नाहं कथयितुं क्षमः तानि नीरसानि घटनानि तेषां क्लेशदायकानां दिनानां यानि वूला अहं च व्यतीतवन्तौ काचस्य गहनस्य मार्गेषु प्रविशन्तौ, तमस्विनेषु कुटिलेषु मार्गेषु ये नीत्वा वल्ली डोरस्य स्वर्णशिखराणां अधः प्रापयन्ति, अन्ते ओत्ज् पर्वतानां पार्श्वे प्रकटितौ यत्र अस्ति आत्मनां हीनानां घाटी—सा दयनीया पुर्गाटोरिया या पूर्णा दुर्भाग्यशालिभिः ये न सन्ति साहसं यावत् डोरस्य परित्यक्तं तीर्थयात्रां प्रति गन्तुं, न वा बहिर्विश्वस्य विविधदेशान् प्रति यत्र ते आगताः।
अत्र देवजा थोरिसस्य अपहर्तॄणां पदचिह्नानि पर्वतानां आधारं प्रति नीत्वा, प्रचण्डेषु दुर्गमेषु खड्डेषु, भयानकेषु प्रपातेषु पार्श्वेषु, कदाचित् घाटीं प्रति, यत्र वयं प्रचुरं युद्धं प्राप्नुमः तेषां विविधजनजातीनां सदस्यैः ये अस्मिन् निराशायाः घाट्यां निवसन्ति।
किन्तु सर्वेषु एतेषु अन्ते वयं प्राप्तवन्तः यत्र मार्गः संकीर्णं खड्डं प्रति नीत्वा प्रत्येकं पदे स्तोकं स्तोकं दुर्गमतरं भवति यावत् अस्माकं सम्मुखे प्रकटितः महान् दुर्गः यः अधः निमज्जितः अस्ति एकस्य प्रलम्बस्य शिखरस्य पार्श्वे।
अत्र आसीत् मतै शङ्गस्य, थेर्नानां पितुः, गुप्तं निलयस्थानम्। अत्र, कतिपयैः श्रद्धालुभिः परिवृताः, प्राचीनधर्मस्य हेक्कडोरः, यः कदाचित् लक्षाधिकैः दासैः आश्रितैः च सेवितः आसीत्, आध्यात्मिकवचनानि प्रददौ बार्सूमस्य षट् जातिषु ये दृढं धारयन्ति स्वस्य मिथ्या अप्रमाणितं च धर्मम्।
तमः एव पतति आसीत् यदा वयं दृष्टवन्तः एतस्य पर्वतदुर्गस्य अभेद्यभित्तीनां समीपे, तथा च अस्माभिः दृष्टाः न भवेम इति अहं वूला च पृष्ठतः न्यग्रोधस्य प्रलम्बस्य पार्श्वे, ओत्ज् पर्वतस्य निर्जलपार्श्वेषु वर्धमानस्य कठोरस्य बैज्ञानिकस्य झाडीनां समूहे।
अत्र वयं शयितवन्तः यावत् दिवसात् तमः प्रति शीघ्रं परिवर्तनं अतीतम्। ततः अहं सर्पित्वा दुर्गभित्तीनां समीपं गत्वा अन्तः प्रवेशस्य मार्गं अन्विष्टवान्।
किंवा असावधानतया किंवा स्वस्य निलयस्थानस्य अप्राप्यतायां अतिशयविश्वासेन, त्रिबारं बद्धं द्वारं अर्धमुक्तम् आसीत्। परतः आसन् कतिपयाः रक्षकाः, हसन्तः वदन्तः च एकस्य तेषां अगम्यस्य बार्सूमियनक्रीडायाः विषये।
अहं दृष्टवान् यत् रक्षकाणां मध्ये कोऽपि न आसीत् यः थुरिड् मतै शङ्गं च अनुगतः आसीत्; तथा च, सम्पूर्णतया स्वस्य वेषे विश्वस्य, अहं साहसेन द्वारं प्रति गत्वा थेर्नरक्षकं प्रति प्राप्तवान्।
तेषां पुरुषाः स्वस्य क्रीडां विरम्य मां प्रति दृष्टवन्तः, किन्तु नासीत् संशयस्य कोऽपि चिह्नम्। तथा एव ते वूलां प्रति दृष्टवन्तः, मम पार्ष्णौ गर्जन्तम्।
“काओर्!” अहं वदितवान् मङ्गलमयेन मार्टियनाभिवादनेन, तथा योधाः उत्थाय मां नमस्कृतवन्तः। “अहं एव स्वर्णशिखरात् इह प्राप्तवान्,” अहं अनुवदितवान्, “तथा च हेक्कडोरं, मतै शङ्गं, थेर्नानां पितरं, दर्शनं इच्छामि। कुत्र सः प्राप्यते?”
“माम् अनुगच्छ,” एकः रक्षकः वदितवान्, तथा च परिवर्त्य मां नीत्वा बहिः प्राङ्गणं प्रति द्वितीयस्य प्रबलितभित्तेः समीपं प्राप्तवान्।
यत् किमर्थं तेषां प्रति मम प्रत्यक्षं सुगमं छलनं मम संशयान् न जागृतवत् इति अहं न जानामि, यदि न तत् यत् मम मनः एवं पूर्णम् आसीत् मम प्रियायाः राजकुमार्याः तस्याः क्षणिकदर्शनेन यत् तत्र नासीत् स्थानं अन्यस्य कस्यचित्। यत् भवतु तत्, तथापि तथ्यम् एतत् यत् अहं प्रफुल्लितः मम मार्गदर्शकस्य पृष्ठतः मृत्योः मुखं प्रति प्रविष्टवान्।
पश्चात् अहं अज्ञासिषं यत् थेर्नस्य गूढचराः मम आगमनस्य विषये घण्टाः पूर्वम् एव ज्ञातवन्तः यावत् अहं गुप्तदुर्गं प्राप्तवान्।
द्वारं जानतः एव अर्धमुक्तं कृतम् आसीत् मां प्रलोभयितुम्। रक्षकाः सुशिक्षिताः आसन् तेषां षड्यन्त्रस्य भागे; तथा च अहं, एकस्य विद्यार्थिनः इव यत् न योद्धुः, मृत्युपाशं प्रति धावितवान्।
बहिः प्राङ्गणस्य दूरस्थे पार्श्वे एकं संकीर्णं द्वारं प्रवेशं ददाति एकस्य प्रबलितस्य भित्तेः कोणे। अत्र मम मार्गदर्शकः एकं कुञ्चिकां प्रकट्य मार्गं अन्तः उद्घाटितवान्; ततः, पृष्ठतः गत्वा, सः मां प्रति अन्तः प्रवेशं कर्तुं इङ्गितं कृतवान्।
“मतै शङ्गः मन्दिरप्राङ्गणे परतः अस्ति,” सः वदितवान्; तथा च वूला अहं च प्रविष्टवन्तौ, सः पुरुषः द्वारं शीघ्रं अस्मासु उपरि संवृतवान्।
यत् कर्कशः हासः मम कर्णौ प्रति आगतः द्वारस्य गुरुभारस्य तक्तकस्य उपरि यदा कुञ्चिका टंकारितवती तत् आसीत् मम प्रथमं संकेतं यत् सर्वं न आसीत् यथा भवितव्यम्।
अहं स्वयं प्राप्तवान् एकस्य लघोः वृत्ताकारस्य कोष्ठकस्य अन्तः प्रबलितस्य अन्तः। मम सम्मुखे एकं द्वारं उद्घाटितम् आसीत्, सम्भवतः, अन्तः प्राङ्गणं परतः। क्षणं यावत् अहं विचारितवान्, मम सर्वे संशयाः अद्याभ्यः अकस्मात्, यद्यपि विलम्बेन, जागृताः; ततः, स्कन्धयोः कम्पनेन, अहं द्वारं उद्घाटित्वा अन्तः प्राङ्गणस्य प्रकाशस्य समीपं प्रविष्टवान् यत् मशालैः प्रकाशितम् आसीत्।
मम सम्मुखे एकः विशालः गोपुरः त्रिशतपादोन्नतः आसीत्। सः आसीत् विचित्रसुन्दरस्य आधुनिकस्य बार्सूमियनस्य वास्तुशिल्पस्य शैल्याः, तस्य सम्पूर्णं पृष्ठं हस्तनिर्मितं साहसिकैः जटिलैः काल्पनिकैः च अलङ्कारैः। प्राङ्गणात् त्रिंशत्पादोन्नतः तस्य उपरि दृष्टिपातं कुर्वन् आसीत् एकः विस्तृतः बाल्कनी, तत्र आसीत् मतै शङ्गः, तथा च तेन सह आसन् थुरिड् फैडोर् च, थुविया, देवजा थोरिस् च—अन्तिमौ द्वौ भारी लौहबन्धनैः बद्धौ। कतिपयाः थेर्नयोधाः तेषां लघोः समूहस्य पृष्ठतः आसन्।
यदा अहं प्राङ्गणं प्रविष्टवान् तदा बाल्कन्यां स्थितानां नेत्राणि मयि सम्पूर्णतया आसन्।
एकः क्रूरः हासः मतै शङ्गस्य निष्ठुरौष्ठौ विकृतवान्। थुरिड् मां प्रति एकं तिरस्कारं प्रक्षिप्तवान् तथा च मम राजकुमार्याः स्कन्धे परिचितं हस्तं स्थापितवान्। सिंही इव सः तं प्रति परिवर्तितवती, तं पशुं भारी प्रहारं कृतवती स्वस्य मणिबन्धस्य लौहबन्धनैः।
सः प्रतिहतवान् यदि न मतै शङ्गः हस्तक्षेपं कृतवान्, तथा च अहं दृष्टवान् यत् द्वौ पुरुषौ न आसन् अतिमित्रतापूर्णौ; यतः थेर्नस्य व्यवहारः आसीत् अहंकारपूर्णः प्रभुत्वशाली च यत् सः स्पष्टं कृतवान् प्रथमजाताय यत् हेलियमस्य राजकुमारी आसीत् थेर्नानां पितुः व्यक्तिगतं सम्पत्तिः। तथा च थुरिडस्य व्यवहारः प्राचीनस्य हेक्कडोरस्य प्रति न आसीत् प्रेमपूर्णः आदरपूर्णः वा।
यदा बाल्कन्यां विवादः शान्तः अभवत् तदा मतै शङ्गः पुनः मां प्रति परिवर्तितवान्।
“पृथिवीपुरुष,” सः आक्रन्दितवान्, “त्वं अर्जितवान् असि अधिकं नीचं मृत्युं यत् अस्माकं दुर्बलशक्तौ अस्ति त्वां प्रति प्रदातुम्; किन्तु यत् मृत्युः यं त्वं अद्य रात्रौ प्राप्स्यसि सः द्विगुणं कटुः भवेत्, जानीहि यत् यदा त्वं गतवान् भविष्यसि, तव विधवा भविष्यति मतै शङ्गस्य, पवित्रथेर्नानां हेक्कडोरस्य, पत्नी एकस्य मार्टियनवर्षस्य कृते।
“तस्य काले अन्ते, यथा त्वं जानासि, सा त्यक्ता भविष्यति, यथा अस्मासु विधिः अस्ति, किन्तु न, यथा सामान्यम्, शान्तं सम्मानितं च जीवनं नेतुं कस्यचित् पवित्रस्य मन्दिरस्य उच्चपुरोहितायाः रूपेण। अपि तु, देवजा थोरिस्, हेलियमस्य राजकुमारी, भविष्यति मम सहायकानां क्रीडनकम्—सम्भवतः तव अतिशयघृणितस्य शत्रोः, थुरिडस्य, काले दातोः।”
सः वदित्वा शान्तः अभवत् स्पष्टतया मम भागात् क्रोधस्य कस्यचित् प्रकोपस्य प्रतीक्षां कुर्वन्—किमपि यत् तस्य प्रतिशोधस्य रुचिं वर्धयेत्। किन्तु अहं तस्मै तं सन्तोषं न दत्तवान् यं सः इच्छति स्म।
अपि तु, अहं कृतवान् तत् एकं कार्यं यत् सर्वेषां मध्ये तस्य क्रोधं जागृतुं तस्य मयि घृणां वर्धयितुं शक्नोति; यतः अहं ज्ञातवान् यत् यदि अहं मृतवान् भविष्यामि, देवजा थोरिस् अपि मार्गं प्राप्स्यति मृत्युं प्रति यावत् ते तस्यां अधिकं यातनाः अपमानाः वा न्यस्तुं शक्नुवन्ति।
येषां पवित्राणां मध्ये यानि थेर्नः पूजयति आदरति च नास्ति किमपि अधिकं पूजितं यत् पीतं केशपट्टं यत् तस्य खल्वाटस्य शिरः आच्छादयति, ततः परं आगच्छति स्वर्णस्य मुकुटं महत् च मुकुटं यस्य दीप्तिमान् किरणाः दशमचक्रस्य प्राप्तिं सूचयन्ति।
तथा च, एतत् ज्ञात्वा, अहं केशपट्टं मुकुटं च मम शिरसः निष्कासित्वा तानि प्राङ्गणस्य पाषाणेषु उपरि उदासीनतया क्षिप्तवान्। ततः अहं मम पादौ पीतकेशेषु मार्जितवान्; तथा च बाल्कन्यां क्रोधस्य कराहः उत्थितः अहं पवित्रमुकुटे उपरि थूत्कृतवान्।
मतै शङ्गः क्रोधेन पाण्डुः अभवत्, किन्तु थुरिडस्य ओष्ठेषु अहं दृष्टवान् एकं कठोरं हासं आनन्दस्य, यतः तस्य प्रति एतानि पवित्राणि न आसन्; तथा च, सः अतिशयं आनन्दं प्राप्नुयात् इति मम कार्यात्, अहं आक्रन्दितवान्: “तथा च अहं कृतवान् अस्मि इषुसस्य, शाश्वतजीवनस्य देव्याः, पवित्राणि, यावत् अहं इषुसं स्वयं तस्याः मन्दिरे तस्याः पूजकानां समूहाय प्रक्षिप्तवान्, यत् तस्याः खण्डानि कर्तुम्।”
तत् थुरिडस्य हासस्य अन्तं कृतवत्, यतः सः आसीत् इषुसस्य अनुग्रहे उच्चः।
“एतस्य निन्दायाः अन्तं करवाम!” सः आक्रन्दितवान्, थेर्नानां पितरं प्रति परिवर्तित्वा।
मातै शङ्कः उत्थाय, प्रासादस्य प्रान्तं प्रति प्रवणः भूत्वा, तस्य विचित्रस्य आह्वानस्य स्वरं ददौ यं मया श्रुतः आसीत् यज्ञकर्तृणां ओष्ठेषु सूक्ष्मप्रासादस्य प्रान्ते सुवर्णशैलानां मुखे दोर्-उपत्यकां प्रति अवलोकयत्सु, यदा, पूर्वकालेषु, ते भीषणान् श्वेतान् वानरान् भीषणान् वृक्षमानुषान् च आह्वयन्ति स्म यज्ञपशूनां महोत्सवाय ये विस्तीर्णे ईश्-नद्याः वक्षसि प्रवहन्तः सन्तः कोरस्-नामकस्य लुप्तसागरस्य जलानि प्रति सिलियन्-जुष्टानि गच्छन्ति। “मृत्युं मुञ्चत!” इति सः अक्रन्दत्, तत्क्षणमेव गोपुरस्य आधारे द्वादशद्वाराणि उद्घाटितानि, द्वादश भीषणाः भयंकराः च बन्थाः अखाडां प्रविष्टाः।
एषः न प्रथमः समयः आसीत् यदा अहं भीषणं बार्सूमीयसिंहं प्रत्यग्रहम्, किन्तु कदापि न एकाकी एव सम्पूर्णद्वादशभिः सह सम्मुखीभूतः। उग्रस्य वूलस्य साहाय्येन अपि, एतादृशे असमाने संग्रामे एकमेव परिणामं भवितुम् अर्हति।
क्षणं यावत् प्रदीपानां तीव्रप्रकाशे ते पशवः स्थगिताः; किन्तु शीघ्रं एव तेषां नेत्राणि प्रकाशस्य अभ्यस्तानि भूत्वा, वूलं मां च अवलोक्य, उत्तुङ्गकेशाः गम्भीरस्वराः च गर्जन्तः ते अगच्छन्, तेषां बलवत्पुच्छैः तेषां पिङ्गलपार्श्वान् प्रहरन्तः।
मम जीवनस्य अल्पावशिष्टे काले अहं मम देव्याः थोरिस्-प्रति अन्तिमं विदायकं दृष्टिं प्रेषितवान्। तस्याः सुन्दरं मुखं भयस्य भावेन स्थिरीकृतम् आसीत्; मम नेत्राणि तस्याः नेत्राभ्यां मिलितानि च सति सा मम प्रति उभौ बाहू प्रसारितवती, यथा, रक्षकैः ये इदानीं तां धारयन्ति स्म तैः सह संघर्षं कुर्वती, सा स्वयं प्रासादात् अधः गर्ते पतितुं प्रयत्नं कृतवती, यत् सा मम मृत्युं मया सह सहभागिनी भवेत्। ततः, यदा बन्थाः मां प्रति समाप्तुं समीपे आसन्, सा मुखं स्वीयेषु बाहुषु निहितवती।
अकस्मात् मम ध्यानं प्टार्थस्य थुवियाः प्रति आकृष्टम्। सुन्दरी कन्या प्रासादस्य प्रान्तं प्रति अत्यधिकं प्रवणा आसीत्, तस्याः नेत्राणि उत्साहेन दीप्तानि आसन्।
अन्यस्मिन् क्षणे बन्थाः मम उपरि आगमिष्यन्ति, किन्तु अहं रक्तकन्यायाः मुखचरित्रात् मम दृष्टिं निवर्तयितुं न शक्तवान्, यतः अहं जानामि स्म यत् तस्याः भावः निश्चयेन न आसीत् तस्याः अधः शीघ्रं एव निर्वहिष्यमाणस्य भीषणस्य दुःखान्तस्य आनन्दः; कश्चन गूढः अर्थः आसीत् यं अहं समाधातुं प्रयत्नं कृतवान्।
क्षणं यावत् अहं मम पार्थिवस्नायून् चपलतां च आश्रित्य बन्थान् पलायित्वा प्रासादं प्राप्तुं चिन्तितवान्, यत् अहं सहजेन एव कर्तुं शक्तवान्, किन्तु अहं स्वामिभक्तं वूलं त्यक्त्वा तं एकाकिनं भूत्वा क्षुधार्तबन्थानां क्रूरदंष्ट्रासु मरितुं न शक्तवान्; एषः मार्गः बार्सूमे न अस्ति, न च जॉन् कार्टरस्य मार्गः आसीत्।
ततः थुवियाः उत्साहस्य रहस्यं स्पष्टम् अभवत् यदा तस्याः ओष्ठेभ्यः सः गुर्गुरायमाणः स्वरः निर्गतः यं मया पूर्वं एकवारं श्रुतः आसीत्; तस्मिन् काले यदा, सुवर्णशैलेषु, सा भीषणान् बन्थान् स्वस्य समीपे आह्वयति स्म तान् च नेतृत्वं करोति स्म यथा गोपालिका स्वस्य मृदून् अहिंसकान् च मेषान् नेतृत्वं करोति।
तस्य शान्तिकरस्य स्वरस्य प्रथमस्वरे बन्थाः तेषां पथेषु स्थगिताः, प्रत्येकं भीषणं शिरः उच्चं गतं यदा ते पशवः परिचितस्य आह्वानस्य उत्पत्तिं अन्विष्यन्ति स्म। शीघ्रं एव ते रक्तकन्यां प्रासादे अधः अवलोकितवन्तः, परिवर्त्य च ते स्वस्य परिचयं स्वागतं च गर्जितवन्तः।
रक्षकाः थुवियां अपहर्तुं प्रधाविताः, किन्तु ते सफलाः भूत्वा पूर्वं एव सा श्रवणशीलान् पशून् प्रति आज्ञानां वर्षं प्रेषितवती, ते च एकेनैव परिवर्त्य स्वेषां गुहाः प्रति प्रत्यागच्छन्।
“इदानीं तान् भेतुं न अर्हसि, जॉन् कार्टर!” इति थुविया अक्रन्दत्, ते तां मौनां कर्तुं शक्ताः भूत्वा पूर्वम्। “ते बन्थाः इदानीं त्वां न हनिष्यन्ति, न वूलं अपि।”
एतत् एव मया ज्ञातुम् इष्टम् आसीत्। इदानीं मां तस्मात् प्रासादात् निवारयितुं किमपि न आसीत्, दीर्घं धावनं प्रति उत्प्लुत्य च अहं दूरं उपरि अगच्छं यावत् मम हस्तौ तस्य निम्नतमं सिलं गृहीतवन्तौ।
क्षणमात्रे सर्वं विक्षिप्तं जातम्। मातै शङ्कः पृष्ठं प्रति संकुचितः। थुरिडः निष्कृष्टखड्गः भूत्वा मां छेदयितुं अग्रे प्रधावितः।
पुनः देव्या थोरिस् स्वस्य भारिकलोहखड्गं प्रयुज्य तं प्रतिहत्य। ततः मातै शङ्कः तस्याः कटिं गृहीत्वा गोपुरस्य अन्तः नयति स्म एकेन द्वारेण।
क्षणं यावत् थुरिडः स्थगितः, ततः, यथा सः भीतवान् यत् थेर्नानां पिता हेलियमस्य राजकन्यां सह पलायेत, सः अपि प्रासादात् तेषां पश्चात् प्रधावितः।
फैडोरा एव स्वस्य चेतनां धारितवती। तया द्वौ रक्षकौ आदिष्टौ यत् तौ प्टार्थस्य थुवियां अपनयेताम्; अन्यान् आदिष्टवती यत् ते स्थित्वा मां अनुसर्तुं निवारयेयुः। ततः सा मम प्रति अगच्छत्।
“जॉन् कार्टर,” इति सा अक्रन्दत्, “अन्तिमवारं अहं तुभ्यं फैडोरायाः, पवित्रहेक्कडोरस्य पुत्र्याः, प्रेमं प्रयच्छामि। स्वीकुरु च तव राजकन्या स्वस्य पितामहस्य सभां प्रति प्रत्यावर्तिष्यते, त्वं च शान्तिसुखेन जीविष्यसि। अस्वीकुरु च मम पित्रा धमितं भविष्यं देव्याः थोरिस्-उपरि पतिष्यते।
“त्वं इदानीं तां न रक्षितुं शक्नोषि, यतः एतेन काले ते स्थानं प्राप्तवन्तः यत्र अपि त्वं अनुसर्तुं न शक्नोषि। अस्वीकुरु च किमपि त्वां न रक्षितुं शक्नोति; यतः, यद्यपि पवित्रथेर्नानां अन्तिमदुर्गस्य मार्गः तुभ्यं सुकरः कृतः आसीत्, इतः मार्गः अशक्यः कृतः। किं वदसि?”
“त्वं मम उत्तरं जानासि, फैडोर,” इति अहं प्रत्युत्तरितवान्, “त्वं वदितुं पूर्वमेव। मार्गं कुरु,” इति अहं रक्षकेभ्यः अक्रन्दम्, “यतः हेलियमस्य राजकुमारः जॉन् कार्टरः गन्तुम् इच्छति!”
ततः अहं प्रासादस्य निम्नं वेष्टनं उल्लङ्घ्य, निष्कृष्टदीर्घखड्गेन मम शत्रून् प्रत्यग्रहम्।
तेषु त्रयः आसन्; किन्तु फैडोरा अनुमानितवती यत् संग्रामस्य परिणामः कः भविष्यति, यतः सा प्रासादात् पलायिता यदा सा अवलोकितवती यत् अहं तस्याः प्रस्तावं न स्वीकरोमि।
त्रयः रक्षकाः मम आक्रमणं न प्रतीक्षितवन्तः। तेषां स्थाने, ते मां प्रति धाविताः—त्रयः एकस्मिन् समये; एतत् एव मम लाभः आसीत्, यतः ते प्रासादस्य संकीर्णप्रदेशेषु परस्परं मिश्रिताः, येन तेषां अग्रगः प्रथमे आक्रमणे एव मम खड्गे पतितः।
मम अग्रे रक्तचिह्नं पूर्णतया उत्तेजितवत् युद्धमानवस्य पुरातनं रक्तलोलुपतां या सदैव मम हृदये इतिवत् बलवती आसीत्, येन मम खड्गः वायौ वेगेन घातकनिश्चयेन च प्रवहितः यत् द्वौ अवशिष्टौ थेर्नौ विक्षिप्तनिराशौ कृतौ।
यदा अन्ते तीक्ष्णं लोहं एकस्य हृदयं प्राप्तवत् अन्यः पलायितुं परिवृत्तः, अनुमानयन् च यत् तस्य पदानि तेषां मार्गं अनुसरिष्यन्ति येषां अहं अन्वेषणं कृतवान्, अहं तं सदैव दूरे स्थापितवान् यत् सः सुरक्षितः इति मन्यते स्म यत् सः मम खड्गात् पलायनं करोति।
अनेकेषु अन्तःकक्षेषु सः धावितवान् यावत् सः सर्पिलधावनमार्गं प्राप्तवान्। उपरि सः धावितवान्, अहं समीपे अनुसरणं कृतवान्। उपरितने अन्ते वयं एकं लघुकक्षं प्रति आगतवन्तः, यस्य भित्तयः शून्याः आसन् एकस्य वातायनस्य अपवादेन यत् ओट्ज्-स्य ढलानान् लुप्तात्मनां उपत्यकां च अवलोकयति स्म।
अत्र सः पुरुषः उन्मत्ततया ताडितवान् यत् एकस्य वातायनस्य विपरीतं शून्यभित्तेः खण्डं प्रतीयते स्म। क्षणे एव अहं अनुमानितवान् यत् एषः कक्षात् गुप्तनिर्गमः आसीत्, अतः अहं स्थगितवान् यत् सः तं सम्पादयितुं अवसरं प्राप्नुयात्, यतः अहं एतस्य दीनस्य सेवकस्य जीवनं ग्रहीतुं न इच्छितवान्—अहं केवलं स्पष्टं मार्गं इच्छितवान् देव्याः थोरिस्-अन्वेषणे, मम दीर्घकालात् लुप्तायाः राजकन्यायाः।
किन्तु, यत् सः प्रयत्नं कृतवान्, फलकः न चतुरतायै न बलाय च नमितवान्, येन अन्ते सः तं त्यक्तवान् मम प्रति परिवृत्तः च।
“गच्छ, थेर्न,” इति अहं तं प्रति अवदम्, धावनमार्गस्य प्रवेशं प्रति संकेतं कुर्वन् येन वयं अधुना एव आगतवन्तः। “मम त्वया सह कोऽपि विवादः नास्ति, न च तव जीवनं इच्छामि। गच्छ!”
उत्तरं यत् सः स्वस्य खड्गेन मम उपरि प्रधावितः, एतावत् अकस्मात् च यत् अहं तस्य प्रथमे आक्रमणे पतितुम् इव आसम्। अतः तस्य कृते किमपि न आसीत् किन्तु तस्मै दातुं यत् सः अन्वेषितवान्, एतावत् शीघ्रं च यत् अहं एतस्मिन् कक्षे अतिविलम्बं न कृतवान् यावत् मातै शङ्कः थुरिडः च देव्याः थोरिस् प्टार्थस्य थुवियां च सह मार्गं कृतवन्तः।
सः पुरुषः चतुरः खड्गयोद्धा आसीत्—साधनसम्पन्नः अत्यन्तं कपटी च। वस्तुतः, सः कदापि न श्रुतवान् आसीत् यत् मान्यतायाः संहिता इति नाम किमपि अस्ति, यतः सः बार्सूमीययुद्धाचाराणां दर्जनं बारं उल्लङ्घितवान् यान् मान्यः पुरुषः मरितुं पूर्वं अपि उपेक्षितुं न इच्छेत्।
सः अपि एतावत् कृतवान् यत् स्वस्य पवित्रं केशपाशं शिरसः अपहृत्य मम मुखे प्रक्षिप्तवान्, यत् क्षणं यावत् मां अन्धं कृतवान् यावत् सः मम अरक्षितं वक्षः प्रति आक्रमितवान्।
यदा सः आक्रमितवान्, तदा अहं तत्र न आसम्, यतः अहं थेर्नैः सह पूर्वं युद्धं कृतवान्; यद्यपि कश्चन अपि तत् समानं उपायं न प्रयुक्तवान्, अहं तान् अल्पमान्यतमान् अत्यधिकविश्वासघातकान् च मङ्गलग्रहस्य योद्धान् जानामि स्म, अतः अहं सदैव सावधानः आसम् यदा अहं तेषां जातेः एकेन सह संलग्नः आसम्।
किन्तु अन्ते सः अतिशयेन कार्यं कृतवान्; यतः, स्वस्य लघुखड्गं निष्कास्य, तं शरीरे ममोपरि प्रक्षिप्तवान्, शल्यवत्, तस्मिन्नेव क्षणे दीर्घखड्गेन मामभिमुखं धावितवान्। मम स्वस्य खड्गस्य एकेन वृत्ताकारेण प्रक्षिप्तं शस्त्रं गृहीत्वा दूरस्थं भित्तिं प्रति प्रक्षिप्तवान्, ततः, मम प्रतिद्वन्द्विनः उत्कटधावनं पार्श्वे स्थित्वा, तस्य उदरे मम अग्रं प्रदत्तवान् यदा सः वेगेन अतिक्रान्तवान्।
मम शस्त्रं तस्य शरीरेण पूर्णतया अतिक्रान्तवान्, तस्य भीषणं क्रन्दनं श्रुत्वा सः भूमौ पतितवान्, मृतः।
मम प्रतिद्वन्द्विनः शवात् खड्गं निष्कास्य केवलं क्षणमात्रं विरम्य, अहं कोष्ठात् तस्य शून्यभित्तिं प्रति अतिक्रान्तवान्, यत्र थर्नः अतिक्रमणं कर्तुं प्रयत्नं कृतवान्। अत्र अहं तस्य तालस्य गुह्यं अन्विष्टवान्, किन्तु सर्वं व्यर्थम्।
निराशायां अहं तत् बलात् कर्तुं प्रयत्नं कृतवान्, किन्तु शीतलः, दृढः शिला मम निष्फलं, अल्पं प्रयत्नं प्रति हसितुं शक्नोति स्म। वस्तुतः, अहं शपथं कर्तुं शक्नोमि यत् अहं तस्य विघ्नकारिणः पटलस्य पारात् उपहासस्य मन्दं संकेतं गृहीतवान्।
घृणायां अहं मम निष्फलप्रयत्नात् विरम्य कोष्ठस्य एकस्मिन् वातायने स्थितवान्।
ओट्जस्य ढलानाः दूरस्थं च लोस्ट् सोल्स् घाटी च तदा मम रुचिं आकर्षितुं न शक्तवन्तः; किन्तु, ममोपरि दूरं उन्नतः, मीनारस्य खचितं भित्तिः मम तीव्रं ध्यानं आकर्षितवान्।
तस्य विशालस्य राशेः कुत्रचित् देवजा थोरिस् आसीत्। ममोपरि अहं वातायनानि द्रष्टुं शक्तवान्। तत्र, सम्भवतः, एकमात्रः मार्गः आसीत् येन अहं तां प्राप्तुं शक्तवान्। जोखिमं महत् आसीत्, किन्तु अतिमहत् न आसीत् यदा विश्वस्य अद्भुतायाः नार्याः भाग्यं दावे आसीत्।
अहं अधः अवलोकितवान्। शतपादानि अधः भीषणस्य गर्तस्य तीरे विदीर्णाः ग्रेनाइटशिलाः आसन् यस्योपरि मीनारः आधारितः आसीत्; यदि शिलासु न, तर्हि गर्तस्य तले मृत्युः आसीत्, यदि पादः एकवारं स्खलितः, अथवा ग्रहणं कर्तुं अङ्गुलयः क्षणमात्रं विमुक्ताः।
किन्तु अन्यः मार्गः न आसीत्, अहं कञ्चित् कम्पं सहितं कन्ध्रं कृत्वा, वातायनस्य बाह्यसीमां प्रति गतवान्, मम जोखिमपूर्णं आरोहणं आरब्धवान्।
मम विषादाय अहं अवगतवान् यत्, अधिकांशहेलियमेटिकसंरचनानां अलङ्करणात् भिन्नं, खचितानां किनाराः सामान्यतया वृत्ताकाराः आसन्, येन मम प्रत्येकं ग्रहणं अत्यन्तं अनिश्चितं आसीत्।
ममोपरि पञ्चाशत्पादानि उपरि षडङ्गुलव्यासस्य प्रक्षिप्ताः शिलास्तम्भाः आरब्धाः। एते स्पष्टतया मीनारं षट्पादान्तरालेषु वृत्ताकारेण परितः आसन्, षट्पादान्तरालेषु पट्टिकासु; प्रत्येकं शिलास्तम्भः अन्यालङ्करणस्य सतहात् चतुरङ्गुलानि पञ्चाङ्गुलानि च प्रक्षिप्तः आसीत्, ते तुलनात्मकं सुगमं आरोहणस्य मार्गं प्रदर्शयन्ति स्म यदि अहं तान् प्राप्तुं शक्तवान्।
क्लेशेन अहं तेषां प्रति कञ्चित् वातायनानि मार्गेण आरूढवान्, येषां अधः ते आसन्, यतः अहं आशां कृतवान् यत् अहं मीनारे प्रवेशं प्राप्तुं शक्तवान्, ततः सुगमः मार्गः येन मम अन्वेषणं प्रचालयितुं शक्तवान्।
कदाचित् खचितानां किनाराणां वृत्ताकारसतहेषु मम ग्रहणं अत्यल्पं आसीत् यत् छिक्का, कासः, अथवा मन्दः वायुः अपि मां विमुक्तं कृत्वा अधः गर्तं प्रति प्रक्षिप्तवान्।
किन्तु अन्ते अहं एकं स्थानं प्राप्तवान् यत्र मम अङ्गुलयः न्यूनतमस्य वातायनस्य सीमां ग्रहीतुं शक्तवत्यः, अहं निश्वासं विसर्जयितुं प्रारब्धवान् यदा वातायनात् उपरितः स्वराः मम कर्णे आगताः।
"सः तस्य तालस्य गुह्यं कदापि न समाधातुं शक्नोति।" स्वरः माताय शङ्गस्य आसीत्। "आवां उपरितः हङ्गारं प्रति गच्छावः येन दक्षिणे दूरं गच्छावः यावत् सः अन्यं मार्गं प्राप्नोति—यदि तत् सम्भवं भवेत्।"
"सर्वाणि कार्याणि तस्य नीचस्य कलोटस्य कृते सम्भवानि प्रतीयन्ते," इति अन्यः स्वरः उक्तवान्, यं अहं थुरिडस्य इति अभिज्ञातवान्।
"तर्हि आवां शीघ्रं गच्छावः," इति माताय शङ्गः उक्तवान्। "किन्तु द्विगुणं निश्चितं कर्तुं, अहं द्वौ पुरुषौ त्यक्ष्यामि यौ एतां धावनपथं पर्यटिष्यतः। पश्चात् तौ अन्यं फ्लायरं प्रति अनुगच्छेतुं शक्नुतः—काओल् नगरे आवां प्राप्नुतः।"
मम उन्नताः अङ्गुलयः वातायनस्य सीमां प्राप्तुं न शक्तवत्यः। स्वराणां प्रथमध्वनौ अहं मम हस्तं पृष्ठे आकृष्टवान्, मम जोखिमपूर्णं स्थानं गृहीत्वा, लम्बं भित्तिं प्रति समतलितः, श्वासं कर्तुं अपि साहसं न कृतवान्।
कः भीषणः स्थितिः, वस्तुतः, यत्र थुरिडेन प्रकाशितः भवेत्! सः वातायनात् झुक्य, स्वस्य खड्गस्य अग्रेण मां अनन्तं प्रति प्रेरयितुं शक्तवान्।
इदानीं स्वराणां ध्वनिः मन्दः अभवत्, पुनः अहं मम जोखिमपूर्णं आरोहणं आरब्धवान्, इदानीं अधिकं कठिनं, यतः अधिकं वक्रं, यतः अहं वातायनानि परिहर्तुं आरोहणं कर्तव्यः आसीत्।
माताय शङ्गस्य हङ्गारस्य फ्लायराणां च उल्लेखः सूचितवान् यत् मम गन्तव्यं मीनारस्य छादनात् न्यूनं न आसीत्, एतस्य दूरस्थस्य लक्ष्यस्य प्रति अहं मम मुखं स्थापितवान्।
यात्रायाः अत्यन्तं कठिनं भीषणं च भागः अन्ते समाप्तः, अहं निश्चिन्तः अभवं यदा मम अङ्गुलयः न्यूनतमस्य शिलास्तम्भस्य ग्रहणं कृतवत्यः।
सत्यं यत् एते प्रक्षेपाः अत्यन्तं दूरे आसन् यत् आरोहणस्य शेषः किञ्चित् सुगमः आसीत्, किन्तु अहं सर्वदा सुरक्षितं स्थानं प्राप्तुं शक्तवान् यत्र अहं दुर्घटनायां ग्रहणं कर्तुं शक्तवान्।
छादनात् दशपादानि अधः, भित्तिः किञ्चित् अन्तः प्रति झुकिता आसीत् सम्भवतः अन्तिमेषु दशपादेषु एकपादं, अत्र आरोहणं निश्चयेन अत्यन्तं सुगमं आसीत्, येन मम अङ्गुलयः शीघ्रं छादनस्य किनारां गृहीतवत्यः।
यदा अहं मम नेत्राणि मीनारस्य शीर्षस्य स्तरात् उपरि उन्नीतवान्, अहं एकं फ्लायरं दृष्टवान् यः उत्थातुं सज्जः आसीत्।
तस्य पटलोपरि माताय शङ्गः, फैडोर्, देवजा थोरिस्, प्टार्थस्य थुविया, किञ्चित् थर्नयोद्धारः च आसन्, तस्य समीपे थुरिडः आरोहणस्य क्रियायां आसीत्।
सः मम दशपदानि दूरे न आसीत्, विपरीतदिशि मुखं कृतवान्; कः क्रूरः भाग्यस्य विकृतिः तं प्रेरितवती यत् सः मुखं परिवर्तयेत् यदा मम नेत्राणि छादनस्य किनारां प्रति उन्नीतानि आसन् इति अहं अनुमातुं न शक्तवान्।
किन्तु सः परिवर्तितवान्; यदा तस्य नेत्राणि मम नेत्रैः मिलितानि, तस्य दुष्टं मुखं दुर्भावनापूर्णं हास्यं प्रकाशितवान् यदा सः मामभिमुखं उत्प्लुत्य आगतवान्, यत्र अहं छादनस्य सुरक्षितं स्थानं प्रति शीघ्रं आरोहणं कर्तुं प्रयत्नं कुर्वन् आसम्।
देवजा थोरिस् अपि मां तस्मिन्नेव क्षणे दृष्टवती आसीत्, यतः सा व्यर्थं सावधानं कृतवती, यदा थुरिडस्य पादः, प्रबलं प्रहारं कुर्वन्, मम मुखे पूर्णतया आहतवान्।
निपातितः वृषभः इव, अहं चक्रवत् परिवर्तितवान्, मीनारस्य पार्श्वे पृष्ठतः पतितवान्।