यस्य पत्रे द्वादशवर्षाणां दीर्घवियोगानन्तरं देजाह् थोरिस् अहं च स्वयमास्महि सा उड्डयनयानं सर्वथा निरुपयोगिनी अभवत्। तस्याः उत्प्लावनतालिकाः दुष्टरूपेण स्रवन्ति स्म। तस्याः यन्त्रं प्रवर्तितुं न शक्नोति स्म। वयं तत्र उत्तरध्रुवीयहिमोपरि मध्याकाशे असहायाः आस्म।
तत् यानं तां गह्वरं अतिक्रम्य अवततार यत्र मातै शङ्गः, थुरिडः, फैडोरः च शवाः आसन्, इदानीं च निम्नपर्वतोपरि अवलम्बितम् आसीत्। उत्प्लावननिर्गमनकपाटानि उद्घाट्य अहं तां मन्दं मन्दं भूमौ आगन्तुं अनुमतवान्, यदा च सा स्पृष्टवती, देजाह् थोरिस् अहं च तस्याः पत्रात् अवतीर्णौ, हस्ते हस्ते धृत्वा कदाब्रानगरं प्रति हिमाच्छादितमरुभूमिं प्रत्यावर्तितवन्तौ।
येन सुरङ्गेन अहं तेषां पृष्ठधावने गतवान् तेन वयं मन्दं मन्दं गच्छन्तौ, यतः अस्माकं परस्परं वक्तुं बहु आसीत्।
सा मां तत् अन्तिमं भीषणं क्षणं मासपूर्वं कथयति स्म यदा सूर्यमन्दिरस्य कारागारकक्षस्य द्वारं अस्माकं मध्ये मन्दं मन्दं संवृत्तं भवति स्म। यथा फैडोरः उन्नतखड्गेन तस्याः उपरि आक्रमितवती, थुवियायाः च आर्तनादः यदा सा थेर्नदेव्याः दुष्टं संकल्पं अवगतवती।
सः एव आर्तनादः मम कर्णयोः सर्वदा ध्वनितवान् यावत् दीर्घाः क्लान्ताः मासाः यावत् अहं मम राजकुमार्याः भाग्यविषये क्रूरसंशये न्यस्तः आसम्; यतः अहं न जानामि स्म यत् थुविया मातै शङ्गस्य पुत्र्याः खड्गं देजाह् थोरिस् स्वयं वा स्पृष्टवती इति।
सा मां तस्याः कारागारस्य भीषणं शाश्वतत्वं अपि कथयति स्म। फैडोरस्य क्रूरद्वेषं, थुवियायाः कोमलप्रेमं, यथा च निराशा अतिशयान्धकारे सत्यपि ते द्वे रक्तवर्णे कन्ये समानं आशां विश्वासं च धृतवत्यौ—यत् जॉन् कार्टरः ते मोचयितुं उपायं लभेत।
अधुना वयं सोलनस्य कक्षं प्राप्तवन्तः। अहं सावधानतायाः चिन्तां विना गच्छन् आसम्, यतः अहं निश्चितवान् आसम् यत् नगरं राजभवनं च इदानीं मम मित्राणां हस्ते आस्ताम्।
एवं अहं कक्षे प्रविष्टवान् सालेन्सस् ओल्लस्य राजदरबारस्य द्वादशसु नृपतिषु मध्ये। ते बहिः जगत् प्रति अस्माभिः एव अतिक्रान्तैः गलिबन्धैः गच्छन्तः आसन्।
अस्मान् दृष्ट्वा ते तेषां पदेषु स्थगिताः, ततः तेषां नायकस्य मुखे कुत्सितं स्मितं व्याप्तम्।
“अस्माकं सर्वदुःखानां कर्ता!” सः मां सूचयन् आह्वयत्। “अस्माकं किञ्चित् प्रतिशोधस्य सन्तोषं भविष्यति यदा वयं अस्माकं पृष्ठे हेलियमस्य राजकुमारस्य राजकुमार्याः च मृतान् विकृतान् शवान् त्यक्ष्यामः।
“यदा ते तान् लभिष्यन्ति,” सः अग्रे गच्छन्, उपरि राजभवनं प्रति अङ्गुष्ठं प्रसार्य, “ते अवगमिष्यन्ति यत् पीतवर्णस्य मनुष्यस्य प्रतिशोधः तस्य शत्रून् महामूल्यं करोति। मरणाय सज्जः भव, जॉन् कार्टर, किन्तु यत् तव अन्तः अधिकं कटुः भवेत्, जानीहि यत् अहं तव राजकुमार्याः दयालुमरणं दातुं मम संकल्पं परिवर्तयितुं शक्नोमि—सम्भवतः सा मम नृपतिभ्यः क्रीडनकं रक्षितुं शक्यते।”
अहं यन्त्राच्छादितभित्तेः समीपे स्थितवान्—देजाह् थोरिस् मम पार्श्वे। सा मां आश्चर्येण अवलोकयति स्म यदा योधाः आस्माकं उपरि निष्कृष्टखड्गाः अगच्छन्, यतः मम खड्गः तदा अपि मम पार्श्वे कोशे आसीत्, मम ओष्ठेषु च स्मितम् आसीत्।
पीतवर्णाः नृपतयः अपि आश्चर्येण अवलोकितवन्तः, ततः यदा अहं निष्कर्षितुं न चलितवान् ते सन्देहेन स्थगिताः, यतोहि ते छलं भीताः आसन्; किन्तु तेषां नायकः तान् प्रेरितवान्। यदा ते मम खड्गपर्यन्तं आगतवन्तः अहं मम हस्तं उन्नीय महत् लीवरस्य पॉलिशितसतहं स्पृष्टवान्, ततः अपि गम्भीरं स्मितं कुर्वन् अहं मम शत्रून् पूर्णतया मुखे अवलोकितवान्।
एकरूपेण ते सहसा स्थगिताः, मां परस्परं च भीतदृष्ट्या अवलोकितवन्तः।
“स्थग्यताम्!” तेषां नायकः आर्तनादं कृतवान्। “यत् करोषि तत् न स्वप्ने अपि जानासि!”
“सम्यक् वदसि,” अहं प्रत्युत्तरं दत्तवान्। “जॉन् कार्टरः न स्वप्ने पश्यति। सः जानाति—जानाति यत् यदि तेषां कश्चित् देजाह् थोरिस्, हेलियमस्य राजकुमारी, उपरि अन्यं पदं कुर्यात्, अहं एतं लीवरं विस्तारयामि, सा अहं च सह मरिष्यावः; किन्तु वयं एकाकिनौ न मरिष्यावः।”
नृपतयः पृष्ठं प्रति सङ्कुचिताः, किञ्चित् कालं परस्परं कण्ठे कथयन्तः। अन्ते तेषां नायकः मां प्रति अवर्तत।
“गच्छ तव मार्गे, जॉन् कार्टर,” सः अवदत्, “वयं च अस्माकं मार्गे गमिष्यामः।”
“बन्दिनः स्वमार्गे न गच्छन्ति,” अहं प्रत्युत्तरं दत्तवान्, “यूयं बन्दिनः—हेलियमस्य राजकुमारस्य बन्दिनः।”
ते प्रत्युत्तरं दातुं शक्नुवन्तः पूर्वं एव अपार्टमेण्टस्य विपरीतपार्श्वस्य द्वारं उद्घाटितं, पीतवर्णाः मनुष्याः अपार्टमेण्टे प्रविष्टाः। क्षणं यावत् नृपतयः निर्वेदिताः दृष्टाः, ततः यदा तेषां दृष्टिः नूतनदलस्य नायके पतिता तेषां मुखानि न्यस्तानि, यतः सः तालुः, मारेन्टिनस्य विद्रोही राजकुमारः, ते जानन्ति स्म यत् तस्य हस्ते साहाय्यं दया वा न लभिष्यन्ते।
“साधु, जॉन् कार्टर,” सः आह्वयत्। “त्वं तेषां स्वबलं तेषां विरुद्धं प्रयुङ्क्षे। ओकारस्य सौभाग्यं यत् त्वं अत्र आसीः यतोहि तेषां पलायनं निवारितवान्, यतः एते हिमप्राचीरस्य उत्तरे महान्तः दुष्टाः, एषः च”—दलस्य नायकं सूचयन्—“मृतस्य सालेन्सस् ओल्लस्य स्थाने जेद्दाक् जेद्दाकानां जेद्दाकः भवितुम् इच्छति स्म। तदा निश्चयेन अस्माकं द्वेष्यस्य अत्याचारिणः अपेक्षया अधिकं दुष्टः शासकः भविष्यति स्म यः तव खड्गस्य पुरतः पतितवान्।”
ओकारस्य नृपतयः इदानीं बन्धनं स्वीकृतवन्तः, यतः यदि ते प्रतिरोधं कुर्वन्ति तर्हि मरणं विना अन्यत् किमपि नास्ति, तालुस्य योधैः सह वयं सालेन्सस् ओल्लस्य महासभाकक्षं प्रति गतवन्तः। अत्र योधानां विशालः समूहः आसीत्।
हेलियमस्य प्टार्थस्य च रक्तवर्णाः मनुष्याः, उत्तरस्य पीतवर्णाः मनुष्याः, प्रथमजातस्य कृष्णवर्णैः मनुष्यैः सह ये मम मित्रं जोदारस्य अधीनं आगताः मां मम राजकुमारीं च अन्वेष्टुं। दक्षिणस्य मृतसागरतलस्य उग्राः हरितवर्णाः योधाः, श्वेतवर्णाः थेर्नाः ये स्वधर्मं त्यक्त्वा जोदारस्य प्रति निष्ठां प्रतिज्ञातवन्तः।
तार्दोस् मोर्सः मोर्स् काजकः च आस्ताम्, उच्चः पराक्रमी च कार्थोरिस्, मम पुत्रः, तस्य विशाले योद्धावेषे। एते त्रयः देजाह् थोरिसं प्रति पतिताः यदा वयं कक्षे प्रविष्टवन्तः, यद्यपि मङ्गलवासिनां राजकीयजीवनं शिक्षा च अश्लीलप्रदर्शनं प्रति न प्रवृत्ताः, अहं मन्ये यत् ते तां तेषां आलिङ्गनैः दमयितुं शक्नुवन्ति स्म।
तत्र तार्स् टार्कसः, थार्कस्य जेद्दाकः, कान्तोस् कानः, मम पुरातनमित्राः, मम योद्धावेषे उत्प्लुत्य विदारयन् प्रेमस्य उत्कटतायां प्रियः वृद्धः वूला—आनन्देन उन्मत्तः।
दीर्घं प्रबलं च जयघोषः अस्मान् दृष्ट्वा प्रादुर्भूतः; घण्टानां ध्वनिः बधिरीकरणीयः आसीत् यदा प्रत्येकं मङ्गलवासिनां योद्धाः स्वखड्गान् उच्चैः संघटयन्ति स्म सफलतायाः विजयस्य च प्रतीकत्वेन, किन्तु अहं नमस्काराणां नृपतिभिः योधैः, जेदैः जेद्दाकैः च मध्ये गच्छन् मम हृदयम् अद्यापि गुरु आसीत्, यतः द्वे मुखे अत्र द्रष्टुं न लब्धे—थुवन् दीनः थुविया च प्टार्थस्य महाकक्षे न दृष्टौ।
अहं सर्वराष्ट्राणां मनुष्येषु तेषां विषये पृष्टवान्, अन्ते च पीतवर्णस्य युद्धबन्दिनः एकस्य अवगतवान् यत् तौ राजभवनस्य अधिकारिणा गृहीतौ यदा तौ प्लेन्टीकूपं प्रति गच्छन्तौ आस्ताम् यदा अहं तत्र बद्धः आसम्।
अहं पृष्टुं न अवश्यकवान् यत् तौ तत्र किमर्थं गतवन्तौ—साहसिकः जेद्दाकः तस्य निष्ठावती पुत्री च। मम सूचकः अवदत् यत् तौ इदानीं राजभवनस्य अनेकेषु भूगर्भस्थेषु कारागारेषु एकस्मिन् न्यस्तौ आस्ताम् यत्र तौ उत्तरस्य अत्याचारिणः निर्णयानन्तरं तेषां भाग्यं न्यस्तम् आसीत्।
क्षणानन्तरं अन्वेषणदलानि प्राचीनं भवनं तेषां अन्वेष्टुं समीक्षन्ति स्म, मम सुखस्य पात्रं पूर्णम् अभवत् यदा अहं तौ जयघोषस्य सत्कारसेनया कक्षे प्रवेशयन्तं दृष्टवान्।
थुवियायाः प्रथमं कर्मं देजाह् थोरिसस्य पार्श्वे धावितुं आसीत्, अहं च एतयोः परस्परप्रेमस्य श्रेष्ठं प्रमाणं न अपेक्षे यत् ते परस्परं आलिङ्गितवत्यौ।
तस्य जनाकीर्णकक्षस्य उपरि ओकारस्य मौनं शून्यं च सिंहासनं स्थितम् आसीत्।
सर्वेषु विचित्रेषु दृश्येषु यानि तत् दृष्टवत् यतः प्राचीनकालात् यदा जेद्दाक् जेद्दाकानां तस्य उपरि आसनं गृहीतवान्, तेषां तुलना न शक्यते यत् इदानीं तत् अवलोकयति स्म, यदा च अहं तस्य कृष्णश्मश्रुणां पीतवर्णानां मनुष्याणां भूतभविष्यत् चिन्तयामि स्म अहं मन्ये यत् तेषां दक्षिणध्रुवात् प्रायः तेषां द्वारपर्यन्तं विस्तृतस्य मित्रराष्ट्राणां महाकुटुम्बे तेषां उज्ज्वलतरं उपयोगिकतरं च अस्तित्वं दृष्टवान्।
द्वाविंशतिवर्षाणि पूर्वं अहं नग्नः अपरिचितः च अस्मिन् विचित्रे क्रूरे च लोके निक्षिप्तः आसम्। प्रत्येकजातेः प्रत्येकदेशस्य च हस्तः सततं संघर्षे युद्धे च उन्नतः आसीत् यत् अन्यदेशीयानां अन्यवर्णीयानां च मनुष्यान् प्रति। अद्य, मम खड्गस्य बलेन मम खड्गेन मित्राणि कृतानि च काले श्वेते च, रक्ते हरिते च मनुष्याः शान्तौ सौहार्दे च सम्मिलिताः। बार्सूमस्य सर्वे देशाः नैकीभूताः आसन्, किन्तु तस्य लक्ष्यस्य प्रति महान् प्रगतिः कृता आसीत्, इदानीं च यदि अहं तीव्रपीतवर्णीयान् जातिं अस्मिन् देशानां एकतायां संयोजयेयम्, तर्हि अहं महत् जीवनकार्यं समाप्तं कृतवान् इति अनुभवेयम्, मार्सायै अस्याः प्रति मम ऋणस्य अंशं च प्रतिदत्तवान् इति, यत् अहं मम देजा थोरिस् प्राप्तवान् इति।
यथा च अहं चिन्तितवान्, तथा एकः मार्गः एकः च मनुष्यः दृष्टः यः मम आशानां सफलतां निश्चितं कर्तुं शक्नुयात्। यथा सर्वदा मम प्रकृतिः, तथा अहं तदा अकरवम् यथा सर्वदा करोमि—विचारं विना परामर्शं विना च।
ये मम योजनाः मम च प्रचारप्रणालीः न रोचन्ते, तेषां सर्वदा तेषां खड्गाः तेषां पार्श्वेषु सन्ति येन ते तेषां अस्वीकृतिं समर्थयितुं शक्नुवन्ति; किन्तु इदानीं कोऽपि विरोधी स्वरः न आसीत्, यत् तालुं बाहुं गृहीत्वा अहं सिंहासनं प्रति उत्पतितवान् यत् कदाचित् सलेन्सस् ओल्-स्य आसीत्।
“बार्सूमस्य योद्धाः,” अहं अक्रन्दम्, “कदाब्रा पतिता, तया सह उत्तरस्य घृणितः अत्याचारी; किन्तु ओकारस्य अखण्डता रक्षणीया। रक्तमनुष्याः रक्तजेद्दकैः शासिताः, प्राचीनसमुद्रस्य हरितयोद्धाः हरितशासकं विना अन्यं न स्वीकुर्वन्ति, दक्षिणध्रुवस्य प्रथमजाताः कृष्णस्य जोदार्-स्य नियमं गृह्णन्ति; न च पीतमनुष्याणां रक्तमनुष्याणां च हिताय रक्तजेद्दकः ओकारस्य सिंहासने उपविशेत्।
“एकः योद्धः एव अस्ति यः उत्तरस्य जेद्दकानां जेद्दकः इति प्राचीनं महत् च पदं प्राप्तुं योग्यः। ओकारस्य मनुष्याः, उत्तिष्ठत स्वस्य नूतनशासकाय—तालुं, मारेन्टिना-स्य विद्रोही राजकुमारम्!”
ततः मारेन्टिना-स्य स्वतन्त्रमनुष्याणां कदाब्रा-स्य बन्दिनां च मध्ये महान् आनन्दस्य आरवः उत्थितः, यत् सर्वे चिन्तितवन्तः यत् रक्तमनुष्याः बलेन गृहीतं धारयेयुः, यत् बार्सूम-स्य प्रकृतिः आसीत्, ते च अन्यजेद्दकेन शासिताः भवेयुः।
कार्थोरिस्-स्य अनुगताः विजयी योद्धाः उन्मत्तप्रदर्शने सम्मिलिताः, उत्तेजनायां कोलाहले च समये देजा थोरिस् अहं च कदाब्रा-स्य राजप्रासादस्य अन्तःप्राङ्गणस्य शोभायमानं जेद्दकानां उद्यानं प्रति निर्गतवन्तौ।
अस्माकं पृष्ठतः वूला चलितः, अद्भुतसौन्दर्यस्य उत्कीर्णासनस्य अधः पाटलपुष्पाणां मण्डपे द्वौ दृष्टवन्तौ यौ अस्माभिः पूर्वं गतौ—प्टार्थ-स्य थुविया हेलियम-स्य च कार्थोरिस्।
सुन्दरस्य युवकस्य सुन्दरं शिरः तस्य सहचर्याः सुन्दरं मुखं प्रति नम्रम् आसीत्। अहं देजा थोरिस्ं- प्रति दृष्ट्वा स्मित्वा, तां स्वस्य समीपं आकृष्य अकथयम्: “किमर्थं न?”
ननु, किमर्थं न? अस्मिन् नित्ययौवनस्य लोके वयः किं मत्वा?
अस्माभिः कदाब्रा-स्थाने तालु-स्य अतिथिभिः स्थितं यावत् तस्य औपचारिकपदग्रहणस्य अनन्तरं, ततः महति नौकासमूहे यं अहं विनाशात् रक्षितुं सफलः आसम्, अस्माभिः दक्षिणं हिमप्राचीरं प्रति प्रयातम्; किन्तु पूर्वं न यावत् अस्माभिः नूतनजेद्दकस्य आदेशेन उत्तरस्य ग्रिम् गार्डियन्-स्य पूर्णं विध्वंसः दृष्टः।
“अतः परम्,” सः अकथयत्, यदा कार्यं समाप्तम्, “रक्तमनुष्याणां कृष्णमनुष्याणां च नौकासमूहाः हिमप्राचीरं प्रति स्वदेशेषु इव आगन्तुं गन्तुं च स्वतन्त्राः।
“कैरियन् गुहाः शोधिताः भवेयुः, यत् हरितमनुष्याः पीतदेशं प्रति सुगमं मार्गं प्राप्नुयुः, पवित्रस्य एप्ट्-स्य मृगया मम नोबलानां क्रीडा भवेत् यावत् न एकः अपि तस्य घृणितस्य प्राणिनः नम्रः उत्तरे विचरति।”
अस्माभिः पीतमित्राणां प्रति वास्तविकदुःखेन विदायः दत्तः, यदा अस्माभिः प्टार्थं प्रति प्रयाणं कृतम्। तत्र अस्माभिः थुवन् दीन्-स्य अतिथिभिः एकं मासं स्थितम्; अहं च दृष्टवान् यत् कार्थोरिस् सर्वदा तत्र स्थास्यति यदि सः हेलियम-स्य राजकुमारः न भवेत्।
काओल्-स्य महत् वनानि उपरि अस्माभिः स्थितं यावत् कुलन् टिथ्-स्य सन्देशः अस्मान् तस्य एकलं अवतरणस्तम्भं प्रति आनीतवान्, यत्र सर्वदिनं अर्धरात्रं च नौकाः तेषां नाविकान् उतारितवन्तः। काओल्-स्य नगरे अस्माभिः गतं, काओल् हेलियम-स्य मध्ये नूतनसम्बन्धाः दृढीकृताः, ततः एकः दीर्घस्मरणीयः दिवसः आगतः यदा अस्माभिः हेलियम-स्य यमलनगराणां उच्चाः सूक्ष्माः च शिखराः दृष्टाः।
जनाः अस्माकं आगमनाय दीर्घकालं प्रतीक्षितवन्तः। आकाशः आनन्दितनौकाभिः शोभितः आसीत्। उभयोः नगरयोः प्रत्येकं छादनं मूल्यवान् रेशमैः चित्रपटैः च आच्छादितम् आसीत्।
स्वर्णं रत्नानि च छादने मार्गे चौर्ये च विकीर्णानि आसन्, यत् द्वे नगरे महामणीनां धातूनां च हृदयानां अग्निभिः प्रज्वलिते इव आस्ताम्, ये दीप्तसूर्यप्रकाशं प्रतिबिम्बितवन्तः, तं असंख्यैः शोभनैः वर्णैः परिवर्तितवन्तः।
अन्ते, द्वादशवर्षाणि अनन्तरं, हेलियम-स्य राजपरिवारः स्वस्य महति नगरे पुनर्मिलितः, राजप्रासादस्य द्वारेषु आनन्दोन्मत्तकोटिजनैः परिवृतः। स्त्रियः बालाः महायोद्धाः च कृतज्ञतायां रुदन्तः यत् भाग्येन तेषां प्रियः टार्डोस् मोर्स् दिव्यराजकुमारी च यां सर्वदेशः पूजयति सा पुनः प्राप्ता। न च अस्माकं मध्ये यः अस्माकं अवर्णनीयसंकटस्य यशसः च अभियाने आसीत् सः प्रशंसायाः अभावः अनुभूतवान्।
तस्यां रात्रौ एकः दूतः अहं देजा थोरिस् कार्थोरिस् च सह मम नगरप्रासादस्य छादने उपविष्टः आसम्, यत्र अस्माभिः दीर्घकालं प्रेमोद्यानं निर्मितं यत् अस्माकं त्रयाणां निजसुखं शान्तिं च प्राप्नुयाम, राजदरबारस्य आडम्बरात् दूरे, अस्मान् पुरस्कारमन्दिरं प्रति आह्वानं कृतवान्—“यत्र अद्य रात्रौ एकः न्यायं प्राप्स्यति,” इति आह्वानं समाप्तम्।
अहं मम मस्तिष्कं प्रयत्नं कृतवान् यत् कः महत्वपूर्णः विषयः अस्ति यः राजपरिवारं स्वप्रासादेभ्यः हेलियं प्रति वर्षाणाम् अनन्तरं आगमनस्य पूर्वरात्रौ आह्वानं कर्तुं शक्नुयात्; किन्तु यदा जेद्दकः आह्वानं करोति तदा कोऽपि मनुष्यः विलम्बं न करोति।
यदा अस्माकं नौका मन्दिरस्य शिखरस्य अवतरणस्थानं स्पृष्टवती, तदा अस्माभिः असंख्याः अन्याः नौकाः आगच्छन्त्यः गच्छन्त्यः च दृष्टाः। अधः मार्गेषु महान् जनसमूहः मन्दिरस्य महाद्वारं प्रति प्रवहति स्म।
मन्दिरे प्रविश्य धर्मस्य सिंहासनं प्रति गच्छन् अहं तान् न्यायाधीशान् दृष्टवान् ये तत्र उपविष्टाः आसन्। कुलन् टिथ्, काओल्-स्य जेद्दकः, यं अस्माभिः स्वप्रासादे एव कतिपयदिनानि पूर्वं त्यक्तवन्तः; थुवन् दीन्, प्टार्थ-स्य जेद्दकः—सः कथं अस्माभिः सह हेलियं प्रति आगतः?
तार्स् टार्कस्, थार्क-स्य जेद्दकः, जोदार्, प्रथमजातानां जेद्दकः; तालु, उत्तरस्य जेद्दकानां जेद्दकः, यं अहं शपथं कर्तुं शक्नोमि यत् सः उत्तरप्राचीरस्य पारे हिमबद्धस्य उष्णनगरस्य आसीत्, तेषां मध्ये टार्डोस् मोर्स् मोर्स् काजक् च उपविष्टौ, यावत् त्रिंशत् एकः लघुजेद् जेद्दकाः च ये स्वसहोदरमनुष्यं प्रति न्यायं कर्तुं उपविशेयुः।
निश्चयेन राजसी न्यायालयः, एवं च एकः, अहं प्रतिज्ञां करोमि, यः प्राचीनमार्स-स्य इतिहासे पूर्वं कदापि न सम्मिलितः।
यदा अहं प्रविष्टवान्, तदा महान् जनसमूहः यः सभागृहं पूरितवान् तस्य मध्ये मौनं पतितम्। ततः टार्डोस् मोर्स् उत्थितः।
“जॉन् कार्टर्,” सः स्वस्य गम्भीरे सैनिके स्वरे अकथयत्, “सत्यस्य पीठे स्वस्थानं गृहाण, यत् त्वं न्याय्येन निष्पक्षेण च न्यायालयेन स्वसहोदरमनुष्यैः न्यायं प्राप्स्यसि।”
समाननेत्रेण उच्चधृतशिरसा च अहं तस्य आदेशं कृतवान्, यदा अहं तान् मुखानि दृष्टवान् येषु क्षणं पूर्वं अहं शपथं कर्तुं शक्नोमि यत् बार्सूम-स्थिताः मम सर्वोत्तममित्राः सन्ति, तदा अहं नैकं मैत्रीपूर्णं दृष्टिं न दृष्टवान्—केवलं कठोराः निष्ठुराः च न्यायाधीशाः, ये तेषां कर्तव्यं कर्तुं तत्र आसन्।
एकः लिपिकः उत्थाय महतः ग्रन्थात् दीर्घां सूचीं पठितवान् या मम प्रशंसनीयानि कर्माणि इति मया मन्यमानानि आसीत्, द्वाविंशतिवर्षाणां दीर्घकालस्य विषये यत् प्रथमवारं अहं थार्काणाम् इन्क्युबेटरस्य समीपे गेरुसमुद्रतलं प्राविशम्। अन्यैः सह सः ओट्ज् पर्वतानां मण्डले यावत् सर्वं पठितवान् यत्र पवित्राः थेर्नाः प्रथमजाताः च प्रभुत्वं कृतवन्तः।
बार्सूमे एषः प्रकारः यत् न्यायाधिकरणे आगते जने तस्य पुण्यानि पापैः सह पठ्यन्ते, अतः अहं न आश्चर्यचकितः अभवम् यत् मम प्रशंसनीयानि सर्वाणि तत्र मम न्यायाधीशैः पठितानि—ये तानि हृदयेन जानन्ति स्म—यावत् वर्तमानक्षणपर्यन्तम्। पठनं समाप्ते सति तार्दोस् मोर्सः उत्थितः।
“अत्यन्तं धर्मनिष्ठाः न्यायाधीशाः,” सः उक्तवान्, “यूयं जान् कार्टरस्य, हेलियमस्य राजकुमारस्य, विषये सर्वं श्रुतवन्तः—शुभं च अशुभं च। यूयम् किं निर्णयं करोथ?”
ततः तार्स् तार्कसः मन्दं मन्दं उत्थाय स्वस्य सर्वं महत्, उन्नतं कायं प्रसार्य यावत् सः हरितकांस्यप्रतिमा इव अस्माकं सर्वेषां उपरि उन्नतः अभवत्। सः मयि क्रूरं नेत्रं प्रेषितवान्—सः, तार्स् तार्कसः, येन सह अहम् असंख्यानि युद्धानि युद्धवान्; यं अहं भ्रातृवत् प्रेम करोमि स्म।
अहं रोदितुम् अशक्तः अभवम् यदि न एवम् क्रोधेन उन्मत्तः अभवम् यत् अहं स्वस्य खड्गं उन्मुच्य तान् सर्वान् तत्रैव आक्रमितुम् इच्छवान्।
“न्यायाधीशाः,” सः उक्तवान्, “एकः एव निर्णयः भवितुम् अर्हति। जान् कार्टरः हेलियमस्य राजकुमारः न भवेत्”—सः विरामं दत्तवान्—“किन्तु तस्य स्थाने सः जेद्दाकानां जेद्दाकः, बार्सूमस्य युद्धनायकः भवतु!”
एकत्रिंशत् न्यायाधीशाः उत्थाय उन्मुक्तैः उन्नतैः खड्गैः निर्णये एकमताः भूत्वा यावत् तस्य महतः भवनस्य दैर्घ्ये प्रस्थे उच्चतायां च वात्या प्रादुर्भूता यावत् अहं मन्ये स्म यत् छादनं मत्तस्य कोलाहलस्य गर्जनात् पतिष्यति।
अधुना, अन्ते, अहं तेषां गम्भीरं विनोदं दृष्टवान् यत् ते मम एतत् महत् सम्मानं कर्तुम् एतां पद्धतिं स्वीकृतवन्तः, किन्तु यत् तैः मम उपरि प्रदत्तस्य उपाधेः वास्तविकतायां कापि छलना आसीत् इति तत् न्यायाधीशैः प्रथमं ततः कुलीनैः मम उपरि प्रदत्तस्य अभिनन्दनस्य सत्यतया शीघ्रं खण्डितम् अभवत्।
इदानीं मङ्गलस्य महत्तमानां न्यायालयानां पञ्चाशत् महत्तमाः कुलीनाः आशायाः विशालायाः गल्याः अनुगत्य एकं शोभनं यानं स्वस्यांसेषु धृत्वा प्राचलन्, यथा जनाः यां अन्तः उपविष्टां दृष्टवन्तः, मम कृते ये जयघोषाः आसन् ते अधुना तस्य विशालस्य भवनस्य माध्यमेन गर्जन्तः जयघोषाः इव लुप्ताः अभवन्, यतः यां कुलीनाः वहन्ति स्म सा देवी थोरिस्, हेलियमस्य प्रियतमा राजकुमारी आसीत्।
ते तां धर्मस्य सिंहासनस्य समीपं प्रापयन्, तत्र तार्दोस् मोर्सः तां यानात् उत्थाप्य मम पार्श्वे प्रापयितुं नीतवान्।
“एकस्य जगतः सर्वाधिकं सुन्दरं स्त्री स्वस्य पत्युः सम्मानं सहभागिनी भवतु,” सः उक्तवान्।
तेषां सर्वेषां समक्षे अहं स्वस्य पत्नीं समीपं आकृष्य तस्याः ओष्ठेषु चुम्बितवान्।