॥ ॐ श्री गणपतये नमः ॥

युद्धहूनस्य बद्धःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अनेकानि घटिकानि यावत् मम चेतना पुनः प्राप्ता इति निश्चितम्मम मरणं भवति इति ज्ञात्वा यत् आश्चर्यभावः माम् आवृणोत् तत् स्मरामि

अहं स्वप्नशय्यासु चर्मसु कोणे एकस्मिन् लघुकोष्ठे शयितः आसम्, यत्र केचन हरितवर्णाः योद्धाः आसन्, ममोपरि एका प्राचीना कुरूपा स्त्री आसीत्

यदा मम नेत्रे उन्मीलितवान्, सा एकं योद्धं प्रति अवदत्,

सः जीविष्यति, हे जेद।”

शोभनम्,” इति सः उक्त्वा उत्थाय मम शय्यां प्रति अगच्छत्, “सः महाक्रीडासु विचित्रं क्रीडनकं प्रदास्यति।”

अधुना यदा मम दृष्टिः तं प्रति पतिता, अहं ज्ञातवान् यत् सः थार्कः आसीत्, यतः तस्य आभूषणानि धातवः तस्य समूहस्य आसन्सः विशालः पुरुषः आसीत्, मुखे वक्षसि भीषणरूपेण क्षतविच्छिन्नः, एकेन भग्नेन दन्तेन एकेन श्रवणेन विनातस्य उरसि मानवकपालानि आसन्, तेषां शुष्काः मानवहस्ताः लम्बमानाः आसन्

थार्केषु यावत् अहं बहु श्रुतवान् तेषां महाक्रीडानां सन्दर्भः माम् अवबोधयत् यत् अहं नरकात् नरकं प्रति उत्प्लुतः अस्मि

स्त्रिया सह किञ्चित् अधिकं वार्तालापं कृत्वा, यस्मिन् सा तं विश्वासयति यत् अहं अधुना यात्रायाः पूर्णतः योग्यः अस्मि, जेदः आदिष्टवान् यत् वयं आरोहणं कृत्वा मुख्यसेनां प्रति गच्छामः

अहं एकस्य अतिविकटस्य अदम्यस्य थोटस्य पृष्ठे दृढतया बद्धः आसम्, द्वाभ्यां योद्धाभ्यां पार्श्वयोः स्थिताभ्यां यत् पशुः पलायनं करोति इति निवारयद्भ्यां, वयं तीव्रगत्या सैन्यानुगमनं कृतवन्तःमम व्रणाः माम् अल्पं दुःखं ददुः, यतः स्त्रियाः औषधानि इन्जेक्शनाः अतीव आश्चर्यजनकरूपेण शीघ्रं तस्याः चिकित्साशक्तिं प्रदर्शितवन्तः, तया व्रणाः सुचतुरतया बद्धाः प्लास्टरिताः आसन्

अन्धकारात् पूर्वं एव वयं मुख्यसैन्यं प्राप्तवन्तः, यत् ते रात्रिवासाय शिबिरं कृतवन्तःअहं तत्क्षणं नायकं समक्षं नीतः, यः वार्हूनस्य सेनानायकः आसीत्

यः जेदः माम् आनीतवान् तस्य इव सः अपि भीषणरूपेण क्षतविच्छिन्नः आसीत्, मानवकपालानां शुष्कमृतहस्तानां वक्षस्त्राणेन अलंकृतः आसीत्, यत् सर्वेषां वार्हूनस्य महायोद्धानां चिह्नम् आसीत्, तेषां भीषणं क्रूरत्वं सूचयति, यत् थार्केभ्यः अपि अधिकम् आसीत्

जेद्दकः बार कोमसः, यः तुलनात्मकरूपेण युवा आसीत्, तस्य वृद्धः सहायकः दाक कोवः, यः माम् अगृह्णात्, तस्य तीव्रं ईर्ष्यापूर्णं द्वेषस्य विषयः आसीत्, अहं अवलोकितवान् यत् सः स्वस्य अधिकारिणं प्रति अपमानं कर्तुं प्रयत्नं करोति

जेद्दकस्य समक्षं प्रवेशं कुर्वन्तः सः सामान्यं औपचारिकं नमस्कारं पूर्णतः त्यक्तवान्, मां कठोरतया नायकं प्रति धक्कयित्वा उच्चैः भयङ्करं स्वरेण उक्तवान्

अहं एकं विचित्रं प्राणिनम् आनीतवान्, यः थार्कस्य धातुं धारयति, यः महाक्रीडासु एकेन विकटेन थोटेन सह युद्धं करोति इति मम प्रियम्।”

सः मरिष्यति यथा बार कोमसः, भवतः जेद्दकः, योग्यं मन्यते, यदि कदाचित्,” इति युवा नायकः गम्भीरतया प्रतिवचनं दत्तवान्

यदि कदाचित्?” इति दाक कोवः गर्जितवान्। “मम कण्ठे मृतहस्तैः सः मरिष्यति एव, बार कोमसभवतः कोमलत्वं तं रक्षिष्यतिहा, यदि वार्हूनः एकेन वास्तविकेन जेद्दकेन शास्यते स्म, तु एकेन जलहृदयेन दुर्बलेन, यस्य धातुं वृद्धः दाक कोवः अपि स्वस्य नग्नहस्ताभ्यां विदारयितुं शक्नुयात्!”

बार कोमसः अवज्ञाकारिणं अधीनस्थं सेनानायकं क्षणं यावत् अवलोकितवान्, तस्य भावः गर्वितः निर्भयः द्वेषः आसीत्, ततः अस्त्रं उद्धृत्य वचनं उक्त्वा सः स्वस्य निन्दकस्य कण्ठं प्रति स्वयं प्रक्षिप्तवान्

अहं पूर्वं कदापि दृष्टवान् यत् द्वौ हरितमङ्गलयोद्धौ प्राकृतिकैः अस्त्रैः युद्धं कुरुतः, तयोः युद्धे यत् पशुक्रूरत्वं प्रदर्शितम् तत् भयङ्करतमं आसीत् यत् विकृतकल्पनापि चिन्तयितुं शक्नुयात्तौ परस्परं नेत्राणि कर्णान् स्वस्य हस्तैः दन्तैः आकर्षितवन्तौ, यावत् उभौ अपि शिरसः पादपर्यन्तं छिन्नविच्छिन्नौ अभवताम्

बार कोमसः युद्धे अधिकं श्रेष्ठः आसीत्, यतः सः बलवान् शीघ्रः बुद्धिमान् आसीत्शीघ्रं एव प्रतीतम् यत् युद्धं समाप्तम्, केवलं अन्तिमं मारणप्रहारं विना, यदा बार कोमसः आलिङ्गनात् विमुच्य स्खलितवान्एतत् एकं लघु अवसरं आसीत् यत् दाक कोवः आवश्यकम् आसीत्, सः स्वस्य प्रतिद्वन्द्विनः शरीरं प्रति स्वयं प्रक्षिप्तवान्, तस्य एकं महान्तं दन्तं बार कोमसस्य उरसि निखनितवान्, अन्तिमेन बलवता प्रयत्नेन युवं जेद्दकं शरीरस्य पूर्णायामेन विदारितवान्, महान् दन्तः अन्ते बार कोमसस्य हनुस्थानि प्रति आरूढःविजयी पराजितः शैवालेषु शिथिलौ मृतौ पतितौ, विदीर्णं रुधिरपूर्णं मांसपिण्डम्

बार कोमसः पाषाणवत् मृतः आसीत्, दाक कोवस्य स्त्रीभिः केवलं महापराक्रमप्रयत्नैः सः स्वस्य योग्यं भाग्यं प्राप्तवान्त्रयाणां दिनानां अनन्तरं सः स्वयं बार कोमसस्य शवं प्रति गतवान्, यः प्रथां अनुसृत्य यत्र पतितः तत्र एव स्थापितः आसीत्, स्वस्य पूर्वनायकस्य कण्ठे पादं स्थापयित्वा सः वार्हूनस्य जेद्दकः इति पदवीं स्वीकृतवान्

मृतस्य जेद्दकस्य हस्तौ शिरः तस्य विजेतुः आभूषणेषु योजितौ, ततः तस्य स्त्रियः शेषं शवं भीषणहास्येन सह दहनं कृतवत्यः

दाक कोवस्य आघाताः यात्रां अतीव विलम्बितवन्तः, यतः निर्णयः कृतः यत् अभियानं त्यक्तव्यम्, यत् एकस्य लघोः थार्कसमुदायस्य विरुद्धं प्रतिशोधार्थं आसीत्, यत् इन्क्युबेटरस्य विनाशस्य प्रतिक्रियारूपेण आसीत्, महाक्रीडानां अनन्तरं यावत्, सर्वे योद्धाः, दशसहस्रसंख्या, वार्हूनं प्रति प्रत्यावृत्ताः

एतान् क्रूरान् रक्तपिपासून् जनान् प्रति मम परिचयः केवलं एकं सूचकम् आसीत् येषां दृश्यानां साक्षी अहं प्रायः प्रतिदिनं तेषां सह भवामिते थार्केभ्यः लघुतराः समूहाः आसन्, परं अतीव क्रूराः एकः अपि दिनः यः गच्छेत् यस्मिन् वार्हूनसमुदायस्य सदस्याः मारणान्तिके युद्धे मिलन्तिअहं एकस्मिन् दिने अष्टौ मारणान्तिकाः द्वन्द्वयुद्धानि अपि दृष्टवान्

त्रयाणां दिनानां यात्रायाः अनन्तरं वयं वार्हूननगरं प्राप्तवन्तः, अहं तत्क्षणं एकस्य कारागारस्य अन्तः निक्षिप्तः, भूमौ भित्तिषु दृढतया बद्धःमम भोजनं अन्तरालैः आनीतम्, परं स्थानस्य पूर्णान्धकारस्य कारणात् अहं जानामि यत् अहं तत्र दिनानि, सप्ताहानि, मासान् वा शयितवान्एतत् मम जीवनस्य सर्वाधिकं भयङ्करं अनुभवः आसीत्, यत् मम मनः तस्य घोरस्य अन्धकारस्य भयैः विचलितम् इति मम सदैव आश्चर्यम् आसीत्स्थानं सर्पणशीलैः रेंगनशीलैः प्राणिभिः पूर्णम् आसीत्; शीतलाः सर्पिलाः शरीराणि मयि शयिते ममोपरि गच्छन्ति स्म, अन्धकारे अहं कदाचित् ज्वलन्तानि अग्निनेत्राणि अपि दृष्टवान्, यानि मयि घोरतया स्थिराणि आसन्उपरितनात् लोकात् मम कर्णौ किमपि प्राप्नोत्, मम भोजनं आनीयमाने मम कारागारपालः किमपि उक्तवान्, यद्यपि अहं प्रथमं तं प्रश्नैः आक्रान्तवान्

अन्ते सर्वं द्वेषः उन्मादपूर्णं घृणा एतान् भयङ्करान् प्राणिनः प्रति यैः माम् एतस्मिन् भयङ्करे स्थाने स्थापितवन्तः, मम चञ्चलं बुद्धिः एतस्य एकस्य दूतस्य उपरि केन्द्रितम्, यः मम दृष्ट्या सम्पूर्णस्य वार्हूनसमूहस्य प्रतिनिधिः आसीत्

अहं अवलोकितवान् यत् सः सदैव स्वस्य मन्ददीपेन सह अगच्छत् यावत् मम पहुंचे भोजनं स्थापयितुं शक्नोति, सः भूमौ भोजनं स्थापयितुं नमति तदा तस्य शिरः मम वक्षःसमीपे आसीत्अतः, उन्मादिनः चतुरतया, अहं स्वस्य कारागारस्य दूरस्थं कोणं प्रति पृष्ठतः गतवान्, यदा पुनः तं आगच्छन्तं श्रुतवान्, मां बध्नन्तीं महतीं शृङ्खलां स्वस्य हस्ते अल्पं शिथिलं कृत्वा तस्य आगमनं प्रतीक्षितवान्, कश्चन शिकारीपशुः इव कुक्कुटितःसः भूमौ भोजनं स्थापयितुं नमति तदा अहं शृङ्खलां मम शिरः उपरि घूर्णयित्वा तस्य कपाले सर्वेण बलेन आहतवान्सः निर्घोषं भूमौ पतितः, पाषाणवत् मृतः

उन्मादिनः इव हसन् कूजन् अहं तस्य पतितस्य शरीरस्य उपरि पतितवान्, मम अङ्गुलयः तस्य मृतस्य कण्ठस्य अन्वेषणं कुर्वन्त्यःताः शीघ्रं एव एकस्य लघोः शृङ्खलायाः स्पर्शं प्राप्तवत्यः, यस्य अन्ते किञ्चित् कुञ्चिकाः लम्बमानाः आसन्मम अङ्गुलीनां कुञ्चिकासु स्पर्शः मम बुद्धिं विचारस्य वेगेन पुनः आनीतवान्अहं उन्मादी जडः आसम्, परं एकः विवेकी तर्कशीलः पुरुषः, यस्य हस्ते एव मुक्तेः साधनम् आसीत्

यदा अहं शृङ्खलां मम शिकारस्य कण्ठात् निष्कासयितुं स्पर्शं कुर्वन् आसम्, अहं अन्धकारे षट् ज्वलन्तानि नेत्राणि मयि स्थिराणि अवलोकितवान्मन्दं मन्दं ते अगच्छन्त्, मन्दं मन्दं अहं तेषां भयङ्करतायाः कारणात् पृष्ठतः गतवान्पुनः मम कोणे कुक्कुटितः, मम हस्तौ मम समक्षं प्रसारितवान्, ते भयङ्कराणि नेत्राणि मन्दं मन्दं अगच्छन्त् यावत् मम पादयोः मृतं शरीरं प्राप्तवन्तिततः मन्दं मन्दं ते प्रत्यावृत्ताः, परं इदानीं विचित्रेण घर्षणध्वनिना सह, अन्ते ते मम कारागारस्य कस्यचित् काले दूरस्थे कोणे अदृश्याः अभवन्


Standard EbooksCC0/PD. No rights reserved