॥ ॐ श्री गणपतये नमः ॥

काओल्-नगरे वीरःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

प्रभातसमये स्थिते मया शनैः शनैः चलनशब्देन प्रबोधितः अभवम्

नेत्रे उन्मील्य वूला अपि चलित्वा, उत्थाय, मार्गं प्रति अन्तरितगुल्मं दृष्ट्वा स्थितः, तस्य ग्रीवायां प्रत्येकं रोम उन्नतं स्थितम्

प्रथमं किमपि दृष्टवान्, परं शीघ्रं एव रक्तपीतपीतानां वनस्पतीनां मध्ये स्निग्धहरितस्य किञ्चित् दृष्टवान्

वूलायै शान्तं स्थातुं संकेतं कृत्वा, अहं अन्वेष्टुं अग्रे गतवान्, महावृक्षस्य स्कन्धात् पृष्ठतः मार्गस्य समीपे घने वने लुकितानां मृतसागरतलस्य भीषणहरितयोधानां दीर्घपङ्क्तिं दृष्टवान्

यावत् दृष्टिः गच्छति, तावत् काओलनगरात् दूरं विनाशमृत्योः मूकपङ्क्तिः प्रसृता आसीत्एकमेव कारणं भवितुम् अर्हतिहरितमानवाः निकटतमनगरद्वारात् रक्तसैन्यानां निर्गमनं प्रतीक्षमाणाः आसन्, ते तत्र अन्तर्धाने स्थित्वा तेषां उपरि आक्रमणं कर्तुम् आसन्

अहं काओलस्य जेद्दकस्य प्रति निष्ठां धारयामि, परं सः मम राजकुमार्याः समानः उदाररक्तमानवः आसीत्, अतः अहं निष्क्रियः स्थात्वा तस्य योधानां निर्दयैः हृदयशून्यैः बार्सूमस्य मरुस्थलस्य दानवैः वधं द्रष्टुं इच्छामि

सावधानतया अहं यत्र वूलं त्यक्तवान् तत्र गतवान्, तं मौनं रहितुं सूचित्वा, मम अनुगन्तुं संकेतं दत्तवान्हरितमानवानां हस्ते पतनस्य संभावनां परिहर्तुं विशालं परिवर्तनं कृत्वा, अन्ते महाप्राकारं प्राप्तवान्

मम दक्षिणे शतयार्डदूरे द्वारं आसीत् यतः सैन्यानां निर्गमनं प्रतीक्षितं आसीत्, परं तत् प्राप्तुं अहं हरितयोधानां पार्श्वं सुगमदृष्टौ गन्तव्यः आसम्, चिन्तयन् यत् काओलियान् सूचयितुं मम योजना विफला भवेत्, अहं वामदिशि शीघ्रं गन्तुं निश्चितवान्, यत्र एकमीलदूरे अन्यद्वारं मम नगरप्रवेशं दास्यति

अहं जानामि यत् मया आनीतं वचनं काओलस्य उत्तमपासपोर्टं भविष्यति, अहं स्वीकरोमि यत् मम सावधानता नगरे प्रवेशं कर्तुं मम उत्कटेच्छायाः कारणात् आसीत्, तु हरितमानवैः सह संघर्षं परिहर्तुम्यद्यपि अहं युद्धं आनन्दयामि, तथापि सर्वदा स्वयं तर्पयितुं शक्नोमि, इदानीं मम समयस्य अधिकगुरुतराः विषयाः सन्ति ये विचित्रयोधानां रक्तं पातयितुं तुल्याः सन्ति

यदि अहं नगरप्राकारात् परं गच्छेयम्, तर्हि हरितयोधानां आक्रमणसेनायाः घोषणायाः अनन्तरं भ्रमे उत्साहे जेद्दकस्य प्रासादे प्रवेशं कर्तुं अवसरः भवेत्, यत्र माताय शङ्गः तस्य दलं स्थिताः इति मया निश्चितम्

परं दूरस्थद्वारस्य दिशि शतपदानि गतवान् एव, नगरस्य अन्तः सैन्यानां पदचारस्य ध्वनिः, धातुस्य झणझणः, थोट्सानां चीत्कारः मां सूचितवन्तः यत् काओलियाः पूर्वमेव अन्यद्वारं प्रति गच्छन्ति आसन्

समयः नष्टव्यः आसीत्अन्यक्षणे द्वारं उद्घाटितं भविष्यति स्तम्भस्य शिरः मृत्युसीमितराजमार्गे निर्गमिष्यति

भाग्यविपरीतद्वारं प्रति पुनः गत्वा, अहं समीपस्थक्षेत्रस्य किनारे शीघ्रं धावितवान्, बार्सूमे मम प्रथमप्रसिद्धिं कृतवान् महाप्लुतिभिः भूमिं गृहीत्वात्रिंशत्, पञ्चाशत्, शतं पदानि एकस्मिन् प्लुतौ पृथिवीयस्य मङ्गलग्रहे स्थितस्य क्रीडाशीलमानवस्य स्नायूनां कृते किमपि सन्ति

प्रतीक्षमाणहरितमानवानां पार्श्वं गच्छन् मया तेषां नेत्रेषु दृष्टिः स्थापिता, तत्क्षणे सर्वगोपनीयतायाः अन्तः ज्ञात्वा, मम समीपस्थाः उत्थाय मां द्वारं प्राप्तुं पूर्वं छेदितुं प्रयत्नं कृतवन्तः

तस्मिन् एव क्षणे महाद्वारं विस्तृतं भूत्वा काओलियस्तम्भस्य शिरः निर्गतम्द्वादश हरितयोधाः मम द्वारं मध्ये स्थानं प्राप्तवन्तः, परं ते जानन्ति स्म यत् कं निवारयितुं निर्वाचितवन्तः

अहं तेषां मध्ये धावन् मम गतिं किञ्चित् अपि मन्दं कृतवान्, तेषां मम खड्गेन पतितानां स्मृत्याः सुखं स्मृतवान् यदा तार्स तार्कसः, थार्कस्य जेद्दकः, मङ्गलग्रहस्य सर्वश्रेष्ठहरितमानवः, मया सह दीर्घेषु उष्णेषु मङ्गलदिवसेषु स्कन्धे स्कन्धे स्थित्वा शत्रून् वधं कृतवान् यावत् अस्माकं समीपे शवानां ढेरः उच्चतरमानवशिरसः उन्नतः अभवत्

यदा कतिचन मां अत्यन्तं समीपं प्राप्तवन्तः, तदा काओलस्य उत्कीर्णद्वारस्य सम्मुखे अहं तेषां शिरसः उपरि प्लुतवान्, डोरस्य भीषणवृक्षमानवानां युक्तिं अनुकृत्य, तेषां शिरसः उपरि गच्छन् तान् पातितवान्

नगरात् रक्तयोधाः अस्मान् प्रति धावन्तः आसन्, वनात् हरितमानवानां क्रूरसमूहः तेषां सम्मुखं आगच्छन् आसीत्क्षणे एव अहं तीव्ररक्तपूर्णयुद्धस्य मध्ये आसम् यत् मया पूर्वं कदापि अनुभूतं आसीत्

एते काओलियाः अत्यन्तं उदारयोधाः सन्ति, हि विषुवत्प्रदेशस्य हरितमानवाः शीतक्रूरसमशीतोष्णप्रदेशस्य तेषां चचेरभ्रातृणां तुल्याः युद्धप्रियाः सन्तिबहुवारं यदा कश्चन पक्षः निर्लज्जतया पृष्ठं प्रदर्श्य युद्धं समापयेत्, परं उन्मत्तत्यागेन प्रत्येकः पक्षः पुनः युद्धं आरभते स्म, अहं शीघ्रं विश्वसिमि यत् यत् तुच्छसंघर्षः आसीत् सः एकस्य पक्षस्य पूर्णनाशेन एव समाप्तः भविष्यति

युद्धस्य आनन्दः एकवारं मम अन्तः प्रबुद्धः भूत्वा, अहं संघर्षे तीव्रं सुखं अनुभूतवान्, मम युद्धं काओलियैः दृष्टं इति प्रशंसायाः जयघोषैः साक्षितं भवति स्म

यदि कदाचित् अहं मम युद्धकौशल्ये अत्यधिकं गर्वं करोमि, तर्हि स्मर्तव्यं यत् युद्धं मम व्यवसायःयदि तव व्यवसायः अश्वानां नालसंयोजनं, चित्राणां चित्रणं वा, त्वं तत् अन्येषां तुल्यायाः श्रेष्ठतरं कर्तुं शक्नोषि, तर्हि त्वं मूर्खः यदि तव क्षमतायाः गर्वं करोषितथा अहं अत्यन्तं गर्वितः अस्मि यत् द्वयोः ग्रहयोः कार्टरः, हेलियमस्य राजकुमारः, तुल्यः महान् योधः कदापि जातः

अहं तस्मिन् दिवसे स्वयं अतिक्रम्य काओलस्य निवासिनां हृदयेषु प्रवेशं कर्तुं तथ्यं प्रभावितं कर्तुं प्रयत्नं कृतवान्, यतः अहं तेषां हृदयेषु नगरे प्रवेशं कर्तुम् इच्छामिमम इच्छायाः विषये निराशः अभवम्

सम्पूर्णं दिवसं यावत् युद्धं कृतवन्तः, यावत् मार्गः रक्तेन रक्तः शवैः अवरुद्धः अभवत्सर्पिलराजमार्गे युद्धस्य तरङ्गः पुनः पुनः प्रवहति स्म, परं कदापि काओलस्य द्वारं वास्तविकसंकटे आसीत्

श्वासविश्रामसमयाः आसन् यदा अहं रक्तमानवैः सह संवादं कर्तुं शक्नोमि स्म, एकवारं जेद्दकः कुलान् तिथः स्वयं मम स्कन्धे हस्तं स्थापित्वा मम नाम पृष्टवान्

"अहं दोटार् सोजत् अस्मि," इति उत्तरं दत्तवान्, थार्कैः वर्षेभ्यः पूर्वं दत्तं नाम स्मृतवान्, यत् तेषां प्रथमद्वयोः योधानां उपनामाभ्यां दत्तं आसीत्, यत् तेषां मध्ये प्रथा आसीत्

"त्वं महान् योधः असि, दोटार् सोजत्," इति सः उक्तवान्, "अद्य युद्धं समाप्तं भविष्यति, अहं त्वया सह महासभागृहे पुनः संवादं करिष्यामि।"

ततः युद्धं पुनः अस्मान् प्रति प्रवहति स्म, परं मम हृदयस्य इच्छा प्राप्ता आसीत्, नूतनोत्साहेन आनन्दितमनसा अहं मम दीर्घखड्गेन शत्रून् प्रहर्तुं आरभे यावत् अन्तिमः हरितमानवः पर्याप्तं प्राप्य दूरस्थसागरतलं प्रति पृष्ठं प्रदर्शितवान्

युद्धं समाप्तं भूत्वा एव अहं ज्ञातवान् यत् रक्तसैन्यानां अद्य निर्गमनं किमर्थं अभवत्प्रतीतं यत् कुलान् तिथः उत्तरस्य महाजेद्दकस्य आगमनं प्रतीक्षमाणः आसीत् - काओलियानां शक्तिशाली एकमात्रसहायकः, सः स्वस्य अतिथिं काओलात् पूर्णदिवसयात्रायाः दूरे मिलितुम् इच्छति स्म

परं स्वागतसेनायाः यात्रा परदिनप्रातः यावत् विलम्बिता अभवत्, यदा सैन्यानि पुनः काओलात् प्रस्थितानियुद्धानन्तरं कुलान् तिथस्य सम्मुखं आहूतः अभवम्, परं सः अधिकारिणं प्रेषितवान् यः मां प्राप्य राजसेनायाः अधिकारिणां निमित्तं निर्धारितं प्रासादस्य भागे सुखकरं स्थानं प्रापयति स्म

तत्र, वूला सह, अहं सुखकरं रात्रिं यापितवान्, गतदिनेषु कठिनपरिश्रमानन्तरं पुनः स्फूर्तिं प्राप्तवान्वूला मया सह पूर्वदिनस्य युद्धे युद्धं कृतवान्, मङ्गलयुद्धकुक्कुरस्य प्रवृत्तिं प्रशिक्षणं सत्यं कृतवान्, येषां महासङ्ख्या मृतसागरतलस्य क्रूरहरितसमूहैः सह दृश्यते

अस्माकं मध्ये कश्चन संघर्षात् अक्षतः आसीत्, परं बार्सूमस्य अद्भुतचिकित्सामलहः रात्रौ एव अस्मान् नूतनान् इव कृतवान्

अहं काओलियाधिकारिभिः सह प्रातराशं कृतवान्, येषां मया हेलियमस्य उदारवर्गस्य तुल्याः सुशीलाः सुखदाः आतिथ्यकर्तारः इति प्राप्ताः, ये स्वस्य शिष्टाचारसौकर्येण उत्कृष्टसंस्कारेण प्रसिद्धाः सन्तिभोजनं समाप्तं भूत्वा एव कुलान् तिथस्य दूतः आगत्य मां तस्य सम्मुखं आह्वयति स्म

राजसभां प्रविशन् जेद्दकः उत्थाय, स्वस्य भव्यसिंहासनस्य आधारात् अग्रे गत्वा मां मिलितुं आगतः - एतत् विशिष्टं चिह्नं यत् अन्यत्र आगतस्य शासकस्य अतिरिक्तं कस्मै अपि प्रदत्तं भवति

कौर, दोटर सोजत्!” इति सः माम् अभिवादितवान्। “अहं त्वां कौलस्य जनानां कृतज्ञताप्रदर्शनार्थम् आहूतवान्, यतः यदि त्वं स्याः, तर्हि अस्माभिः निश्चितं सुव्यवस्थितं जालं प्रविष्टं स्यात्त्वं अस्मान् गुप्तसेनायाः सन्देशं दातुं नियतिं साहसेन स्मृत्वा अस्मान् अवगतवान्त्वं स्वस्य विषये अधिकं कथयकस्मात् देशात् आगच्छसि, किं कार्यं त्वां कुलन् तिथस्य राजसभायां आनयति।”

अहं हस्तोरात् अस्मि,” इति अहं अवदम्, यतः सत्यम् अहं तस्य दक्षिणनगरस्य लघुप्रासादं प्राप्तवान्, यत् हेलियमेटिक् राष्ट्रस्य विस्तृतसाम्राज्ये स्थितम् अस्ति

कौलदेशे मम उपस्थितिः आंशिकतः दुर्घटनाकारणात् अस्ति, मम विमानं तव महावनस्य दक्षिणप्रान्ते नष्टम् अभवत्कौलनगरस्य प्रवेशं अन्विष्यन् अहं तव सैन्यानां प्रतीक्षां कुर्वतं हरितसेनां प्राप्तवान्।”

यदि कुलन् तिथः चिन्तितवान् यत् किं कार्यं मां विमानेन तस्य राज्यस्य सीमाप्रान्तं प्रति आनयति, तर्हि सः माम् अधिकं प्रश्नं कर्तुं श्रेष्ठः आसीत्, यत् अहं निश्चितं व्याख्यातुं कठिनं प्राप्नुयाम्

मम जेद्दकस्य साक्षात्कारसमये अन्यः समूहः मम पृष्ठतः कक्षं प्रविष्टवान्, येन अहं तेषां मुखानि दृष्टवान् यावत् कुलन् तिथः माम् अतिक्रम्य तान् अभिवादितुं गतवान्, मां अनुसर्तुं प्रस्तुतं कर्तुं आदिष्टवान्

यदा अहं तेषां प्रति मुखं परिवर्तितवान्, तदा मम मुखं नियन्त्रयितुं कठिनम् आसीत्, यतः तत्र, कुलन् तिथस्य मम प्रशंसापूर्णवचनानि शृण्वन्, मम प्रधानशत्रुः माताय् शङ्गः थुरिदः स्थितवन्तौ

पवित्रथेर्नानां पवित्रहेक्कडोर,” इति जेद्दकः अवदत्, “दूरस्थहस्तोरात् आगतस्य वीरस्य अज्ञातस्य दोटर् सोजतस्य उपरि तव आशीर्वादान् वर्षय, यस्य अद्भुतवीरता आश्चर्यजनकं रौद्रत्वं कौलस्य दिनं कल्य शोषितवन्तौ।”

माताय् शङ्गः अग्रे गतवान् मम स्कन्धे हस्तं स्थापितवान्तस्य मुखे मां पहचान्तुं लेशमात्रं संकेतः दृष्टःमम वेषः स्पष्टतः पूर्णः आसीत्

सः मम प्रति स्नेहपूर्वकं अवदत् मां थुरिदस्य समक्षं प्रस्तुतवान्कृष्णः अपि स्पष्टतः पूर्णतः प्रतारितः आसीत्ततः कुलन् तिथः तान् मम युद्धक्षेत्रस्य उपलब्धीनां विवरणैः मोदयितुं प्रारभत, यत् मम मनोरञ्जनाय आसीत्

यत् तं सर्वाधिकं प्रभावितं कृतवत् तत् मम आश्चर्यजनकं चपलत्वम् आसीत्, पुनः पुनः सः मम अद्भुतं प्रकारं वर्णितवान्, येन अहं एकं प्रतिद्वन्द्विनं पूर्णतः अतिक्रम्य, मम दीर्घखड्गेन तस्य मस्तकं विदार्य, तस्य उपरि गतवान्

अहं मन्ये यत् थुरिदस्य नेत्राणि किञ्चित् विस्तृतानि अभवन्, अनेकवारं अहं तं संकुचितपक्ष्मभिः मम मुखं गहनतया निरीक्षन्तं आश्चर्यचकितं कृतवान्किं सः संशयितुं प्रारभत? ततः कुलन् तिथः मम सह युद्धं कुर्वतः क्रूरकलोटस्य कथां कथितवान्, ततः अहं माताय् शङ्गस्य नेत्रेषु संशयं दृष्टवान्अथवा अहं केवलं कल्पितवान्?

साक्षात्कारस्य समाप्तौ कुलन् तिथः अवदत् यत् सः मां स्वस्य राजसीअतिथिं सम्मिलितुं मार्गे सह गन्तुं इच्छति, अहं एकेन अधिकारिणा सह गतवान्, यः मम योग्यं वस्त्रं उचितं वाहनं प्राप्तुं आदिष्टः आसीत्, माताय् शङ्गः थुरिदः मां ज्ञातुं अवसरं प्राप्तवन्तौ इति तेषां प्रसन्नतायाः प्रदर्शने अत्यन्तं सत्यप्रियौ आस्ताम्अहं कक्षं त्यक्त्वा निश्वासं मुक्तवान्, यत् मम शत्रुः मम सत्यं परिचयं संशयितुं प्रारभत् इति मम विश्वासः केवलं दोषपूर्णं अन्तःकरणं प्रेरितवत् इति निश्चितवान्

अर्धघण्टापरं अहं नगरद्वारात् बहिर्गतवान्, कुलन् तिथस्य सहितं स्तम्भेन सह, यः स्वस्य मित्रं सहायकं सम्मिलितुं गतवान्यद्यपि मम नेत्राणि कर्णौ जेद्दकस्य साक्षात्कारसमये प्रासादस्य विविधमार्गेषु विस्तृतौ आस्ताम्, तथापि अहं देजा थोरिसं प्टार्थस्य थुवियां दृष्टवान् श्रुतवान् वाते निश्चितं महति विस्तृते प्रासादे कुत्रचित् स्थिताः इति अहं निश्चितवान्, अहं बहु दत्तवान् यत् कुलन् तिथस्य अनुपस्थितौ पृष्ठे स्थातुं मार्गं प्राप्नुयाम्, येन अहं तान् अन्वेष्टुं शक्नुयाम्

मध्याह्नसमये अहं तं स्तम्भं प्राप्तवान्, यं सम्मिलितुं प्रस्थितवन्तः आस्म

तत् आगच्छतः जेद्दकस्य सहितं एकं भव्यं यानं आसीत्, मीलपर्यन्तं तत् कौलस्य विस्तृतं श्वेतं मार्गं व्याप्तवत्आरूढसैन्यानि, तेषां रत्नचर्ममयाः धातुचर्ममयाः आभरणाः सूर्यप्रकाशे दीप्यमानाः, तस्य शरीरस्य अग्रभागं निर्मितवन्तः, ततः एकसहस्रं भव्याः रथाः विशालैः जितिदारैः आकृष्टाः आगतवन्तः

एते नीचाः, विशालाः शकटाः द्वयोः पङ्क्त्योः चलन्ति, तेषां द्वयोः पार्श्वयोः आरूढयोद्धानां दृढाः पङ्क्तयः चलन्ति, यतः रथेषु राजसभायाः स्त्रियः बालकाः स्थिताः आसन्प्रत्येकस्य राक्षसस्य जितिदारस्य पृष्ठे एकः मङ्गलयुवकः आरूढः आसीत्, सम्पूर्णं दृश्यं मां मम प्रथमदिनेषु बार्सूमे पुनः आनयत्, यदा अहं प्रथमवारं थार्क्सस्य हरितसेनायाः भव्यं यानं दृष्टवान्

अद्यपूर्वं कदापि अहं रक्तमानवानां सेवायां जितिदारान् दृष्टवान्एते प्राणिनः विशालाः मस्तोडोनियन् प्राणिनः सन्ति, ये विशालहरितमानवानां तेषां विशालथोट्स् सह अपि अत्युच्चं प्राप्नुवन्ति; परन्तु यदा तुलनात्मकतः लघुरक्तमानवः तस्य थोट्स् सह तुल्यन्ते, तदा ते ब्रोब्डिंग्नागियन् परिमाणानि प्राप्नुवन्ति, यानि सत्यम् आश्चर्यजनकानि सन्ति

एते प्राणिनः रत्नमयैः आभरणैः उज्ज्वलरेशमस्य आसनपट्टैः अलंकृताः आसन्, येषु हीरकाः, मौक्तिकाः, माणिक्याः, पन्नाः मङ्गलस्य असंख्याः अनामरत्नाः सन्ति, प्रत्येकात् रथात् एकदशं ध्वजाः उत्थिताः आसन्, येषु पताकाः, ध्वजाः, पताकाः वायौ लहरिताः आसन्

रथानां अग्रे आगच्छतः जेद्दकः एकाकी शुद्धश्वेतथोट् उपरि आरूढः आसीत्बार्सूमे अन्यः असामान्यः दृश्यः तेषां पश्चात् अन्तहीनाः पङ्क्तयः आरूढशस्त्रधारिणां, बन्दुकधारिणां, खड्गधारिणां आगतवन्तःतत् निश्चितं अत्यन्तं प्रभावशाली दृश्यम् आसीत्

आभरणानां झणझणायमानस्य क्रुद्धथोटस्य क्वचित् चीत्कारस्य जितिदारस्य नीचगर्जनस्य विना, यानस्य गमनं प्रायः नीरवम् आसीत्, यतः थोट् जितिदारः खुरयुक्तः प्राणी अस्ति, रथानां विस्तृतचक्राणि लोचनयुक्तसंयोजनस्य सन्ति, यत् किञ्चित् ध्वनिं ददाति

कदाचित् स्त्रियाः उज्ज्वलहास्यं बालकानां कलकलं श्रुतं भवति, यतः रक्तमङ्गलाः सामाजिकाः, आनन्दप्रियाः जनाः सन्तिहरितमानवानां शीतलस्य मृत्युप्रियस्य जातेः प्रत्यक्षविपरीताः

द्वयोः जेद्दकयोः मिलनसम्बद्धाः रूपाः औपचारिकताः एकं घण्टं व्यापितवन्तः, ततः अहं कौलनगरं प्रति मार्गं पुनः अनुसृतवान्, यस्य स्तम्भस्य अग्रभागः सायंकाले पूर्वं प्राप्तवान्, यद्यपि पृष्ठरक्षकः द्वारं प्रति प्रातः पूर्वं गतवान् इति निश्चितम्

भाग्यवशतः, अहं स्तम्भस्य अग्रभागे स्थितः आसम्, महाभोजनस्य पश्चात्, यत् अहं राजरक्षकाधिकारिणां सह उपस्थितः आसम्, अहं विश्रान्तिं अन्वेष्टुं स्वतन्त्रः अभवम्प्रासादे सर्वरात्रं सक्रियता कोलाहलः आसीत्, यतः आगच्छतः जेद्दकस्य रिटिन्यूस्य निरन्तरं आगमनं भवति स्म, येन अहं देजा थोरिसं अन्वेष्टुं प्रयत्नं कर्तुं साहसवान्, ततः, यदा तत् मम योग्यं अभवत्, अहं मम कक्षं प्रति प्रत्यागतवान्

यदा अहं भोजनगृहस्य मम नियुक्तकक्षस्य मध्ये गलियारेषु गतवान्, तदा अहं अचानकं अनुभूतवान् यत् अहं निरीक्षणे स्थितः अस्मि, शीघ्रं मम पदचिह्नेषु परिवर्तित्वा, एकस्य आकृतिं दृष्टवान्, या मम परिवर्तनसमये एकस्य उद्घाटितद्वारस्य अन्तः प्रविष्टवती

यद्यपि अहं शीघ्रं तं स्थानं प्रति धावितवान्, यत्र छायाकारः अदृश्यः अभवत्, तथापि अहं तं अन्वेष्टुं शक्तवान्, परन्तु अल्पदृष्टौ यां अहं प्राप्तवान्, तस्य श्वेतमुखं पीतकेशसमूहं दृष्टवान् इति शपथं कर्तुं शक्तवान्

घटना मम विचाराय बहु आहारं दत्तवती, यतः यदि अहं सत्यं निर्णयं कृतवान्, यत् मया प्राप्तस्य स्पष्टदृष्टेः अनुसारं जासूसः मम परिचयं संशयितुं प्रारभत्, तर्हि माताय् शङ्गः थुरिदः मम परिचयं संशयितुं प्रारभेताम्, यदि तत् सत्यं स्यात्, तर्हि कुलन् तिथस्य सेवा अपि मां तस्य धार्मिककट्टरतायाः बाह्यं कर्तुं शक्तवती

परन्तु कदापि अस्पष्टानुमानं भविष्यस्य निष्फलभयानि मम मनसि पर्याप्तं भारं स्थापितवन्ति यत् मां मम विश्रान्तेः बाह्यं कर्तुं शक्नुयात्, तस्मात् अद्यरात्रौ अहं मम शयनरेशमेषु फरेषु स्वयं स्थापितवान् तत्क्षणं स्वप्नरहितनिद्रां प्राप्तवान्

कलोटाः प्रासादस्य भित्तिषु अनुमताः सन्ति, तस्मात् अहं दीनं वूलां राजथोट्स् स्थापितेषु स्थानेषु नियुक्तवान्तस्य सुखदाः, यद्यपि विलासिताः कक्षाः आसन्, परन्तु अहं बहु दत्तवान् यत् तं मम सह स्थापितवान्; यदि सः मम सह स्थितः स्यात्, तर्हि तत् घटितं स्यात्, यत् तस्य रात्रौ घटितम्

अहं शक्नोमि स्म निद्रां कर्तुं यदा कदाचित् चतुर्थांशं घटिकायाः, तदा अकस्मात् शीतलं स्निग्धं किमपि मम ललाटं स्पृशन् मां प्रबोधयत्तत्क्षणमेव अहं पादौ उत्थाय, यत्र सत्त्वं मन्ये तत्र गृहीतुं प्रयत्नं कृतवान्क्षणमात्रं मम हस्तः मानवमांसं स्पृष्टवान्, ततः अहं निशाचरं ग्रहीतुं तमसि शिरसा प्रहारं कुर्वन्, मम पादः स्वप्नसूत्रेषु उलञ्घितः, अहं भूमौ पतितः

यावत् अहं पुनः पादौ उत्थाय प्रकाशस्य नियन्त्रणकं बटनं प्राप्तवान्, तावत् मम आगन्तुः अदृश्यः अभवत्कोष्ठस्य सावधानं अन्वेषणं कृत्वा अपि किमपि प्राप्तं यत् निशीथे गुप्तं मां अन्विष्य सत्त्वस्य परिचयं वा कार्यं वा व्याख्यातुं शक्नुयात्

चौर्यं तस्य उद्देश्यं भवितुं शक्नोमि विश्वसितुं, यतः बार्सूमे चोराः प्रायः अज्ञाताःहत्या तु प्रचुरा, परं एतत् अपि मम गुप्तमित्रस्य उद्देश्यं भवितुं शक्नोति, यतः सः यदि इच्छेत् तर्हि सः मां सहजं हन्तुं शक्नुयात्

अहं निष्फलं अनुमानं त्यक्तुं समीपे आसम्, यदा द्वादश काओलियान् रक्षकाः मम कक्षं प्रविष्टाःनायकः मम प्रातःकालीनः स्नेहशीलः अतिथिः आसीत्, परं इदानीं तस्य मुखे मैत्र्यं आसीत्

कुलन् तिथः तव साक्षात्कारं आज्ञापयति,” सः अवदत्। “आगच्छ!”


Standard EbooksCC0/PD. No rights reserved