॥ ॐ श्री गणपतये नमः ॥

युद्धं यत् मित्राणि जयतिकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

तत् प्राणी, यत् पृथिव्यां स्थितानां मनुष्याणां समानतरं दृश्यते स्म तु मया दृष्टानां मङ्गलग्रहवासिनां, मां भूमौ एकेन महता पादेन निगडितं कृत्वा स्थापयति स्म, यावत् किञ्चित् जल्पति स्म अङ्गविक्षेपं करोति स्म कस्याश्चित् प्रतिवचनदायिनः प्राणिनः पृष्ठतःसः अन्यः, यः तस्य सहचरः आसीत्, शीघ्रं एव अस्मान् प्रति आगच्छत्, महता प्रस्तरमयेन दण्डेन युक्तः, येन सः मम मस्तकं भेदयितुं इच्छति स्म

तानि प्राणिनि दश पञ्चदश वा पादोन्नतानि आसन्, ऋजुतया स्थितानि, हरितमङ्गलग्रहवासिनां इव मध्यमपादयुग्मेन युक्तानितेषां नेत्रे समीपे स्थिते आसन् बहिर्गतानि; तेषां कर्णौ उच्चस्थितौ आस्तां, किन्तु मङ्गलग्रहवासिनां तुल्यायां अपेक्षया अधिकं पार्श्वतः स्थितौ, यावत् तेषां नासिका दन्ताश्च अस्माकं आफ्रिकीयवानरस्य इव आसन्सर्वथा तानि हरितमङ्गलग्रहवासिनां तुल्यायां अपेक्षया अप्रियाणि आसन्

दण्डः मम उन्नतमुखे प्रहारं कर्तुं आरचिते चापे आसीत् यदा अनेकपादयुक्तं भयंकरं प्राणी द्वारेण प्रविश्य मम प्राणहन्तुः वक्षःस्थले पतितम्भयस्य एकेन क्रन्दनेन सह यः वानरः मां धृत्वा आसीत् सः उन्मुक्तगवाक्षेण उत्प्लुत्य गतः, किन्तु तस्य सहचरः मम रक्षकेन सह घोरं मरणसंग्रामं कृतवान्, यः किञ्चित् अन्यत् आसीत् यावत् मम विश्वासयोग्यं रक्षकप्राणी; अहं तादृशं भीषणं प्राणिनं श्वानं इति वक्तुं शक्नोमि

यथा शक्यं शीघ्रं अहं उत्थितः भूत्वा भित्तिं प्रति पृष्ठं कृत्वा तादृशं युद्धं दृष्टवान् यत् अल्पेभ्यः प्राणिभ्यः द्रष्टुं प्राप्यतेतयोः प्राणिनोः बलं, चपलता, अन्धं क्रोधं पृथिव्यां स्थितः मनुष्यः जानातिमम प्राणी स्वस्य प्रथमग्रहणे लाभं प्राप्तवान्, यतः सः स्वस्य महतां दंष्ट्राणां तीक्ष्णतां स्वस्य प्रतिद्वन्द्विनः वक्षःस्थले निमग्नां कृतवान्; किन्तु वानरस्य महतौ बाहू करौ , ये मया दृष्टानां मङ्गलग्रहवासिनां अपेक्षया अधिकबलयुक्ताः आसन्, मम रक्षकस्य कण्ठं निगडितवन्तौ तस्य प्राणान् मन्दं मन्दं निर्गमयन्तौ आस्तां, तस्य शिरः कण्ठं पृष्ठतः आकुञ्चयन्तौ आस्तां, यावत् अहं क्षणे क्षणे अपेक्षे यत् तस्य शिरः भग्नकण्ठस्य अन्ते शिथिलं पतिष्यति

एतत् कर्तुं वानरः स्वस्य वक्षःस्थलस्य समग्रं अग्रभागं विदारयति स्म, यत् शक्तिशालिजत्रुग्रहणेन धृतम् आसीत्तौ भूमौ पृष्ठतः अग्रतः लुठितौ, तु कश्चित् भयस्य वेदनायाः वा शब्दं कृतवान्शीघ्रं एव अहं मम प्राणिनः महते नेत्रे तेषां स्थानेभ्यः पूर्णतया बहिर्गते दृष्टवान् तस्य नासिकाभ्यः रुधिरं प्रवहन्तं दृष्टवान्सः स्पष्टतया दुर्बलः भवति स्म, किन्तु वानरः अपि तादृशः एव आसीत्, यस्य संघर्षाः क्षणे क्षणे अल्पीयसः भवन्तः आसन्

अकस्मात् अहं स्वयं प्रति आगतः, तेन विचित्रेण प्रेरणेन यत् सदैव मां मम कर्तव्यं प्रति प्रेरयति, अहं दण्डं गृहीतवान्, यः युद्धस्य आरम्भे भूमौ पतितः आसीत्, तं पृथिव्यां स्थितानां मम बाहूनां समग्रेण बलेन आन्दोल्य वानरस्य शिरसि पूर्णतया प्रहृतवान्, तस्य कपालं यथा अण्डकवचं भग्नं कृतवान्

प्रहारः अवतीर्णः एव आसीत् यदा अहं नवेन संकटेन सम्मुखः अभवम्वानरस्य सहचरः, भयस्य प्रथमाघातात् उत्थितः, भवनस्य अन्तः मार्गेण संघर्षस्थलं प्रति पुनः आगतःअहं तं द्वारं प्राप्तुं प्राक् एव दृष्टवान् तस्य दर्शनं, यत् सः इदानीं गर्जति स्म यतः सः स्वस्य निर्जीवं सहचरं भूमौ प्रसारितं दृष्टवान्, क्रोधस्य पराकाष्ठायां मुखात् फेनं उत्सृजति स्म, मां, अहं स्वीकरोमि, भयङ्करैः पूर्वाभासैः पूरितवान्

अहं सदैव स्थातुं युद्धं कर्तुं इच्छामि यदा परिस्थितयः अतिशयेन विपरीताः भवन्ति, किन्तु अस्मिन् प्रसंगे अहं गौरवं लाभं अपश्यम् यत् अहं स्वस्य तुल्यायां अपेक्षया अल्पबलं अज्ञातजगतः अस्य क्रुद्धनिवासिनः लौहसदृशबलं क्रूरं क्रोधं प्रति प्रयोजयेयम्; वस्तुतः, अस्य प्रकारस्य संघर्षस्य एकमात्रं परिणामं, यावत् मां प्रति आगच्छति, तत् आकस्मिकं मरणं प्रतीयते स्म

अहं गवाक्षस्य समीपे स्थितः आसम् अहं जानामि स्म यत् एकवारं मार्गे स्थितः भूत्वा अहं प्राङ्गणं सुरक्षां प्राप्नुयाम् प्राक् यावत् प्राणी मां प्राप्नुयात्; न्यूनातिन्यूनं पलायने सुरक्षायाः एका सम्भावना आसीत्, यदि अहं स्थास्यामि युद्धं करिष्यामि यद्यपि अत्यन्तं निराशया

सत्यम् अस्ति यत् अहं दण्डं धृतवान्, किन्तु किं कर्तुं शक्नोमि तस्य चतुर्भिः महद्भिः बाहुभिः विरुद्धम्? यद्यपि अहं स्वस्य प्रथमप्रहारेण एकं भग्नं करोमि, यतः अहं अनुमानं कृतवान् यत् सः दण्डं निवारयितुं प्रयतिष्यते, सः अन्यैः बाहुभिः मां नाशयितुं शक्नोति प्राक् यावत् अहं द्वितीयायाः आक्रमणाय पुनः प्राप्नोमि

तस्मिन् क्षणे यदा एते विचाराः मम मनसि गतवन्तः, अहं गवाक्षं प्रति गन्तुं परावृत्तः, किन्तु मम नेत्रे मम पूर्वरक्षकस्य रूपे पतिते सर्वान् पलायनविचारान् चतुर्दिक्षु प्रेषितवन्तःसः कक्षस्य भूमौ श्वसन् शयितः आसीत्, तस्य महते नेत्रे मयि स्थिते आस्तां यत् सुरक्षायाः एकं करुणं निवेदनं प्रतीयते स्मअहं तां दृष्टिं सोढुं शक्तवान्, द्वितीयविचारेण, अहं स्वस्य रक्षकं त्यक्तुं शक्तवान् यावत् तस्य पक्षे स्वस्य योग्यं प्रदर्शनं दत्तवान् यत् सः मम पक्षे दत्तवान् आसीत्

अतिरिक्तविलम्बेन विना, अतः अहं क्रुद्धस्य वृषवानरस्य आक्रमणं प्रति परावृत्तःसः इदानीं मम समीपे अतिशयेन आसीत् यत् दण्डः कस्यापि प्रभावी सहायतायाः सिद्धुं शक्तवान्, अतः अहं तं यथा शक्यं भारेण तस्य अग्रगामिनः आकारस्य प्रति प्रक्षिप्तवान्सः तस्य जानुनी अधः प्रहृतवान्, वेदनायाः क्रोधस्य एकं गर्जनं उत्पादितवान्, तस्य संतुलनं विचलितवान् यत् सः मयि पूर्णतया पतितवान् बाहुभिः विस्तृतैः स्वस्य पतनं सुकरं कर्तुम्

पुनः, पूर्वदिने इव, अहं पृथिव्यां स्थितानां युक्तीनाम् आश्रयं कृतवान्, मम दक्षिणं मुष्टिं तस्य चिबुकस्य बिन्दौ पूर्णतया प्रहृत्य तस्य उदरस्य गर्ते एकं भग्नं वामं प्रहारं कृतवान्प्रभावः आश्चर्यजनकः आसीत्, यतः, अहं द्वितीयं प्रहारं दत्त्वा लघुतया पार्श्वे गतवान्, सः विचलितः भूत्वा भूमौ पतितवान् वेदनया द्विगुणीकृतः श्वासं ग्रहीतुं प्रयतमानःतस्य शयितशरीरे उत्प्लुत्य, अहं दण्डं गृहीतवान् तं राक्षसं समापितवान् प्राक् यावत् सः पुनः उत्थातुं शक्तवान्

अहं प्रहारं दत्त्वा एकं मन्दं हास्यं मम पृष्ठतः निनादितं, परावृत्य , अहं तार्स तर्कस्, सोला, त्रयः चतुरः वा योद्धाः कक्षस्य द्वारे स्थितान् दृष्टवान्मम नेत्रे तेषां नेत्रैः मिलिते सति, अहं द्वितीयवारं तेषां उत्साहेन रक्षितस्य प्रशंसायाः प्राप्तवान्

मम अनुपस्थितिः सोलया स्वस्य प्रबोधने ज्ञाता आसीत्, सा शीघ्रं एव तार्स तर्कस् इति सूचितवती, यः तत्क्षणम् एव कतिपयैः योद्धाभिः सह मां अन्वेष्टुं प्रस्थितवान्ते नगरस्य सीमाः प्रति आगच्छन्तः यावत् ते वृषवानरस्य क्रियाः दृष्टवन्तः यत् सः क्रोधेन फेनयुक्तः भूत्वा भवने प्रविष्टवान्

ते तस्य पृष्ठतः तत्क्षणम् एव अनुगतवन्तः, तस्य क्रियाः मम स्थानस्य एकं सूचकं भवितुं शक्नुवन्ति इति विचारयन्तः, ते मम तेन सह लघुं निर्णायकं युद्धं दृष्टवन्तःएषः संघर्षः, मम पूर्वदिने मङ्गलग्रहयोद्धेन सह युद्धेन मम उत्प्लवनकौशलैः सह, मां तेषां दृष्टौ उच्चस्थाने स्थापितवान्स्पष्टतया सर्वेभ्यः स्नेहस्य प्रेम्णः वा अनुरागस्य वा सूक्ष्मभावेभ्यः विना, एते जनाः शारीरिकं पराक्रमं शौर्यं प्रायः पूजयन्ति, तेषां आराधनायाः विषयस्य प्रति किञ्चित् अपि अतिशयेन उत्तमं नास्ति यावत् सः स्वस्य स्थानं पुनः पुनः स्वस्य कौशलस्य बलस्य शौर्यस्य उदाहरणैः रक्षति

सोला, या स्वेच्छया अन्वेषणदलेन सह गतवती आसीत्, एकमात्रा मङ्गलग्रहवासिनी आसीत् यस्याः मुखं हास्येन विकृतं आसीत् यदा अहं स्वस्य जीवनाय युद्धं कृतवान्सा, विपरीततया, स्पष्टचिन्तया गम्भीरा आसीत्, यावत् अहं राक्षसं समापितवान्, मां प्रति धावितवती मम शरीरं सम्भाव्याः घाताः आघाताः वा इति सावधानतया परीक्षितवतीस्वयं सन्तुष्टा यत् अहं अक्षतं प्राप्तवान्, सा मन्दं स्मितं कृतवती, मम हस्तं गृहीतवती , कक्षस्य द्वारं प्रति प्रस्थितवती

तार्स तर्कस् अन्ये योद्धाः प्रविष्टवन्तः ते इदानीं शीघ्रं पुनः जीवनं प्राप्नुवन्तं राक्षसं उपरि स्थिताः आसन्, यः मम जीवनं रक्षितवान् आसीत्, तस्य जीवनं अहं, पुनः, रक्षितवान्ते वादे गभीराः प्रतीयन्ते स्म, अन्ते एकः तेषां मां सम्बोधितवान्, किन्तु स्वस्य भाषायाः मम अज्ञानं स्मृत्वा पुनः तार्स तर्कस् इति परावृत्तः, यः एकेन शब्देन अङ्गविक्षेपेण तस्मै किञ्चित् आदेशं दत्तवान्, अस्मान् अनुसर्तुं कक्षात् परावृत्तः

मम प्राणिनः प्रति तेषां भावे किञ्चित् भयङ्करं प्रतीयते स्म, अहं परिणामं ज्ञात्वा एव गन्तुं विलम्बितवान्शोभनं यत् अहं एवं कृतवान्, यतः योद्धः एकं दुष्टदर्शनं पिस्तुलं स्वस्य कोष्ठकात् निष्कास्य प्राणिनः जीवनं समापयितुं प्रस्तुतः आसीत् यदा अहं अग्रे धावित्वा तस्य बाहुं प्रहृतवान्गोली गवाक्षस्य काष्ठनिर्मितं आवरणं प्रहृत्य, काष्ठं चित्तिकां पूर्णतया भित्त्वा विस्फोटिता

अहं ततः भीषणदर्शनस्य तस्य प्राणिनः समीपे उपविष्टः, तं उत्थाप्य मम अनुसरणं कर्तुं संकेतं कृतवान्मम क्रियाभिः उत्पादिताः मङ्गलग्रहवासिनां आश्चर्याणि हास्यजनकानि आसन्; ते कृतज्ञतां करुणां तादृशान् गुणान् दुर्बलं बालिशं प्रकारेण विना अवगन्तुं शक्तवन्तःयः योद्धः मया तस्य पिस्तुलं प्रहृतवान् सः तार्स तर्कस् इति पृष्टवान्, किन्तु सः संकेतं कृतवान् यत् अहं स्वस्य युक्तीनाम् उपरि त्यक्तव्यः, अतः वयं प्राङ्गणं प्रति पुनः आगतवन्तः मम महता प्राणिना पृष्ठतः अनुगतवता, सोला मां दृढतया बाहुना गृहीतवती

अहं न्यूनातिन्यूनं द्वौ मित्रे मङ्गलग्रहे प्राप्तवान्; एका युवती या मातृवत् चिन्तया मां पालयति, एकं मूकं प्राणी यत्, अहं पश्चात् ज्ञातवान्, तस्य दरिद्रे कुरूपे शरीरे अधिकं प्रेम, अधिकं निष्ठा, अधिकं कृतज्ञता धृतवान् यत् समग्रेषु पञ्चसु कोटिषु हरितमङ्गलग्रहवासिषु प्राप्तुं शक्यम् आसीत् ये मङ्गलग्रहस्य निर्जननगराणि मृतसागरतलानि भ्रमन्ति


Standard EbooksCC0/PD. No rights reserved