॥ ॐ श्री गणपतये नमः ॥

कौलियानमार्गेकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

यदि मम कदाचित् क्रूरं भाग्यं भवेत्, तर्हि निश्चयेन एकं दयालुं करुणामयं प्रोविडेन्सं अस्ति यत् मां पालयति

यदा अहं गोपुरात् भीषणं गर्तं प्रति पतितवान्, तदा अहं स्वयं मृतं मन्ये; तथा थुरिडोऽपि तथा एव मन्यते स्म, यतः सः मां पश्यितुं अपि प्रयत्नं कृतवान्, किन्तु तत्क्षणमेव प्रतीक्षमाणं वायुयानं आरुह्य गतवान्

दशपादमात्रं अहं पतितवान्, ततः मम कठिनं चर्मनिर्मितं योजनं गोपुरस्य स्तम्भाकारं प्रस्तरप्रक्षेपं गृहीतवान्⁠—तथा धृतवान्यदा अहं पतनं विरमितवान्, तदा अपि अहं तं चमत्कारं विश्वसितुं शक्तवान् येन अहं तत्क्षणमृत्योः रक्षितःक्षणं यावत् अहं तत्र लम्बमानः आसम्, शीतलं स्वेदं शरीरस्य सर्वेषु रन्ध्रेषु निर्गच्छन्तं

किन्तु यदा अन्ते अहं स्थिरं स्थानं प्राप्तवान्, तदा अहं आरोहणं कर्तुं संकोचितवान्, यतः अहं जानामि यत् थुरिडः मां प्रतीक्षमाणः नास्ति वा

तथापि, शीघ्रमेव मम कर्णयोः वायुयानस्य प्रोपेलराणां घर्घरध्वनिः श्रुतः, तथा प्रतिक्षणं ध्वनिः मन्दः भवन् अहं अवगतवान् यत् ते दक्षिणं प्रति गतवन्तः, मम भाग्यं निश्चितं कृत्वा

सावधानतया अहं छतं प्रति पुनः गतवान्, तथा अहं स्वीकरोमि यत् तस्य किनारं पुनः उन्नतं कर्तुं मम सुखं नासीत्; किन्तु, मम सान्त्वनाय, तत्र कोऽपि दृष्टः, तथा क्षणान्तरे अहं तस्य विस्तृतं पृष्ठं प्रति सुरक्षितः स्थितवान्

हैङ्गरं प्राप्य तत्र स्थितं अन्यं वायुयानं निष्कासयितुं क्षणमात्रं कार्यं आसीत्; तथा यदा मातायि शाङ्गेन परित्यक्तौ द्वौ थर्नयोद्धारौ गोपुरस्य अन्तः छतं प्रति निर्गतौ, तदा अहं तौ उपरि उत्थाय उपहासपूर्णं हासं कृतवान्

ततः अहं शीघ्रं अन्तः प्राङ्गणं प्रति अवततार, यत्र अहं वूलं दृष्टवान्, तथा मम महतीं सान्त्वनां प्राप्तवान् यत् सः विश्वासपात्रः प्राणी तत्र एव आसीत्

द्वादश महान्तः बन्थाः स्वगुहाद्वारेषु शयिताः, तं दृष्ट्वा भयङ्करं गर्जन्तः, किन्तु ते थुवियायाः आज्ञां अतिक्रान्तवन्तः; तथा अहं तं भाग्यं धन्यवादं दत्तवान् येन सा स्वर्णशिखरेषु तेषां रक्षिका आसीत्, तथा सा दयालुं सहानुभूतिपूर्णं स्वभावं प्राप्तवती येन ते भीषणाः प्राणिनः तस्याः प्रति निष्ठां प्रेम प्राप्तवन्तः

वूलः मां दृष्ट्वा उन्मत्तः आनन्दितः; तथा यदा वायुयानं प्राङ्गणस्य पृष्ठं प्रति क्षणं स्पृष्टवान्, तदा सः मम समीपे डेकं प्रति उत्प्लुत्य, भालुकस्य इव उत्साहपूर्णं आनन्दं प्रदर्श्य, प्रायः मां वायुयानं प्राङ्गणस्य शिलामयं भित्तिं प्रति नष्टं कर्तुं प्रेरितवान्

थर्नरक्षकाणां क्रोधपूर्णं कोलाहले सति अहं पवित्रथर्नाणां अन्तिमं दुर्गं उपरि उत्थितवान्, ततः ईशानदिशि काओलं प्रति अग्रे गतवान्, यत् मातायि शाङ्गस्य मुखात् श्रुतवान्

दूरे, दूरदर्शने एकं लघुं बिन्दुं, अपरं वायुयानं सायंकाले दृष्टवान्तत् अन्यं भवेत्, यत् मम हृदयेशां शत्रूंश्च वहति

रात्रौ अहं तस्य यानस्य उपरि प्रभूतं लाभं प्राप्तवान्; ततः ज्ञात्वा यत् ते मां दृष्टवन्तः, तथा ते अंधकारे प्रकाशं दर्शयिष्यन्ति, अहं मम गन्तव्यसूचकं तस्यां स्थापितवान्⁠—तत् अद्भुतं लघुं मङ्गलयानिकं यन्त्रं यत्, एकवारं गन्तव्यवस्तुं प्रति समायोजितं सत्, तस्य स्थानस्य प्रत्येकं परिवर्तनं विना तस्य दिशां प्रति संकेतं करोति

सर्वां तां रात्रिं अहं बार्सूमियशून्ये धावितवान्, नीचानि पर्वतानि मृतसागरतलानि अतिक्रम्य; दीर्घकालं परित्यक्तानि नगराणि लालमङ्गलयानिकानां जनाकीर्णकेन्द्राणि उपरि, यानि कृषितभूमेः पट्टिकासदृशानि सन्ति, यानि भूमिवासिनः मङ्गलस्य नहराः इति वदन्ति

प्रभाते ज्ञातं यत् अहं मम अग्रे स्थितं वायुयानं प्रति प्रभूतं लाभं प्राप्तवान्तत् मम यानात् बृहत्तरं आसीत्, तथा तावत् वेगवत् नासीत्; किन्तु तथापि, उड्डयनारम्भात् अत्यधिकं दूरं गतवान्

अधः वनस्पतेः परिवर्तनेन ज्ञातं यत् अहं शीघ्रं भूमध्यरेखां प्रति समीपं गच्छामिअहं इदानीं मम लक्ष्यं प्रति इतोऽपि समीपः आसम् यत् धनुर्गुणं प्रयोक्तुं शक्तवान्; किन्तु, यद्यपि अहं दृष्टवान् यत् देजाह थोरिसः डेके नासीत्, तथापि अहं तस्यां याने आग्नेयास्त्रं प्रयोक्तुं भीतवान्

थुरिडः एतादृशैः संकोचैः निवारितः; यद्यपि तस्य विश्वासं कर्तुं कठिनं आसीत् यत् अहं एव तान् अनुगच्छामि, तथापि सः स्वनयनाभ्यां प्रमाणं निराकर्तुं शक्तवान्; तथा सः स्वहस्ताभ्यां तेषां पृष्ठगुणं मयि संयोजितवान्, ततः क्षणान्तरे एकं विस्फोटकं रेडियमप्रक्षेपणं मम डेकस्य उपरि अत्यन्तं समीपात् शब्दं कृत्वा गतवान्

कृष्णस्य अग्रिमः प्रहारः अधिकं सूक्ष्मः आसीत्, मम वायुयानस्य अग्रभागं पूर्णतया प्रहृत्य, स्पर्शक्षणे एव विस्फोटं कृत्वा, अग्रबुयान्सीटङ्कान् विदार्य, इञ्जिनं निष्क्रियं कृतवान्

प्रहारानन्तरं मम अग्रभागः इतोऽपि शीघ्रं पतितः यत् अहं वूलं डेके बद्ध्वा स्वयं गन्वेलवलयं प्रति योजनं बद्ध्वा यानं पृष्ठभागेन उन्नतं भूमिं प्रति अन्तिमं दीर्घं पतनं कुर्वतीं दृष्टवान्

तस्याः पृष्ठबुयान्सीटङ्काः तस्याः शीघ्रं पतनं निवारितवन्तः; किन्तु थुरिडः इदानीं शीघ्रं प्रहारं कुर्वन् आसीत् यत् तान् अपि विदार्य, येन अहं सफलप्रहारानन्तरं शीघ्रं पतनेन मृतः भवेयम्

प्रहारः प्रहारः अतीत्य वा अस्मासु प्रविश्य, किन्तु चमत्कारेण वूलः अहं आहतौ, पृष्ठटङ्काः छिद्रिताःएतत् शुभं भाग्यं अनन्तं स्थास्यति, तथा निश्चित्वा यत् थुरिडः मां पुनः जीवन्तं त्यक्ष्यति, अहं अग्रिमस्य गोलकस्य विस्फोटं प्रतीक्षितवान्; ततः हस्तौ उपरि उत्थाप्य, मम धारणं त्यक्त्वा, शिथिलः निष्क्रियः भूत्वा, मम योजने शवस्य इव लम्बमानः

एषः छलः सफलः अभवत्, तथा थुरिडः अस्मासु पुनः प्रहृतवान्शीघ्रमेव अहं घर्घरध्वनिं ह्रासमानं श्रुत्वा अवगतवान् यत् अहं पुनः सुरक्षितः

मन्दं मन्दं आहतं वायुयानं भूमिं प्रति अवततार, तथा यदा अहं स्वयं वूलं विनाशस्य जालात् मुक्तवान्, तदा ज्ञातं यत् अहं प्राकृतिकवनस्य किनारे आसम्⁠—मृतं मङ्गलं प्रति एतादृशं दुर्लभं यत्, कोरसस्य लोस्ट्सीतटे डोरस्य उपत्यकायां वने विना, अहं पूर्वं कदापि तस्य समानं दृष्टवान्

ग्रन्थेभ्यः यात्रिभ्यः अहं काओलस्य अल्पप्रसिद्धं देशं विषये किञ्चित् ज्ञातवान्, यः भूमध्यरेखायाः समीपे हेलियमस्य पूर्वदिशि ग्रहस्य अर्धपरिधिं प्रति विस्तृतः

तत्र अत्यधिकं उष्णं सूर्यनिमज्जितं क्षेत्रं विद्यते, तथा तत्र रक्तमानवानां एकं राष्ट्रं निवसति ये बार्सूमस्य शेषरक्तमानवेभ्यः आचारव्यवहाररूपेण अल्पं भिन्नाः

अहं ज्ञातवान् यत् ते बाह्यजगतः तेषु आसन् ये पवित्रथर्नानां निरस्तं धर्मं दृढतया धारयन्ति, तथा मातायि शाङ्गः तेषु सुस्वागतं सुरक्षितं आश्रयं प्राप्स्यति; यदा जोन् कार्टरः तेषां हस्ते निकृष्टं मृत्युं विना अन्यं किमपि प्राप्स्यति

काओलियानां विलग्नता प्रायः पूर्णा भवति यतः तेषां देशस्य अन्यराष्ट्रेण सह जलमार्गः नास्ति, नापि तेषां जलमार्गस्य आवश्यकता अस्ति यतः तेषां सम्पूर्णक्षेत्रस्य नीचं दलदलीयं भूमिः स्वयं तेषां प्रचुरं उष्णकटिबन्धीयं फलं सिञ्चति

सर्वासु दिक्षु महान्तः दूरं यावत् दुर्गमाः पर्वताः मृतसागरतलस्य शुष्काः विस्ताराः तेषां सह व्यवहारं निरुत्साहयन्ति, तथा यतः युद्धप्रिये बार्सूमे विदेशवाणिज्यं प्रायः नास्ति, यत्र प्रत्येकं राष्ट्रं स्वयं पर्याप्तं, ततः काओलस्य जेद्दकस्य राजसभायाः तस्य अधीनस्थानां अनेकानां विचित्राणां किन्तु रोचकानां जनानां विषये अल्पं ज्ञातं

कदाचित् कदाचित् मृगयासमूहाः एतस्य गोलकस्य एकान्तकोणं प्रति गतवन्तः, किन्तु स्थानीयानां शत्रुतया सामान्यतया तेषां उपरि विपत्तिः आगतवती, येन काओलस्य जङ्गलगह्वरेषु विचरन्तानां विचित्राणां भीषणानां प्राणिनां मृगया अपि अन्तिमेषु वर्षेषु सर्वाधिकं निर्भयानां योद्धानां अपि आकर्षणं कृतवती

काओलियानां देशस्य किनारे अहं इदानीं स्वयं ज्ञातवान्, किन्तु कस्यां दिशि देजाह थोरिसं अन्वेष्टव्यं, वा महावनेः हृदये कियत् दूरं प्रवेष्टव्यं इति मम मनसि नासीत्

किन्तु वूलः तथा नासीत्

अहं तं मुक्तं कृतवान् इति शीघ्रमेव सः शिरः उन्नतं कृत्वा वनस्य किनारे परिभ्रमितुं आरब्धवान्शीघ्रमेव सः स्थित्वा, अहं अनुगच्छामि इति दृष्ट्वा, वृक्षाणां जालं प्रति सरलं गतवान्, यस्य दिशायां अहं थुरिडस्य प्रहारात् पूर्वं गच्छन् आसम्

यथा शक्तिः अहं तस्य पश्चात् वनस्य किनारे एकं तीव्रं ढलुवां प्रति पतितवान्

विशालाः वृक्षाः अस्माकं उपरि दूरं यावत् स्वमहान्ति शिरांसि उत्थापितवन्तः, तेषां विस्तृताः पर्णाः आकाशस्य लघुतमं दर्शनं अपि पूर्णतया निरुद्धवन्तःसुगमं आसीत् यत् काओलियाः नौसेनायाः आवश्यकता नासीत्; तेषां नगराणि, एतस्य उन्नतवने मध्ये गुप्तानि, उपरितः पूर्णतया अदृश्यानि, नापि लघुतमैः वायुयानैः विना अवतरणं शक्यम्, तथा अपि महतीं दुर्घटनायाः जोखिमेन

कथं थुरिदः मातै शङ्गः भूमौ अवतरिष्यतः इति अहं ज्ञातवान्, यद्यपि पश्चात् अहं ज्ञातवान् यत् काओल्-नगरस्य प्रत्येकं वने शिखरस्य स्तरं यावत् एकः सूक्ष्मः दृष्टिगोपुरः उद्गच्छति, यः दिवा-रात्रौ काओलियान्-जनान् शत्रु-नौकायाः गुप्त-प्रवेशात् रक्षतिएतस्य एकस्य प्रति पवित्र-थेर्न्-जनानां हेक्कादोरः निर्विघ्नेन प्राप्तुं शक्तः, तेन साधनेन सः समूहः सुरक्षितं भूमौ अवतारितः

यदा वूला अहं प्रवणस्य अधः प्राप्तवन्तौ, तदा भूमिः मृदुः सजलः अभवत्, येन अत्यन्तं कष्टेन एव किञ्चित् प्रगतिं कृतवन्तौ

सूक्ष्माः नीलाः तृणाः रक्त-पीत-वर्णैः फर्न-सदृशैः पत्रैः युक्ताः अस्माकं शिरः उपरि अनेक-पाद-परिमिताः सर्वत्र घनं वर्धन्ते स्म

असंख्याः लताः वृक्षात् वृक्षं प्रति मनोहरैः पाशैः आवलम्बिताः आसन्, तासु मङ्गल-ग्रहस्य "मनुष्य-पुष्पाणां" अनेकाः प्रजातयः आसन्, येषां पुष्पाणि नेत्राणि हस्ताः सन्ति, यैः दृष्ट्वा पकृष्य कीटान् भक्षयन्ति, ये तेषां आहारः भवन्ति

घृणास्पदः कलोट-वृक्षः अपि बहुधा दृश्यते स्मएषः मांसभक्षी वनस्पतिः महती सेजब्रश्-सदृशः, यः अस्माकं पश्चिमी-मैदानेषु विरलं दृश्यतेप्रत्येकं शाखा बलवत् दंष्ट्रायुक्तैः अन्तैः समाप्यते, यैः महान्तः भयङ्कराः मृगाः अपि आकृष्य भक्षिताः इति ज्ञातम्

वूला अहं एतेभ्यः लोभीभ्यः वृक्षरूपिभ्यः राक्षसेभ्यः अनेकाः संकटात् मुक्ताः अभवाम

कदाचित् दृढ-तृणस्य क्षेत्राणि अस्मभ्यं एतस्य मनोहरस्य सायंकालीनस्य दलदस्य कष्टकरं परिभ्रमणात् विश्रामस्य अन्तरालं ददति स्म, तेषु एकस्य उपरि अहं रात्रिवासं कर्तुं निश्चितवान्, यां मम कालमापिनी शीघ्रं आगमिष्यति इति सूचितवती

अस्माकं समीपे अनेकाः फलप्रजातयः प्रचुरं वर्धन्ते स्म; यतः मङ्गल-कलोटाः सर्वभक्षकाः सन्ति, अतः वूला मया आहारं प्राप्य सुखेन पूर्णं भोजनं कृतवान्ततः, अहम् अपि भुक्त्वा, मम विश्वासपात्रस्य श्वानस्य पृष्ठं प्रति पृष्ठं संस्थाप्य, गाढं स्वप्नरहितं निद्रां प्राप्तवान्

वनः अभेद्येन अन्धकारेण आवृतः आसीत् यदा वूला-स्य निम्नः गर्जनः मां प्रबोधितवान्अस्माकं सर्वतः अहं महतां पादतलैः युक्तानां पदानां गुप्तं गतिं श्रुतवान्, कदाचित् अस्मासु हरित-नेत्राणां दुष्टं दीप्तिं दृष्टवान्उत्थाय, अहं मम दीर्घ-खड्गं निष्कास्य प्रतीक्षां कृतवान्

अकस्मात् एकस्य क्रूरस्य कण्ठात् गम्भीरः भयङ्करः गर्जनः मम समीपे एव उत्पन्नःकिं मूर्खः अहम् आसम् यत् अस्माकं सर्वतः अनन्तानां वृक्षाणां एकस्य शाखासु वूला-मम सुरक्षितं निवासं प्राप्तवान्! दिवस-प्रकाशे वूला-स्य उपरि उन्नयनं कथंचित् सुलभं भवेत्, किन्तु इदानीं अतिविलम्बः अभवत्अस्माकं स्थानं रक्षित्वा दण्डं स्वीकर्तुं एव अवशिष्टम् आसीत्, यद्यपि, यः भयङ्करः कोलाहलः इदानीं अस्माकं कर्णौ आक्रान्तवान्, यस्य प्रथमः गर्जनः संकेतः इव प्रतीतः, तेन अहं अनुमितवान् यत् अस्माभिः सह शतानि, कदाचित् सहस्राणि, काओलियन्-जङ्गलस्य क्रूराणां मानुषभक्षकाणां निवासिनां मध्ये आवाम्

रात्रेः शेषं सर्वं ते स्वर्गीयं कोलाहलं कृतवन्तः, किन्तु किमर्थं ते अस्मान् आक्रान्तवन्तः इति अहं अनुमातुं शक्तवान्, अद्यापि निश्चितं जानामि, यदि एषां कश्चित् रक्त-तृणस्य पट्टिकानां उपरि कदापि प्रविशति, याः दलदे विरलं दृश्यन्ते

प्रभाते सति ते तत्र एव आसन्, वृत्ताकारेण इव चलन्तः, किन्तु सर्वदा तृणस्य किनारेः परतःभयङ्कराणां रक्तपिपासूनां मृगाणां समूहः कल्पयितुं दुष्करः भवेत्

एकैकशः युग्मशः ते सूर्योदयात् अनन्तरं जङ्गले विचरितुं प्रारब्धवन्तः, यदा तेषां अन्तिमः अपि प्रस्थितवान्, तदा वूला अहं स्वयं प्रयाणं पुनः आरब्धवन्तौ

दिवसस्य सर्वं कालं कदाचित् भयङ्कराणां मृगाणां दर्शनं प्राप्तवन्तौ; किन्तु, सौभाग्येन, अस्माभिः तृणस्य द्वीपात् कदापि दूरं गतम्, यदा ते अस्मान् दृष्टवन्तः, तदा तेषां पीठा दृढ-तृणस्य किनारे एव समाप्ता अभवत्

मध्याह्न-समये अस्माभिः एकः सुसंरचितः मार्गः प्राप्तः, यः अस्माभिः अनुसृतायां दिशि गच्छति स्मएतस्य महामार्गस्य सर्वं किञ्चित् कुशलैः अभियन्तृभिः निर्मितम् इति सूचयति स्म, अहं निश्चितवान् यत् एतस्य प्राचीनतायाः सूचकैः चिह्नैः, तथा अस्य दैनन्दिन-उपयोगस्य स्पष्टैः चिह्नैः, एषः काओल्-स्य प्रमुखनगरेषु एकं प्रति नेतुं शक्तः भवेत्

यदा एव अस्माभिः एकतः प्रविष्टवन्तौ, तदा एकः विशालः राक्षसः जङ्गलात् अन्यतः निर्गत्य, अस्मान् दृष्ट्वा उन्मत्तवत् अस्माकं दिशि धावितवान्

कल्पयतु, यदि शक्यते, पृथिव्याः अनुभवस्य एकं मुण्डित-मुखं भ्रमरं प्राइज् हेरेफोर्ड्-बैलस्य परिमाणं यावत् वर्धितं, तर्हि तस्य पक्षयुक्तस्य राक्षसस्य क्रूरं रूपं भयङ्करं भव्यत्वं किञ्चित् अनुमातुं शक्नुथ

अग्रे भयङ्कराः दंष्ट्राः पृष्ठे बलवत् विषयुक्तः दंशः मम तुलनया अल्पस्य दीर्घ-खड्गस्य रक्षासाधनं निरर्थकं प्रतीतवन्तौ अहं विद्युत्-सदृश-गतिभ्यः पलायितुं वा तस्य असंख्य-नेत्राणां साक्षात् गुप्तुं वा आशां कर्तुं शक्तवान्, यैः तस्य घृणास्पदस्य शिरसः त्रिचतुर्थांशः आवृतः आसीत्, येन सः प्राणी एकस्मिन् एव काले सर्वासु दिक्षु द्रष्टुं शक्तवान्

मम बलवान् क्रूरः वूला अपि तस्य भयङ्करस्य वस्तुनः समक्षं बालक-सदृशः असहायः आसीत्किन्तु पलायनं निरर्थकम् आसीत्, यद्यपि एतत् मम रुचिकरं आसीत् यत् संकटस्य समक्षं पृष्ठं प्रति वक्रं कर्तुम्; अतः अहं स्वस्थाने स्थितवान्, वूला मम पार्श्वे गर्जन्, मम एकमात्रा आशा यत् अहं सर्वदा यथा जीवितवान् तथा युद्धं कुर्वन् मरिष्यामि

सः प्राणी अस्माकं समक्षम् आगतवान्, तदा मम मनसि एका सूक्ष्मा विजयस्य आशा उत्पन्नायदि अहं मृत्योः भयङ्करं संकटं निवारयितुं शक्तः, यत् दंशस्य पोषकेषु विषकोषेषु गुप्तम् आसीत्, तर्हि संघर्षः किञ्चित् समः भवेत्

तस्य चिन्तने अहं वूला-स्य आह्वानं कृतवान् यत् सः प्राणिनः शिरसि उत्पत्य तत्र लम्बेत, यदा तस्य बलवत् दंष्ट्राः तस्य दुष्टस्य मुखे संवृताः, दीप्तिमन्तः दंष्ट्राः अस्थिषु उपास्थिषु एकस्य विशालस्य नेत्रस्य निम्नभागे निगीर्णाः, तदा अहं महतः शरीरस्य अधः प्रविष्टवान्, यदा सः प्राणी उत्थितः, वूलां- भूमेः उन्नीय, यत् तस्य दंशः अधः आनीय तस्य शिरसि लम्बमानस्य वस्तुनः शरीरं भेत्तुं शक्तः भवेत्

तस्य विषयुक्तस्य भालस्य मार्गे स्वयं स्थापयितुं तत्क्षणमेव मृत्युं आमन्त्रयितुम् आसीत्, किन्तु एषः एकमात्रः उपायः आसीत्; यदा सः वस्तुः विद्युत्-सदृशं मम दिशि प्रेषितवान्, तदा अहं मम दीर्घ-खड्गं भीषणे छेदने स्विंगितवान्, येन घातकः अङ्गः सुन्दरं चिह्नितस्य शरीरस्य समीपे छिन्नः

ततः, एकः बलवान् पश्चात्-पादः मम वक्षःस्थले पूर्णतः आहत्य, मां अर्ध-मूर्छितं पूर्णतः श्वासरहितं कृत्वा, विशालस्य महामार्गस्य उपरि उत्क्षिप्य तस्य जङ्गलस्य अधोवृक्षेषु प्रक्षिप्तवान्

सौभाग्येन, अहं वृक्षाणां स्कन्धेषु मध्ये गतवान्; यदि अहं तेषां एकस्य अपि आहतवान्, तर्हि गम्भीरं आहतः, यदि मृतः, भविष्यम्, यतः तेन विशालेन पश्चात्-पादेन अहं तीव्रवेगेन उत्क्षिप्तः

मूर्छितः अपि, अहं उत्थाय वूला-स्य साहाय्याय पुनः अगच्छम्, यदा तस्य क्रूरः प्रतिद्वन्द्वी भूमेः दश-पाद-उपरि वृत्ताकारेण गच्छन्, षड् बलवद्भिः पादैः आलम्बमानं कलोटं प्रति उन्मत्तवत् प्रहरन् आसीत्

वायौ मम अकस्मात् गतौ अपि अहं मम दीर्घ-खड्गस्य ग्रहणं त्यक्तवान्, इदानीं अहं द्वयोः युद्धरतयोः राक्षसयोः अधः धावित्वा, तस्य पक्षयुक्तस्य भयस्य तीक्ष्णाग्रेण बारंबारं प्रहरन् आसम्

सः वस्तुः सुखेन मम पहुंचातः उपरि उत्थातुं शक्तः आसीत्, किन्तु स्पष्टतया सः संकटस्य समक्षं पलायने विषये वूला-मम इव अल्पं जानाति स्म, यतः सः शीघ्रं मम दिशि अवतीर्णः, अहं पलायितुं शक्तवान्, यदा तस्य बलवत् दंष्ट्राः मम स्कन्धे गृहीतवत्यः

बारंबारं तस्य विशालस्य दंशस्य निरर्थकः मूठः मम शरीरे प्रहरन् आसीत्, किन्तु प्रहाराः एव अश्वस्य प्रहार-सदृशाः प्रभावशालिनः आसन्; अतः यदा अहं निरर्थकम् इति वदामि, तदा अहं केवलं विकलस्य अङ्गस्य स्वाभाविकं कार्यं उद्दिश्य वदामि⁠—अन्ततः सः वस्तुः मां पिष्टं कर्तुं शक्तः आसीत् तत् एतत् कर्तुं दूरम् आसीत्, यदा एकः व्याघातः उत्पन्नः, येन तस्य शत्रुतायाः अन्तः सदैवार्थं भवति

यतः अहं मार्गस्य किञ्चित् पाद-उपरि लम्बमानः आसम्, अतः अहं महामार्गस्य किञ्चित् शत-पाद-परिमितं पूर्वस्य दिशि वक्रं प्रति द्रष्टुं शक्तवान्, यदा अहं संकटात् मुक्तुं सर्वाः आशाः त्यक्तवान्, तदा अहं एकं रक्तवर्णं योद्धारं वक्रात् प्रविशन्तं दृष्टवान्

सः एकं शोभनं थोअट्-स्य उपरि आरूढः आसीत्, यः रक्तमानवैः उपयुक्तानां लघुप्रजातीनां एकः आसीत्, तस्य हस्ते एकं आश्चर्यकरं दीर्घं लघुं भालं आसीत्

अहं तौ प्रथमं दृष्टवान् यदा तस्य अश्वः गम्भीरतया गच्छन् आसीत्, किन्तु यदा एव रक्तमानवस्य नेत्रौ अस्मान् दृष्टवन्तौ, तदा अश्वस्य एकं शब्दः तं पूर्णवेगेन अस्माकं दिशि आनीतवान्योद्धुः दीर्घः भालः अस्माकं दिशि नमितः, यदा थोअट्-अश्वः अस्माकं अधः गतवन्तौ, तदा भालस्य अग्रः अस्माकं प्रतिद्वन्द्विनः शरीरे प्रविष्टवान्

स्पन्दनेन सह सः वस्तुः कठिनः अभवत्, दंष्ट्राः शिथिलाः भूत्वा मां भूमौ पातितवत्यः, ततः मध्य-वायौ एकवारं चलित्वा, सः प्राणी शिरःप्रथमं मार्गे पतितवान्, वूला-स्य उपरि, यः तस्य रक्तरंजितस्य शिरसि दृढं आलम्बितः आसीत्

यावत् मम पादौ पुनः प्राप्तवन्तौ तावत् रक्तवर्णः पुरुषः परावृत्य अस्मान् प्रति आगतवान्वूलः, स्वस्य शत्रुं निष्क्रियं निर्जीवं दृष्ट्वा, मम आज्ञया स्वस्य ग्रहणं मुक्त्वा तस्य शरीरस्य अधः स्थितः निर्गत्य, अस्माभिः सह युद्धवीरं प्रति अवलोकयामः

अहं अज्ञातं प्रति तस्य समयोचितं साहाय्यं प्रति कृतज्ञतां प्रकटितुं प्रारभे, सः मां अकस्मात् निवारितवान्

त्वं कः असि,” इति सः पृष्टवान्, “यः कौलस्य भूमिं प्रविश्य राज्ञः वनं मृगयते?”

ततः, यदा सः मम शुक्लं त्वचं मलिनतायाः रक्तस्य आवरणात् दृष्टवान्, तस्य नेत्रे विस्तृते अभवतां, परिवर्तिते स्वरे सः उक्तवान्: “किं त्वं पवित्रः थेर्नः असि?”

अहं तं किञ्चित् कालं वञ्चितुं शक्नोमि स्म, यथा अन्यान् वञ्चितवान्, परं मातायि शङ्गस्य समक्षे पीतं केशपाशं पवित्रं मुकुटं त्यक्तवान्, अहं जानामि स्म यत् नूतनः परिचितः शीघ्रं एव ज्ञास्यति यत् अहं थेर्नः नास्मि

अहं थेर्नः नास्मि,” इति अहं उक्तवान्, ततः सावधानतां त्यक्त्वा अहं उक्तवान्: “अहं कार्टरः, हेलियमस्य राजकुमारः, यस्य नाम तव किञ्चित् अपरिचितं भवेत्।”

यदि तस्य नेत्रे विस्तृते अभवतां यदा सः मां पवित्रं थेर्नं मन्यते स्म, तर्हि ते अधिकं विस्तृते अभवतां यदा सः ज्ञातवान् यत् अहं कार्टरः अस्मिअहं स्वस्य दीर्घासिं दृढतरं गृहीतवान् यदा अहं तानि वाक्यानि उक्तवान् यानि आक्रमणं प्रेरयितुं निश्चितानि आसन्, परं मम आश्चर्याय तैः किमपि प्रेरितम्

कार्टरः, हेलियमस्य राजकुमारः,” इति सः मन्दं मन्दं पुनरुक्तवान्, यथा सः तस्य वक्तव्यस्य सत्यतां सम्यक् ग्रहीतुं शक्नोति स्म। “ कार्टरः, बार्सूमस्य सर्वश्रेष्ठः योद्धा!”

ततः सः स्वस्य अश्वात् अवरुह्य मम स्कन्धे हस्तं स्थापितवान्, मङ्गलस्य सर्वाधिक मैत्रीपूर्णं अभिवादनं मङ्गलस्य प्रकारेण

मम कर्तव्यं, मम आनन्दः भवेत्, यत् त्वां हन्मि, कार्टर,” इति सः उक्तवान्, “परं सर्वदा मम हृदयस्य हृदये तव पराक्रमं प्रशंसितवान्, तव सत्यतायां विश्वसितवान् , यावत् अहं थेर्नान् तेषां धर्मं प्रश्नं कृतवान्, अविश्वसितवान्

मम पाषण्डित्वं कुलन् तिथस्य राजसभायां संशयितं चेत् मम तत्क्षणं मृत्युः भवेत्, परं यदि अहं त्वां सेवितुं शक्नोमि, राजकुमार, त्वं केवलं तोर्कर् बारं, कौलियन् मार्गस्य द्वारं आदिश।”

सत्यं साधुत्वं योद्धस्य उदारे मुखे स्पष्टं लिखितं आसीत्, येन अहं तं विश्वसितुं शक्नोमि स्म, शत्रुः अपि सः भवेत्तस्य कौलियन् मार्गस्य कप्तानस्य पदवी तस्य साहसिकवने समयोचितं उपस्थितिं व्याख्यातवती, यतः बार्सूमस्य प्रत्येकं राजमार्गः उदारवर्गस्य वीरैः पाल्यते, एतादृशं सेवनं अधिकं माननीयं अस्ति यत् एकाकिनं खतरनाकं कर्तव्यं बार्सूमस्य रक्तवर्णानां प्रदेशेषु कमप्रचलितेषु भागेषु

तोर्कर् बारः पूर्वं एव मम स्कन्धेषु महतीं कृतज्ञतायाः ऋणं स्थापितवान्,” इति अहं उक्तवान्, तस्य हृदयात् दीर्घं शूलं आकर्षन्तं प्राणिनः शवं दर्शयन्

रक्तवर्णः पुरुषः स्मितवान्

यदा अहं आगतवान् तदा सौभाग्यं आसीत्,” इति सः उक्तवान्। “एतत् विषं शूलं सिथस्य हृदयं विद्ध्वा एव तस्य शिकारं रक्षितुं शक्नोतिकौलस्य अस्मिन् भागे सर्वे दीर्घं सिथशूलं धारयन्ति, यस्य अग्रं तस्य विषेन लिप्तं भवति यत् हन्तुं प्रयोज्यते; अन्यं विषं तस्योपरि तावत् शीघ्रं कार्यं करोति यावत् स्वस्य

पश्य,” इति सः अवदत्, स्वस्य छुरिकां निष्कास्य शवे दंशस्य मूलात् एकपादोपरि छेदं कृत्वा, यतः सः द्वे कोष्ठिके निष्कासितवान्, ये प्रत्येकं घातकस्य द्रवस्य पूर्णं एकं गैलनं धारयतः

एवं अस्माकं पूर्तिं रक्षामः, यद्यपि विषस्य किञ्चित् वाणिज्यिकं उपयोगं भवेत्, तर्हि अस्माकं वर्तमानं भण्डारं वर्धयितुं नितान्तं आवश्यकं भवेत्, यतः सिथः प्रायः लुप्तः अस्ति

केवलं कदाचित् एव अस्माभिः एकः दृष्टः भवतिपुरातने काले तु कौलः भीषणैः राक्षसैः आक्रान्तः आसीत्, ये बहुधा विंशतिः त्रिंशत् वा समूहेषु आगच्छन्ति स्म, उपरितः अस्माकं नगरेषु प्रविश्य स्त्रीः, बालकान्, योद्धान् अपि अपहरन्ति स्म।”

यावत् सः वदति स्म तावत् अहं चिन्तयामि स्म यत् कियत् सुरक्षितं भवेत् यत् अहं अस्मै पुरुषाय तस्य भूमिं प्रति मम प्रेषणस्य विषयं वदेयम्, परं तस्य अग्रिमाः वाक्याः मम पक्षे विषयस्य आरम्भं पूर्वानुमानितवन्तः, मां कृतज्ञं कृतवन्तः यत् अहं अतिशीघ्रं उक्तवान्

अधुना त्वां प्रति, कार्टर,” इति सः उक्तवान्, “अहं तव कार्यं पृच्छामि, श्रोतुं इच्छामिमम नेत्रे श्रोत्रे सामान्यं बुद्धिः अस्ति, ह्यः प्रातः अहं दलं दृष्टवान् यत् उत्तरात् कौलनगरं प्रति लघु उड्डयनयन्त्रेण आगतवान्परं एकं वस्तु अहं त्वत् पृच्छामि, तत् अस्ति: कार्टरस्य वचनं यत् सः कौलस्य राष्ट्रस्य तस्य जेद्दकस्य विरुद्धं कोऽपि प्रत्यक्षं कार्यं चिन्तयति।”

त्वं मम वचनं प्राप्नोषि यत् तत् प्रति, तोर्कर् बार,” इति अहं उक्तवान्

मम मार्गः कौलियन् मार्गेण गच्छति, कौलनगरात् दूरे,” इति सः अवदत्। “अहं कंचन दृष्टवान्⁠— कार्टरं तु नैव त्वं तोर्कर् बारं दृष्टवान्, तस्य विषये श्रुतवान्त्वं अवगच्छसि?”

पूर्णतया,” इति अहं उक्तवान्

सः मम स्कन्धे हस्तं स्थापितवान्

एषः मार्गः सीधं कौलनगरं प्रति गच्छति,” इति सः उक्तवान्। “अहं तव सौभाग्यं इच्छामि,” इति उक्त्वा स्वस्य थोटस्य पृष्ठे उत्प्लुत्य सः पृष्ठावलोकनं विना एव दूरं गतवान्

अन्धकारे सति यदा वूलः अहं महति वने कौलनगरं परितः महतीं प्राचीरं दृष्टवन्तौ

अस्माभिः सम्पूर्णं मार्गं निर्विघ्नं निरापदं गतवन्तौ, यद्यपि ये केचन अस्माभिः मिलितवन्तः ते महान्तं कालोटं आश्चर्येण अवलोकितवन्तः, कोऽपि रक्तवर्णं रञ्जनं भेदितवान् येन अहं मम शरीरस्य प्रत्येकं वर्गाङ्गुलं सम्यक् लिप्तवान्

परं परितः देशं गत्वा, कौलस्य जेद्दकस्य कुलन् तिथस्य रक्षितं नगरं प्रविश्य, द्वे अतीव भिन्ने वस्तुनी आस्ताम्कोऽपि मङ्गलनगरं प्रविशति यदि सः स्वस्य विषये विस्तृतं सन्तोषजनकं विवरणं ददाति, अहं स्वयं वञ्चितवान् यत् अहं क्षणमात्रं अपि रक्षकाणां अधिकारिणां प्रतिभायां प्रभावं कर्तुं शक्नोमि येभ्यः अहं कस्यापि द्वारस्य समीपे प्रार्थनां कुर्वन् नीतः भवेयम्

मम एकमात्रा आशा अन्धकारस्य आवरणे गुप्तं नगरं प्रविश्य, नगरे स्थित्वा स्वस्य बुद्धिं विश्वस्य स्वयं कस्यापि जनाकीर्णे भागे लीनं कर्तुं प्रतीतवती, यत्र अन्वेषणं कम्भवेत्

अस्याः कल्पनायाः दृष्ट्या अहं महतीं प्राचीरं परितः वलयितवान्, वने सीमायां स्थित्वा, यत् नगरस्य सर्वतः प्राचीरात् किञ्चित् दूरे छिन्नं भवति, यत् शत्रुः वृक्षान् प्रवेशस्य साधनं रूपेण उपयोक्तुं शक्नोति

अनेकवारं अहं भिन्नेषु स्थानेषु अवरोधं आरोहितुं प्रयतितवान्, परं मम पार्थिवाः मांसपेशयः अपि तां चतुरतया निर्मितां प्राचीरं जेतुं शक्नुवन्त्रिंशत् पादानां उन्नतिं यावत् प्राचीरस्य मुखं बहिः प्रति झुकितं भवति, ततः प्रायः समानं दूरीं यावत् लम्बं भवति, उपरि पुनः पञ्चदश पादानां यावत् अन्तः प्रति झुकितं भवति

चिक्कणं! लिशितं काचं अपि ततः अधिकं चिक्कणं भवेत्अन्ते अहं स्वीकृतवान् यत् अहं अन्ततः बार्सूमस्य एकं दुर्गं प्राप्तवान् यत् अहं निर्वाहयितुं शक्नोमि

निराशः, अहं पूर्वतः नगरं प्रति प्रविशन्तं विशालं राजमार्गं समीपे वने प्रविष्टवान्, वूलेन सह शयितुं


Standard EbooksCC0/PD. No rights reserved