॥ ॐ श्री गणपतये नमः ॥

इस्सनद्याम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

वनस्य छायायां या रक्तवर्णस्य मैदानस्य पार्श्वे स्थिता अस्ति, क्षीयमाणस्य ग्रहस्य हृदयस्य समीपे उल्कापातस्य मार्गं गच्छन्त्यौ मङ्गलस्य चन्द्रिके अधः, दोरस्य घाट्यां कोरसस्य लुप्तसागरस्य पार्श्वे, अहं छायामयस्य रूपस्य पदचिह्नानि अनुसृत्य गुप्तं गच्छामि, यः अन्धकारस्थानानि आलिङ्गति, तस्य कार्यस्य पापात्मकं स्वरूपं प्रकटयति

षट् दीर्घानि मङ्गलमासानि अहं सूर्यमन्दिरस्य घृणास्पदस्य समीपं भ्रमितवान्, यस्य मन्दं परिभ्रमन्तं स्तम्भं अधः, मङ्गलस्य सतहस्य अधः, मम राजकुमारी समाधिस्था अस्तिकिन्तु जीवति वा मृता इति अहं जानामिफैडोरस्य सूक्ष्मः खड्गः सः प्रियः हृदयम् अलभत वा? कालः एव सत्यं प्रकटयिष्यति

षट्शतानि अष्टाशीतिः मङ्गलदिनानि आगन्तव्यानि गन्तव्यानि , यावत् कारागृहस्य द्वारं पुनः सुरङ्गस्य अन्तं प्रति आगच्छति, यत्र अहं मम सर्वदा सुन्दरां देजाह थोरिसं दृष्टवान्

तेषां अर्धः अतीतः, वा श्वः भविष्यति, किन्तु मम स्मृतौ स्पष्टं, प्रत्येकं घटनां या पूर्वं वा पश्चात् आगता तां नष्टं कुर्वत्, अन्तिमः दृश्यः अवशिष्टः अस्ति, यावत् धूमस्य झोंका मम नेत्राणि अन्धानि अकरोत्, तथा संकीर्णः छिद्रः यः मम कारागृहस्य अन्तः दृष्टिं दत्तवान्, मम हेलियमस्य राजकुमार्याः मध्ये एकस्य मङ्गलवर्षस्य कृते अवरुद्धः अभवत्

यदि सः ह्यः भवेत्, अहं अद्यापि फैडोरस्य सुन्दरं मुखं पश्यामि, मातै शङ्गस्य पुत्री, ईर्ष्यया क्रोधेन विकृतं, यदा सः उन्नतं खड्गं धृत्वा मम प्रियां नारीं प्रति अगच्छत्

अहं रक्तवर्णां नारीं, प्टार्थस्य थुवियां, पश्यामि, या घृणास्पदं कर्म निवारयितुं अगच्छत्

तदा दह्यमानस्य मन्दिरस्य धूमः त्रासदायकं घटनां नष्टं कर्तुं आगतः, किन्तु मम कर्णयोः एकः चीत्कारः अभवत्, यदा खड्गः पतितःततः मौनम्, यदा धूमः नष्टः, परिभ्रमणशीलं मन्दिरं सर्वं दृष्टिं शब्दं तस्य कोष्ठकस्य अवरुद्धं अकरोत्, यत्र तिस्रः सुन्दर्यः नार्यः बद्धाः आसन्

तस्मिन् भयानके क्षणे बहु कार्यं मम ध्यानं आकर्षितवत्; किन्तु कदापि तस्य घटनायाः स्मृतिः म्लाना अभवत्, तथा सर्वं समयं यत् अहं मम बहुभ्यः कर्तव्येभ्यः यत् प्रथमजातानां सरकारस्य पुनर्निर्माणे मम उपरि आगतं, विजयिनी नौसेना स्थलसेना तान् पराजितवती, तत् समयं अहं तस्य भयानकस्य स्तम्भस्य समीपे व्यतीतवान्, यः मम पुत्रस्य, हेलियमस्य कार्थोरिसस्य, मातरं धारयति

कृष्णवर्णानां जातिः या युगानि यावत् मङ्गलस्य मिथ्या देवतां ईसस् उपासितवती, सा मम प्रकटनेन केवलं दुष्टा वृद्धा नारी इति, अव्यवस्थायां स्थिता आसीत्तेषां क्रोधे ते तां खण्डशः अकुर्वन्

प्रथमजातानां अहंकारस्य उच्चस्थानात् ते अपमानस्य गह्वरं प्रति पतिताःतेषां देवता गता, तया सह तेषां धर्मस्य सम्पूर्णं मिथ्या संरचनातेषां गर्विता नौसेना हेलियमस्य रक्तवर्णानां पुरुषाणां श्रेष्ठाः नौकाः योधाः समक्षं पराजिता अभवत्

बाह्यमङ्गलस्य गेरुवर्णस्य समुद्रतलात् आगताः उग्राः हरितवर्णाः योधाः तेषां वन्यानां थोट्स् ईसस् मन्दिरस्य पवित्रान् उद्यानान् अतिक्रम्य अगच्छन्, तथा तार्स तार्कस्, थार्कस्य जेद्दक्, तेषां सर्वेषां क्रूरतमः, ईसस् सिंहासने उपविष्टः प्रथमजातानां शासनं अकरोत्, यावत् मित्रराष्ट्राणि विजितराष्ट्रस्य भाग्यं निर्णयं कुर्वन्ति

प्रायः एकमतं आसीत् यत् अहं कृष्णवर्णानां पुरुषाणां प्राचीनं सिंहासनं आरोहामि, प्रथमजाताः अपि तस्मिन् सहमताः आसन्; किन्तु अहं तस्य कृते इच्छामिमम हृदयं कदापि तस्य जातेः सह भवेत्, या मम राजकुमार्याः मम पुत्रस्य अपमानं अकरोत्

मम सूचनायां जोदारः प्रथमजातानां जेद्दकः अभवत्सः दातोर्, वा राजकुमारः, आसीत्, यावत् ईसस् तं अधः नीतवती, अतः उच्चपदस्य योग्यता निर्विवादा आसीत्

दोरस्य घाट्याः शान्तिः एवं सुनिश्चिता, हरितवर्णाः योधाः तेषां निर्जनं समुद्रतलं प्रति विसर्जिताः, यावत् वयं हेलियमस्य स्वदेशं प्रति प्रत्यागताःअत्र पुनः मम कृते सिंहासनं प्रस्तुतम्, यतः हेलियमस्य लुप्तस्य जेद्दकस्य, तार्दोस् मोर्सस्य, देजाह थोरिसस्य पितामहस्य, वा तस्य पुत्रस्य, मोर्स काजाकस्य, हेलियमस्य जेद्, तस्य पितुः, कश्चित् समाचारः प्राप्तः आसीत्

एकवर्षात् अधिकं समयः अतीतः, यतः ते उत्तरगोलार्धस्य अन्वेषणार्थं कार्थोरिसस्य अन्वेषणार्थं प्रस्थिताः, अन्ते तेषां निराशाः जनाः तेषां मृत्योः अस्पष्टाः अफवाः सत्याः इति स्वीकृतवन्तः, याः हिमाच्छादितस्य ध्रुवस्य प्रदेशात् आगताः

पुनः एकवारं अहं सिंहासनं निराकृतवान्, यतः अहं विश्वसिमि यत् पराक्रमी तार्दोस् मोर्स्, वा तस्य कम्परहितः पुत्रः, मृतः अस्ति

तयोः स्वकीयः रक्तः यावत् ते प्रत्यागच्छन्ति तावत् तेषां शासनं करोतु,” इति अहं हेलियमस्य सम्मानितानां समक्षं उक्तवान्, यदा अहं सत्यस्य पीठस्य समीपे धर्मस्य सिंहासनस्य समीपे पुरस्कारमन्दिरे तेषां समक्षं उक्तवान्, यत्र अहं एकवर्षं पूर्वं स्थितवान्, यदा जत् अर्रास् मम उपरि मृत्युदण्डस्य वाक्यं उक्तवान्

यदा अहं उक्तवान्, अहं अग्रे गत्वा कार्थोरिसस्य स्कन्धे हस्तं स्थापितवान्, यः मम समीपे सम्मानितानां वृत्तस्य अग्रिमपङ्क्तौ स्थितः आसीत्

एकरूपेण, सम्मानिताः जनाः तेषां स्वरान् उन्नीय दीर्घं प्रशंसायाः जयघोषं अकुर्वन्दशसहस्राः खड्गाः तेषां म्यानेभ्यः उत्पतिताः, तथा प्राचीनहेलियमस्य गौरवशालिनः योधाः कार्थोरिसं हेलियमस्य जेद्दकं इति अभिवादितवन्तः

तस्य पदस्य कालः जीवनपर्यन्तं भविष्यति, वा यावत् तस्य प्रपितामहः, वा पितामहः, प्रत्यागच्छतिएवं हेलियमस्य एतत् महत्त्वपूर्णं कर्तव्यं सन्तोषजनकं व्यवस्थितं कृत्वा, अहं अग्रिमदिने दोरस्य घाट्यां प्रस्थितवान्, यतः अहं सूर्यमन्दिरस्य समीपे स्थास्यामि, यावत् भाग्यविधातुः दिनं आगच्छति, यत् कारागृहस्य द्वारं उद्घाटयति, यत्र मम लुप्ता प्रिया समाधिस्था अस्ति

होर् वास्तुस् कान्तोस् कान्, मम अन्यैः सम्मानितैः सहायकैः सह, अहं कार्थोरिसस्य सह हेलियमे त्यक्तवान्, यतः सः तेषां बुद्धेः वीर्यस्य निष्ठायाः लाभं प्राप्नुयात्, यत् तस्य उपरि आगतानां कठिनानां कर्तव्यानां निर्वहणेकेवलं वूला, मम मङ्गलीयः श्वानः, मम सह अगच्छत्

अद्य रात्रौ मम पादचिह्नेषु सः निष्ठावान् प्राणी मृदुतया गच्छतिशेटलैण्ड् पोनी इव विशालः, भीषणं मुखं भयानकाः दंष्ट्राः , सः निश्चयेन भयङ्करः दृश्यः आसीत्, यदा सः मम पश्चात् तस्य दश लघुः स्नायुबद्धाः पादाः इति गच्छति; किन्तु मम कृते सः प्रेमनिष्ठायाः मूर्तिः आसीत्

अग्रे स्थितं रूपं प्रथमजातानां कृष्णवर्णस्य दातोर्, थुरिदस्य, आसीत्, यस्य शाश्वतं शत्रुत्वं अहं प्राप्तवान्, यदा अहं तं मम निर्वस्त्रहस्ताभ्याम् ईसस् मन्दिरस्य प्राङ्गणे नीचं नीतवान्, तथा तं स्वकीयेन साजसामग्र्या बद्धवान्, तेषां सम्मानितानां पुरुषाणां नारीणां समक्षं, ये क्षणं पूर्वं तस्य पराक्रमं प्रशंसन्ति स्म

तस्य बहुभिः सहचरैः इव, सः स्पष्टतया नवीनस्य व्यवस्थायाः स्वीकरणं शोभनया गत्या अकरोत्, तथा जोदारस्य, तस्य नवस्य शासकस्य, प्रति निष्ठां शपथं अकरोत्; किन्तु अहं जानामि यत् सः मां द्वेष्टि, तथा अहं निश्चितः यत् तस्य हृदये सः जोदारं ईर्ष्यति द्वेष्टि , अतः अहं तस्य आगमनगमनानि निरीक्षितवान्, यतः अन्ते अहं निश्चितः अभवं यत् सः कस्याश्चित् प्रकारस्य षड्यन्त्रेण व्यापृतः अस्ति

अनेकवारं अहं तं प्रथमजातानां प्राचीरयुक्तस्य नगरस्य बहिः रात्रौ गच्छन्तं दृष्टवान्, क्रूरं भयानकं दोरस्य घाट्यां प्रति गच्छन्तं, यत्र कोऽपि साधुः पुरुषः कस्याश्चित् व्यवसायस्य कृते गच्छेत्

अद्य रात्रौ सः वनस्य किनारं प्रति शीघ्रं गच्छति, यावत् नगरस्य दृष्टिश्रवणात् दूरं, ततः सः रक्तवर्णस्य तृणभूमिं अतिक्रम्य कोरसस्य लुप्तसागरस्य तीरं प्रति गच्छति

निकटतमायाः चन्द्रिकायाः किरणाः, घाट्यां निम्नं परिभ्रमन्त्यौ, तस्य रत्नजटितं साजं सहस्रैः परिवर्तनशीलैः प्रकाशैः स्पृशन्ति, तथा तस्य चिक्कणस्य आयसस्य कृष्णवर्णस्य चमकात् प्रतिफलन्तिद्विवारं सः वनं प्रति मुखं परावर्तितवान्, यः पापात्मकं कार्यं करोति, यद्यपि सः निश्चितः आसीत् यत् पीछा भविष्यति

अहं तं चन्द्रिकायाः अधः अनुसर्तुं साहसवान्, यतः मम योजनानां कृते उत्तमं आसीत् यत् तस्य कार्यं विघ्नं करोमिअहं इच्छामि यत् सः तस्य गन्तव्यं प्रति अज्ञातः आगच्छेत्, यतः अहं जानीयां यत् तत् गन्तव्यं कुत्र अस्ति, तथा रात्रिचरस्य तत्र किं कार्यं प्रतीक्षते

तस्मात् अहं गुप्तः अवशिष्टः, यावत् थुरिदः समुद्रस्य किनारस्य उच्चतटस्य अधः एकस्य चतुर्थांशस्य मीलस्य दूरे अदृश्यः अभवत्ततः, वूला अनुसृत्य, अहं कृष्णवर्णस्य दातोर् पश्चात् शीघ्रं गतवान्

समाधेः शान्तिः मृत्योः रहस्यमयायाः घाट्याः उपरि स्थिता आसीत्, या क्षीयमाणस्य ग्रहस्य दक्षिणध्रुवस्य सूर्यग्रस्ते क्षेत्रे तापमाने नीडे गह्वरं कृत्वा स्थिता आसीत्दूरस्थे स्वर्णिमाः प्राचीराः तेषां पराक्रमशालिनः मुखानि तारकाच्छादिते स्वर्गे उन्नीय स्थापितवन्तः, येषां मूल्यवान् धातवः चमकदाराः रत्नाः तेषां संरचनायां मङ्गलस्य द्वयोः भव्ययोः चन्द्रिकयोः तीव्रे प्रकाशे चमकन्ति

मम पृष्ठे वनम् आसीत्, यत् उद्यानस्य तृणभूमि इव छिन्नं संवृतं आसीत्, घृणास्पदैः वनस्पतिपुरुषैः चर्वितम्

मम पुरतः कोरुसस्य लुप्तसागरः प्रसारितः, दूरतश्च इषस्य रहस्यनद्याः दीप्तिमान् पट्टः दृष्टः, यः स्वर्णशैलतलात् निर्गत्य कोरुसं प्रति प्रवहति, यत्र बहवः युगान्तराणि बहिर्लोकस्य मार्ताण्डानां मोहिताः दुःखिताश्च स्वेच्छया तीर्थयात्रायां प्रेषिताः अस्मिन् मिथ्यास्वर्गे प्राप्तुम्

वृक्षमानवाः, रक्तपायिभिः हस्तैः, दिवसे दोरं कुर्वन्तः भीषणाः श्वेतवानराश्च निशायां स्वगुहासु लीनाः आसन्

इषस्य उपरि स्वर्णशैलेषु स्थितः पवित्रः थेर्नः आसीत्, यः विचित्रं आह्वानं कृत्वा शीतले विशाले प्राचीनस्य इषस्य वक्षसि प्रवहन्तीं शिकाराणां प्रति आह्वानं कुर्यात्

हेलियमस्य प्रथमजातानां नौसेनाः दुर्गान् मन्दिराणि थेर्नानां निर्जितवन्तः, यदा ते आत्मसमर्पणं कृत्वा नूतनव्यवस्थां स्वीकर्तुं नेच्छन्ति स्म, या दीर्घकालं दुःखितस्य मङ्गलग्रहस्य मिथ्याधर्मं निराकृतवती

केषुचित् एकान्तदेशेषु ते स्वपुरातनं शक्तिं धारयन्ति स्म; किन्तु मातायि शङ्गः, तेषां हेक्कादोरः, थेर्नानां पिता, स्वमन्दिरात् निराकृतःतं ग्रहीतुं अस्माकं प्रयत्नाः अतीव उग्राः आसन्; किन्तु कतिपयैः विश्वासभाजनैः सह सः पलायितः, गूढस्थाने अस्ति⁠—यत्र वयं जानीमः

कोरुसस्य लुप्तसागरस्य निम्नशैलस्य किनारं प्रति सावधानतया आगच्छन् अहं थुरिदं दृष्टवान्, यः दीप्तिमति जले एकस्यां लघुनौकायां प्रवहति स्म⁠—एकः तेषां अचिन्त्यवयसां विचित्रनिर्मितानां नौकानां, याः पवित्राः थेर्नाः, स्वपुरोहितानां लघुथेर्नानां संघटनेन सह, इषस्य तीरेषु वितरन्ति स्म, यत् तेषां शिकाराणां दीर्घयात्रा सुकरा भवेत्

मम अधः तटे विंशतिः तादृश्यः नौकाः आकृष्टाः आसन्, प्रत्येकस्य दीर्घः दण्डः, यस्य एकस्मिन् अन्ते शूलः, अपरे पतवःथुरिदः तीरं आलिङ्गति स्म, सः समीपस्थं अन्तरीपं परितः दृष्टेः बहिः गच्छन् अहं एकां नौकां जले प्रवेशयित्वा, वूलं आह्वाय, तीरात् बहिः प्रस्थितवान्

थुरिदस्य अनुसरणं मां सागरस्य किनारे इषस्य मुखं प्रति नीतवत्दूरस्थः चन्द्रः क्षितिजे समीपे आसीत्, जलं परितः शैलेषु घनं छायां निर्मायथुरिया, समीपस्थः चन्द्रः, अस्तं गतः, सः पुनः उदेतुं चतुर्घण्टापर्यन्तं, यत् अहं तावत्कालं यावत् गोपनं अन्धकारं प्राप्तवान्

कृष्णवर्णः योद्धा गच्छति स्मसः इषस्य मुखस्य सम्मुखे आसीत्क्षणमात्रं विलम्बं विना सः भीषणां नदीं प्रति मुखं कृत्वा, प्रबलप्रवाहस्य विरुद्धं कठिनं पतवं चालयति स्म

तस्य पश्चात् वूलः अहं , अधुना समीपे, यतः सः नौकां नद्यां ऊर्ध्वं प्रेरयितुं अतीव निरतः आसीत्, यत् पश्चात् किं भवति इति द्रष्टुं शक्नोति स्मसः तीरं आलिङ्गति स्म, यत्र प्रवाहः अल्पः आसीत्

शीघ्रं सः स्वर्णशैलस्य मुखे अंधकारमये गुहायां प्रवेशं प्राप्तवान्, यत्र नदी प्रवहति स्मस्टाइजियन् अंधकारस्य पारं प्रति सः स्वनौकां प्रेरयति स्म

अत्र अनुसरणं कर्तुं निराशाजनकं प्रतीयते स्म, यत्र अहं स्वहस्तं मम मुखस्य पुरतः पश्यामि, अहं अनुसरणं त्यक्त्वा नद्याः मुखं प्रति प्रवहितुं प्रायः निश्चितवान्, यत्र तस्य प्रत्यागमनं प्रतीक्षे, यदा एकः आकस्मिकः वक्रः पुरतः मन्दं प्रकाशं दर्शयति स्म

मम शिकारः पुनः स्पष्टं दृश्यमानः आसीत्, गुहायाः उच्चे छादने महापट्टेषु निहितस्य प्रदीप्तशिलायाः वर्धमाने प्रकाशे अहं तं अनुसर्तुं कठिनं प्राप्नोमि स्म

इषस्य वक्षसि मम प्रथमः यात्रा आसीत्, यत्र अहं यानि दृष्टवान् तानि सदैव मम स्मृतौ जीवन्ति

भीषणानि यद्यपि आसन्, तानि पूर्वं प्राप्तानां भयानकस्थितीनां समीपं आगच्छन्ति स्म, याः तार्स तार्कसः, महान् हरितवर्णः योद्धा, जोदारः, कृष्णवर्णः दातोरः, अहं बाह्यलोकस्य सत्यस्य प्रकाशं आनीतवन्तः, यत् ते शान्तिसुखप्रेमाणां सुन्दरं घाटीं प्रति स्वेच्छया तीर्थयात्रायां कोटिशः जनानां उन्मत्तं धावनं निवारितवन्तः

अधुना अपि निम्नद्वीपाः, ये विशालं प्रवाहं बिभ्रन्ति, तेषां कङ्कालैः अर्धभक्षितैः शवैः पूर्णाः आसन्, ये भयात् सत्यस्य आकस्मिकजागरणात् वा स्वयात्रायाः समाप्तेः समीपे एव स्थगितवन्तः

एषां भयानकानां चर्नलद्वीपानां दुर्गन्धे कृशाः उन्मत्ताः चीत्कुर्वन्ति विलपन्ति , तेषां भीषणभोजनस्य विदारितावशेषेषु युद्धन्ति; ये शुद्धं अस्थिपूर्णाः द्वीपाः आसन्, तेषु ते परस्परं युद्धन्ति, दुर्बलाः बलवतां आहारं प्रयच्छन्ति; वा नखसदृशैः हस्तैः प्रवाहेण प्रवहन्तानां स्फीतशरीराणां प्रति आकर्षन्ति

थुरिदः चीत्कुर्वद्भिः वस्तुभिः किमपि ध्यानं ददाति स्म, ये तं धमकयन्ति वा प्रार्थयन्ति स्म, यथा तेषां मनोभावः निर्दिशति स्म⁠—स्पष्टं सः तं भयानकं दृश्यं परिचितः आसीत्, यत् तं परितः आसीत्सः नद्यां ऊर्ध्वं प्रायः एकं मीलं गच्छति स्म; ततः वामतीरं प्रति गत्वा, जलस्य समीपे निम्ने उच्छ्रिते तटे स्वनौकां आकृष्य स्थापयति स्म

अहं प्रवाहं परितः अनुसर्तुं शक्तवान्, यतः सः निश्चितं मां द्रष्टुं शक्तवान् स्यात्तस्य स्थाने अहं विपरीतभित्तेः समीपे अधः एकस्य उच्छ्रितशिलायाः घनछायायां स्थितवान्अत्र अहं थुरिदं गोपनस्य भयं विना द्रष्टुं शक्तवान्

कृष्णवर्णः योद्धा उच्छ्रिततटे स्वनौकायाः समीपे स्थित्वा, नद्यां ऊर्ध्वं पश्यति स्म, यथा सः एकं प्रतीक्षते स्म, यं सः तस्मात् दिशातः अपेक्षते स्म

अहं अंधकारशिलायाः अधः शयित्वा दृष्टवान् यत् प्रबलः प्रवाहः नद्याः मध्यं प्रति प्रवहति स्म, यत् मम नौकां तस्य स्थाने धारयितुं कठिनं आसीत्अहं छायायां अधिकं प्रविष्टवान् यत् तीरे आधारं प्राप्नुयाम्; किन्तु, यद्यपि अहं कतिपययार्दान् गच्छामि, किमपि स्पर्शं प्राप्नोमि; ततः, यत् अहं शीघ्रं एकं स्थानं प्राप्स्यामि, यतः अहं कृष्णवर्णं पुरुषं द्रष्टुं शक्नोमि, अहं यत्र आसम् तत्र एव स्थातव्यं, प्रवाहस्य विरुद्धं कठिनं पतवं चालयित्वा स्वस्थानं धारयितुं प्रयत्नं कृतवान्, यः मम पश्चात् शिलायाः अधः प्रवहति स्म

अहं कल्पयितुं शक्तवान् यत् किम् एतं प्रबलं पार्श्वप्रवाहं कुर्यात्, यतः नद्याः मुख्यप्रवाहः मम स्थानात् स्पष्टं दृश्यमानः आसीत्, अहं तस्य रिप्लिंगसंयोजनं दृष्टवान्, यत् मम कौतूहलं जागृतवत्

अहं एतस्य घटनायाः विषये चिन्तयन् आसम्, मम ध्यानं सहसा थुरिदे स्थिरीभूतम्, यः स्वहस्तौ उर्ध्वं शिरसः उपरि मार्ताण्डानां सार्वभौमं नमस्कारं कृतवान्, ततः क्षणान्तरे तस्यकाओर!बार्सूमियन् शब्दः नमस्कारस्य, नीचैः किन्तु स्पष्टैः स्वरैः आगतः

अहं नद्यां ऊर्ध्वं तस्य दृष्टिदिशायां मम सीमितदृष्टिपथे एकं दीर्घं नौकां दृष्टवान्, यस्यां षट् पुरुषाः आसन्पञ्च पतवेषु आसन्, षष्ठः आदरासने उपविष्टः आसीत्

श्वेतचर्माणि, प्रवाहमानाः पीताः विगाः ये तेषां मुण्डितशिरांसि आच्छादयन्ति स्म, स्वर्णवलयेषु स्थापिताः भव्याः मुकुटाः तेषां शिरसि तान् पवित्रान् थेर्नान् इति चिह्नयन्ति स्म

ते उच्छ्रिततटस्य समीपे आगच्छन्ति स्म, यत्र थुरिदः तान् प्रतीक्षते स्म, नौकायाः अग्रभागे स्थितः सः तीरं प्रति उत्तिष्ठति स्म, ततः अहं दृष्टवान् यत् सः मातायि शङ्गः, थेर्नानां पिता, आसीत्

द्वयोः पुरुषयोः स्पष्टं सौहार्दं यत् नमस्कारं विनिमयं कृतवन्तौ, मां आश्चर्येण पूरितवत्, यतः बार्सूमस्य कृष्णश्वेतपुरुषाः पैतृकशत्रवः आसन्⁠— पूर्वं अहं द्वयोः मिलित्वा युद्धं विना अन्यत्र ज्ञातवान्

स्पष्टं यत् हालस्य पराजयः यः द्वयोः जनानां उपरि आगतः आसीत्, तस्य परिणामः एतयोः व्यक्तियोः मध्ये एकं संघटनं जातम्⁠—अल्पं सामान्यशत्रोः विरुद्धं⁠—अधुना अहं ज्ञातवान् यत् थुरिदः निशायां वैली डोरं प्रति किमर्थं बहुवारं आगच्छति स्म, तस्य षड्यन्त्रस्य स्वरूपं मम मित्रेषु वा मयि अतीव समीपं प्रहर्तुं शक्नोति स्म

अहं इच्छामि यत् अहं द्वयोः पुरुषयोः समीपे एकं स्थानं प्राप्नुयाम्, यतः तयोः संवादं श्रोतुं शक्नुयाम्; किन्तु अधुना नदीं परितः गन्तुं प्रयत्नः असम्भवः आसीत्, अतः अहं शान्तं तिष्ठन् तौ दृष्टवान्, यौ एतावत् दद्यातां यत् ज्ञातुं शक्नुयातां यत् अहं तयोः कियत् समीपे आसम्, तौ स्वश्रेष्ठबलेन मां जित्वा हन्तुं शक्नुयाताम्

कतिपयवारं थुरिदः नदीं परितः मम दिशायां सूचितवान्, किन्तु तस्य संकेताः मम विषये किमपि सूचयन्ति इति अहं क्षणमात्रं विश्वसिमिशीघ्रं सः मातायि शङ्गः उत्तरस्य नौकायां प्रविष्टवन्तौ, या नद्यां बहिः प्रस्थित्वा, परितः घूर्णित्वा, मम दिशायां स्थिरं गच्छति स्म

ते अग्रे गच्छन्तः सन्तः अहं स्वनौकां अधिकं अधिकं उच्छ्रितभित्तेः अधः प्रेरयामि, किन्तु अन्ते स्पष्टं जातं यत् तेषां नौका समानं मार्गं धारयति स्मपञ्च पतवचालकाः महतीं नौकां अग्रे प्रेरयन्ति स्म, यत् मम शक्तिं समानं कर्तुं करयति स्म

प्रत्येकं क्षणं अहं आशंसे यत् मम नौकायाः अग्रभागः घनशिलायां आहत्य भवेत्नद्याः प्रकाशः दृश्यमानः आसीत्, किन्तु अग्रे अहं दूरस्थस्य प्रकाशस्य मन्दं आभां दृष्टवान्, अग्रे जलं मम पुरतः उन्मुक्तं आसीत्

अन्ते सत्यं मयि प्रकाशितम्⁠—अहम् एकां भूगर्भस्थां नदीं अनुसरन् आसम् या इस्सस्यां प्रविशति तस्मिन् एव स्थाने यत्र अहं गुप्तः आसम्

नौकायाः चालकाः इदानीं मम समीपम् आगताःतेषां स्वकीयानां पादचालनानां शब्दः मम पादचालनस्य शब्दं निमज्जयति, परं अन्यस्मिन् क्षणे पुरतः वर्धमानः प्रकाशः मां तेषां समक्षं प्रकटयिष्यति

कालः नष्टव्यः आसीत्यत् किमपि कार्यं कर्तव्यं तत् तत्क्षणमेव कर्तव्यम् आसीत्मम नौकायाः अग्रभागं दक्षिणं प्रति प्रेरयित्वा, अहं नद्याः शिलामयं पार्श्वम् अन्विष्टवान्, तत्र अहं शयितवान् यावत् मातायी शाङ्गः थुरीदः प्रवाहस्य मध्यं प्रति अगच्छताम्, यः इस्सस्याः अपेक्षया अत्यन्तं संकीर्णः आसीत्

तेषां समीपागमने सति अहं थुरीदस्य थेर्नस्य पितुः वादस्य स्वरान् श्रुतवान्

"अहं त्वां कथयामि, थेर्न," कृष्णः दातोर् आसीत् वदन्, "यत् अहं केवलं जोन् कार्टरस्य, हेलियमस्य राजकुमारस्य, प्रतिशोधम् इच्छामिअहं त्वां कस्यापि जाले नयामिमम राष्ट्रं मम गृहं यैः नष्टं कृतं तेषां प्रति त्वां प्रत्यर्पयित्वा किं प्राप्तुं शक्नोमि?"

"अत्र किञ्चित् कालं विरमामः येन अहं तव योजनाः श्रोतुं शक्नोमि," हेक्कादोरः उत्तरं दत्तवान्, "ततः वयं स्वकीयानां कर्तव्यानां बन्धनानां उत्तमं ज्ञानं प्राप्य प्रगच्छामः।"

नौकाचालकानां प्रति सः आज्ञां दत्तवान् यया तेषां नौका तीरं प्रति आगता यत्र अहं शयितः आसम् तस्मात् द्वादश पदानि अधिकं आसीत्

यदि ते मम अधः आकृष्टवन्तः तर्हि निश्चयेन ते मां पुरतः मन्दप्रकाशस्य विरुद्धं दृष्टवन्तः, परं यत्र ते अन्ततः विरमितवन्तः तस्मात् स्थानात् अहं दृष्टेः विमुक्तः आसम् यथा योजनानां दूरेण अपि विभक्ताः आस्म

यानि कानि शब्दानि अहं पूर्वमेव श्रुतवान् तैः मम कौतूहलं वर्धितम्, अहं ज्ञातुम् उत्सुकः आसम् यत् कः प्रतिशोधः थुरीदः मम विरुद्धं योजयति अहं बहुकालं प्रतीक्षितवान्अहं सावधानतया श्रुतवान्

" कोऽपि बन्धनम्, थेर्नस्य पितः," प्रथमजातः अनुवर्तितवान्। "थुरीदः, इस्सस्य दातोर्, किमपि मूल्यम् अर्हतियदा कार्यं सम्पन्नं भविष्यति तदा अहं प्रसन्नः भविष्यामि यदि त्वं तत् द्रक्ष्यसि यत् अहं सुप्राप्तः भवामि, यत् मम प्राचीनवंशस्य उच्चपदस्य अनुरूपम्, कस्यां चित् राजसभायां या तव प्राचीनधर्मस्य प्रति निष्ठावती अस्ति, यतः अहं डोरस्य घाटीं वा हेलियमस्य राजकुमारस्य शक्तौ अन्यत्र वा निवर्तितुं शक्नोमि; परं तत् अपि अहं याचे⁠—तत् तव स्वकीयेच्छानुसारं भविष्यति।"

"तव इच्छानुसारं भविष्यति, दातोर्," मातायी शाङ्गः उत्तरं दत्तवान्; " तत् एव⁠—शक्तिः धनं तव भविष्यति यदि त्वं मम पुत्रीं फैडोरं मम प्रति प्रत्यर्पयसि, हेलियमस्य राजकुमारीं देजा थोरिसं मम शक्तौ स्थापयसि

"आः," सः दुष्टं गर्जनं कृत्वा अनुवर्तितवान्, "परं पृथिवीमानवः पवित्रतमेषु यानि अवमाननानि कृतवान् तेषां दुःखं प्राप्स्यति, किमपि नीचं तस्य राजकुमार्याः विषये नीचतमं भविष्यतियदि एतत् मम शक्तौ भवेत् यत् अहं तं लालायाः स्त्रियाः अवमाननं अधःपतनं द्रष्टुं बाधयेयम्।"

"त्वं तस्याः विषये तव इच्छानुसारं करिष्यसि अन्यस्मिन् दिने यावत् गतः, मातायी शाङ्गः," थुरीदः उक्तवान्, "यदि त्वं केवलं शब्दं वदसि।"

"अहं सूर्यमन्दिरस्य विषये श्रुतवान्, दातोर्," मातायी शाङ्गः उत्तरं दत्तवान्, "परं कदापि श्रुतवान् यत् तस्य कारागाराः नियतवर्षात् पूर्वं मुक्ताः भवितुं शक्नुवन्तितर्हि कथं त्वं असम्भवं साधयिष्यसि?"

"मन्दिरस्य कस्यापि कक्षस्य प्रवेशः कदापि प्राप्तुं शक्यते," थुरीदः उत्तरं दत्तवान्। "केवलं इस्सः एतत् जानाति स्म; इस्सस्य प्रथा आसीत् यत् सा स्वकीयानां रहस्यानां आवश्यकतायाः अधिकं प्रकटयेत्तस्याः मृत्योः अनन्तरं अहं मन्दिरस्य प्राचीनं नक्शां प्राप्तवान्, तत्र अहं स्पष्टतया लिखितं प्राप्तवान्, कक्षान् कदापि प्राप्तुं सर्वाणि सूक्ष्माणि निर्देशानि

"अधिकं अहं ज्ञातवान्⁠—यत् बहवः जनाः इस्सस्य कृते तत्र गतवन्तः, सर्वदा मृत्योः यातनायाः कार्याणि कारागारिणां विषये; परं ये एवं रहस्यमार्गं ज्ञातवन्तः ते सामान्यतः रहस्यमयरूपेण मृताः भवन्ति स्म तत्क्षणमेव यदा ते निवृत्ताः भवन्ति स्म क्रूरायै इस्सस्यै स्वकीयानां विवरणानां दानं कुर्वन्ति स्म।"

"तर्हि वयं प्रगच्छामः," मातायी शाङ्गः अन्ते उक्तवान्। "अहं त्वां विश्वसितव्यः, परं तस्मिन् एव काले त्वं अपि मां विश्वसितव्यः, यतः वयं षट् तव एकस्य विरुद्धम् आस्मः।"

"अहं भीतः," थुरीदः उत्तरं दत्तवान्, " त्वं भीतः भवितव्यःसामान्यशत्रोः प्रति अस्माकं द्वेषः अस्माकं परस्परनिष्ठायाः बन्धनं सुनिश्चितं कर्तुं पर्याप्तः, तथा अस्माभिः हेलियमस्य राजकुमार्याः अपवित्रीकरणं कृतं चेत् अस्माकं निष्ठायाः रक्षणाय अधिकं कारणं भविष्यति⁠—यदि अहं तस्याः स्वामिनः स्वभावं महता दोषेण जानामि।"

मातायी शाङ्गः पादचालकानां प्रति उक्तवान्नौका उपनद्याः उपरि प्रगच्छति स्म

अहं स्वयं तेषां उपरि धावित्वा द्वौ दुष्टौ योजकौ हन्तुं निवारितुं कठिनं प्रयत्नं कृतवान्; परं शीघ्रम् एव अहं तादृशस्य कार्यस्य उन्मत्तं साहसं दृष्टवान्, यत् एकमेव पुरुषं हन्यात् यः देजा थोरिसस्य कारागारस्य मार्गं दर्शयितुं शक्नोति दीर्घं मङ्गलवर्षं यावत् तस्य अन्तहीनं चक्रं परिवर्तितम्

यदि सः मातायी शाङ्गं तस्य पवित्रस्थानं प्रति नयेत्, तर्हि सः जोन् कार्टरं, हेलियमस्य राजकुमारं, अपि नयेत्

मौनेन पादचालनेन अहं मन्दं मन्दं महत्तरस्य नौकायाः पश्चात् प्रविष्टवान्


Standard EbooksCC0/PD. No rights reserved