यदा वयं नदीं प्रति अग्रेसराः अभवाम या स्वर्णशिखराणां अधः वक्रिता गच्छति ओत्ज् पर्वतानां उदरात् निर्गत्य तस्याः कृष्णजलानि भयानकस्य रहस्यमयस्य इस्सस्य सह मिश्रयति, तदा अस्माकं पुरतः प्रकटितः मन्दः प्रकाशः क्रमेण सर्वव्यापिनं तेजः अभवत्।
नदी विस्तृता अभवत् यावत् महासरोवरस्य आकृतिं प्रदर्शयति, यस्य उन्नतं गुम्बजं दीप्तिमत् ज्वलन्तं फॉस्फोरेसेन्ट शिलाद्वारा प्रकाशितं आसीत्, यत्र हीरकस्य, नीलमणेः, माणिक्यस्य च तीव्राः किरणाः विद्यमानाः आसन्, तथा बार्सूमस्य असंख्याः अनामधेयाः रत्नाः ये विशालशिखराणां मुख्यभागं निर्मान्ति कनकस्य अक्षतायां स्थिताः आसन्।
सरोवरस्य प्रकाशितकोष्ठात् परं अन्धकारः आसीत्—अन्धकारस्य पृष्ठे किं आसीत् इति अहं अनुमातुं अपि न अशक्नवम्।
थेर्ननौकां अनुसृत्य दीप्तिमत् जलस्य उपरि गमनं तत्क्षणं आलोचनं आमन्त्रयितुं आसीत्, अतः यद्यपि अहं थुरिदं क्षणमात्रं अपि मम दृष्टेः परं गन्तुं न इच्छामि, तथापि अन्यनौका सरोवरस्य दूरस्थे अन्ते मम दृष्टेः परं गच्छति यावत् छायासु प्रतीक्षितुं बलात् अभवम्।
ततः अहं ते यां दिशं गताः तां दिशं प्रति दीप्तिमत् पृष्ठे नौकां चालितवान्।
यदा, अनन्तकालस्य इव प्रतीयमानस्य कालस्य अनन्तरं, अहं सरोवरस्य उपरिस्थाने छायाः प्राप्तवान्, तदा अहं अवगतवान् यत् नदी निम्नद्वारात् निर्गच्छति, यस्य अधः गन्तुं अहं वूलां नौकायां समतलं शयितुं बलात् कर्तव्यः आसीत्, तथा अहं स्वयं अपि निम्नछादनं मम शिरः निर्मुक्तं कर्तुं द्विगुणितः भवितव्यः आसम्।
तत्क्षणं एव छादनं पुनः उन्नतं अभवत्, किन्तु मार्गः दीप्तिमान् न आसीत्। तस्य स्थाने केवलं मन्दः प्रकाशः भित्तौ छादने च विद्यमानैः लघुभिः विस्तृतैः फॉस्फोरेसेन्ट शिलाखण्डैः उत्पन्नः आसीत्।
मम पुरतः नदी त्रिभिः पृथक् मेहराबद्वारैः अस्य लघुकोष्ठं प्रति प्रवहति आसीत्।
थुरिदः थेर्नाः च कुत्रापि न दृश्यन्ते स्म—ते कस्यां अन्धकूपे अन्तर्हिताः आसन्? अहं ज्ञातुं किमपि साधनं न आसीत्, अतः अहं मध्यमद्वारं चिन्तितवान् यत् अन्यद्वारस्य इव मां सम्यक् दिशायां नेतुं समर्थं भविष्यति।
अत्र मार्गः पूर्णान्धकारे आसीत्। प्रवाहः संकीर्णः आसीत्—इतिसंकीर्णः यत् अन्धकारे अहं निरन्तरं एकं शिलाभित्तिं ततः अन्यं शिलाभित्तिं च आहत्य प्रवहन्तीं नदीं अग्रेसरः आसम् यत् तस्याः चकमकयुक्ते तले वक्रिता गच्छति।
दूरे पुरतः अहं गम्भीरं मन्दं गर्जनं श्रुतवान् यत् मम अग्रेसरत्वेन सह आयतनं वर्धितं अभवत्, ततः मम कर्णयोः मदोन्मत्तक्रोधस्य सम्पूर्णतीव्रतया प्रहारं कृतवान् यदा अहं तीव्रवक्रं परिवर्त्य जलस्य मन्दप्रकाशितप्रदेशं प्रविष्टवान्।
मम पुरतः नदी उपरितः महाजलप्रपातरूपेण गर्जन्ती अवतरति आसीत् यत् संकीर्णदरीं पार्श्वतः पार्श्वतः पूरयति, मम उपरि सैकडशतपादान् उन्नतं—अहं यत् कदापि दृष्टवान् तादृशं महिमामयं दृश्यम्।
किन्तु गर्जनम्—तस्य पतन्तजलस्य भयानकं बधिरं गर्जनं शिलामये भूगर्भस्थकोष्ठे आवेष्टितम्! यदि प्रपातः मम अग्रेगमनं पूर्णतः अवरुद्धं न कृतवान् स्यात् तथा मां दर्शितवान् स्यात् यत् अहं भ्रान्तमार्गं अनुसृतवान्, तर्हि अहं विश्वसिमि यत् मदोन्मत्तकोलाहलात् पूर्वं एव पलायितवान् स्याम्।
थुरिदः थेर्नाः च एतं मार्गं न गतवन्तः स्युः। भ्रान्तमार्गस्य आकस्मिकान्वेषणेन अहं पदचिह्नं हृतवान्, ते मम पुरतः इतिदूरं अग्रेसराः अभवन् यत् अधुना अहं तान् अतिदेरात् पूर्वं न प्राप्नुयाम्, यदि, वस्तुतः, अहं तान् प्राप्तुं शक्नुयाम्।
प्रबलप्रवाहस्य विरुद्धं प्रपातं प्रति मार्गं बलात् कर्तुं अनेकाः घण्टाः आवश्यकाः आसन्, तथा अवरोहणाय अपि अन्याः घण्टाः आवश्यकाः स्युः, यद्यपि गतिः अत्यधिका स्यात्।
निःश्वासेन सह अहं स्वनौकायाः अग्रभागं प्रवाहानुगतं परिवर्तितवान्, तथा प्रचण्डैः आघातैः अन्धे वक्रिते चैनले अविवेकपूर्णवेगेन अग्रेसरः अभवम् यावत् पुनः अहं तं कोष्ठं प्राप्तवान् यत्र नद्याः त्रयः शाखाः प्रवहन्ति स्म।
द्वौ अनन्वेषितौ चैनलौ अद्यापि चयनाय शेषौ आस्ताम्; न च कोऽपि उपायः आसीत् येन अहं निर्णेतुं शक्नुयाम् यत् कः अधिकसम्भावितः मां षड्यन्त्रकारिणां प्रति नेतुं।
मम जीवने, यत् स्मर्तुं शक्नोमि, कदापि अहं एतादृशं अनिर्णयस्य वेदनां न अनुभूतवान्। सम्यक् चयने एतावत् निर्भरम् आसीत्; शीघ्रतायां एतावत् निर्भरम् आसीत्।
अहं याः घण्टाः हृतवान् ताः अतुलनीयायाः देजाह थोरिसायाः भाग्यं मुद्रितुं शक्नुवन्ति स्युः यदि सा अद्यापि मृता न आसीत्—अन्याः घण्टाः, तथा सम्भवतः दिनानि अपि अन्यस्य अन्धमार्गस्य अन्वेषणे व्ययितुं निःसन्देहं घातकं स्यात्।
अनेकवारं अहं दक्षिणद्वारं प्रवेष्टुं प्रयतितवान्, किन्तु पुनः निवृत्तः अभवम् यथा किमपि विचित्रं अन्तर्ज्ञानं मां सूचितवत् यत् एषः मार्गः न आसीत्। अन्ते, पुनःपुनः घटमानेन घटनेन समर्थितः, अहं स्वसर्वं वामद्वारे न्यवेशयम्; तथापि मम पार्श्वे विद्यमानं निम्नमेहराबद्वारात् निर्गच्छन्तं कृष्णं निषिद्धं जलं प्रति विलम्बितसन्देहेन सह पश्चिमुखदृष्टिं कृतवान्।
यदा अहं पश्यामि, तदा स्टाइजियनान्धकारात् प्रवाहात् बहिः आगत्य सोरापुसवृक्षस्य महतः सरसः फलस्य एकः खोलः प्रकटितः।
अहं उल्लासस्य आह्वानं निरोद्धुं प्रायः अशक्तः अभवम् यदा एषः मूकः अचेतनः दूतः मम पार्श्वे प्रवहन् इस्सं कॉरसं च प्रति गच्छति, यत् मां सूचितवत् यत् यात्रारताः मार्टियनाः मम उपरि तस्मिन् एव प्रवाहे आसन्।
ते एतस्य अद्भुतस्य फलस्य भक्षणं कृतवन्तः यत् प्रकृतिः सोरापुसनटस्य कठिनखोले संहितं करोति, तथा भक्षणानन्तरं खोलं जलात् बहिः क्षिप्तवन्तः। एतत् अन्येभ्यः न आगतं स्यात् यत् अहं अन्वेषयामि तेभ्यः एव।
शीघ्रं एव अहं वाममार्गस्य सर्वचिन्तां परित्यक्तवान्, तथा क्षणेन सह दक्षिणमार्गे प्रविष्टवान्। प्रवाहः शीघ्रं विस्तृतः अभवत्, तथा पुनरावर्तमानाः फॉस्फोरेसेन्ट शिलाप्रदेशाः मम मार्गं प्रकाशितवन्तः।
अहं सम्यक् समयं कृतवान्, किन्तु अवगतवान् यत् अहं तान् अनुसरन् प्रायः एकदिनं पश्चात् आसम्। न वूला न अहं पूर्वदिनात् भोजनं कृतवन्तौ, किन्तु तस्य विषये एतावत् महत्त्वपूर्णं न आसीत्, यतः मङ्गलस्य मृतसागरतलस्य प्रायः सर्वाणि प्राणिनः अविश्वसनीयकालं यावत् आहारं विना गन्तुं समर्थानि आसन्।
न च अहं पीडितः अभवम्। नद्याः जलं मधुरं शीतलं च आसीत्, यतः सा सडनशरीरैः—इस्सस्य इव—अप्रदूषिता आसीत्, तथा आहारस्य विषये, किमर्थं मम प्रियराजकुमारीं समीपं प्राप्नोमि इति मात्रं चिन्तनं मां सर्वैः भौतिकैः आवश्यकताभ्यः उपरि उन्नतं करोति।
यदा अहं अग्रेसरः अभवम्, तदा नदी संकीर्णा अभवत् तथा प्रवाहः वेगवान् अशान्तः च—इतिवेगवान् यत् मम नौकां उपरि बलात् चालयितुं एव कष्टं आसीत्। अहं प्रतिघण्टां शतयार्डान् अधिकं न कर्तुं शक्नोमि स्म यदा, वक्रे, अहं जलप्रपातश्रेण्या सम्मुखः अभवम् येषु नदी भयङ्करवेगेन फेनिला उत्तप्ता च आसीत्।
मम हृदयं मम अन्तः पतितम्। सोरापुसनटखोलः मिथ्याप्रवादी सिद्धः, तथा, अन्ते, मम अन्तर्ज्ञानं सम्यक् आसीत्—अहं वाममार्गं अनुसर्तव्यः आसम्।
यदि अहं स्त्री आसम्, तर्हि रोदितवती स्याम्। मम दक्षिणे महान् मन्दगतिः जलावर्तः आसीत् यः शिखरस्य अधोमुखपार्श्वस्य अधः दूरं परिभ्रमति आसीत्, तथा पश्चात् गन्तुं पूर्वं मम श्रान्तस्नायूनां विश्रामाय अहं स्वनौकां तस्य आलिङ्गने प्रवाहितवान्।
अहं निराशया प्रायः नष्टः आसम्। मम मार्गं पुनः अनुसृत्य एकमात्रं अनन्वेषितं मार्गं ग्रहीतुं अर्धदिनस्य हानिः भविष्यति। किं नारकीयं भाग्यं मां त्रयः सम्भावितमार्गेषु द्वौ भ्रान्तौ चयितुं नीतवत्?
यदा मन्दप्रवाहः जलावर्तस्य मां मन्दं परिधौ परिभ्रमति आसीत्, तदा मम नौका द्विवारं नद्याः शिलापार्श्वं स्पृष्टवती शिखरस्य अधः अन्धे अन्तराले। तृतीयवारं सा पूर्ववत् मृदुतया स्पृष्टवती, किन्तु स्पर्शः भिन्नं ध्वनिं उत्पादितवान्—काष्ठस्य काष्ठे घर्षणस्य ध्वनिः।
क्षणेन सह अहं सतर्कः अभवम्, यतः तस्यां भूगर्भस्थायां नद्यां काष्ठं न आसीत् यत् मानवैः न आनीतं स्यात्। मम ध्वनिं प्रथमं अवगतवत् सह एव मम हस्तः नौकायाः पार्श्वे बहिः प्रसारितः, तथा क्षणेन सह मम अङ्गुलयः अन्यनौकायाः किनारं गृह्णन्ति इति अनुभूतवान्।
यथा शिलारूपेण परिवर्तितः अहं तनौ कठोरे च मौने उपविष्टः आसम्, मम नेत्राणि पूर्णान्धकारे मम पुरतः प्रसार्य प्रयत्नं कृतवान् यत् नौका जनैः आवृता आसीत् वा न इति अन्वेषयितुम्।
एतत् सम्भवं आसीत् यत् तस्यां नौकायां जनाः स्युः ये अद्यापि मम उपस्थितिं न जानन्ति स्म, यतः नौका एकपार्श्वे शिलासु मृदुतया घर्षति आसीत्, अतः मम नौकायाः अन्यपार्श्वे मृदुस्पर्शः सहजं अनवगतः भवितुं शक्नोति स्म।
यावत् अहं पश्यामि तावत् अहं अन्धकारं भेत्तुं न अशक्नवम्, ततः अहं मम समीपे श्वासोच्छ्वासस्य ध्वनिं ग्रहीतुं तीव्रं श्रुतवान्; किन्तु जलप्रपातानां ध्वनिं, नौकानां मृदुघर्षणं, तासां पार्श्वेषु जलस्य लहरं च विना अहं किमपि ध्वनिं विभक्तुं न अशक्नवम्। सामान्यतया, अहं शीघ्रं चिन्तितवान्।
रज्जुः मम स्वनौकायाः अधः कुण्डलीकृता आसीत्। अति मृदुतया अहं तां संगृह्य, एकं अन्तं अग्रभागे विद्यमाने कांस्यमुद्रिकायां दृढं बद्ध्वा, अहं सावधानतया मम समीपस्थां नौकां प्रति अग्रेसरः अभवम्। एकहस्ते अहं रज्जुं गृहीतवान्, अन्यहस्ते मम तीक्ष्णं दीर्घखड्गं च।
एकं पूर्णं मिनटं, सम्भवतः, अहं विचित्रं नौकां प्रविश्य निश्चलः स्थितवान्। मम भारेण सा किञ्चित् दोलिता, परं मम नौकायाः पार्श्वेण तस्याः पार्श्वस्य घर्षणमेव तस्याः निवासिनः, यदि कश्चित् अस्ति, भीषयितुं सम्भावितम् आसीत्।
परं कोऽपि प्रतिध्वनिः नाभवत्, क्षणान्तरे च अहं मस्तकात् पुच्छं यावत् स्पृष्ट्वा नौकां निर्जनां प्राप्तवान्।
शिलानां मुखे मम हस्ताभ्यां स्पृशन्, यस्यां नौका बद्धा आसीत्, अहं एकं संकीर्णं शिलापट्टं प्राप्तवान्, यं मार्गं पूर्वागताः जनाः गतवन्तः इति मया ज्ञातम्। ते नूनं थुरिडः तस्य च समूहः एव आसीत् इति मया निश्चितं, यतोहि मया प्राप्तायाः नौकायाः आकारः निर्माणं च तेषां एव इति।
वूलाय आह्वानं कृत्वा मया सह आगच्छ इति उक्त्वा अहं शिलापट्टे प्रस्थितवान्। सः महान् क्रूरः प्राणी, मार्जारवत् चपलः, मम पृष्ठतः सृप्तवान्।
सः थुरिडेन थर्नैः च आक्रान्तायाः नौकायाः मध्ये गच्छन् एकं मन्दं गर्जनं कृतवान्, सः च शिलापट्टे मया सह आगत्य मम हस्तः तस्य ग्रीवायां स्थितः सति अहं तस्य क्षुद्रं केशपट्टं क्रोधेन उत्तेजितं अनुभूतवान्। मम मतं सः तेलेपथिकरूपेण शत्रोः सन्निधिं अनुभूतवान्, यतोहि मया तस्मै अस्माकं अन्वेषणस्य स्वरूपं वा येषां पश्चाद् गच्छामः तेषां स्थितिं वा ज्ञापयितुं प्रयत्नः न कृतः।
इदानीं अहं इमां त्रुटिं शीघ्रं सुधारितुं प्रयत्नं कृतवान्, हरितमंगलानां पशुभिः सह यथा व्यवहरन्ति तथा अहं तस्मै बार्सूमस्य विचित्रायाः अद्भुतायाः तेलेपथ्याः माध्यमेन अंशतः वाचिकरूपेण च ज्ञापितवान् यत् अस्माभिः येषां पश्चाद् गच्छामः ते एव नूतनं नौकां आक्रान्तवन्तः इति।
मृदुः पुर्र्-ध्वनिः, महामार्जारस्य इव, वूलायाः बोधं सूचितवान्, ततः तस्मै आगच्छ इति उक्त्वा अहं शिलापट्टे दक्षिणतः गतवान्, परं तावत् एव अहं तस्य महतीभिः दंष्ट्राभिः मम चर्मनिर्मितं योजनं आकर्षन्तं अनुभूतवान्।
अहं तस्य क्रियायाः कारणं ज्ञातुं प्रवृत्तः सति सः मां विपरीतदिशि स्थिरं आकर्षन्, न च त्यक्तवान् यावत् अहं परिवृत्य स्वेच्छया तं अनुसरिष्यामि इति न सूचितवान्।
अन्वेषणविषये सः कदापि त्रुटिं न कृतवान् इति मया पूर्वं न ज्ञातम्, अतः पूर्णसुरक्षाभावेन अहं विशालस्य प्राणिनः पृष्ठतः सावधानं गतवान्। सः अंधकारे संकीर्णे शिलापट्टे उत्कलिकायाः पार्श्वे गतवान्।
अस्माभिः अग्रे गच्छद्भिः मार्गः अधः शिलानां निर्गत्य मन्दप्रकाशे प्रविष्टः, तदा अहं दृष्टवान् यत् मार्गः जीवशिलायाः कृतः आसीत्, सः च नद्याः पार्श्वे उत्कलिकायाः पारे गतवान्।
अनेकानि घण्टानि यावत् अस्माभिः अन्धकारे गम्भीरे च नद्याः पश्चाद् मंगलस्य गर्भं प्रति गतवन्तः। दिशा दूरी च ज्ञात्वा अहं ज्ञातवान् यत् अस्माभिः डोर्-घाट्याः अधः नूनं स्थिताः, सम्भवतः ओमीन्-सागरस्य अधः अपि—अधुना सूर्यमन्दिरं अतीव दूरे नास्ति।
मम मनसि एतत् विचारं निर्मिते एव वूलाः मार्गस्य पार्श्वे शिलायाः संकीर्णे मेहराबद्वारे सम्मुखे अचानकं स्थितवान्। शीघ्रं सः प्रवेशद्वारात् पृष्ठतः नम्रः भूत्वा तस्य नेत्रे मां प्रति प्रेषितवान्।
शब्दैः स्पष्टतया न सूचितं स्यात् यत् कश्चित् प्रकारः संकटस्य समीपे अस्ति, अतः अहं शान्तं तस्य पार्श्वे प्रस्थितवान्, तं अतिक्रम्य अस्माकं दक्षिणे छिद्रे दृष्टिपातं कृतवान्।
मम सम्मुखे एकं सुविस्तृतं कक्षं आसीत्, यस्य सज्जातः ज्ञातवान् यत् कदापि रक्षककक्षः आसीत्। तत्र आयुधानां रैकाः, योद्धृणां निद्रासूत्राणां चर्मणां च उन्नताः पीठिकाः आसन्, परं इदानीं तस्य एकमात्राः निवासिनः द्वौ थर्नौ आस्तां, यौ थुरिडेन मातायि शङ्गेन च सह आसीताम्।
तौ जनौ गम्भीरं संवादं कुर्वन्तौ आस्तां, तयोः स्वरात् ज्ञातं यत् तौ श्रोतॄणां सत्तायाः विषये अज्ञातौ आस्ताम्।
“अहं त्वां कथयामि,” तयोः एकः कथयन् आसीत्, “अहं कृष्णस्य विश्वासं न करोमि। अस्मान् इतः मार्गं रक्षितुं त्यक्तुं कोऽपि आवश्यकता नासीत्। किमर्थं, प्रार्थये, अस्माभिः इमं दीर्घकालं विस्मृतं गम्भीरं मार्गं रक्षितव्यम्? एतत् केवलं अस्माकं संख्यां विभाजयितुं युक्तिः आसीत्।
“सः मातायि शङ्गं अन्यत्र कस्मिंश्चित् बहानेन अन्यान् त्यक्तुं प्रेरयिष्यति, ततः अन्ते सः स्वसमूहेन सह अस्मान् आक्रम्य सर्वान् वधिष्यति।”
“अहं त्वां विश्वसिमि, लकोर्,” अन्यः उक्तवान्, “थर्नैः प्रथमजातैः च मध्ये मृत्युवैरं एव भवितुं शक्यते। त्वं च प्रकाशस्य विषये विचित्रं विषयं किं मन्यसे? ‘प्रकाशः त्रयाणां रेडियममात्राणां तीव्रतया पञ्चाशत् तालानि यावत् दीप्यताम्, एकं क्षतं यावत् एकस्य रेडियममात्रायाः तीव्रतया दीप्यताम्, ततः पञ्चविंशतिः तालानि यावत् नवमात्राणां तीव्रतया दीप्यताम्।’ तस्य एते एव शब्दाः आसन्, चिन्तय यत् बुद्धिमान् वृद्धः मातायि शङ्गः एतादृशं मूर्खतां श्रोतुं प्रवृत्तः।”
“नूनं, एतत् मूर्खतापूर्णम्,” लकोर् उक्तवान्। “एतत् अस्माकं सर्वेषां शीघ्रमृत्योः मार्गं एव उद्घाटयिष्यति। मातायि शङ्गः तं प्रत्यक्षं पृष्टवान् यत् सूर्यमन्दिरं प्राप्य किं कर्तव्यम् इति, ततः सः तस्य प्रश्नस्य उत्तरं कल्पनातः शीघ्रं निर्मितवान्—अहं एकस्य हेक्कडोरस्य मुकुटं दद्याम् यत् सः इदानीं स्वयं तत् पुनः न उक्तुं शक्नोति।”
“अस्माभिः इतः अधिकं न स्थातव्यम्, लकोर्,” अन्यः थर्नः उक्तवान्। “सम्भवतः यदि अस्माभिः तेषां पश्चाद् शीघ्रं गच्छामः तर्हि मातायि शङ्गं रक्षितुं काले आगच्छेम, कृष्णस्य दातोः विषये च स्वयं प्रतिशोधं गृह्णीयाम। त्वं किं वदसि?”
“दीर्घजीवने कदापि,” लकोर् उत्तरं दत्तवान्, “अहं थर्नानां पितुः एकस्यापि आज्ञायाः उल्लंघनं न कृतवान्। सः पुनः आगत्य मां अन्यत्र प्रेषयति यावत् अहं इतः न गमिष्यामि।”
लकोरस्य सहचरः शिरः कम्पितवान्।
“त्वं मम श्रेष्ठः असि,” सः उक्तवान्; “त्वं यत् अनुमन्यसे तत् अहं कर्तुं शक्नोमि, यद्यपि अहं अद्यापि मन्ये यत् अस्माभिः स्थातुं मूर्खतापूर्णम्।”
अहं अपि मन्ये यत् तौ स्थातुं मूर्खतापूर्णं कृतवन्तौ, यतोहि वूलायाः क्रियाभ्यः अहं ज्ञातवान् यत् मार्गः कक्षेण गतवान् यत्र द्वौ थर्नौ रक्षां कुर्वन्तौ आस्ताम्। अहं स्वयंदेवीकृतानां दानवानां एतस्याः जातेः प्रति कोऽपि प्रेमभावं न धारयामि, परं यदि सम्भवं स्यात् तर्हि अहं तौ अक्रुश्य एव गच्छेयम्।
यत्नः कर्तुं योग्यः आसीत्, यतोहि युद्धं अस्मान् विलम्बयेत्, वा मम अन्वेषणं समापयेत्—मत् श्रेष्ठाः जनाः थर्नयोद्धृणां न्यूनतरसामर्थ्यस्य योद्धृभिः पूर्वं पतिताः।
वूलाय पार्श्वे आगच्छ इति संकेतं दत्त्वा अहं द्वयोः जनयोः सम्मुखे कक्षे अचानकं प्रविष्टवान्। मां दृष्ट्वा तयोः दीर्घखड्गौ तयोः पार्श्वे योजनात् उत्पतितौ, परं अहं मम हस्तं निवारणस्य इङ्गितेन उन्नतं कृतवान्।
“अहं थुरिडं, कृष्णं दातारं, अन्वेषयामि,” अहं उक्तवान्। “मम विवादः तेन सह, न त्वया सह। तर्हि मां शान्त्या गन्तुं ददातु, यतोहि यदि अहं न भ्राम्ये तर्हि सः तव शत्रुः एव यथा मम शत्रुः, त्वं च तं रक्षितुं किमपि कारणं न धारयसि।”
तौ खड्गौ न्यक्कृतवन्तौ लकोर् च उक्तवान्।
“अहं न जानामि यत् त्वं कः असि, थर्नस्य श्वेतचर्मा रक्तमनुष्यस्य कृष्णकेशः च; परं यदि केवलं थुरिडस्य सुरक्षा एव प्रश्ने स्यात् तर्हि त्वं गच्छ, स्वागतं च, अस्माकं विषये यावत् चिन्त्यम्।
“अस्मभ्यं कथय यत् त्वं कः असि, च किं कार्यं त्वां डोर्-घाट्याः अधः अज्ञातं लोकं प्रति आह्वयति, तर्हि सम्भवतः अस्माभिः त्वां तस्य कार्यस्य निर्वहणाय गन्तुं दातुं मार्गं द्रष्टुं शक्नुमः यत् अस्माभिः स्वयं कर्तुं इच्छा अस्ति यदि अस्माकं आज्ञाः अनुमन्यन्ते।”
अहं आश्चर्यचकितः अभवं यत् तयोः कश्चित् अपि मां न ज्ञातवान्, यतोहि मम मतं आसीत् यत् अहं बार्सूमस्य प्रत्येकस्य थर्नस्य व्यक्तिगतानुभवेण वा कीर्त्या वा सर्वत्र सुप्रसिद्धः अस्मि यत् मम पहचानं ग्रहस्य कस्मिंश्चित् भागे तत्क्षणं एव स्पष्टा भवेत्। वस्तुतः, अहं मंगले एकमात्रः श्वेतमनुष्यः आसम् यस्य केशाः कृष्णाः नेत्रे च धूसराः आस्तां, मम पुत्रस्य कार्थोरिसस्य अपवादेन।
मम पहचानं प्रकटयितुं आक्रमणं प्रेरयितुं शक्यते, यतोहि बार्सूमस्य प्रत्येकः थर्नः जानाति यत् मम कारणात् तेषां दीर्घकालीनं आध्यात्मिकं प्रभुत्वं पतितम्। अन्यथा मम योद्धृरूपेण कीर्तिः एतौ द्वौ जनौ मां गन्तुं दातुं पर्याप्ता स्यात् यदि तयोः यकृत् युद्धाय उचितं न भवेत्।
स्पष्टं वक्तुं अहं स्वयं कस्यापि एतादृश्या सोफिस्ट्रीया मोहितुं प्रयत्नं न कृतवान्, यतोहि अहं सुज्ञातवान् यत् युद्धप्रिये मंगले अल्पाः कायराः सन्ति, प्रत्येकः च जनः, राजा, पुरोहितः, वा कृषकः, मृत्युयुद्धे गर्वं करोति। अतः अहं मम दीर्घखड्गं दृढतरं गृहीतवान् यदा अहं लकोरं प्रति उत्तरं दत्तवान्।
“अहं विश्वसिमि यत् त्वं मां अक्रुश्य गन्तुं दातुं बुद्धिमत्तां द्रक्ष्यसि,” अहं उक्तवान्, “यतोहि तव किमपि लाभः न भविष्यति यदि त्वं बार्सूमस्य शिलागर्भे व्यर्थं मरिष्यसि केवलं थुरिडं, प्रथमजातस्य दातारं, रक्षितुम्।”
“यदि त्वं मम विरोधं करिष्यसि तर्हि त्वं मरिष्यसि इति सिद्धं भवति यत् अनेन खड्गेन निपातिताः सर्वे बहवः महान्तः बार्सोमियन् योधाः स्थिताः सन्ति — अहं जॉन कार्टरः, हेलियमस्य राजकुमारः अस्मि।”
क्षणमात्रं तत् नाम द्वौ पुरुषौ स्तम्भितौ कृतवत्; किन्तु केवलं क्षणमात्रं, ततः तयोः युवा, दुष्टं नाम उच्चार्य, सज्जखड्गः मम दिशि धावितवान्।
सः स्वस्य सहचरस्य लकोरस्य पृष्ठतः अस्माकं वार्तालापसमये स्थितवान्, इदानीं च, सः मां योद्धुं शक्नोति तावत्, वृद्धः पुरुषः तस्य यन्त्रणां गृहीत्वा तं पृष्ठतः आकृष्टवान्।
“स्थिरो भव!” इति लकोरः आज्ञापितवान्। “यदि युद्धं कर्तुं उचितं मन्यामहे तर्हि युद्धस्य समयः बहुः अस्ति। बार्सोमस्य प्रत्येकः थर्नः निन्दकस्य, अपवित्रस्य रक्तं पातुं इच्छेत् इति कारणानि सन्ति; किन्तु अस्माभिः स्वधर्मद्वेषेण सह बुद्धिः मिश्रिता करणीया। हेलियमस्य राजकुमारः कस्याश्चित् कार्याय गच्छति यत् अस्माभिः एव अल्पकालात् पूर्वं स्वीकर्तुम् इच्छितम् आसीत्।
“तर्हि सः गच्छतु काले वधं करोतु। यदा सः प्रत्यागच्छति तदा अस्माभिः बाह्यजगतः मार्गं प्रतिबन्धयितुं अत्र एव स्थास्यामः, एवं अस्माभिः द्वौ शत्रू नाशितवन्तः भविष्यामः, न च थर्नस्य पितुः अप्रसादं प्राप्तवन्तः भविष्यामः।”
यदा सः अवदत् तदा अहं तस्य दुष्टनेत्रयोः कपटपूर्णं दीप्तिं दृष्ट्वा न शक्तवान्, यद्यपि अहं तस्य तर्कस्य स्पष्टं युक्तिं दृष्टवान्, तथापि अहं अनुभूतवान्, अवचेतनतः वा, यत् तस्य वचनानि केनचित् अशुभाय अभिप्रायाय आवरणं कुर्वन्ति। अन्यः थर्नः तस्य दिशि आश्चर्येण अवलोकितवान्, किन्तु यदा लकोरः तस्य कर्णे कतिपयानि संक्षिप्तानि वचनानि उक्तवान् तदा सः अपि पृष्ठतः आकृष्टवान् तस्य अधिकारिणः सूचनायाः अनुमतिं दत्तवान्।
“गच्छ, जॉन कार्टर,” इति लकोरः अवदत्; “किन्तु जानीहि यदि थुरिडः त्वां न नाशयति तर्हि तव प्रत्यागमनस्य प्रतीक्षां कुर्वन्तः ते सन्ति ये त्वां पुनः उपरितनजगतः सूर्यप्रकाशं प्राप्तुं न दास्यन्ति। गच्छ!”
अस्माकं वार्तालापसमये वूलः मम पार्श्वे गर्जन् कण्टकितः च स्थितवान्। कदाचित् सः मम मुखं अवलोक्य नीचं करुणं कूजनं कुर्वन् आसीत्, यथा तस्य वचनस्य प्रतीक्षां कुर्वन् यत् तं तेषां नग्नकण्ठानां दिशि प्रेरयेत्। सः अपि स्निग्धवचनानाम् पृष्ठतः दुष्टतां अनुभूतवान्।
थर्नान् परतः अनेकाः द्वाराः रक्षककक्षात् निर्गताः आसन्, तेषु अत्यन्तं दक्षिणस्य दिशि लकोरः संकेतं कृतवान्।
“सः मार्गः थुरिडं प्रति नयति,” इति सः अवदत्।
किन्तु यदा अहं वूलं मम अनुगमनाय आह्वयितुम् इच्छामि तदा सः प्राणी कूजित्वा पृष्ठतः स्थितवान्, अन्ते च वामस्य प्रथमद्वारं प्रति शीघ्रं धावित्वा तत्र स्थित्वा स्वस्य कासशब्दं कुर्वन् आसीत्, यथा मां स्वस्य अनुगमनाय उचितमार्गे प्रेरयन्।
अहं लकोरं प्रति प्रश्नपूर्णं दृष्टिं कृतवान्।
“अयं प्राणी सदा सत्यं वदति,” इति अहं अवदम्, “यद्यपि अहं तव उत्कृष्टज्ञानं न संदिहे, थर्न, तथापि अहं मन्ये यत् प्रेमभक्त्या समर्थितस्य स्वाभाविकस्य वचनस्य श्रवणं कर्तुं उचितं भविष्यति।”
यदा अहं अवदम् तदा अहं कठोरं स्मितं कृतवान् यत् सः वचनैः विना जानीयात् यत् अहं तं न विश्वसिमि।
“यथा तव इच्छा,” इति सः पुरुषः कन्धौ कृत्वा उक्तवान्। “अन्ते सर्वं समानं भविष्यति।”
अहं वूलस्य पृष्ठतः वाममार्गे प्रविष्टवान्, यद्यपि मम पृष्ठं मम शत्रून् प्रति आसीत्, तथापि मम कर्णौ सतर्कौ आस्ताम्; तथापि अहं अनुसरणस्य किमपि शब्दं न श्रुतवान्। मार्गः कदाचित् रेडियमदीपैः मन्दप्रकाशितः आसीत्, बार्सोमस्य सार्वत्रिकप्रकाशसाधनैः।
एते एव दीपाः एतेषु भूगर्भस्थेषु कक्षेषु युगान्तरात् निरन्तरं कार्यं कुर्वन्तः आसन्, यतः ते कस्यापि ध्यानस्य आवश्यकतां न कुर्वन्ति तथा च ते निर्मिताः सन्ति यत् ते स्वस्य द्रव्यस्य अत्यल्पं मात्रां वर्षाणां प्रकाशोत्पादने ददति।
अस्माभिः अल्पदूरं गतवत्सु एव विभिन्नमार्गाणां मुखानि प्राप्तवन्तः, किन्तु वूलः एकवारम् अपि न विचारितवान्। एतेषु मार्गेषु मम दक्षिणस्य एकस्य मार्गस्य मुखे अहं शब्दं श्रुतवान् यः जॉन कार्टरं, योधं, मम मातृभाषायाः वचनैः अपेक्षया स्पष्टतरं वदति स्म — सः धातुस्य शब्दः आसीत् — योधस्य यन्त्रणायाः धातुः — सः मम दक्षिणस्य मार्गे अल्पदूरात् आगतः आसीत्।
वूलः अपि तं श्रुतवान्, तथा च विद्युत्प्रभायां सः परिवर्तित्वा आगतं भयं प्रति स्थितवान्, तस्य केशाः सर्वे कण्टकिताः आसन् तथा च तस्य दीप्तिमन्तः दंष्ट्राः गर्जन् पृष्ठतः आकृष्टौ ओष्ठौ विवृतौ आस्ताम्। अहं तं नीरवं कृत्वा, अस्माभिः सह कतिपयपदानि अन्यमार्गे प्रविष्टवन्तः।
अत्र अस्माभिः प्रतीक्षां कृतवन्तः; न च अस्माभिः दीर्घं प्रतीक्षितव्यम् आसीत्, यतः शीघ्रम् एव अस्माभिः द्वयोः पुरुषयोः छायाः मुख्यमार्गस्य भूमौ अस्माकं आश्रयस्थानस्य द्वारस्य अग्रे पतिताः दृष्टवन्तः। ते अत्यन्तं सावधानतया गच्छन्तः आसन् — यः आकस्मिकः धातुशब्दः मां सचेतं कृतवान् सः पुनः न उक्तः।
शीघ्रम् एव ते अस्माकं स्थानस्य सम्मुखम् आगतवन्तः; न च अहं आश्चर्यचकितः अभवम् यत् तौ द्वौ लकोरः तस्य च सहचरः रक्षककक्षात् आगतौ आस्ताम्।
ते अत्यन्तं मृदुतया चलन्तः आसन्, तयोः दक्षिणहस्ते च प्रत्येकं तीक्ष्णः दीर्घखड्गः दीप्तिमान् आसीत्। ते अस्माकं आश्रयस्थानस्य प्रवेशद्वारस्य समीपे स्थित्वा परस्परं कण्ठशब्देन वदन्तः आस्ताम्।
“किं वयम् एव तान् दूरे स्थापितवन्तः?” इति लकोरः अवदत्।
“अथवा प्राणी पुरुषं मिथ्यामार्गे नीतवान्,” इति अन्यः उक्तवान्, “यतः यः मार्गः अस्माभिः गृहीतः आसीत् सः एतस्मात् बिन्दोः प्रति अत्यन्तं लघुः आसीत् — यः तं जानाति। जॉन कार्टरः यदि त्वया सूचितं मार्गं गृहीतवान् तर्हि सः मृत्योः लघुमार्गं प्राप्तवान् भविष्यति।”
“आम्,” इति लकोरः अवदत्, “युद्धकौशलस्य कोऽपि प्रमाणं तं ध्रुवपाषाणात् रक्षितुं न शक्तवत्। सः निश्चितं तस्य उपरि पदं स्थापितवान् भविष्यति, इदानीं च, यदि तस्य अधः गर्तस्य अधःभागः अस्ति, यत् थुरिडः निषेधति, सः तस्य प्रति शीघ्रं गच्छन् आसीत्। तस्य कलोटस्य शापाः यः तं सुरक्षितमार्गे प्रति सचेतं कृतवान्!”
“तस्य पुरतः अन्याः अपि भयाः सन्ति,” इति लकोरस्य सहचरः अवदत्, “यान् सः सुगमतया न पारयिष्यति — यदि सः अस्माकं द्वयोः उत्तमखड्गयोः पारं कर्तुं समर्थः भवति। चिन्तय, उदाहरणार्थं, कः अवसरः तस्य भविष्यति, यदि सः अकस्मात् —”
अहं बहु दत्तवान् भवेयं यत् तस्य वार्तायाः शेषं श्रुत्वा अग्रे स्थितानां भयानां सूचनां प्राप्नुयाम्, किन्तु भाग्यः अन्तरायं कृतवान्, तथा च सर्वेषु अन्येषु क्षणेषु यत् अहं न कर्तुम् इच्छेयं तस्मिन् एव क्षणे अहं छिक्कां कृतवान्।