सरलं उत्तरं प्रति, दिवसं रात्रिं च, अस्माकं गन्तव्यं दिक्सूचकं अस्मान् पलायमानं वायुयानं प्रति नीतवान् यत् अस्माभिः प्रस्थानात् परं थर्नदुर्गात् प्रथमं संयोजितं कृतवन्तः।
द्वितीयायां रात्रौ प्रारम्भे वायुः स्पष्टतया शीतलतरः भवति इति अस्माभिः अनुभूतं, यतः विषुववृत्तात् अस्माभिः यावद् आगतवन्तः तावत् अस्माभिः उत्तरध्रुवप्रदेशं प्रति शीघ्रं गच्छन्तः इति निश्चितं कृतवन्तः।
अस्माकं ज्ञानं यत् असंख्यानां प्रयाणानां प्रयासाः अज्ञातं तं प्रदेशं अन्वेष्टुं कृताः इति मां सावधानं करोति, यतः कदापि वायुयानं न प्रत्यागतं यत् प्रबलं हिमप्राचीरं अतिक्रम्य दक्षिणस्य शीतलक्षेत्रस्य सीमां प्रति किञ्चित् दूरं गतवन्तः।
तेषां किं अभवत् इति कश्चित् न जानाति—केवलं यत् ते मनुष्यस्य दृष्टेः सर्वदा निर्गताः ते गम्भीरं रहस्यमयं ध्रुवस्य देशं प्रति।
प्राचीरात् ध्रुवं प्रति यावत् दूरं तावत् एकः शीघ्रगामी वायुयानः कियत्कालेन आच्छादयेत्, अतः एतत् अनुमितं यत् भयानकं विपत्तिः तेषां प्रतीक्षते ये "निषिद्धदेशं" प्राप्तवन्तः, इति बाह्यजगतः मङ्गलग्रहवासिभिः उक्तम्।
एवं अहं मन्दतरं गतवान् यदा अस्माभिः प्राचीरं प्रति अगच्छाम, यतः मम इच्छा आसीत् यत् दिवसे हिमसमूहं सावधानतया गच्छेयं येन अहं जालं प्रति प्रवेशात् पूर्वं अन्वेषयेयं यदि उत्तरध्रुवे वास्तविकं निवासितं देशं अस्ति, यतः तत्र एव मातायः शङ्ः जॉन कार्टरात्, हेलियमस्य राजकुमारात्, सुरक्षितः भवितुं शक्नोति इति मया कल्पितम्।
अस्माभिः भूमेः उपरि किञ्चित् पादमात्रं उच्चतायां शनैः गतिः आसीत्—अस्माभिः अन्धकारे मार्गं अन्विष्यन्तः, यतः उभौ चन्द्रौ अस्तं गतौ, रात्रिः मेघैः कृष्णा आसीत् ये मङ्गलग्रहस्य द्वयोः अन्तेषु एव दृश्यन्ते।
सहसा अस्माकं मार्गे एकः उच्चः श्वेतः भित्तिः उदितः, यद्यपि अहं नौकास्थं कठिनं परिवर्तितवान्, अस्माकं यन्त्रं च विपरीतं कृतवान्, अहं संघर्षं वारयितुं अतिविलम्बितः। भीषणेन ध्वनेन अस्माभिः उच्चं प्रतिबन्धकं त्रिपादभागेन आहतवन्तः।
वायुयानं अर्धं परिवर्तितम्; यन्त्रं स्थगितम्; एकेन सह, संशोधिताः उत्प्लावनतालिकाः फुटिताः, अस्माभिः भूमौ विंशतिपादमात्रं अधः शिरसा पतितवन्तः।
भाग्येन अस्माकं कश्चित् अपि आहतं न अभवत्, यदा अस्माभिः भग्नावशेषात् स्वयं मुक्तं कृतवन्तः, लघुचन्द्रः च पुनः क्षितिजात् उदितः, अस्माभिः ज्ञातं यत् अस्माभिः प्रबलस्य हिमप्राचीरस्य पादे आस्म, यतः ग्रेनाइटपर्वतानां महान्तः भागाः उद्गताः ये तं दक्षिणं प्रति अधिकं प्रसारितुं निवारयन्ति।
किं दैवम्! यात्रा सर्वं प्रायः समाप्तं कृतवन्तः, तथापि अस्माभिः तस्य प्रपातस्य अगम्यस्य शिलाहिमभित्तेः विपरीतं पार्श्वे भग्नाः!
अहं थुवन् दीनं दृष्टवान्। सः केवलं निराशं शिरः कम्पितवान्।
रात्रेशेषं अस्माभिः हिमप्राचीरस्य पादे शीतकाले अस्माकं अपर्याप्तेषु शयनसूत्रेषु चर्मसु च कम्पमानाः व्यतीतवन्तः।
दिवसे मम आहताः आत्मानः पुनः स्वस्य सामान्यं आशावादं प्राप्तवन्तः, यद्यपि अहं स्वीकरोमि यत् तेषां भोजनाय अल्पं एव आसीत्।
“किं करवाणि?” इति थुवन् दीनः पृष्टवान्। “कथं अस्माभिः अगम्यं तत् अतिक्रम्येत्?”
“प्रथमं अस्माभिः तस्य अगम्यत्वं खण्डयितव्यम्,” इति अहं उक्तवान्। “न च अहं तस्य अगम्यत्वं स्वीकरिष्यामि यावत् अहं तस्य सम्पूर्णं वृत्तं अनुसृत्य पुनः अस्मिन् स्थाने पराजितः न भवामि। यावत् शीघ्रं प्रारभामहे तावत् श्रेयः, यतः अहं अन्यं मार्गं न पश्यामि, अस्माकं पुरतः शीतलानां मीलानां क्लान्तिकरं यात्रां कर्तुं अस्माकं एकमासात् अधिकं समयः आवश्यकः भविष्यति।”
पञ्चदिनानि शीतस्य कष्टस्य च अभावस्य च अस्माभिः हिमप्राचीरस्य पादे कठिनं हिमाच्छादितं मार्गं अनुसृतवन्तः। उग्राः रोमयुक्ताः प्राणिनः दिवसे रात्रौ च अस्मान् आक्रान्तवन्तः। कदापि अस्माभिः सुरक्षितं न आसीत् यतः उत्तरस्य कस्यचित् विशालस्य राक्षसस्य आकस्मिकः आक्रमणः भवति स्म।
अप्टः अस्माकं सर्वाधिकं स्थिरं भयानकं च शत्रुः आसीत्।
एषः विशालः श्वेतरोमयुक्तः प्राणी यस्य षट् अङ्गानि सन्ति, येषु चत्वारः ह्रस्वाः गुरवः च तं हिमे बर्फे च शीघ्रं वहन्ति; अन्ये द्वौ अङ्गौ तस्य दीर्घस्य बलवतः ग्रीवायाः द्वयोः पार्श्वयोः अग्रे वर्धमानौ श्वेतौ केशरहितौ हस्तौ स्तः, याभ्यां सः स्वस्य शिकारं गृह्णाति धारयति च।
तस्य शिरः मुखं च हिप्पोपोटामसस्य शिरः मुखं च सदृशं दृश्यते, यत् अन्यस्य पृथिवीप्राणिनः सदृशं नास्ति, यतः निम्नजङ्घास्थेः द्वयोः पार्श्वयोः द्वौ विशालौ शृङ्गौ अग्रे किञ्चित् अधः वक्रौ स्तः।
तस्य द्वौ विशालौ नेत्रौ मम सर्वाधिकं कौतूहलं जनितवन्तौ। तौ द्वौ विशालौ अण्डाकारौ भागौ कपालस्य उपरि मध्यात् शिरस्य द्वयोः पार्श्वयोः अधः शृङ्गमूलं प्रति विस्तृतौ स्तः, यतः एते आयुधौ नेत्रयोः निम्नभागात् उद्गतौ स्तः, यौ प्रत्येकं सहस्राधिकैः नेत्रकैः निर्मितौ स्तः।
एषः नेत्रसंरचना एकस्य प्राणिनः विषये आश्चर्यजनकः आसीत् यस्य निवासः प्रकाशमाने हिमबर्फक्षेत्रे आसीत्, यद्यपि अहं अस्माभिः हतानां कियत्कानां सूक्ष्मपरीक्षणेन ज्ञातवान् यत् प्रत्येकं नेत्रकं स्वस्य ढक्कनेन सह सज्जितं अस्ति, यत् प्राणी स्वस्य विशालनेत्रयोः यावत् अंशान् इच्छति तावत् बन्दं कर्तुं शक्नोति, तथापि अहं निश्चितवान् यत् प्रकृतिः एवं तं सज्जितं कृतवती यतः तस्य जीवनस्य बहुभागः अन्धकारे भूगर्भे गुहायां व्यतीतः भवति।
अस्य अनन्तरं अस्माभिः सर्वाधिकं विशालं अप्टं दृष्टवन्तः। एषः प्राणी स्कन्धे पूर्णं अष्टपादमात्रं उच्चः आसीत्, सः च इतना चिक्कणः स्वच्छः च दीप्तिमान् च आसीत् यत् अहं शपथं कर्तुं शक्नोमि यत् सः अर्वाचीनकाले संशोधितः आसीत्।
सः अस्माकं प्रति शिरः कर्तुं अस्मान् दृष्टवान् यदा अस्माभिः तं प्रति अगच्छाम, यतः अस्माभिः ज्ञातवन्तः यत् एतेषां दानवप्राणिनां नित्यं पशुकोपं वारयितुं प्रयासः व्यर्थः आसीत्, ये उदासं उत्तरं भ्रमन्तः प्रत्येकं जीवं आक्रामन्ति यत् तेषां दूरदृष्टिनेत्रयोः परिसरे आगच्छति।
यदा तेषां उदरं पूर्णं भवति ते च अधिकं भोजनं कर्तुं न शक्नुवन्ति, ते केवलं जीवनं ग्रहणस्य सुखाय हन्ति, अतः यदा एषः विशिष्टः अप्टः अस्मान् आक्रमितुं असफलः अभवत्, अस्माकं समीपे आगच्छत् चेत् सः परिवर्तितवान् धावितवान् च, अहं अत्यन्तं आश्चर्यचकितः अभविष्यम् यदि अहं तस्य ग्रीवायां स्वर्णकण्ठिकायाः दीप्तिं न दृष्टवान्।
थुवन् दीनः अपि तं दृष्टवान्, सः च अस्माभ्यां उभाभ्यां समानं आशायाः सन्देशं आनयत्। केवलं मनुष्यः एव तां कण्ठिकां तत्र स्थापितुं शक्नोति, यतः अस्माभिः यस्य कस्यचित् मङ्गलग्रहवासिनः जातेः विषये ज्ञातं आसीत् यत् ते उग्रं अप्टं पालितुं प्रयासं न कृतवन्तः, सः उत्तरस्य जनानां स्यात् येषां विषये अस्माकं ज्ञानं नासीत्—सम्भवतः बार्सूमस्य पौराणिकानां पीतमनुष्याणां स्यात्; एषा एकदा बलवती जातिः या लुप्ता इति मन्यते, यद्यपि कदाचित् सिद्धान्तकारैः उत्तरस्य हिमाच्छादिते प्रदेशे अद्यापि विद्यमाना इति मन्यते।
एकस्मिन् एव काले अस्माभिः महतः प्राणिनः पदचिह्नं अनुसृतवन्तः। वूला अस्माकं इच्छां शीघ्रं बोधितवान्, यतः प्राणिनः दृष्टिं रक्षितुं प्रयासः अनावश्यकः आसीत् यः कठिनभूमौ शीघ्रं धावित्वा अस्माकं दृष्टेः परं गतवान्।
द्वयोः घण्टयोः अधिकं समयं पदचिह्नं प्राचीरस्य समानान्तरं गतवन्तः, ततः सहसा तस्य प्रति कठिनतमे अगम्ये च देशे परिवर्तितवन्तः यत् अहं कदापि दृष्टवान् नास्मि।
विशालाः ग्रेनाइटशिलाः प्रत्येकं दिशि मार्गं अवरुद्धं कृतवन्तः; हिमे गभीराः विदाराः अस्मान् अल्पतमे अपि पदस्खलने ग्रसितुं प्रायः आसन्; उत्तरात् च सूक्ष्मः वायुः अस्माकं नासिकायां एकं अवर्णनीयं दुर्गन्धं आनयत् यत् अस्मान् प्रायः घोरितवान्।
अन्ययोः घण्टयोः अस्माभिः प्राचीरस्य पादं प्रति कियत्कानां यार्डानां अन्वेषणं कृतवन्तः।
ततः, ग्रेनाइटस्य भित्तिसदृशस्य उद्गतस्य कोणं परिवर्त्य, अस्माभिः द्वित्रयोः एकरेषु समां भूमिं प्राचीरस्य पादे दृष्टवन्तः, अस्माकं पुरतः च एकस्य गुहायाः अन्धकारमयं गह्वरमुखं दृष्टवन्तः।
अस्मात् विकर्षकात् द्वारात् भीषणः दुर्गन्धः निर्गच्छति स्म, यदा थुवन् दीनः तं स्थानं दृष्टवान् सः गभीरं आश्चर्यं उक्त्वा स्थगितवान्।
“मम सर्वेषां पूर्वजानां नाम्नि!” इति सः उक्तवान्। “यत् अहं पौराणिकानां मांसगुहानां वास्तविकतां द्रष्टुं जीवितः अस्मि! यदि एताः वास्तविकाः सन्ति, अस्माभिः हिमप्राचीरं अतिक्रम्य एकं मार्गं प्राप्तवन्तः।
“बार्सूमस्य प्रथमेतिहासकाराणां प्राचीनाः इतिवृत्ताः—इतिवृत्ताः येषां विषये अस्माभिः युगानां युगानि पुराणकथाः इति मन्यामहे—पीतमनुष्याणां हरितजातीनां उत्पीडनात् गमनं वर्णयन्ति यत् महासागराणां शुष्कीभवनेन प्रबलाः जातयः स्वस्य दुर्गात् निर्गतवन्तः।
“ते एतस्याः एकदा बलवत्याः जातेः अवशेषाणां भ्रमणं वर्णयन्ति, यत् प्रत्येकं पदे उत्पीडिताः, यावत् अन्ते ते उत्तरस्य हिमप्राचीरं अतिक्रम्य ध्रुवे एकं उर्वरं घाटीं प्राप्तवन्तः।
“तेषां नवनिवासस्य प्रवेशं ददत्सु गुहासु मृतानां पीतहरितानां च शवानां ढेरं निर्मितवन्तः यत् दुर्गन्धः तेषां शत्रून् पुनः अनुसरणात् सावधानं करोति।”
“ततः परं तस्मिन् दीर्घकालात् प्राचीने दिवसे एतस्य पौराणिकदेशस्य मृताः शवाः कारियन्-गुहाः प्रति नीताः, यथा मृत्यौ च विघटने च ते स्वदेशं सेवेरन् आक्रमणशत्रून् च प्रति सावधानं कुर्युः। इह अपि, इति पौराणिककथा, सर्वं राष्ट्रस्य कचरं नीयते—सर्वं यत् सडनाय प्रवृत्तं, यच्च अस्माकं नासिकां प्रति आक्रमन्तं दुर्गन्धं वर्धयितुं शक्नोति।
“मृतानां सडनेषु प्रतिपदं मृत्युः प्रतिहन्ति, यतः इह उग्राः आप्टाः निवसन्ति, स्वस्य शिकारस्य खण्डैः सह पूतिजन्यसंचयं वर्धयन्तः यत् ते भक्षयितुं न शक्नुवन्ति। अस्माकं लक्ष्यस्य प्रति एषः भीषणः मार्गः, परं एषः एकमात्रः।”
“तर्हि त्वं निश्चितः, यत् वयं पीतवर्णमानवानां देशस्य मार्गं प्राप्तवन्तः?” अहं आक्रन्दम्।
“यथा निश्चितं भवितुं शक्यते,” सः उत्तरितवान्; “मम विश्वासं समर्थयितुं केवलं प्राचीनं किंवदन्तीमेव आश्रितः। परं पश्य यथा अद्यावधि प्रत्येकं विवरणं पीतवर्णजातेः विश्वप्राचीनायाः हिजिरायाः कथायाः सह सम्यक् मेलति। आम्, अहं निश्चितः यत् वयं तेषां प्राचीनस्य गुप्तस्थानस्य मार्गं प्राप्तवन्तः।”
“यदि एतत् सत्यं भवेत्, च यत् एवं भवेत् इति प्रार्थयामहे,” अहं उक्तवान्; “तर्हि इह वयं टार्डोस् मोर्सस्य, हेलियमस्य जेद्दकस्य, मोर्स् काजकस्य च, तस्य पुत्रस्य, अदृश्यतायाः रहस्यं समाधातुं शक्नुमः, यतः बार्सूमस्य अन्यत् किमपि स्थानं न अवशिष्टं यत् अनेकैः अभियानैः असंख्यैः च गूढचारिभिः अन्वेषितं न भवेत् ये तेषां अन्वेषणं द्विवर्षेभ्यः प्रायः कुर्वन्ति। तेषां अन्तिमं वचनं आसीत् यत् ते कार्थोरिसं, मम स्वस्य वीरपुत्रं, हिमप्रतिबन्धात् परं अन्विष्यन्ति।”
वयं संभाषमाणाः सन्तः गुहायाः प्रवेशद्वारं प्रति अगच्छाम, च यदा वयं सीमां अतिक्रान्तवन्तः तदा अहं न अचिन्तयं यत् पीतवर्णमानवानां प्राचीनाः हरितशत्रवः तस्य भीषणमार्गस्य भयैः निवारिताः आसन्।
मृतमानवानां अस्थीनि प्रथमगुहायाः विस्तृतभूमौ मानवोच्चतायां स्थितानि आसन्, च सर्वत्र पूतिमांसं सडन्तं आसीत्, यस्मिन् आप्टाः द्वितीयगुहायाः प्रवेशद्वारं प्रति भीषणं पथं निर्मितवन्तः।
अस्य प्रथमगृहस्य छादनं नीचं आसीत्, यथा सर्वं यत् वयं अनन्तरं अतिक्रान्तवन्तः, यतः दुर्गन्धाः संवृताः संघनिताः च आसन् यावत् ते स्पर्शग्राह्यं पदार्थं धारयितुं प्रतीयन्ते स्म। एकः प्रायः स्वस्य लघुखड्गं निष्कास्य शुद्धवायुं अन्वेष्टुं पारं प्रति मार्गं कर्तुं प्रलोभितः आसीत्।
“किं मानवः एतं दूषितवायुं श्वसितुं शक्नोति च जीवितुं?” थुवन् दीनः, घुटनं कुर्वन्, पृष्टवान्।
“न दीर्घकालं, इति मम मतम्,” अहं उत्तरितवान्; “तर्हि वयं शीघ्रं कुर्मः। अहं प्रथमं गमिष्यामि, त्वं पृष्ठतः आगच्छ, वूला मध्ये स्थितः। आगच्छ,” इति वचनैः सह अहं पूतिमांसस्य दुर्गन्धपूर्णराशिं अतिक्रम्य अग्रे धावितवान्।
न यावत् वयं सप्तगुहाः अतिक्रान्तवन्तः याः विभिन्नपरिमाणाः आसन् च सुगन्धशक्तौ गुणे च अल्पं भिन्नाः आसन् तावत् किमपि शारीरिकं प्रतिरोधं प्राप्तवन्तः। ततः, अष्टमगुहायां, वयं आप्टानां निवासं प्राप्तवन्तः।
एकविंशतिः तेजस्विनः पशवः गृहं परितः व्यवस्थिताः आसन्। केचित् निद्रां कुर्वन्तः आसन्, यदा अन्ये नूतनशिकारस्य ताजामृतशवानां प्रति विदारयन्तः आसन्, वा स्वस्य प्रेमक्रीडायां परस्परं युद्धं कुर्वन्तः आसन्।
इह तेषां भूमिगतगृहस्य मन्दप्रकाशे तेषां महतां नेत्राणां मूल्यं स्पष्टं आसीत्, यतः एताः अन्तर्गुहाः नित्यं अन्धकारेण आच्छादिताः सन्ति यत् पूर्णान्धकारात् अल्पं न्यूनं भवति।
तस्य उग्रपशुसमूहस्य मध्ये अतिक्रमणं प्रयत्नं कर्तुं, मम अपि, मूर्खतायाः पराकाष्ठा प्रतीयते स्म, च ततः अहं थुवन् दीनं प्रति प्रस्तावितवान् यत् सः वूला सह बाह्यजगत् प्रति प्रत्यागच्छेत्, यत् द्वौ सभ्यतां प्रति मार्गं प्राप्नुयातां च पुनः पर्याप्तबलेन सह आगच्छेतां यत् आप्टानां च किमपि अन्यं अवरोधं यत् अस्माकं लक्ष्यस्य मध्ये स्थितं भवेत् तत् पराजेतुं शक्नुयाताम्।
“इतरकाले,” अहं अवदम्, “अहं किमपि उपायं अन्वेष्टुं शक्नोमि येन अहं एकाकी पीतवर्णमानवानां देशं प्रति जयम् प्राप्नुयाम्, परं यदि अहं असफलः भवामि तर्हि एकमात्रं जीवनं त्यक्तं भविष्यति। यदि वयं सर्वे अग्रे गच्छाम च नश्याम तर्हि देजा थोरिसं तव पुत्रीं च प्रति साहाय्यदलं नेतुं कोऽपि न भविष्यति।”
“अहं न प्रत्यागमिष्यामि त्वां इह एकाकिनं त्यक्त्वा, जॉन् कार्टर,” थुवन् दीनः उत्तरितवान्। “त्वं जयं प्रति गच्छसि वा मृत्युं प्रति, प्टार्थस्य जेद्दकः तव पार्श्वे एव तिष्ठति। अहं उक्तवान्।”
अहं तस्य स्वरात् ज्ञातवान् यत् प्रश्नं वादयितुं प्रयत्नः निरर्थकः भविष्यति, च ततः अहं वूलं प्रति एकं शीघ्रलेखितं पत्रं धातुनिर्मिते कोष्ठके संवेष्ट्य तस्य ग्रीवायां बद्ध्वा प्रत्यावर्तयम्। अहं विश्वासपात्रं प्राणिनं आदिष्टवान् यत् सः हेलियमे कार्थोरिसं अन्विष्येत्, च यद्यपि अर्धजगत् असंख्याः च भयाः मध्ये स्थिताः आसन् तथापि अहं ज्ञातवान् यत् यदि एतत् कर्तुं शक्यते तर्हि वूलः करिष्यति।
सः स्वभावतः अद्भुतगत्या सह स्थैर्येण च सज्जितः आसीत्, च भीषणं क्रूरतया यत् सः मार्गस्य कस्यापि एकस्य शत्रोः समः आसीत्, तस्य तीक्ष्णं बुद्धिः च अद्भुतं प्रवृत्तिः च सर्वं यत् तस्य कार्यस्य सफलसमाप्त्यर्थं आवश्यकं आसीत् तत् सुगमतया प्रदातुं शक्नुतः।
स्पष्टं अनिच्छया सह महान् पशुः मम आदेशं पालयितुं मां त्यक्तुं प्रत्यावर्तत, च सः गच्छति पूर्वं अहं तस्य महत्याः ग्रीवायां स्वस्य बाहूं प्रसार्य विदायालिङ्गनं दातुं प्रतिरोधं कर्तुं न शक्तवान्। सः मम गण्डेन स्वस्य गण्डं स्पृष्टवान् अन्तिमं स्नेहं प्रदर्शयन्, च क्षणान्तरे सः कारियन्-गुहाः मध्ये बाह्यजगत् प्रति वेगेन धावितवान्।
कार्थोरिसं प्रति मम पत्रे अहं कारियन्-गुहानां स्थानं निर्दिष्टवान्, तस्मिन् एतस्य मार्गेण पारदेशस्य प्रवेशं कर्तुं आवश्यकतां बलपूर्वकं स्मारयन्, च कदापि हिमप्रतिबन्धं नौकासमूहेन सह अतिक्रमणं प्रयत्नं कर्तुं न। अहं तस्मै उक्तवान् यत् अष्टमगुहायाः पारं यत् स्थितं तत् अहं अनुमातुं न शक्तवान्; परं अहं निश्चितः आसम् यत् हिमप्रतिबन्धात् परं कुत्रचित् तस्य माता मताई शाङ्गस्य शक्तौ स्थिता आसीत्, च सम्भवतः तस्य पितामहः प्रपितामहः च, यदि ते जीवन्तः आसन्।
अधिकं च, अहं तस्मै सूचितवान् यत् सः कुलन् तिथं थुवन् दीनस्य पुत्रं च योधानां नौकानां च आह्वयेत् यत् अभियानं प्रथमप्रहारेण सफलतां निश्चितं कर्तुं पर्याप्तबलं भवेत्।
“च,” अहं समाप्तवान्, “यदि समयः भवेत् तर्हि तार्स् टार्कस् अपि आनय, यतः यदि अहं त्वया प्राप्ते यावत् जीवामि तर्हि अहं स्वस्य प्राचीनमित्रेण सह पुनः एकत्रं युद्धं कर्तुं कतिपयान् महत्तरान् सुखान् चिन्तयितुं शक्नोमि।”
यदा वूलः अस्मान् त्यक्तवान् तदा थुवन् दीनः अहं च सप्तमगुहायां गुप्ताः सन्तः अष्टमगृहं अतिक्रमणस्य अनेकान् योजनान् विचारितवन्तः च त्यक्तवन्तः। यतः अस्माभिः स्थितैः अस्माभिः दृष्टं यत् आप्टानां मध्ये युद्धं न्यूनं भवति स्म, च बहवः ये भक्षणं कुर्वन्तः आसन् ते निवृत्ताः सन्तः निद्रां कुर्वन्तः आसन्।
शीघ्रं एतत् स्पष्टं अभवत् यत् अल्पकाले सर्वे उग्राः राक्षसाः शान्तेन निद्रां कुर्वन्तः भवेयुः, च ततः अस्मभ्यं एकं जोखिमपूर्णं अवसरं प्रदीयेत यत् वयं तेषां निवासं मध्ये अतिक्रमेम।
एकैकशः शेषाः पशवः तेषां सहचरेषु गुहायाः घृणास्पदे कचरे च नासिकां प्रवेशयन्तः तेषां निवासस्य भूमौ अस्थिसमूहं आच्छादयन्तं सडन्तं पदार्थं प्रति स्वकायं प्रसारितवन्तः, यावत् एकमात्रः आप्टः जागरितः अवशिष्टः। एषः विशालः सहचरः अशान्तः भ्रमति स्म, तेषां सहचरेषु गुहायाः घृणास्पदे कचरे च नासिकां प्रवेशयन्।
कदाचित् सः एकस्य गृहनिर्गमनस्य प्रति ततः अन्यस्य प्रति तीव्रं दृष्ट्वा स्थातुं शक्नोति स्म। तस्य सम्पूर्णं आचरणं यथा एकस्य यः प्रहरी इव आचरति।
अन्ते वयं एतत् विश्वासं प्रति बलात् नीताः आस्म यत् सः अन्येषां निवासिनां निद्राकाले न निद्रां करिष्यति, च ततः अस्माकं मनस्सु किमपि योजनां अन्वेष्टुं प्रयत्नं कृतवन्तः येन वयं तं छलयेम। अन्ते अहं थुवन् दीनं प्रति एकां योजनां सूचितवान्, च यतः एषः अस्माभिः विचारितानां योजनानां यथा श्रेष्ठः प्रतीयते स्म ततः वयं एतत् परीक्षणं कर्तुं निश्चितवन्तः।
एतत् अन्तं प्रति थुवन् दीनः स्वयं गुहायाः भित्तेः समीपे अष्टमगृहस्य प्रवेशद्वारस्य समीपे स्थापितवान्, यदा अहं स्पष्टं स्वयं प्रहरिणे आप्टाय प्रति दर्शितवान् यदा सः अस्माकं पलायनं प्रति दृष्टवान्। ततः अहं प्रवेशद्वारस्य विपरीतपार्श्वं प्रति उत्प्लुत्य स्वकायं भित्तेः समीपं समतलं कृतवान्।
ध्वनिरहितं महान् पशुः सप्तमगुहां प्रति वेगेन गतवान् यत् दृष्टुं कः प्रवेशकः एतावत् दूरं तस्य निवासस्य सीमायां अतिक्रान्तवान्।
यदा सः द्वयोः गुहयोः संयोजयन्तं संकीर्णं छिद्रं मध्ये स्वस्य शिरः प्रवेशितवान् तदा एकः भारी दीर्घखड्गः तस्य द्वयोः हस्तयोः प्रतीक्षां कुर्वन् आसीत्, च सः एकमात्रं गर्जनं अपि उत्सृजितुं अवसरं प्राप्तुं पूर्वं तस्य छिन्नं शिरः अस्माकं पादयोः पतितवान्।
शीघ्रं वयं अष्टमगृहं प्रति दृष्टवन्तः—न एकः अपि आप्टः चलितवान्। द्वारं अवरोधयन्तं विशालपशोः मृतशरीरं अतिक्रम्य थुवन् दीनः अहं च भीषणं भयानकं च निवासं सावधानेन प्रविष्टवन्तः।
शङ्खाः इव वयं विशालानां शयानानां रूपाणां मध्ये मौनं सावधानं च मार्गं निर्मितवन्तः। अस्माकं श्वसनात् उपरि एकमात्रं ध्वनिः आसीत् यत् अस्माकं पादानां चूषणध्वनिः यदा वयं सडन्तमांसस्य कीचकात् उन्नीयन्तः आस्म।
गृहस्य मध्ये अर्धमार्गे च एकः विशालः पशुः मम सम्मुखे अशान्तः चलितवान् यस्मिन् क्षणे मम पादः तस्य शिरः उपरि स्थापितः आसीत्, यत् अहं अतिक्रमणीयं आसीत्।
श्वासरोधेन अहं प्रतीक्षितवान्, एकपादेन संतुलितः, यतः अहं स्नायुं चालयितुं नास्मि। मम दक्षिणहस्ते मम तीक्ष्णः क्षुद्रासिः आसीत्, अग्रं घनरोम्णः अधः स्थितं यस्य अधः क्रूरहृदयं स्पन्दते।
अन्ते अहं श्वासं मुक्तवान्, निःश्वस्य, यथा दुःस्वप्नस्य गमनेन, गाढनिद्रायाः नियमितश्वसनं पुनः आरब्धवान्। अहं मम उन्नतपादं उग्रमस्तकस्य पारे स्थापितवान् तत्क्षणात् पश्चात् पशुं अतिक्रान्तवान्।
थुवन् दीनः मम पश्चात् अनुगतः, अन्यक्षणे च अस्मान् दूरद्वारे अप्रकटितान् प्राप्तवान्।
कैरियन् गुहाः सप्तविंशतिः संयुक्तकोष्ठानां शृङ्खलां निर्मान्ति, प्राचीनकाले प्रवाहितजलेन क्षीणानां दृश्यं प्रदर्शयन्ति, यदा महानदी दक्षिणं प्रति गत्वा शिलाबर्फस्य प्राचीरस्य एकमात्रं भेदं प्राप्तवती।
थुवन् दीनः अहं च शेषाः एकोनविंशतिः गुहाः अनुभवरहिताः दुर्घटनारहिताः च अतिक्रान्तवन्तः।
अस्माभिः पश्चात् ज्ञातं यत् मासे एकवारं एव कैरियन् गुहानां सर्वे अप्ताः एकस्मिन् कोष्ठे प्राप्यन्ते।
अन्यसमयेषु ते एकैकशः युग्मशः च गुहाः प्रविशन्ति निर्गच्छन्ति च, यतः द्वौ पुरुषौ सप्तविंशतिः कोष्ठान् अतिक्रम्य प्रायः प्रत्येकं अप्तं साक्षात्कुर्वन्तौ इति असम्भवम् आसीत्। मासे एकवारं ते सम्पूर्णदिनं निद्रां कुर्वन्ति, अस्माकं सौभाग्यं यत् अस्माभिः एकस्यां तासां अवसराणां उपरि आकस्मिकतया आपतितवन्तः।
अन्तिमगुहायाः पारे अस्माभिः हिमशीतलस्य निर्जनदेशे प्रविष्टवन्तः, किन्तु उत्तरं प्रति सुस्पष्टः पन्थाः प्राप्तः। मार्गः शिलाखण्डैः आच्छादितः आसीत्, यथा प्राचीरस्य दक्षिणे आसीत्, यतः अस्माभिः कदापि अग्रे अल्पदूरं एव द्रष्टुं शक्नुमः।
द्वित्रयः घण्टाः यावत् अस्माभिः विशालशिलाखण्डं परितः गत्वा एकं प्रपातं प्राप्तवन्तः यः घाटीं प्रति अवतरति।
अस्माकं अग्रे षट् पुरुषान् दृष्टवन्तः—क्रूराः, कृष्णश्मश्रुयुक्ताः, पीतनिम्बूवर्णचर्मयुक्ताः।
“बार्सूमस्य पीतपुरुषाः!” इति थुवन् दीनः उक्तवान्, यथा इदानीमपि तान् दृष्ट्वा सः विश्वसितुं न शक्नोति यत् अस्माभिः अपेक्षितं जातिं अस्य दुर्गमे देशे गुप्तं विद्यमानं सत्यमेव अस्ति।
अस्माभिः समीपस्थशिलाखण्डस्य पृष्ठे गत्वा तेषां लघुदलस्य क्रियाः अवलोकितवन्तः, ये अन्यस्य विशालशिलायाः पादे समूहीभूताः अस्माकं पृष्ठे स्थिताः आसन्।
तेषां एकः ग्रेनाइटशिलायाः किनारं परितः पश्यति स्म यथा विपरीतदिशः आगच्छन्तं पश्यति स्म।
तस्य अवलोकनस्य विषयः मम दृष्टिपथे आगतः, अहं दृष्टवान् यत् सः अपरः पीतपुरुषः आसीत्। सर्वे शोभनरोम्णः आच्छादिताः आसन्—षट् काले पीतरेखायुक्तोर्लुकचर्मणा, यः एकाकी आगच्छति सः शुद्धश्वेताप्तचर्मणा विभूषितः आसीत्।
पीतपुरुषाः द्वाभ्यां असिभ्यां सज्जिताः आसन्, प्रत्येकस्य पृष्ठे क्षुद्रः भालः आसीत्, तेषां वामबाहौ पात्राकाराः ढालाः लम्बन्ते स्म येषां अवतलपार्श्वः प्रतिद्वन्द्विनः प्रति बहिः आसीत्।
ते लघुः निरर्थकाः च सुरक्षासाधनाः प्रतीयन्ते स्म सामान्यासिधारिणः प्रति, किन्तु अहं पश्चात् तेषां प्रयोजनं द्रष्टुं शक्तवान् यत् पीतपुरुषाः तान् कौशलेन प्रयुञ्जते।
योधानां प्रत्येकस्य एकः असिः मम तत्कालिकं ध्यानं आकृष्टवान्। अहं तं असिं इति आह्वयामि, किन्तु सः तीक्ष्णधारायुक्तः फलकः आसीत् यस्य दूरस्थे अन्ते पूर्णः आकर्षः आसीत्।
अन्यः असिः आकर्षसाधनस्य समानदीर्घः आसीत्, मम दीर्घासेः मम क्षुद्रासेः च मध्ये कुत्रापि। सः सरलः द्विधारः च आसीत्। अहं यानि आयुधानि वर्णितवान् तेषाम् अतिरिक्तं प्रत्येकः पुरुषः स्वस्य उपकरणे एकं कटारं धारयति स्म।
श्वेतरोम्णः आगच्छतः षट् तेषां असीन् दृढतरं गृहीतवन्तः—आकर्षसाधनं वामहस्ते, सरलं असिं दक्षिणहस्ते, वाममणिबन्धे च लघुः ढालः धातुमये कङ्कणे दृढं धृतम् आसीत्।
एकाकी योधः तेषां सम्मुखे आगच्छति स्म, षट् तं प्रति क्रूरैः आरावैः प्रहर्तुं प्रवृत्ताः, ये दक्षिणपश्चिमस्य अपाचेस् जातेः क्रूरयुद्धारावस्य सदृशाः आसन्।
तत्क्षणात् आक्रान्तः स्वस्य उभौ असीन् आकृष्टवान्, षट् तं प्रति पतिताः, अहं यादृच्छिकं युद्धं दृष्टवान्।
तेषां तीक्ष्णैः आकर्षैः प्रतिद्वन्द्विनं ग्रहीतुं प्रयत्नं कृतवन्तः, किन्तु विद्युत् इव पात्राकारः ढालः द्रुतायुधस्य अग्रे स्फुरति स्म, तस्य अवतले आकर्षः प्रविशति स्म।
एकवारं एकाकी योधः प्रतिद्वन्द्विनं पार्श्वे आकर्षेण गृहीतवान्, तं समीपं आकृष्य स्वस्य असिना तं भित्त्वा।
किन्तु असमानता अतिशयः आसीत्, यद्यपि एकाकी योधः तेषां सर्वेषां श्रेष्ठः शूरः च आसीत्, अहं दृष्टवान् यत् शेषाः पञ्च तस्य अद्भुतरक्षायाः मध्ये एकं छिद्रं प्राप्य तं पातयेयुः इति केवलं कालस्य प्रश्नः आसीत्।
अधुना मम सहानुभूतिः सदैव वादस्य दुर्बलपक्षस्य सहायतायां आसीत्, यद्यपि अहं विवादस्य कारणं न जानामि, अहं निष्क्रियः स्थातुं न शक्तवान् यत् शूरः पुरुषः अधिकसंख्याकैः वध्येत।
वस्तुतः अहं किञ्चित् कारणं अन्वेष्टुं ध्यानं न दत्तवान्, यतः अहं उत्तमयुद्धं प्रति प्रेम अधिकं कुर्वामि, यदा युद्धं प्रवृत्तं भवति तदा अन्यं कारणं न आवश्यकं भवति।
तथा एव थुवन् दीनः न जानाति स्म यत् अहं किं करोमि, सः मां श्वेतवस्त्रधारिणः पीतपुरुषस्य पार्श्वे स्थितं दृष्टवान्, तस्य पञ्च प्रतिद्वन्द्विभिः सह उन्मत्तवत् युद्धं कुर्वन्तं।