बार्सूमस्य सार्वजनिकगृहाणि, अहं प्राप्तवान्, अल्पं भिन्नानि। अन्येषां विवाहितदम्पत्योः विना गोपनीयता नास्ति।
पत्नीरहिताः पुरुषाः महतीं कोष्ठकां नीयन्ते, यस्य भूमिः सामान्यतया श्वेतमार्बलेन भारविशिष्टकाचेन वा भवति, यत् सावधानतया शुद्धं भवति। अत्र अतिथेः शयनसूत्राणां कृत्तिवासां च अनेकानि लघूनि उन्नतानि मञ्चानि सन्ति, यदि तस्य स्वकीयानि न सन्ति शुद्धानि तरुणानि च अल्पमूल्येन प्रदीयन्ते।
एकवारं पुरुषस्य सामग्री एतेषु मञ्चेषु निक्षिप्ता भवति, सः गृहस्य अतिथिः भवति, सः मञ्चः तस्य स्वकीयः भवति यावत् सः गच्छति। कोऽपि तस्य सामग्रीं विघ्नं कर्तुं वा उपद्रवं कर्तुं न शक्नोति, यतः मङ्गलग्रहे चोराः न सन्ति।
हत्यैव भयस्य एकं कारणं भवति, अतिथिगृहस्य स्वामिनः सशस्त्ररक्षकान् प्रददति, ये दिवानिशं शयनकक्षेषु चरन्ति। रक्षकाणां संख्या तेषां वेशभूषायाः वैभवं च सामान्यतया होटलस्य स्थितिं दर्शयति।
एतेषु गृहेषु भोजनं न दीयते, किन्तु सामान्यतया सार्वजनिकभोजनस्थानं तेषां समीपे भवति। स्नानगृहाणि शयनकक्षैः सह संयोजितानि सन्ति, प्रत्येकः अतिथिः प्रतिदिनं स्नातुं वा होटलात् निर्गन्तुं आवश्यकं भवति।
सामान्यतया द्वितीये तृतीये वा तले एककलत्राणां महिलाणां महती शयनकक्षा भवति, किन्तु तस्य सज्जा पुरुषैः अधिष्ठितकक्षात् मूलतः न भिन्ना भवति। ये रक्षकाः महिलाः पालयन्ति ते शयनकक्षस्य बहिः प्रकोष्ठे तिष्ठन्ति, यावत् महिलादास्यः शयनकर्तृभिः सह चरन्ति, यदि तेषां उपस्थितिः आवश्यकी भवेत् तर्हि योद्धृभिः सूचयितुं सज्जाः भवन्ति।
अहं आश्चर्यचकितः अभवं यत् अस्माभिः यत्र स्थितवन्तः तस्य होटलस्य सर्वे रक्षकाः रक्तवर्णाः पुरुषाः आसन्, तेषां एकं पृष्ठतः पृष्ठतः अहं ज्ञातवान् यत् ते दासाः आसन् यान् होटलस्य स्वामिनः सरकारात् क्रीतवन्तः आसन्। यः पुरुषः मम शयनमञ्चस्य समीपे स्थितः आसीत् सः महतः मङ्गलग्रहस्य नौसेनायाः सेनापतिः आसीत्; किन्तु भाग्येन तस्य ध्वजपोतः चुम्बकीयशक्तेः परिधौ हिमप्राचीरं अतिक्रम्य गतवान्, इदानीं बहुवर्षेभ्यः पीतवर्णानां पुरुषाणां दासः अभवत्।
सः मां अकथयत् यत् बाह्यजगतः राजकुमाराः, जेडाः, जेड्डकाः च पीतवर्णानां सेवकेषु आसन्; किन्तु यदा अहं तं पृष्टवान् यत् किं सः मोर्स काजकस्य तार्डोस मोर्सस्य वा भाग्यस्य विषये श्रुतवान् आसीत्, सः शिरः कम्पितवान्, अकथयत् यत् सः कदापि न श्रुतवान् यत् ते अत्र बन्दिनः आसन्, यद्यपि सः बाह्यजगते तेषां कीर्तिं यशः च अतीव परिचितः आसीत्।
न तु सः थेर्न्सस्य पितुः प्रथमजातस्य काले दातोः आगमनस्य किमपि समाचारं श्रुतवान् आसीत्, किन्तु सः शीघ्रं व्याख्यातुं प्रयत्नं कृतवान् यत् सः राजभवने किं भवति इति अल्पं जानाति। अहं द्रष्टुं शक्तवान् यत् सः अतीव आश्चर्यचकितः आसीत् यत् पीतवर्णः पुरुषः हिमप्राचीरात् परं रक्तवर्णानां बन्दिनां विषये इतिवृत्तं जिज्ञासुः भवेत्, यत् च अहं स्वकीयजातेः रीतिभिः परिस्थितिभिः च इतिवृत्तं अज्ञातः अस्मि।
वस्तुतः, अहं मम वेषं विस्मृतवान् यदा मम शयनमञ्चस्य सम्मुखे रक्तवर्णः पुरुषः चरन्तं दृष्टवान्; किन्तु तस्य वर्धमानः आश्चर्यभावः मां समये सावधानं कृतवान्, यतः मम मनसि नासीत् यत् कस्यचित् मम परिचयं प्रकटयामि यदि तस्मात् किमपि शुभं भवेत्, अहं न दृष्टवान् यत् एषः दीनः पुरुषः मम सेवां कर्तुं शक्तः भवेत्, यद्यपि मम मनसि आसीत् यत् पश्चात् अहं तस्य सर्वेषां च अन्येषां सहस्राणां बन्दिनां सेवां कर्तुं साधनं भवेयं ये कदाब्रे नगरे तेषां कठोरस्वामिनां आज्ञां पालयन्ति।
थुवन् दीन् अहं च अस्माकं योजनाः विचारितवन्तौ यदा अस्माभिः सह शयनसूत्रेषु कृत्तिवासेषु च सहस्राधिकाः पीतवर्णाः पुरुषाः अस्माकं कोष्ठकां व्याप्य तिष्ठन्ति। अस्माभिः मन्दं कण्ठेन अकथयत्, किन्तु यत् सार्वजनिकशयनस्थाने शिष्टाचारस्य आवश्यकता एव भवति, अस्माभिः कस्यचित् सन्देहं न उत्पादितवन्तौ।
अन्ते, निश्चितवन्तौ यत् सर्वं केवलं निष्क्रियं चिन्तनं भवेत् यावत् अस्माभिः नगरं अन्वेष्टुं तालुः सूचितां योजनां कार्यान्वितुं च अवसरः प्राप्यते, अस्माभिः परस्परं शुभरात्रिं वदित्वा निद्रां प्रति प्रवृत्तवन्तौ।
परदिने प्रातराशं कृत्वा अस्माभिः कदाब्रे नगरं द्रष्टुं प्रस्थितवन्तौ, यतः मारेन्टिना नगरस्य राजकुमारस्य उदारतया अस्माभिः ओकार नगरे प्रचलितं धनं प्रचुरं प्राप्तवन्तौ, अस्माभिः सुन्दरं भूमिफ्लायरं क्रीतवन्तौ। मारेन्टिना नगरे तेषां चालनं शिक्षितवन्तौ, अस्माभिः आनन्ददायकं लाभदायकं च दिनं नगरं अन्वेष्य व्यतीतवन्तौ, अपराह्ने तालुः अस्मभ्यं यदा सूचितवान् यत् सरकारी अधिकारिणः स्वकीये कार्यालये भवेयुः, अस्माभिः राजकीयभूमेः राजभवनस्य च सम्मुखे प्रासादे एकं भव्यं भवनं दृष्ट्वा स्थितवन्तौ।
अत्र अस्माभिः निर्भयतया द्वारस्य सशस्त्ररक्षकं अतिक्रम्य प्रविष्टवन्तौ, यत्र एकः रक्तवर्णः दासः अस्माकं इच्छां पृष्टवान्।
“सोरवं, तव स्वामिनं, कथय यत् इल्लाल नगरस्य द्वौ योद्धारौ राजभवनस्य रक्षकेषु सेवां कर्तुम् इच्छन्तौ,” अहं अकथयम्।
सोरवः, तालुः अस्मभ्यं सूचितवान्, राजभवनस्य सेनानायकः आसीत्, यतः ओकार नगरस्य दूरस्थनगरेभ्यः पुरुषाः—विशेषतः इल्लाल नगरात्—सालेन्सस् ओल्लस्य गृहे वर्षेभ्यः संक्रमितस्य षड्यन्त्रस्य कीटाणुना दूषिताः भवितुं कम्प्रभाविताः आसन्, सः निश्चितवान् यत् अस्माभिः स्वागतं प्राप्स्यामः कम्प्रश्नाः च पृष्टाः भवेयुः।
सः अस्मभ्यं सामान्यज्ञानं प्रदत्तवान् यत् सः चिन्तितवान् यत् अस्मभ्यं सोरवस्य सम्मुखे उत्तीर्णं भवितुं आवश्यकं भवेत्, ततः अस्माभिः सालेन्सस् ओल्लस्य सम्मुखे एकं पुनः परीक्षणं कर्तुं आवश्यकं भवेत् यत् सः अस्माकं शारीरिकं योग्यतां योद्धृणां च क्षमतां निर्धारयेत्।
पीतवर्णस्य पुरुषस्य विचित्रं आकुंचितखड्गं कपाकारं च ढालं सह अस्माकं लघुअनुभवः एतत् प्रतीतं कृतवान् यत् अस्माकं कस्यचित् अन्तिमपरीक्षां उत्तीर्णं कर्तुं असम्भवं भवेत्, किन्तु एषः अवसरः आसीत् यत् अस्माभिः सोरवस्य स्वीकृतानां पश्चात् सालेन्सस् ओल्लस्य राजभवने कतिपयदिनानि निवासं कर्तुं शक्नुयामः यावत् जेड्डकानां जेड्डकः अस्माकं अन्तिमपरीक्षां कर्तुं समयं प्राप्नुयात्।
कतिपयमिनटानां प्रतीक्षां कृत्वा एकस्य प्रकोष्ठस्य अन्तः अस्माभिः सोरवस्य निजीये कार्यालये आहूताः, यत्र अस्माभिः एतेन भयंकरदृश्येन कृष्णश्मश्रुणा अधिकारिणा सभ्यतया स्वागतं कृतम्। सः अस्माकं नामानि स्वकीयनगरे च स्थानानि पृष्टवान्, अस्माभिः यत् उत्तरं दत्तवन्तौ तत् तस्य समाधानकारकं प्रतीतवान्, सः अस्मभ्यं कतिपयान् प्रश्नान् पृष्टवान् यान् तालुः पूर्वं चिन्तितवान् अस्मभ्यं च तैयारं कृतवान् आसीत्।
साक्षात्कारः दशमिनटात् अधिकं न व्यतीतवान् यदा सोरवः एकं सहायकं आहूतवान् यः अस्मभ्यं यथोचितं लेखनं कर्तुं आदिष्टवान्, ततः अस्माभिः राजभवनस्य तेषां कक्षेषु नेतुं आदिष्टवान् ये राजभवनस्य रक्षकेषु सदस्यत्वं प्राप्तुम् इच्छन्ति।
सहायकः अस्माभिः स्वकीयं कार्यालयं प्रथमं नीतवान्, यत्र सः अस्माकं मापनं भारं च फोटोग्राफं च एकेन यन्त्रेण सह कृतवान् यत् तस्य उद्देश्याय कुशलतया निर्मितम् आसीत्, पञ्च प्रतिलिपयः पञ्च विभिन्नेषु सरकारी कार्यालयेषु तत्क्षणं प्रतिरूपिताः, येषां द्वे अन्यनगरेषु मीलदूरस्थे स्थिते आस्ताम्। ततः सः अस्माभिः राजभवनस्य भूमिं अतिक्रम्य राजभवनस्य मुख्यरक्षककक्षं नीतवान्, तत्र अस्माभिः प्रभारी अधिकारिणे समर्पितवान्।
एषः व्यक्तिः पुनः अस्मभ्यं संक्षिप्तं प्रश्नान् पृष्टवान्, अन्ते एकं सैनिकं प्रेषितवान् यः अस्माभिः अस्माकं कक्षेषु नेतुं। एते अस्माभिः राजभवनस्य द्वितीये तले भवनस्य पृष्ठभागे अर्धविभक्तायां मीनारे स्थिताः इति प्राप्तवन्तौ।
यदा अस्माभिः अस्माकं मार्गदर्शकं पृष्टवन्तौ यत् किमर्थं अस्माभिः रक्षककक्षात् इतिदूरे निवासं कृतवन्तौ, सः उत्तरं दत्तवान् यत् रक्षकस्य वृद्धसदस्यानां आकांक्षिणां सह विवादान् उत्पाद्य तेषां धातुं परीक्षितुं प्रथा एतावतीः मृत्यून् उत्पादितवती यत् एतस्याः प्रथायाः प्रचलने सति रक्षकं पूर्णशक्त्या बन्धुं कठिनं भवति। सालेन्सस् ओल्लः अतः आकांक्षिणां कृते एते कक्षाः निर्धारितवान्, अत्र ते रक्षकस्य सदस्यैः आक्रमणस्य भयात् सुरक्षिताः भवन्ति।
एतत् अप्रियं समाचारं अस्माकं सर्वासां सुयोजितानां योजनानां एकदम निरोधं कृतवान्, यतः एतत् अर्थः आसीत् यत् अस्माभिः सालेन्सस् ओल्लस्य राजभवने वस्तुतः बन्दिनः भवेम यावत् सः अस्मभ्यं कार्यक्षमतायाः अन्तिमपरीक्षां कर्तुं उचितं समयं प्राप्नुयात्।
यतः एषः अन्तरालः आसीत् यस्मिन् अस्माभिः देजाह थोरिस् थुविया ऑफ् प्टार्थ च अन्वेष्टुं बहु कृतवन्तौ, अस्माकं निराशा असीमिता आसीत् यदा अस्माभिः अस्माकं मार्गदर्शकस्य पृष्ठतः महान् तालः श्रुतवन्तौ यदा सः अस्माभिः अस्माकं कक्षेषु प्रवेशयित्वा निर्गतवान्।
वक्रवदनेन अहं थुवन् दीन् प्रति प्रवृत्तवान्। मम सहचरः केवलं निराशया शिरः कम्पितवान् कोष्ठकस्य दूरस्थे एकस्मिन् वातायने प्रति चलितवान्।
सः तेषां पारं दृष्ट्वा मां दमितेन उत्साहेन आश्चर्येण च आहूतवान्। क्षणेन अहं तस्य पार्श्वे आसम्।
“पश्य!” थुवन् दीन् अकथयत्, अधः उद्यानं प्रति संकेतं कुर्वन्।
मम नेत्रे यदा संकेतितं दिशां अनुसृतवन्ते, अहं द्वे महिले एकस्मिन् आवृतोद्याने चरन्त्यौ दृष्टवान्।
तस्मिन् एव क्षणे अहं ते पहचान्तवान्—ते देजाह थोरिस् थुविया ऑफ् प्टार्थ आस्ताम्!
ते आस्ताम् यौ अहं एकध्रुवात् अन्यध्रुवं प्रति, एकस्य जगतः लम्बाई अनुसृतवान्। केवलं दशपादं स्थानं कतिचित् धातुपट्टिकाः च मम तेभ्यः विभाजयन्ति।
एकेन आक्रोशेन अहं तेषां ध्यानं आकृष्टवान्, देजाह थोरिस् मम नेत्रे पूर्णतया दृष्ट्वा अहं प्रेमस्य चिह्नं कृतवान् यत् बार्सूमस्य पुरुषाः स्वकीयाः महिलाः कुर्वन्ति।
मम आश्चर्यं भयञ्च तस्याः शिरः उच्चं गतम्, तस्याः सूक्ष्मनिर्मितलक्षणेषु परमावज्ञायाः दृष्टिः स्पृष्ट्वा सा मम पृष्ठं पूर्णतया प्रति प्रत्यावर्तत। मम शरीरं सहस्रसंग्रामाणां व्रणैः आच्छादितम्, किन्तु मम दीर्घजीवने कदापि एतादृशं वेदनां व्रणात् अनुभूतं न, यतः इदानीं स्त्रियाः दृष्टेः शस्त्रं मम हृदयं प्रविष्टम्।
मम करुणध्वनिना मुखं परावृत्य बाहुभ्यां आच्छादितवान्। थुवन् दीन् थुवियां प्रति उच्चैः आह्वानं कृतवान् इति श्रुतवान्, किन्तु क्षणेन तस्य आश्चर्योद्गारः सूचितवान् यत् सः अपि स्वपुत्र्या प्रत्याख्यातः।
“ते श्रवणं न कुर्वन्ति,” सः मां प्रति अक्रोशत्। “ते स्वकर्णौ हस्ताभ्यां आच्छाद्य उद्यानस्य दूरस्थं प्रान्तं प्रति गतवन्तौ। हे जॉन् कार्टर्, कदापि एतादृशं उन्मत्तं कर्म श्रुतवान् किम्? एतौ अवश्यं मोहितौ स्तः।”
अधुना मम साहसं संगृह्य गवाक्षं प्रति पुनः गन्तुं समर्थः अभवम्, यतः सा मां तिरस्कृतवती अपि तां प्रति प्रेम अहं न शक्नोमि तस्याः दिव्यमुखं देहञ्च दृष्ट्वा तृप्तिं न प्राप्तुम्, किन्तु सा मां पश्यन्ती पुनः परावृत्ता।
मम बुद्धेः अन्तः तस्याः विचित्रक्रियाणां कारणं निरूपयितुं न शक्तवान्, थुविया अपि स्वपितरं प्रति विमुखा अभवत् इति अविश्वसनीयं प्रतीयते स्म। किम् एतत् शक्यम् यत् मम अतुलनीया राजकुमारी तं घृणितं विश्वासं धारयति यत् मया तस्याः लोकं मुक्तं कृतम्? किम् एतत् शक्यम् यत् सा मां घृणया अवज्ञया च पश्यति यतः अहं दोर् घाटीतः प्रत्यागतवान्, अथवा यतः अहं पवित्रथेर्नानां मन्दिराणां व्यक्तीनां च अपवित्रं कृतवान्?
तस्याः विचित्रव्यवहारस्य अन्यत् किमपि कारणं निरूपयितुं न शक्तवान्, किन्तु एतत् अत्यन्तं असम्भवं प्रतीयते स्म, यतः देजाह् थोरिस् जॉन् कार्टर् प्रति प्रेम महत् आश्चर्यञ्च आसीत्—जातिभेदात्, मतात्, धर्मात् वा परम्।
मया तस्याः अहंकारिणः राजकीयशिरसः पृष्ठं दुःखेन दृष्टम्, तदा उद्यानस्य विपरीतप्रान्ते कपाटं उद्घाटितं, एकः पुरुषः प्रविष्टः। सः प्रविश्य किमपि कपाटस्य पारे स्थितं पीतसैनिकस्य हस्ते प्रक्षिप्तवान्, दूरं न आसीत् यत् मया न दृष्टं यत् तयोः मध्ये धनं प्रदत्तम्।
क्षणेन ज्ञातवान् यत् एषः नवागतः उद्याने प्रवेशं कृत्वा लाञ्छितवान्। ततः सः द्वयोः स्त्रियोः दिशि प्रत्यावृत्तः, अहं दृष्टवान् यत् सः प्रथमजातस्य कृष्णदातोर् थुरिड् एव आसीत्।
सः तयोः समीपं गत्वा वदितुं प्रारभत, तयोः तस्य स्वरं श्रुत्वा प्रत्यावृत्तयोः देजाह् थोरिस् तस्मात् संकोचिता।
तस्य मुखे घृणितं कुटिलं दृष्ट्वा सः तस्याः समीपं गत्वा पुनः वदितुं प्रारभत। तस्य वचनं न श्रुतवान्, किन्तु तस्याः उत्तरं स्पष्टं आगतम्।
“तार्दोस् मोर्सस्य पौत्री सदैव मरितुं शक्नोति,” सा अवदत्, “किन्तु सा त्वया निर्दिष्टं मूल्यं दत्त्वा जीवितुं न शक्नोति।”
ततः अहं दृष्टवान् यत् सः कृष्णः दुष्टः तस्याः पार्श्वे जानुभ्यां पतित्वा मृदि लुठन् तां प्रार्थयमानः। तस्य वचनस्य केवलं भागः मम कर्णं प्राप्तः, यतः सः स्पष्टतया आवेगस्य उत्तेजनायाः च प्रभावेण कष्टं अनुभवन् आसीत्, किन्तु सः स्वरं उन्नेतुं न साहसितवान् यतः सः प्रकटीभविष्यति इति भयम्।
“अहं त्वां मातै शाङ्गात् रक्षितुं इच्छामि,” तस्य वचनं श्रुतवान्। “तस्य हस्ते त्वां प्रतीक्षमाणं भाग्यं जानासि। किम् त्वं मां अन्यत् न चयनं करिष्यसि?”
“अहं न कंचित् चयनं करिष्यामि,” देजाह् थोरिस् प्रत्युत्तरं दत्तवती, “यदि अहं स्वतन्त्रा भवेयं, यत् त्वं सुविदितं यत् अहं न अस्मि।”
“त्वं स्वतन्त्रा असि!” सः अक्रोशत्। “हेलियमस्य राजकुमारः जॉन् कार्टर् मृतः।”
“अहं तत् अधिकं जानामि; किन्तु यदि सः मृतः भवेत्, अहं अन्यं पतिं चयनं कर्तव्या भवेयं, तर्हि सः वृक्षमानवः अथवा महान् श्वेतवानरः भवेत्, मातै शाङ्गात् त्वत्तः वा श्रेष्ठः, हे कृष्ण कलोट्,” सा अवज्ञया उक्तवती।
क्षणेन सः दुष्टः पशुः स्वस्य सर्वं नियन्त्रणं हृतवान्, घृणितशपथेन सः तां सूक्ष्मां स्त्रियां प्रति उत्प्लुत्य तस्याः कोमलकण्ठं स्वस्य क्रूरहस्ते गृहीतवान्। थुविया आक्रन्दितवती, सहबन्दिनीं रक्षितुं प्रत्युत्पतितवती, तदैव अहं अपि उन्मत्तः भूत्वा गवाक्षस्य शलाकाः विदार्य ताः ताम्रतन्तुवत् उत्पाटितवान्।
गवाक्षात् स्वयं प्रक्षिप्य उद्यानं प्राप्तवान्, किन्तु शतपदात् दूरे स्थितः कृष्णः मम देजाह् थोरिस् प्राणान् निष्कासयन् आसीत्, एकेन महता उत्प्लुत्य अहं तस्योपरि आगतवान्। अहं वचनं न उक्तवान् यदा तस्य अपवित्राङ्गुलीः तस्याः सुन्दरकण्ठात् विदारितवान्, न शब्दं कृतवान् यदा तं विंशतिपदात् दूरं प्रक्षिप्तवान्।
क्रोधेन फेनिलः थुरिड् पुनः उत्थाय उन्मत्तवृषभवत् मां प्रति धावितवान्।
“पीतमानव,” सः आक्रन्दत्, “त्वं न जानासि यस्योपरि त्वया घृणितहस्तौ निक्षिप्तौ, किन्तु यावत् अहं त्वया सह समाप्तिं करोमि, तावत् त्वं सुविदितं करिष्यसि यत् प्रथमजातस्य व्यक्तिं अपकर्तुं किं भवति।”
ततः सः ममोपरि आगतवान्, मम कण्ठं ग्रहीतुं प्रयत्नं कृतवान्, यथा इस्युस् मन्दिरस्य प्राङ्गणे तद्दिनं कृतवान् तथा सालेन्सस् ओल्लस्य राजभवनस्य उद्याने अपि कृतवान्। अहं तस्य प्रसारितबाहुभ्यः अधः नमितवान्, सः मम पार्श्वे धावितवान्, अहं तस्य हनौ भीषणं दक्षिणहस्तं निक्षिप्तवान्।
यथा तदा कृतवान् तथा इदानीं अपि कृतवान्। सः चक्रवत् परिवृत्तः, तस्य जानुनी अधः गतानि, सः मम पादयोः पतितवान्। ततः मया पृष्ठतः स्वरः श्रुतः।
सः प्रभुत्वस्य गम्भीरः स्वरः आसीत्, यः मनुष्याणां शासकं सूचयति, अहं प्रत्यावृत्य एकस्य विशालस्य पीतमानवस्य दीप्तिमन्तं रूपं दृष्ट्वा न पृष्टवान् यत् सः सालेन्सस् ओल्ल् आसीत्। तस्य दक्षिणे मातै शाङ्गः आसीत्, तयोः पृष्ठे सैनिकाः आसन्।
“त्वं कः असि,” सः अक्रोशत्, “स्त्रीणां उद्यानस्य प्रदेशेषु एतत् प्रवेशः किं सूचयति? तव मुखं न स्मरामि। कथं त्वं अत्र आगतवान्?”
तस्य अन्तिमवचनात् मम वेषं सर्वथा विस्मृतवान्, साक्षात् कथितवान् यत् अहं हेलियमस्य राजकुमारः जॉन् कार्टर् अस्मि; किन्तु तस्य प्रश्नेन स्वयं स्मृतवान्। अहं उपरि गवाक्षस्य उत्पाटिताः शलाकाः निर्दिष्टवान्।
“अहं राजभवनस्य रक्षकसमूहे सदस्यत्वं प्राप्तुं इच्छामि,” अहं अवदम्, “गोपुरे स्थिते गवाक्षे यत्र अहं अन्तिमपरीक्षायाः प्रतीक्षां कुर्वन् आसम्, अहं एतं पशुं एतां स्त्रियां प्रति आक्रमन्तं दृष्टवान्। हे जेद्दक्, अहं निष्क्रियः स्थातुं न शक्तवान्, एतत् राजभवनस्य प्रदेशेषु घटितं दृष्ट्वा, तव राजकीयव्यक्तिं रक्षितुं सेवितुं च योग्यः अस्मि इति अनुभूतवान्।”
मम सुन्दरवचनैः ओकारस्य शासकं प्रभावितं कृतवान् इति स्पष्टम् आसीत्, सः देजाह् थोरिस् प्टार्थस्य थुवियां च प्रति प्रत्यावृत्य मम वचनानि समर्थितवन्तौ, तदा थुरिड् प्रति अत्यन्तं कठिनं प्रतीयते स्म।
मया दृष्टं यत् मातै शाङ्गस्य दुष्टनेत्रयोः कुटिलं दीप्तिः आसीत् यदा देजाह् थोरिस् थुरिड् स्वस्य च मध्ये घटितं सर्वं वर्णितवती, सा प्रथमजातस्य दातोर् प्रति मम हस्तक्षेपं वर्णयन्ती तस्याः कृतज्ञता स्पष्टा आसीत्, किन्तु तस्याः नेत्रैः ज्ञातवान् यत् किमपि तां विचित्रं मोहयति स्म।
अन्येषां साक्ष्ये तस्याः मम प्रति व्यवहारं न आश्चर्यं मन्ये; किन्तु सा थुविया च उद्यानस्य एकमात्रौ आसीतां तदा अपि मां निराकृतवती इति मां अत्यन्तं पीडितवती।
परीक्षणं प्रचलति सति अहं थुरिड् प्रति दृष्टिं क्षिप्तवान्, सः विस्मयेन मां पश्यन् आसीत्, ततः क्षणेन सः मम मुखे पूर्णं हसितवान्।
क्षणान्तरे सालेन्सस् ओल्ल् कृष्णस्य प्रति प्रत्यावृत्तः।
“एतेषां आरोपाणां व्याख्याने तव किं वक्तव्यम्?” सः गम्भीरेण भयङ्करेण च स्वरेण पृष्टवान्। “त्वं एकां प्रति आकाङ्क्षसि यां थेर्नानां पिता चितवान्—एकां या जेद्दकानां जेद्दकस्य अपि योग्या पत्नी भवितुं शक्नोति?”
ततः सः कृष्णश्मश्रुः अत्याचारी देजाह् थोरिस् प्रति लोभपूर्णं दृष्टिं क्षिप्तवान्, यथा तस्य वचनैः नवं चिन्तनं नवं च इच्छा तस्य मनसि हृदये च उत्पन्ना।
थुरिड् उत्तरं दातुं प्रस्तुतः आसीत्, कुटिलं हास्यं तस्य मुखे आसीत्, सः मां प्रति आरोपं कर्तुं अङ्गुलीं निर्दिशन् आसीत्, यदा सालेन्सस् ओल्लस्य वचनानि तस्य मुखस्य भावः च तं अवरोधितवान्।
तस्य नेत्रयोः कुटिलता प्रविष्टा, तस्य मुखस्य भावात् ज्ञातवान् यत् तस्य अग्रिमवचनानि तेन इच्छितानि न आसन्।
“हे जेद्दकानां महत्तम,” सः अवदत्, “एषः पुरुषः स्त्रियौ च सत्यं न वदन्ति। एषः उद्याने प्रविष्टः तयोः पलायनं साहाय्यं कर्तुम्। अहं दूरे आसम्, तयोः संवादं श्रुतवान्, अहं प्रविष्टवान्, स्त्री आक्रन्दितवती, पुरुषः ममोपरि उत्पतित्वा मां हन्तुम् इच्छति स्म।”
“अस्य पुरुषस्य विषये किं जानासि? सः तव अपरिचितः अस्ति, अहं तु कथयामि यत् त्वं तं शत्रुं चरं च अन्वेषिष्यसि। सः परीक्षायां स्थाप्यताम्, सलेन्सस् ओल्, तव मित्रं अतिथिं च, थुरिड्, प्रथमजातस्य दातोर्।”
सलेन्सस् ओल् विमूढः अभवत्। सः पुनः देवजा थोरिस् दृष्ट्वा, ततः थुरिड् तस्य समीपं गत्वा तस्य कर्णे किमपि कुज्झितवान्—किम्, अहं न जानामि।
तत्क्षणं पीतवर्णः शासकः तस्य एकस्य अधिकारिणः प्रति अवर्तत।
“अयं पुरुषः सुरक्षितं बद्धः भवतु यावत् अहं अस्य विषये गहनतरं ज्ञातुं शक्नोमि,” सः आदिष्टवान्, “यतः केवलं शृङ्खलाः तं नियन्त्रितुं अपर्याप्ताः प्रतीयन्ते, तस्मात् बन्धनानि अपि योज्यन्ताम्।”
ततः सः वृक्षोद्यानात् निर्गत्य देवजा थोरिस् सह गतवान्—तस्य हस्तः तस्यां स्कन्धे स्थितः। थुरिड् मातायि शङ्ग् च अपि गतवन्तौ, यावत् तौ द्वारं प्राप्तवन्तौ तावत् कृष्णवर्णः पुनः मम मुखे उच्चैः हसितवान्।
मम प्रति तस्य अकस्मात् परिवर्तनस्य किं भावः? सः मम वास्तविकं स्वरूपं संशयितुं शक्नोति वा? तत् एव भवितुं अर्हति, यत् मां प्रकटितवत् तत् छलं प्रहारं च यत् तं द्वितीयवारं निम्नं कृतवान्।
यावत् रक्षकाः मां अपनयन्ति तावत् मम हृदयं अतीव दुःखितं कटुकं च आसीत्, यतः इदानीं तस्याः द्वौ निर्दयौ शत्रू यौ तां बहुकालं पीडितवन्तौ तयोः अन्यः अधिकबलवान् शत्रुः योजितः, यतः अहं मूर्खः एव भवेयं यदि अहं सलेन्सस् ओल्, जेदकानां जेदकः, ओकारस्य शासकस्य भयानके हृदये अकस्मात् उत्पन्नं देवजा थोरिस् प्रति प्रेम न अभिज्ञास्यम्।