॥ ॐ श्री गणपतये नमः ॥

चुम्बकस्विचःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

रक्षकाः स्वपाल्यानां प्रति किञ्चिदपि ध्यानं ददुः, यतः रक्तवर्णाः जनाः महारज्जुभ्यः यैः ते बद्धाः आसन् ततः द्विपादमात्रं गन्तुं शक्तवन्तः, यद्यपि प्रत्येकः आयुधं गृहीतवान् यत् सः कक्षं प्रविश्य आसीत्, तत् मया सह योद्धुं सज्जः आसीत् यदि ते तथा कर्तुं शक्तवन्तः स्युः

पीतवर्णाः जनाः सर्वं ध्यानं मयि समर्पितवन्तः, ते दीर्घकालं यावत् ज्ञातवन्तः यत् तेषां त्रयः अपि न् कार्टरस्य विरुद्धं शस्त्रागारं रक्षितुं पर्याप्ताः आसन्यदि तस्मिन् दिने मम स्वकीयं दीर्घखड्गं मम हस्ते आसीत् तर्हि; परन्तु, यथा आसीत् तथा अज्ञातायुधेन पीतवर्णस्य जनस्य सन्तोषजनकं प्रदर्शनं कृतवान्

प्रथमं तेषां दुष्टानां हुक्खड्गानां वर्जने समयं प्राप्तवान्, परन्तु एकद्वयमिनटानन्तरं भित्तेः सोपानात् द्वितीयं सरलखड्गं प्राप्तवान्, ततः तस्य उपयोगं कृत्वा मम प्रतिद्वन्द्विनां हुक्खड्गानां प्रतिरोधं कृतवान्, ततः समानसामर्थ्येन सज्जः अभवम्

तेषां त्रयः एकस्मिन् एव समये मम उपरि आसन्, यदि भाग्यवशात् मम अन्तः शीघ्रं आगतः स्यात्प्रथमः रक्षकः मम पार्श्वे दुष्टं प्रहारं कृतवान् हुक्खड्गेन यदा त्रयः मां भित्तेः विरुद्धं पृष्ठतः नीतवन्तः, परन्तु यदा मया पार्श्वं परिवर्तितं बाहुं उन्नतं कृतं तदा तस्य आयुधः मम पार्श्वं स्पृष्ट्वा जवेलिनानां सोपाने प्रविष्टः, यत्र सः उलझितः अभवत्

सः मुक्तुं शक्तः आसीत् यावत् मया तं छेदितवान्, ततः, याः रीतयः मां शतवारं संकटात् रक्षितवत्यः ताः रीतयः पुनः आश्रित्य, द्वौ शेषौ योद्धृन् आक्रमितवान्, तीव्रछेदप्रहारैः तान् पृष्ठतः नीतवान्, मम खड्गं तेषां रक्षाभ्यः परितः आनयन् प्रयत्नं कृतवान् यावत् तेषु मृत्युभयं उत्पादितवान्

ततः एकः तेषां साहाय्यं आह्वयितुं आरब्धः, परन्तु तेषां रक्षणाय अतिदीर्घः समयः आसीत्

ते इदानीं मम हस्तेषु मृत्तिका इव आसन्, तान् शस्त्रागारे परितः पृष्ठतः नीतवान् यावत् तान् यत्र इच्छितवान् तत्र नीतवान्⁠—बद्धदासानां खड्गानां पहुँचेक्षणेन उभौ मृतौ भूमौ पतितौपरन्तु तेषां आर्तनादः सर्वथा निष्फलः आसीत्, यतः इदानीं प्रतिध्वनिं श्रुत्वा बहूनां जनानां धावनस्य पदचापं श्रुत्वा, आयुधानां झणझणं श्रुत्वा, अधिकारिणां आदेशान् श्रुत्वा

द्वारं! शीघ्रं, न् कार्टर, द्वारं अवरुध्यताम्!” इति तार्दोस् मोर्सः आह्वयत्

पूर्वं एव रक्षकाः दृष्टिपथे आसन्, उन्मुक्तप्राङ्गणे आक्रमणं कुर्वन्तः यत् द्वारद्वारेण दृश्यते स्म

द्वादशसेकण्डाः तान् गोपुरे प्रवेशयिष्यन्तिएकः उत्प्लुत्य मां भारीद्वारं प्रति नीतवान्प्रचण्डध्वनिना तत् सम्पूर्णं निरुद्धवान्

अवरोधः!” इति तार्दोस् मोर्सः आह्वयत्

महान् अवरोधं स्थापयितुं प्रयत्नं कृतवान्, परन्तु सः मम प्रत्येकं प्रयत्नं प्रतिरोधितवान्

अल्पं उन्नय्य अवरोधं मुक्तुं कुरु,” इति एकः रक्तवर्णः जनः आह्वयत्

पीतवर्णाः योद्धारः द्वारस्य पार्श्वे धावन्तः श्रुताःअवरोधं उन्नय्य दक्षिणं प्रति प्रक्षिप्तवान् यदा प्रथमः रक्षकः महान् द्वारपट्टस्य विपरीतपार्श्वे स्वयं प्रक्षिप्तवान्

अवरोधः धारितः⁠—मया समये कृतं, परन्तु क्षणमात्रेण

इदानीं मम ध्यानं बन्दिनां प्रति आकृष्टवान्तार्दोस् मोर्सं प्रथमं गतवान्, पृष्टवान् यत् कुत्र कुञ्चिकाः सन्ति याः तेषां बन्धनानि मुक्तुं शक्नुवन्ति

रक्षकाधिकारी ताः धारयति,” इति हेलियमस्य जेद्दकः उक्तवान्, “सः तेषु बहिः अस्ति ये प्रवेशं प्रयत्नन्तेत्वं तान् बलात् कर्तव्यः।”

बहवः बन्दिनः स्वहस्तेषु खड्गैः स्वबन्धनानि छेदयन्तः आसन्पीतवर्णाः जनाः द्वारे जवेलिनैः कुठारैः प्रहारं कुर्वन्तः आसन्

मम ध्यानं तार्दोस् मोर्सस्य बन्धनशृङ्खलायां समर्पितवान्पुनः पुनः मम तीक्ष्णखड्गेन धातुं गभीरं छेदितवान्, परन्तु द्वारे प्रहाराणां प्रवाहः शीघ्रतरः शीघ्रतरः अभवत्

अन्ते मम प्रयत्नैः एकः कडीः छिन्नः, ततः क्षणेन तार्दोस् मोर्सः मुक्तः अभवत्, यद्यपि तस्य गुल्फात् किञ्चित् शृङ्खलांशः लम्बमानः आसीत्

द्वारात् काष्ठस्य स्फोटः अन्तः पतितः यत् अस्माकं शत्रवः अस्मान् प्रति प्रगतिं कुर्वन्तः आसन्

महान्तः पट्टाः क्रुद्धपीतवर्णजनानां प्रचण्डप्रहारैः कम्पिताः वक्रिताः

द्वारे प्रहारैः रक्तवर्णजनानां शृङ्खलाच्छेदनैः शस्त्रागारे कोलाहलः भयङ्करः आसीत्तार्दोस् मोर्सः मुक्तः एव अभवत् यदा सः अन्यस्य बन्दिनः प्रति ध्यानं समर्पितवान्, यदा मया मोर्स् काजकं मुक्तुं प्रयत्नं कृतवान्

द्वारं यदि मुक्तं भवति तर्हि सर्वाणि बन्धनानि छेदयितुं शीघ्रं कार्यं करणीयंइदानीं एकः पट्टः अन्तः पतितः, मोर्स् काजकः मार्गं रक्षितुं उद्घाटनं प्रति उत्पतितवान् यावत् अन्यान् मुक्तुं समयः प्राप्नुयात्

भित्तेः जवेलिनानां गृहीत्वा ओकारियनां प्रथमेषु महान् विनाशं कृतवान् यदा वयं अस्माकं साथिनां मुक्त्यर्थं निर्ममधातुं युद्धं कुर्वन्तः आस्मः

अन्ते एकः बन्दी विना सर्वे मुक्ताः अभवन्, ततः द्वारं महता ध्वनिना पतितं यदा शीघ्रं निर्मितं प्रहारयन्त्रं प्रयुक्तं, पीतवर्णसेना अस्मान् प्रति आगता

उच्चकक्षाः प्रति!” इति एकः रक्तवर्णः जनः आह्वयत् यः अद्यापि भूमौ बद्धः आसीत्। “उच्चकक्षाः प्रति! तत्र त्वं कदाब्रस्य विरुद्धं गोपुरं रक्षितुं शक्नोतिमया कृते विलम्बं मा कुरु, यः तार्दोस् मोर्सस्य हेलियमस्य राजकुमारस्य सेवायां मरणात् श्रेष्ठं मृत्युं प्रार्थयितुं शक्नोति।”

परन्तु मया अस्माकं प्रत्येकस्य जीवनं त्यक्तुं शक्यं स्यात् परन्तु एकस्य अपि रक्तवर्णस्य जनस्य परित्यागं कृतवान्, विशेषतः तं सिंहहृदयं वीरं यः अस्मान् त्यक्तुं प्रार्थितवान्

तस्य शृङ्खलाः छेदयत,” इति द्वौ रक्तवर्णौ जनौ आह्वयितवान्, “यावत् अस्माकं शेषाः शत्रून् प्रतिरोधयन्ति।”

अस्माकं दश जनाः आसन् ये ओकारियरक्षकैः युद्धं कर्तुं सज्जाः आसन्, मया प्रतिज्ञां कृतवान् यत् सः प्राचीनः प्रहरीगोपुरः कदापि तादृशं उग्रयुद्धं दृष्टवान् यत् तस्मिन् दिने तस्य निर्ममभित्तिषु अभवत्

प्रथमः पीतवर्णयोद्धृणां प्रवाहः हेलियमस्य दश अनुभविजनानां छेदनखड्गैः प्रतिहतःद्वादश ओकारियशवाः द्वारं अवरुद्धवन्तः, परन्तु तस्य भयङ्करस्य अवरोधस्य उपरि तेषां साथिनां विंशतिः आक्रमणं कृतवन्तः, तेषां कर्कशं भयङ्करं युद्धनादं कुर्वन्तः

रक्तपूर्णस्य ढेरस्य उपरि वयं तान् मिलितवन्तः, हस्ते हस्ते युद्धं कृतवन्तः, यत्र स्थानं अत्यल्पं आसीत् तत्र छेदनं कृतवन्तः, यदा शत्रुं बाहुदीर्घतायां प्रक्षिप्तुं शक्तवन्तः तदा प्रहारं कृतवन्तः; ओकारियाणां विकृतयुद्धनादेन सह उत्थितं पतितं हेलियमाय! हेलियमाय!” इति गौरवशालिनः शब्दाः ये युगान्तरेषु वीराणां वीरान् प्रेरितवन्तः यत् हेलियमस्य वीराणां कीर्तिं जगतः लम्बायते विस्तारे प्रसारितवन्तः

इदानीं रक्तवर्णजनानां अन्तिमस्य शृङ्खलाः छिन्नाः, त्रयोदशबलेन वयं सालेन्सस् ओल्लस्य सैनिकानां प्रत्येकं नूतनं आक्रमणं प्रतिहतवन्तःअस्माकं प्रत्येकः शतघातैः रक्तस्रावं कुर्वन् आसीत्, परन्तु कोऽपि पतितः

बहिः शतानि रक्षकाः प्राङ्गणे प्रविशन्तः दृष्टाः, निम्नप्रकोष्ठात् येन मया शस्त्रागारं प्रति मार्गः प्राप्तः ततः धातुस्य झणझणं श्रुतं, जनानां आह्वानं श्रुतं

क्षणेन वयं द्वयोः दिशयोः आक्रमणं प्राप्स्यामः, अस्माकं सर्वसामर्थ्येन अपि असमानसंख्याकैः शत्रुभिः अस्माकं ध्यानं अस्माकं लघुसंख्यां विभज्य रक्षितुं शक्नुमः

उच्चकक्षाः प्रति!” इति तार्दोस् मोर्सः आह्वयत्, ततः क्षणेन वयं उपरितनमार्गं प्रति पृष्ठतः गतवन्तः

अत्र अन्यं रक्तपूर्णं युद्धं पीतवर्णजनैः सह अभवत् ये शस्त्रागारे आक्रमणं कुर्वन्तः यदा वयं द्वारात् पृष्ठतः गतवन्तःअत्र अस्माकं प्रथमः जनः नष्टः, उत्तमः साथी यं वयं त्यक्तुं शक्तवन्तः; परन्तु अन्ते सर्वे मार्गे पृष्ठतः गतवन्तः विना मया, यः ओकारियान् प्रतिरोधयितुं शेषितवान् यावत् अन्ये उपरि सुरक्षिताः भवन्ति

संकीर्णसर्पिलमार्गस्य मुखे एकः एव योद्धा मम विरुद्धं आक्रमणं कर्तुं शक्तवान्, अतः तान् सर्वान् प्रतिरोधयितुं अल्पसमये अपि कठिनं आसीत्ततः, मन्दं मन्दं पृष्ठतः गच्छन्, सर्पिलस्य आरोहणं आरब्धवान्

गोपुरस्य शिखरं यावत् सर्वं दीर्घमार्गं रक्षकाः मां सान्द्रं प्रतिरोधयन्तः आसन्एकः मम खड्गेन पतितः यदा अन्यः मृतस्य उपरि आरुह्य तस्य स्थानं गृहीतवान्; एवं, प्रत्येकं किञ्चित् पादं प्राप्त्वा भयङ्करं मूल्यं दत्त्वा, कदाब्रस्य विस्तृतकाचभित्तिप्रहरीगोपुरं प्राप्तवान्

अत्र मम साथिनः मम स्थानं ग्रहीतुं सज्जाः आसन्, क्षणस्य विश्रामाय मया एकपार्श्वे गतवान् यावत् ते शत्रून् प्रतिरोधयन्ति

उच्चस्थानात् मीलपर्यन्तं सर्वासु दिक्षु दृश्यं प्राप्तुं शक्यतेदक्षिणदिशि विस्तृतहिमाच्छादितमरुभूमिः महाप्राचीरस्य किनारं यावत् विस्तृतापूर्वपश्चिमदिशयोः, उत्तरदिशि अस्पष्टं अन्याः ओकारियनगराः दृष्टाः, तत्कालीनपृष्ठभूमौ कदाब्रस्य प्राचीरस्य पार्श्वे गम्भीरः रक्षकस्तम्भः स्वस्य निर्ममशिरः उन्नतं कृतवान्

ततः अहं कदब्रस्य वीथिषु दृष्टिं न्यस्यामि, यतः एकदा कोलाहलः उत्थितः, तत्र अहं युद्धं प्रवर्तमानं दृष्टवान्, नगरस्य प्राकारात् परं सशस्त्राः पुरुषाः महतीः श्रेणीः निर्माय समीपस्थं द्वारं प्रति प्रयान्तः दृष्टवन्तः

उत्कण्ठितः अहं वेधशालायाः काचभित्तिं प्रति अग्रे प्रेरितवान्, स्वस्य नेत्राणां साक्ष्यं विश्वसितुं कठिनं मन्यमानःपरं अन्ते अहं शङ्कितुं शक्तवान्, आनन्दस्य उच्चैः नादेन यः युद्धरतानां पुरुषाणां शापानां करुणानां मध्ये विचित्ररूपेण उत्थितः, अहं तार्दोस् मोर्स् इति आह्वयितवान्

सः मया सह सम्मिलितः, अहं कदब्रस्य वीथिषु अधः निर्दिष्टवान्, अग्रे गच्छन्तीः श्रेणीः , येषां उपरि हेलियमस्य ध्वजाः पताकाः आर्क्टिकवायौ धैर्येण उड्डयन्ते स्म

तत्क्षणे उच्चस्थे कक्षे प्रत्येकः रक्तवर्णः पुरुषः प्रेरणादायकं दृश्यं दृष्टवान्, एतादृशः कृतज्ञतायाः नादः उत्थितः यः निश्चयेन पूर्वं कदापि तस्य प्राचीनशिलानिर्मितस्य स्तूपस्य मध्ये प्रतिध्वनितः

परं अद्यापि अवश्यं युद्धं करणीयं, यतः अस्माकं सैन्याः कदब्रं प्रविष्टाः, नगरं अद्यापि दूरं समर्पणात्, राजभवनं आक्रान्तंवयं पुनः पुनः धावनमार्गस्य शिखरं धारयामः, यावत् अन्ये अस्माकं वीराः देशवासिनः अस्माकं अधः दूरे युद्धरतान् दृष्ट्वा नेत्राभ्यां तृप्तिं प्राप्नुवन्ति

अद्य ते राजभवनस्य द्वारं आक्रान्तवन्तः! महान्तः आहत्यदण्डाः तस्य दुर्भेद्यस्य पृष्ठस्य विरुद्धं प्रहारिताःअद्य ते भित्तेः शिखरात् शूलानां घातकवर्षेण प्रतिहताः!

पुनः एकवारं ते आक्रमणं कुर्वन्ति, परं एकस्य छेदनशीलस्य मार्गात् ओकारियाणां महती सेना प्रकोपं कृत्वा श्रेण्याः शिरः भङ्गं करोति, हेलियमस्य पुरुषाः युद्धरताः अधः अतिबलवत्या सेनया पतन्ति

राजभवनस्य द्वारं उद्घाटितं, जेद्दकस्य स्वस्य रक्षकाणां सेना, ओकारियाणां सेनायाः श्रेष्ठात् चयनं कृताः पुरुषाः, भग्नानां सैन्यानां विखण्डनाय प्रस्थिताःक्षणं यावत् एतत् दृश्यते यत् पराजयात् किमपि निवारयितुं शक्यते, ततः अहं एकं महान्तं थोअट्⁠—रक्तवर्णस्य पुरुषस्य लघुः थोअट् , अपितु मृतसमुद्रतलस्य तस्य महान्तः बन्धुः⁠—उपरि एकं महान्तं पुरुषं पश्यामि

योद्धा स्वस्य मार्गं अग्रे करोति, तस्य पृष्ठे हेलियमस्य विघटिताः सैनिकाः संगठिताः भवन्तिसः स्वस्य शिरः उन्नतं कृत्वा राजभवनस्य भित्तिषु स्थितान् पुरुषान् आह्वयति, अहं तस्य मुखं पश्यामि, मम हृदयं गर्वेण सुखेन प्रफुल्लितं भवति यदा रक्तवर्णाः योद्धाः स्वस्य नेतुः पार्श्वे उत्पतन्ति, यं भूमिं प्राप्नुवन्ति यां ते अभीवत् एव हृतवन्तः⁠—महान्ते थोअट् उपरि स्थितस्य तस्य मुखं मम पुत्रस्य मुखं⁠—हेलियमस्य कार्थोरिस् इति

तस्य पार्श्वे एकः महान् मङ्गलयुद्धश्वानः युद्धं करोति, मया द्वितीयं दृष्टिं कर्तुं आवश्यकता आसीत् यत् सः वूला⁠—मम विश्वासपात्रः वूला यः एतादृशं कठिनं कार्यं सम्यक् निर्वाह्य समये साहाय्यकान् सैन्यान् आनीतवान्

समये?”

कः अद्यापि वदेत् यत् ते रक्षितुं अतिविलम्बिताः, परं निश्चयेन ते प्रतिशोधं कर्तुं शक्तवन्तः! एतादृशः प्रतिशोधः यः अजितेन सैन्येन घृणितान् ओकारियान् प्रति दीयते! अहं निश्वस्य चिन्तितवान् यत् अहं तत् द्रष्टुं जीवितः भवेयम्

पुनः अहं गवाक्षान् प्रति अवर्तयम्रक्तवर्णाः पुरुषाः बाह्यराजभवनस्य भित्तिं अद्यापि प्रभावितवन्तः, परं ते ओकारस्य श्रेष्ठैः सह शौर्येण युद्धं कुर्वन्ति स्म⁠—वीराः योद्धाः ये मार्गस्य प्रत्येकं अङ्गुलं प्रतियुद्धं कुर्वन्ति स्म

अद्य मम ध्यानं नगरस्य भित्तेः बाह्ये नूतनतत्त्वेन आकृष्टम्⁠—रक्तवर्णानां पुरुषाणां उपरि महान्तः आरूढाः योद्धाःते हेलियमस्य महान्तः हरितवर्णाः मित्राः आसन्⁠—दक्षिणस्य दूरस्थस्य मृतसमुद्रतलस्य उग्राः समूहाः

गम्भीरे भयङ्करे मौने ते द्वारं प्रति वेगेन गच्छन्ति स्म, तेषां भयङ्कराणां वाहनानां पादतलैः कोऽपि ध्वनिः उत्पाद्यतेते नाशाय नियतस्य नगरस्य अन्तः आक्रमणं कुर्वन्ति, जेद्दकस्य जेद्दकस्य राजभवनस्य सम्मुखे विस्तीर्णे चत्वरे परिवर्तमानाः, अहं तेषां मुख्यस्य महान्तस्य नेतुः⁠—थार्कस्य जेद्दकस्य तार्स् तार्कस् इति⁠—महान्तं रूपं दृष्टवान्

ततः मम इच्छा पूर्णा भविष्यति, यतः अहं मम प्राचीनं मित्रं पुनः एकवारं युद्धरतं द्रष्टुं इच्छामि, यद्यपि तेन सह स्कन्धे स्कन्धं , अहं अपि ओकारस्य उच्चस्तम्भे एतस्यैव कारणाय युद्धं करिष्यामि

एतत् दृश्यते यत् अस्माकं शत्रवः तेषां दृढाः आक्रमणाः निवर्तयेयुः, यतः ते अद्यापि आगच्छन्ति, यद्यपि अस्माकं कक्षस्य मार्गः तेषां मृतानां शरीरैः अवरुद्धः भवतिकदाचित् ते अवरोधकानां शवानां पृष्ठे आकर्षितुं दीर्घकालं विरमन्ति, ततः नूतनाः योद्धाः मृत्योः पात्रं स्वादयितुं उन्नतिं कुर्वन्ति

अहं अन्यैः सह अस्माकं उच्चनिवासस्य प्रवेशं रक्षितुं स्वस्य पालीं गृहीतवान्, यदा मोर्स् काजकः, यः अधः वीथौ युद्धं पश्यन् आसीत्, एकदा उत्साहेन उच्चैः आह्वयितवान्तस्य वाण्यां भयस्य स्वरः आसीत् यः मां तस्य पार्श्वे आनीतवान् यत् अहं अन्यस्मै स्वस्य स्थानं समर्पयितुं शक्तवान्, यदा अहं तं प्राप्तवान्, सः दूरे हिमस्य तुषारस्य विस्तारे दक्षिणस्य क्षितिजं प्रति निर्दिष्टवान्

हा!” सः आक्रन्दितवान्, “यत् अहं क्रूरं भाग्यं तान् विश्वासघातं कुर्वन्तं द्रष्टुं बाध्यः भवेयम्, सूचयितुं साहाय्यं कर्तुं वा शक्तवान्; परं ते अद्यापि अतीताः सन्ति।”

यदा अहं तेन निर्दिष्टे दिशि अवलोकितवान्, अहं तस्य व्याकुलतायाः कारणं दृष्टवान्हिमप्राकारस्य दिशातः कदब्रं प्रति एकः महान् वायुयानसमूहः गम्भीरतया आगच्छन् आसीत्ते अधिकाधिकवेगेन आगच्छन्ति स्म

यां ते उत्तरस्य रक्षकं इति आह्वयन्ति, सा गम्भीरा शलाका तान् आह्वयति,” मोर्स् काजकः दुःखेन उक्तवान्, “यथा सा तार्दोस् मोर्स् तस्य महान्तं वायुयानसमूहं आह्वयितवती; पश्यत यत्र ते भग्नाः विखण्डिताः शेरते, विनाशस्य महान्तायाः शक्तेः गम्भीरं भयङ्करं स्मारकं यस्य प्रतिरोधं किमपि कर्तुं शक्यते।”

अहं अपि दृष्टवान्; परं किमपि अन्यं अहं दृष्टवान् यत् मोर्स् काजकः दृष्टवान्; मम मनसि अहं एकं निहितं कक्षं दृष्टवान् यस्य भित्तयः विचित्रैः उपकरणैः यन्त्रैः आच्छादिताः आसन्

कक्षस्य मध्ये एकः दीर्घः मेजः आसीत्, तस्य सम्मुखे एकः लघुः उन्नतनेत्रः वृद्धः पुरुषः स्वस्य धनं गणयन् आसीत्; परं सर्वेषां स्पष्टतमं, अहं भित्तेः उपरि एकं महान्तं स्विचं दृष्टवान् यस्य कृष्णहस्तलेखस्य पृष्ठे एकः लघुः चुम्बकः निहितः आसीत्

ततः अहं शीघ्रागच्छन्तं वायुयानसमूहं प्रति अवलोकितवान्पञ्चमिनटेषु एषः महान् आकाशस्य सैन्यसमूहः वक्रः निरर्थकः खण्डः भविष्यति, नगरस्य भित्तेः परे शलाकायाः आधारे शेरमाणः, पीतवर्णाः समूहाः अन्यस्य द्वारात् निर्गत्य अल्पानां जीवितानां विरुद्धं धाविष्यन्ति ये भग्नावशेषेषु अन्धाः पतन्तः गच्छन्ति; ततः एप्टाः आगमिष्यन्तिअहं तस्य चिन्तनात् कम्पितवान्, यतः अहं सम्पूर्णं भयङ्करं दृश्यं स्पष्टतया चित्रयितुं शक्तवान्

अहं सदैव निर्णयितुं कार्यं कर्तुं शीघ्रः अस्मियः प्रेरणा मां प्रेरयति सः कार्यस्य करणं समकालिकं भवति; यतः यदि मम मनः तर्कणस्य क्लेशकरं औपचारिकतां गच्छति, तत् अवचेतनस्य कार्यं भवेत् यस्य विषये अहं वस्तुनः अवगतः अस्मिमनोवैज्ञानिकाः मां कथयन्ति यत्, यतः अवचेतनं तर्कयति, मम मानसिकक्रियाणां अतिनिकटं परीक्षणं किमपि प्रशंसनीयं भवेत्; परं यत् भवेत् तत् भवतु, अहं बहुवारं सफलतां प्राप्तवान् यावत् चिन्तकः विविधनिर्णयानां तुलनायाः अनन्तकार्ये एव स्यात्

अद्य कार्यस्य सफलतायाः प्राथमिकं आवश्यकं आसीत् यत् अहं निर्णीतवान् तस्य कार्यस्य शीघ्रता

मम खड्गं दृढतया गृहीत्वा, अहं धावनमार्गस्य प्रवेशे स्थितं रक्तवर्णं पुरुषं पार्श्वे स्थातुं आह्वयितवान्

हेलियमस्य राजकुमारस्य मार्गः!” अहं उच्चैः आह्वयितवान्; आश्चर्यचकितः पीतवर्णः पुरुषः यस्य दुर्भाग्यं आसीत् यत् सः तस्य विशिष्टे क्षणे युद्धस्य अन्ते स्थितः आसीत्, सः स्वस्य बुद्धिं संगृह्यितुं शक्तवान्, मम खड्गः तस्य शिरः छेदितवान्, अहं उन्मत्तवृषभः इव तस्य पृष्ठे स्थितान् प्रति धावितवान्

हेलियमस्य राजकुमारस्य मार्गः!” अहं आह्वयितवान् यदा अहं सालेन्सस् ओल्लस्य आश्चर्यचकितान् रक्षकान् मार्गं कर्तुं छेदितवान्

दक्षिणे वामे छेदयित्वा, अहं तं योद्धाभिः अवरुद्धं सर्पिलं मार्गं प्रति प्रहारं कृत्वा गतवान्, यावत् अधः, ये अधः स्थिताः, सेनायाः अवरोहणं मन्यमानाः, परावृत्य पलायिताः

प्रथमतलस्य आयुधागारः शून्यः आसीत् यदा अहं तत्र प्रविष्टवान्, अन्तिमाः ओकारियाः प्राङ्गणे पलायिताः, अतः कः अपि मां सर्पिलस्य अधः गच्छन्तं प्रति दृष्टवान्

अत्र अहं मम पादैः यावत् शक्यं तावत् वेगेन धावितवान् पञ्चकोणान् प्रति, तत्र वृद्धस्य कृपणस्य स्थानं प्रति गच्छन्तं मार्गं प्रति प्रविष्टवान्

आघातस्य औपचारिकतां विना, अहं कक्षे प्रविष्टवान्तत्र वृद्धः पुरुषः स्वस्य मेजे उपविष्टः आसीत्; परं यदा सः मां दृष्टवान्, सः उत्थितवान्, स्वस्य खड्गं आकृष्य

तस्य प्रति एकदृष्टिं विना, अहं महान्तं स्विचं प्रति उत्पतितवान्; परं, यावत् अहं शीघ्रः आसम्, तावत् सः तनुः वृद्धः पुरुषः मम पूर्वं तत्र आसीत्

कथं सः एतत् कृतवान् इति अहं जानामि, एतत् विश्वसनीयं दृश्यते यत् मङ्गलजातः कोऽपि प्राणी मम पार्थिवस्नायूनां अद्भुतवेगं समीपं कर्तुं शक्तवान्

सिंह इव सः माम् प्रति अवर्तत, अहम् शीघ्रम् अजानाम् यत् सोलनः एतत् महत्त्वपूर्णम् कर्तव्यं कृते चितः आसीत्

मम जीवने कदापि दृष्टः एवम् अद्भुतः असिचातुर्यं एवम् अचिन्त्यं चलनकौशलं यत् सः प्राचीनः अस्थिसञ्चयः प्रदर्शितवान्सः एकस्मिन् काले चत्वारिंशत् स्थानेषु आसीत्, अहम् मम संकटस्य जागरणस्य अर्धम् अवसरं प्राप्तुं पूर्वम् एव सः माम् वानरम् इव कृतवान्, मृतं वानरम्

विचित्रम् एव यत् नूतनाः अप्रत्याशिताः परिस्थितयः अज्ञाताः क्षमताः उद्घाटयन्ति ताः सम्मुखीकर्तुम्

तस्मिन् दिने सालेन्सस् ओल्लस्य प्रासादस्य अधः निहितायां कोष्ठिकायाम् अहम् अजानाम् यत् असिचातुर्यं किम् अर्थं वहति, यत् असिमहारथिना सोलनेन सह युद्धं कुर्वन् अहम् कियत् उच्चं असिकौशलं प्राप्तुं शक्नोमि

किञ्चित् कालं यावत् सः माम् पराजेतुम् इच्छति स्म; किन्तु तत्क्षणात् एव मम अन्तर्निहिताः सम्भावनाः याः जीवनपर्यन्तं निद्रिताः आसन् प्रकटाः अभवन्, अहम् युद्धम् अकरवं यत् मानवः कथं युद्धं कर्तुं शक्नोति इति कदापि चिन्तितवान्

तत् द्वन्द्वयुद्धं यत् एकस्य भूगर्भस्थस्य कोष्ठिकायाः अन्धकारेषु अभवत्, एकस्यापि प्रशंसाकारिणः नेत्रस्य अभावे सदा मम दृष्ट्या प्रायः विश्वविपत्तिः इव प्रतीयते⁠—अल्पतमं बार्सूमियनस्य दृष्टिकोणात्, यत्र रक्तपातः व्यक्तीनां, राष्ट्राणां, जातीनां प्रथमं महत्त्वपूर्णं विचारणीयम् अस्ति

अहम् स्विचं प्राप्तुं युद्धं करोमि स्म, सोलनः माम् निवारयितुम्; , यद्यपि वयं तस्य त्रिपाददूरे एव आस्मः, अहम् तस्य प्रति अङ्गुलिमात्रं अपि जेतुं शक्तवान्, यतः सः माम् प्रथमपञ्चमिनटेषु युद्धस्य अङ्गुलिमात्रं पृष्ठतः नीतवान्

अहम् अजानाम् यत् यदि अहम् समये स्विचं क्षिप्तुं इच्छामि यत् आगच्छन्तं बेडं रक्षितुं शक्नोति तर्हि तत् अग्रिमेषु कतिपयेषु सेकण्डेषु कर्तव्यम्, अतः अहम् मम पुरातनं आक्रमणतन्त्रं प्रयुक्तवान्; किन्तु अहम् यावत् सोलनः मार्गं ददाति तावत् इष्टकाभित्तिं प्रति आक्रमणं कृतवान् इव

वस्तुतः, अहम् स्वस्य कष्टानां कृते स्वस्य बिन्दुं प्रति आत्मानं भेदितुं समीपे आसम्; किन्तु धर्मः मम पक्षे आसीत्, अहम् मन्ये यत् तत् मनुष्याय अधिकं विश्वासं ददाति यत् सः स्वयं दुष्टकार्ये युद्धं करोति इति जानाति इति अपेक्षया

अल्पतमं, अहम् विश्वासे अभावितवान्; यदा अहम् पुनः सोलनं प्रति आक्रमणं कृतवान् तदा एकस्य पार्श्वस्य प्रति पूर्णविश्वासेन यत् सः मम नूतनस्य आक्रमणस्य पङ्क्तिं सम्मुखीकर्तुं वर्तितव्यः, सः वर्तितवान्, यतः इदानीं वयम् अस्माकं पार्श्वैः प्रति युद्धं कुर्मः⁠—मम दक्षिणहस्ते महान् स्विचः प्राप्तुं सुलभः आसीत्

मम वक्षः क्षणमात्रं अनावृतं कर्तुं इति तु अकस्मात् मृत्युं आमन्त्रितुम् इव आसीत्, किन्तु अहम् अन्यं मार्गं अपश्यम् यत् तत् प्रयासं कर्तुम्, यदि तेन आगच्छन्तं, साहाय्यकं बेडं रक्षितुं शक्नोमि; तस्मात्, दुष्टस्य असिप्रहारस्य सम्मुखे, अहम् मम बिन्दुं प्रसारितवान् महान् स्विचः अकस्मात् प्रहारं कृतवान् यत् तस्य आसनात् मुक्तं कृतवान्

सोलनः एतावत् आश्चर्यचकितः भीतश्च आसीत् यत् सः स्वस्य प्रहारं समाप्तुं विस्मृतवान्; तस्य स्थाने, सः स्विचं प्रति एकेन उच्चेन क्रन्दनेन वर्तितवान्⁠—एतत् क्रन्दनं तस्य अन्तिमम् आसीत्, यतः तस्य हस्तः लीवरं स्प्रष्टुं शक्तः पूर्वम् एव मम असिबिन्दुः तस्य हृदयं भित्त्वा गतः


Standard EbooksCC0/PD. No rights reserved