्क्रियः आसम्। अहं चिन्तयामि यत् अहं किमपि अनुभवितवान् आसम् यत् किं भविष्यति इति, यतः अहं इदानीं जानामि यत् अहं उत्प्लुत्य गन्तुं सिद्धः आसम् यदा अहं तस्याः सुन्दरं उन्नतं प्रार्थनापूर्णं च मुखं प्रति प्रहारं दृष्टवान्, हस्तस्य अवतरणात् पूर्वं च अहं सभागृहस्य अर्धमार्गं प्राप्तवान् आसम्।
तस्य भीषणं हास्यं एकवारं निर्गतं एव अहं तस्य उपरि आसम्। सः पशुः द्वादशपादोन्नतः आसीत् सशस्त्रश्च, परं अहं विश्वसिमि यत् अहं स्वक्रोधस्य भीषणतायां सर्वसभागृहं नाशयितुं शक्तः आसम्। उत्प्लुत्य अहं तस्य मुखे पूर्णं प्रहारं कृतवान् यदा सः मम सावधानक्रन्दनं श्रुत्वा आवृत्तः, तदा च यदा सः स्वकीयं खड्गं निष्कासयति स्म तदा अहं स्वकीयं खड्गं निष्कास्य पुनः तस्य वक्षसि उत्प्लुत्य एकं पादं तस्य पिस्तोलस्य मूलभागे संयोज्य एकं हस्तं तस्य विशालदन्ते धृत्वा तस्य विशालवक्षसि प्रहारं प्रहारं च कृतवान्।
सः स्वकीयं खड्गं प्रभावीरूपेण उपयोक्तुं न शक्तवान् यतः अहं तस्य अत्यन्तं समीपे आसम्, न च सः स्वकीयं पिस्तोलं निष्कासयितुं शक्तवान्, यत् सः मङ्गलप्रथाविरुद्धं कर्तुं प्रयत्नितवान् या वदति यत् यूयं स्वसहयोद्धुः सह निजयुद्धे अन्येन शस्त्रेण युद्धं न कुर्यात् येन यूयं आक्रान्ताः भवथ। वस्तुतः सः मां विस्थापयितुं केवलं एकं विकृतं निष्फलं च प्रयत्नं कर्तुं शक्तवान्। तस्य सर्वेण विशालशरीरेण सः मत्तः अल्पं यदि किमपि बलवत्तरः आसीत्, च क्षणद्वयात् पूर्वं सः रुधिरस्रावी निर्जीवश्च भूमौ पतितवान्।
देजाह् थोरिस् एकेन कूर्परेण उत्थितवती आसीत् युद्धं च विस्फारितनेत्रैः पश्यन्ती आसीत्। यदा अहं पुनः उत्थितवान् तदा अहं तां स्वबाहुभ्यां उत्थाप्य सभागृहस्य पार्श्वे एकस्यासनस्य उपरि नीतवान्।
पुनः कश्चित् मङ्गलयोद्धः मां न अवरोधयत्, स्वकीयात् चादरात् रेशमस्य खण्डं विदार्य अहं तस्याः नासिकायाः रुधिरस्रावं निवारयितुं प्रयत्नितवान्। अहं शीघ्रं सफलः अभवम् यतः तस्याः आघाताः सामान्यनासिकास्रावात् अधिकं न आसन्, यदा च सा वक्तुं शक्तवती तदा सा स्वहस्तं मम बाहौ स्थापयित्वा मम नेत्राणि प्रति अवलोक्य अवदत्:
“किमर्थं त्वं एतत् अकरोः? यः मां प्रथमे संकटक्षणे मित्रतापूर्णं स्वीकरणम् अपि न्यक्कृतवान्! इदानीं त्वं स्वजीवनं जोखिमे स्थापयित्वा मम कृते स्वसहयोद्धानां एकं हतवान्। अहं न अवगच्छामि। त्वं कः विचित्रः मानवः असि, यः हरितमानवैः सह संगच्छसि, यद्यपि तव रूपं मम जातेः अस्ति, यद्यपि तव वर्णः श्वेतवानरस्य वर्णात् अल्पं कृष्णतरः अस्ति? कथय, किं त्वं मानवः असि, उत मानवात् अधिकः असि?”
“एषः विचित्रः आख्यानः अस्ति,” अहं उत्तरितवान्, “इदानीं तुभ्यं वक्तुं दीर्घः, यस्य विश्वसनीयतायाः विषये अहं स्वयं सन्देहं करोमि यत् अन्ये तस्य विश्वासं करिष्यन्ति इति आशां कर्तुं भीतोऽस्मि। इदानीं तु एतावत् एव यत् अहं तव मित्रः अस्मि, यावत् अस्माकं बन्धकग्राहकाः अनुमन्यन्ते तावत् तव रक्षकः सेवकश्च अस्मि।”
“तर्हि त्वम् अपि बन्दी असि? परं किमर्थं तर्हि तानि शस्त्राणि थार्कियनमुख्यस्य च वेशभूषाः? तव नाम किम्? तव देशः कः?”
“आम्, देजाह् थोरिस्, अहम् अपि बन्दी अस्मि; मम नाम जॉन् कार्टर् अस्ति, अहं वर्जिनियां, अमेरिकासंयुक्तराज्यानां एकं, पृथिवीं, स्वगृहं इति दावयामि; परं किमर्थं मम शस्त्रधारणं अनुमतम् इति न जानामि, न च अहं अवगच्छम् यत् मम वेशभूषाः मुख्यस्य आसन्।”
अस्माकं संवादः एतस्मिन् समये एकस्य योद्धस्य आगमनेन विच्छिन्नः अभवत्, यः शस्त्राणि, आयुधानि आभूषणानि च आनयति स्म, क्षणेन च तस्याः प्रश्नानां एकस्य उत्तरं प्राप्तम् अभवत् मम च एकः प्रश्नः निराकृतः अभवत्। अहं दृष्टवान् यत् मम मृतप्रतिद्वन्द्विनः शरीरं निर्वस्त्रं कृतम् आसीत्, यः च योद्धः मम समक्षे एतानि विजयचिह्नानि आनयति स्म तस्य भयङ्करं सम्मानपूर्णं च आचरणं तादृशम् एव आसीत् यादृशं तेन योद्धेन प्रदर्शितम् आसीत् यः मम मूलसामग्रीं आनयति स्म, इदानीं च प्रथमवारं अहं अवगच्छम् यत् मम प्रहारः, मम प्रथमयुद्धस्य अवसरे सभागृहे, मम प्रतिद्वन्द्विनः मृत्युं कारितवान् आसीत्।
मम प्रति प्रदर्शितस्य सम्पूर्णाचरणस्य कारणम् इदानीं स्पष्टम् अभवत्; अहं स्वकीयाः प्रेरणाः प्राप्तवान्, इति वक्तुं शक्यते, मङ्गलव्यवहारेषु सदैव दृश्यमानायाः क्रूरन्यायेन, या अन्यविषयेषु अपि मया तस्याः ग्रहस्य विरोधाभासग्रहः इति उक्ता, अहं विजेतुः योग्यानि सम्मानानि प्राप्तवान्; यस्य पुरुषस्य अहं हतवान् तस्य वेशभूषाः स्थानं च। वस्तुतः, अहं मङ्गलमुख्यः आसम्, एतत् च अहं पश्चात् अवगच्छम् यत् मम महती स्वतन्त्रता मम च सभागृहे सहिष्णुता एतस्य कारणम् आसीत्।
यदा अहं मृतयोद्धस्य सामग्रीं प्राप्तुं आवृत्तवान् तदा अहं दृष्टवान् यत् तार्स् टार्कस् अन्ये च कतिपये अस्माकं प्रति अगच्छन्, तस्य च नेत्राणि मम उपरि अत्यन्तं विचित्ररूपेण स्थितानि आसन्। अन्ते सः मां सम्बोधितवान्:
“त्वं बार्सूमस्य भाषां सुगमतया वदसि यः अस्माकं कृते कतिपयदिनानां पूर्वं बधिरः मूकश्च आसीत्। त्वं कुत्र अशिक्षथाः, जॉन् कार्टर्?”
“त्वम् एव उत्तरदायी असि, तार्स् टार्कस्,” अहं उत्तरितवान्, “यत् त्वं मम कृते एकां उत्कृष्टक्षमतायुक्तां शिक्षिकां प्रदत्तवान्; मम शिक्षायाः कृते अहं सोलायाः कृतज्ञः अस्मि।”
“सा सुष्ठु कृतवती,” सः उत्तरितवान्, “परं तव शिक्षा अन्यविषयेषु अत्यन्तं संस्काराय आवश्यकी अस्ति। किं त्वं जानासि यत् तव अभूतपूर्वं साहसः किं मूल्यं दत्तवान् असीत् यदि त्वं द्वयोः मुख्ययोः एकं अपि न हतवान् असीः ययोः धातुं त्वं इदानीं धारयसि?”
“अहं अनुमानयामि यत् यं अहं न हतवान् असीः सः मां हतवान् असीत्,” अहं उत्तरितवान्, स्मित्वा।
“न, त्वं भ्रान्तः असि। केवलं आत्मरक्षायाः अन्तिमावस्थायां एव मङ्गलयोद्धः बन्दिनं हन्यात्; वयं तान् अन्यप्रयोजनाय रक्षितुं इच्छामः,” तस्य च मुखे तादृशाः सम्भावनाः प्रदर्शिताः याः चिन्तयितुं सुखदाः न आसन्।
“किन्तु एकं वस्तु त्वां त्रातुं शक्नोति,” सः अवदत्। “यदि त्वं तव अद्भुतं शौर्यं, क्रूरतां, पराक्रमं च ज्ञात्वा ताल् हाजुस् त्वां स्वस्य सेवायां योग्यं मन्यते, तर्हि त्वं समुदाये स्वीकृतः भवितुं शक्नोषि, पूर्णतः थार्कियः भवितुं च। यावत् वयं ताल् हाजुस्-स्य मुख्यालयं प्राप्नुमः, तावत् लोर्क्वास् प्टोमेल्-स्य इच्छा अस्ति यत् तव कृत्यैः अर्जितं सम्मानं तुभ्यं दीयते। वयं त्वां थार्किय-मुख्यं इव व्यवहरिष्यामः, किन्तु त्वं न विस्मरेत् यत् प्रत्येकः मुख्यः यः त्वां अधिकरोति, सः तव सुरक्षितं प्रेषणं अस्माकं महापराक्रमस्य अतिक्रूरस्य शासकस्य प्रति दायी अस्ति। अहं समाप्तवान्।”
“अहं त्वां शृणोमि, तार्स् तार्कस्,” अहम् उत्तरम् अदम्। “यथा त्वं जानासि, अहं बार्सूम-स्य न अस्मि; तव मार्गाः मम मार्गाः न सन्ति, च अहं भविष्ये केवलं यथा अतीते कृतवान्, तथा एव मम अन्तःकरणस्य आदेशानुसारं मम स्वजनानां मानदण्डैः निर्देशितः कार्यं करिष्यामि। यदि त्वं मां विहाय गमिष्यसि, अहं शान्त्या गमिष्यामि, किन्तु यदि न, तर्हि ये बार्सूमियाः मया सह व्यवहर्तव्याः, ते या तुभ्यं मध्ये अतिथेः मम अधिकारान् सम्मानयन्तु, या वा याः परिणामाः भवेयुः, तान् स्वीकुर्वन्तु। एकस्य वस्तुनः विषये निश्चिताः भवामः, यत् यदि कश्चित् एतस्याः दुर्भाग्यायाः युवत्याः प्रति भविष्ये अपकारं वा अपमानं कर्तुम् इच्छति, सः मम साक्षात् पूर्णं हिसाबं दातव्यं इति मन्येत। अहं जानामि यत् त्वं उदारतायाः स्नेहस्य च सर्वान् भावान् अल्पीकरोषि, किन्तु अहं न करोमि, च अहं तव अतिवीरं योधं सम्पादयितुं शक्नोमि यत् एते गुणाः युद्धकौशलेन सह अविरुद्धाः सन्ति।”
सामान्यतः अहं दीर्घप्रवचनेषु न प्रवृत्तः, न च कदापि पूर्वं वाग्जालं प्रयुक्तवान्, किन्तु अहं तं मुख्यस्वरं अनुमितवान् यः हरितमंगलग्रहीयाणां हृदयेषु प्रतिस्वरं जनयेत्, न च अहं अशुद्धः आसम्, यतः मम भाषणं तान् गम्भीरतया प्रभावितं कृतवत्, च तेषां मम प्रति व्यवहारः ततः अपि अधिकं सम्मानपूर्णः अभवत्।
तार्स् तार्कस् स्वयम् मम उत्तरेन सन्तुष्टः इव आसीत्, किन्तु तस्य एकमात्रं टिप्पणी किञ्चित् गूढम् आसीत्—“च अहं मन्ये यत् अहं ताल् हाजुस्, थार्क-स्य जेद्दक्, जानामि।”
अहम् इदानीं देवजा थोरिस्-स्य प्रति मम ध्यानं निवेशितवान्, च तां उत्थाप्य निर्गमनदिशि तया सह अगच्छम्, तस्याः पार्श्वे स्थितान् रक्षकान् हार्पीयान् च मुख्यानां जिज्ञासापूर्णान् दृष्टिपातान् च उपेक्ष्य। किं न अहम् इदानीं मुख्यः अपि आसम्! तर्हि, अहम् एकस्य मुख्यस्य दायित्वानि स्वीकरिष्यामि। ते अस्मान् न उपद्रुतवन्तः, च एवं देवजा थोरिस्, हेलियम-स्य राजकुमारी, च जॉन् कार्टर्, वर्जिनिया-स्य सज्जनः, वफादारेण वूला अनुगम्यमानौ, लोर्क्वास् प्टोमेल्-स्य, बार्सूम-स्य थार्कानां मध्ये जेद्, सभागृहात् पूर्णं मौनं प्रति अगच्छताम्।