अहं सालेन्सस् ओल्लस्य कारागारे दीर्घं कालं न व्ययितवान्। यस्मिन् अल्पकाले अहं तत्र शृङ्खलाभिः बद्धः शयानः आसम्, तदा अहं प्तर्थस्य जेद्दकस्य थुवन् दिह्नस्य गतिं प्रति चिन्तितवान्।
मम शूरः सहचरः माम् अनुसृत्य उद्यानं प्रविष्टवान् यदा अहं थुरिदं प्रति आक्रमणं कृतवान्, यदा च सालेन्सस् ओल्लः देजाह् थोरिस् अन्यैः सह गतवान्, प्तर्थस्य थुवियां पृष्ठे त्यक्त्वा, सः अपि स्वपुत्र्या सह उद्याने एव स्थितवान्, प्रतीक्षमाणः इव, यतः सः रक्षकाणां समानं वस्त्रं धृतवान् आसीत्।
अन्तिमं यदा अहं तं दृष्टवान्, सः योद्धानां प्रतीक्षां कुर्वन् आसीत् ये मां परिवेष्ट्य गत्वा गोपुरं पिधाय, येन सः थुवियया सह एकाकी भवेत्। किं तौ पलायितौ इति शक्यम् आसीत्? अहं तत् संशयितवान्, तथापि मम हृदयेन आशासे यत् तत् सत्यं भवेत्।
मम कारागारस्य तृतीये दिवसे द्वादश योद्धाः मां सभागृहं नेतुं आगताः, यत्र सालेन्सस् ओल्लः स्वयं मां परीक्षितुं इच्छति स्म। बहवः कुलीनाः तस्यां सभायां समागताः, तेषु च अहं थुरिदं दृष्टवान्, किन्तु मतै शङ्गः न आसीत्।
देजाह् थोरिस्, पूर्ववत् दिव्यसौन्दर्ययुक्ता, सालेन्सस् ओल्लस्य समीपे लघुसिंहासने उपविष्टा आसीत्। तस्याः प्रियमुखे दुःखस्य निराशायाः भावः मम हृदयं गाढं विदारितवान्।
जेद्दकानां जेद्दकस्य समीपे तस्याः स्थितिः तस्याः मम च दुर्गतिं सूचयति स्म, तां दृष्ट्वा एव मम मनसि दृढं संकल्पः उत्पन्नः यत् यदि अहं तां तस्य प्रबलस्य अत्याचारिणः पाशे त्यक्त्वा गच्छामि, तर्हि तस्याः सभागृहात् जीवितः न निर्गच्छेयम्।
अहं सालेन्सस् ओल्लतः श्रेष्ठान् पुरुषान् हतवान्, तान् च मम नग्नहस्ताभ्याम् एव हतवान्, इदानीं च अहं स्वयं प्रतिज्ञां कृतवान् यत् यदि हेलियमस्य राजकुमारीं रक्षितुं एव एकः मार्गः अस्ति, तर्हि अहं तं हनिष्यामि। तत् मम लगभग तत्कालं मृत्युं सूचयति इति मम चिन्ता न आसीत्, यतः तत् मां देजाह् थोरिस् प्रति मम प्रयासेभ्यः दूरं करिष्यति, एतस्यै कारणाय एव अहं अन्यं मार्गं चिन्तितवान्, यतः यद्यपि अहं सालेन्सस् ओल्लं हनिष्यामि, तथापि तत् कर्म मम प्रियां पत्नीं स्वजनान् प्रति न प्रत्यावर्तयिष्यति। अहं परीक्षणस्य अन्तिमं परिणामं प्रतीक्षितुं निश्चितवान्, येन अहं ओकारस्य शासकस्य इच्छां यावत् शक्यं ज्ञातुं शक्नोमि, ततः यथोचितं कर्म करोमि।
अहं तस्य समक्षं आगतं एव सालेन्सस् ओल्लः थुरिदं अपि आहूतवान्।
"दातोर् थुरिद्," सः अवदत्, "त्वया मम प्रति एकः विचित्रः अनुरोधः कृतः; किन्तु, तव इच्छानुसारं तव प्रतिज्ञानुसारं च यत् तत् केवलं मम हिताय भविष्यति, अहं तस्मै अनुमोदितुं निश्चितवान्।
"त्वं मां कथयसि यत् एकः निश्चितः घोषणः एतस्य बन्दिनः दोषसिद्धिं करिष्यति, साथै च मम प्रियतमायाः इच्छायाः पूर्तिं मार्गं च उद्घाटयिष्यति।"
थुरिदः अङ्कुरितवान्।
"तर्हि अहं सर्वेषां मम कुलीनानां समक्षे एतां घोषणां करिष्यामि," सालेन्सस् ओल्लः अवदत्। "एकस्य वर्षस्य कृते मम समीपे सिंहासने कोऽपि राणी न उपविष्टा, इदानीं च मम इच्छा अस्ति यत् अहं बार्सूमस्य सर्वेषां सुन्दरीणां मध्ये एकां स्वीकरोमि। एतां वक्तव्यं कोऽपि सत्यं न निषेधितुं शक्नोति।
"ओकारस्य कुलीनाः, स्वकृपाणान् उन्मुच्य देजाह् थोरिस्, हेलियमस्य राजकुमारीं भविष्यत् ओकारस्य राणीं च, प्रति नमस्कारं कुरुत, यतः निर्दिष्टानां दशदिनानां अन्ते सा सालेन्सस् ओल्लस्य पत्नी भविष्यति।"
यदा कुलीनाः स्वकृपाणान् उन्मुच्य उच्चैः उत्थापितवन्तः, ओकारस्य प्राचीनप्रथानुसारं यदा जेद्दकः स्वस्य विवाहस्य इच्छां घोषयति, तदा देजाह् थोरिस् उत्थाय स्वहस्तं उच्चैः उत्थाप्य उच्चैः स्वरेण अवदत् यत् ते निवर्तन्ताम्।
"अहं सालेन्सस् ओल्लस्य पत्नी भवितुं न शक्नोमि," सा प्रार्थितवती, "यतः अहं पूर्वं एव पत्नी माता च अस्मि। जॉन् कार्टर्, हेलियमस्य राजकुमारः, अद्यापि जीवति। अहं तत् सत्यं जानामि, यतः अहं मतै शङ्गं स्वपुत्रीं फैडोरं प्रति कथयन्तं श्रुतवती यत् सः कौलन् तिथस्य, जेद्दकस्य, राजसभायां काओर् नगरे तं दृष्टवान्। जेद्दकः विवाहितां स्त्रियां न परिणयति, न च सालेन्सस् ओल्लः एवं विवाहबन्धं भङ्क्तुं इच्छति।"
सालेन्सस् ओल्लः थुरिदं प्रति क्रूरदृष्ट्या अवलोकितवान्।
"किम् एतत् त्वया मम प्रति सुरक्षितं आश्चर्यम्?" सः अक्रन्दत्। "त्वं मां विश्वासितवान् यत् मम तस्याः स्त्रियाः मध्ये कोऽपि अवरोधः नास्ति यः सुकरं न भवेत्, इदानीं च अहं पश्यामि यत् एकः अजेयः अवरोधः अन्तरायः भवति। किं त्वं वदसि, पुरुष? तव किं वक्तव्यम् अस्ति?"
"यदि अहं जॉन् कार्टरं तव हस्ते प्रदास्यामि, सालेन्सस् ओल्ल, तर्हि किं त्वं न मन्यसे यत् अहं तव प्रति कृतां प्रतिज्ञां अतिक्रम्य सन्तुष्टः अस्मि?" थुरिदः उत्तरितवान्।
"मूर्खवत् मा वद," क्रुद्धः जेद्दकः अक्रन्दत्। "अहं बालकः न अस्मि यः एवं क्रीडितुं शक्यते।"
"अहं केवलं एकः पुरुषः वदामि यः जानाति," थुरिदः उत्तरितवान्। "जानाति यत् सः यावत् दावयति तावत् कर्तुं शक्नोति।"
"त्वं दशदिनानि प्रतीक्षां मा कुरु, सालेन्सस् ओल्ल," थुरिदः उत्तरितवान्; ततः अकस्मात् मां प्रति अङ्गुलिं प्रसार्य सः अक्रन्दत्: "अत्र स्थितः जॉन् कार्टर्, हेलियमस्य राजकुमारः!"
"मूर्ख!" सालेन्सस् ओल्लः आक्रन्दत्। "मूर्ख! जॉन् कार्टरः श्वेतवर्णः पुरुषः। एषः पुरुषः मम इव पीतवर्णः। जॉन् कार्टरस्य मुखं स्निग्धम्—मतै शङ्गः मम प्रति तं वर्णितवान्। एषः बन्दी ओकारस्य कस्यचित् महतः कृष्णस्य श्मश्रुधारिणः इव श्मश्रु धारयति। शीघ्रं, रक्षकाः, कृष्णवर्णस्य उन्मत्तस्य पुरुषस्य प्रति गर्तं प्रति गच्छत यः स्वस्य जीवनं त्यक्तुं इच्छति यतः सः तव शासकस्य प्रति एकं निरर्थकं परिहासं करोति!"
"धृतम्!" थुरिदः अक्रन्दत्, ततः अहं तस्य इच्छां अनुमातुं पूर्वम् एव सः मम श्मश्रुं गृहीत्वा मम मुखात् शिरसः च सर्वं कृत्रिमं वस्त्रं विदारितवान्, मम स्निग्धं ताम्रवर्णं त्वचं मम लघुकेशं च प्रकटितवान्।
तत्क्षणे एव सालेन्सस् ओल्लस्य सभागृहे कोलाहलः उत्पन्नः। योद्धाः उन्मुक्तकृपाणाः अग्रे प्रवृत्ताः, यत् अहं जेद्दकानां जेद्दकस्य वधं चिन्तयन् अस्मि इति मत्वा; अन्ये च कौतूहलेन यत् एकस्य नाम ध्रुवतः ध्रुवं प्रति परिचितम्, ते स्वसहचरान् अनुसृत्य सम्मिलिताः।
मम पहचानं प्रकटितं दृष्ट्वा अहं देजाह् थोरिस् उत्थितां दृष्टवान्—तस्याः मुखे आश्चर्यं स्पष्टम् आसीत्—ततः सा सशस्त्राणां पुरुषाणां समूहं विदार्य कस्यचित् निवारयितुं पूर्वम् एव अग्रे प्रवृत्ता। एकं क्षणं मात्रं सा मम समक्षे उत्थिता, प्रसारितहस्ता, तस्याः महत् प्रेमप्रकाशेन पूर्णनेत्रा।
"जॉन् कार्टर्! जॉन् कार्टर्!" सा अक्रन्दत् यदा अहं तां मम वक्षसि आलिङ्गितवान्, ततः अकस्मात् अहं ज्ञातवान् यत् किमर्थं सा मां उद्याने गोपुरस्य अधः निराकृतवती।
कः मूर्खः अहम् आसम्! यत् सा मम अद्भुतं वेषं भेदयिष्यति इति अपेक्षितवान् यत् मारेन्टिनस्य नापितेन मम प्रति निर्मितम् आसीत्! सा मां न ज्ञातवती, एतावत् एव; यदा च सा एकस्य अज्ञातस्य प्रेमचिह्नं दृष्टवती, सा आहतं मनः धृतवती धर्मतः क्रुद्धा च। नूनम्, अहं मूर्खः आसम्।
"तव एव आसीत्," सा अक्रन्दत्, "यः गोपुरात् मां प्रति अवदत्! कथं अहं स्वप्नं कर्तुं शक्नोमि यत् मम प्रियः वर्जिनियनः तस्य क्रूरस्य श्मश्रुणः तस्य पीतवर्णस्य त्वचस्य च पृष्ठे आसीत्?"
सा मां स्वस्य वर्जिनियनः इति सम्बोधयति स्म प्रेमसूचकं शब्दं यतः सा ज्ञातवती यत् अहं तस्य सुन्दरस्य नामस्य ध्वनिं प्रेम करोमि, तस्याः प्रियोष्ठैः सहस्रगुणं सुन्दरं पवित्रं च कृतम्, तत् च पुनः तेषां दीर्घवर्षाणां अनन्तरं श्रुत्वा मम नेत्रे अश्रुभिः आर्द्रिते अभवतां मम स्वरः च भावैः अवरुद्धः अभवत्।
किन्तु एकं क्षणं मात्रं अहं तां प्रियां देहं मम वक्षसि आलिङ्गितवान् यावत् सालेन्सस् ओल्लः, क्रोधेन ईर्ष्यया च कम्पमानः, माम् प्रति अग्रे प्रवृत्तः।
"पुरुषं गृह्णीत," सः स्वस्य योद्धानां प्रति अक्रन्दत्, ततः शतं निर्दयहस्ताः माम् तस्याः च विभजितवन्तः।
ओकारस्य राजसभायाः कुलीनानां कृते शोभनम् आसीत् यत् जॉन् कार्टरः निरस्त्रः आसीत्। यद्यपि, द्वादश जनाः मम मुष्टिप्रहारस्य भारं अनुभूतवन्तः, अहं च सिंहासनस्य अर्धोपरि यावत् युद्धं कृतवान् यत्र सालेन्सस् ओल्लः देजाह् थोरिसं नीतवान् आसीत्, तावत् ते मां निवारयितुं शक्ताः अभवन्।
ततः अहं युद्धं कुर्वन् अर्धशतं योद्धानां अधः पतितवान्; किन्तु ते मां मूर्च्छां प्रति प्रहृत्य पूर्वम् एव अहं देजाह् थोरिसस्य ओष्ठेभ्यः तत् श्रुतवान् यत् मम सर्वं दुःखं सार्थकं कृतवत्।
महान् अत्याचारिणः समीपे स्थिता, यः तस्याः बाहुं गृहीतवान् आसीत्, सा यत्र अहं एकाकी एवं भीषणैः प्रतिकूलैः युद्धं करोमि तत्र अङ्गुलिं निर्दिश्य।
“मन्यसे किं, सालेन्सस ओल्, यत् तस्य भार्या,” सा अक्रन्दत्, “सहस्रधा मृतः सन् अपि कदापि न्यूनतरं मर्त्यं प्रति गच्छेत्, तस्य स्मृतिं कलङ्कयितुम्? किमस्ति कस्मिंश्चिदपि लोके जॉन् कार्टर् इव, हेलियम्-नृपस्य? किमस्ति अन्यः पुरुषः यः युद्धशीलं ग्रहं प्रति पुनः पुनः संग्रामं कृत्वा, क्रूराणि पशून् क्रूराणि च मानवान् प्रति, स्त्रियाः प्रेम्णा गच्छेत्?
“अहं, देजा थोरिस्, हेलियम्-राजकुमारी, तस्य अस्मि। सः ममार्थं युद्धं कृत्वा मां जितवान्। यदि त्वं वीरः असि, तर्हि तस्य वीरतां सम्मानयिष्यसि, तं न हनिष्यसि। यदि इच्छसि, सालेन्सस ओल्, तं दासं कुरु; किन्तु तस्य जीवनं रक्ष। अहं तादृशेन सह दासी भूत्वा सुखं प्राप्नुयाम्, न तु ओकारस्य राज्ञी भूत्वा।”
“न दासः न च राज्ञी सालेन्सस ओल्-प्रति आदेशं ददाति,” इति जेद्दक् ओफ् जेद्दक्स् प्रत्युवाच। “जॉन् कार्टरः प्लेन्टि-गर्ते स्वाभाविकं मरणं प्राप्स्यति, तस्मिन् दिने यदा सः मरिष्यति, तदा देजा थोरिस् मम राज्ञी भविष्यति।”
अहं तस्याः उत्तरं न श्रुतवान्, यतः तदैव मम शिरसि प्रहारः अचेतनतां आनीतवान्, यदा च अहं संज्ञां प्राप्तवान्, तदा केवलं किञ्चित् रक्षकाः सभागृहे मया सह आसन्। यदा अहं नेत्रे उन्मीलितवान्, ते स्वकीयैः खड्गाग्रैः मां प्रेरयित्वा उत्थापयितुं आदिष्टवन्तः।
ततः ते मां दीर्घैः गलियारैः प्रति नीतवन्तः, यत्र प्रासादस्य मध्यभागे एकः प्रांगणः आसीत्।
प्रांगणस्य मध्ये एकः गभीरः गर्तः आसीत्, तस्य किनारे षट् अन्ये रक्षकाः मम प्रतीक्षां कुर्वन्तः आसन्। तेषां एकः दीर्घं रज्जुं हस्ते धृत्वा आसीत्, यं सः अस्माकं समीपगमने सज्जं करोति स्म।
अस्माभिः पञ्चाशत् पादानां दूरं गतं, तदैव अहं मम एकस्याङ्गुल्यां एकां विचित्रां तीव्रां च टिंगिटिंगि-संवेदनां अनुभूतवान्।
क्षणं यावत् अहं तया विचित्रया संवेदनया विस्मितः आसम्, ततः मम स्मृतौ आगतं यत् मम साहसस्य तनावे अहं सर्वथा विस्मृतवान् आसम्—मारेन्टिना-नृपस्य तालु-प्रदत्तं मुद्रिका-दानम्।
तत्क्षणम् एव अहं तं समूहं प्रति अवलोकितवान्, यं समीपं गच्छामः, सहसा एव मम वामहस्तं ललाटं प्रति उन्नतं कृत्वा, यत् मुद्रिका एकस्य अन्वेषकस्य दृष्टिगोचरा भवेत्। तत्क्षणम् एव एकः प्रतीक्षमाणः योद्धा स्वकीयं वामहस्तं उन्नतं कृत्वा, केशान् पृष्ठं प्रति नेतुम् इव, तस्य एकस्याङ्गुल्यां मम स्वकीयायाः मुद्रिकायाः प्रतिरूपं दृष्टवान्।
अस्माकं मध्ये एकः तीव्रः बुद्धिसंकेतः गतः, ततः अहं तं योद्धारं प्रति न पुनः अवलोकितवान्, यतः ओकारियाणां सन्देहं न जनयेयम्। यदा अस्माभिः गर्तस्य किनारं प्राप्तं, तदा अहं दृष्टवान् यत् सः अतीव गभीरः आसीत्, ततः अहं अवगतवान् यत् शीघ्रम् एव अहं न्यायं करिष्यामि यावत् दूरं सः प्रांगणस्य सतलात् नीचे विस्तृतं आसीत्, यतः यः रज्जुं धारयति स्म, सः तं मम शरीरे परितः एवं बद्धवान् यत् उपरितः कदापि मोचितुं शक्यते; ततः, सर्वे योद्धाः तं गृहीत्वा, सः मां अग्रे प्रेरितवान्, अहं च विवृतं अगाधं प्रति पतितवान्।
प्रथमं झटकेन यदा अहं रज्जोः अन्तं प्राप्तवान्, यः गर्तस्य किनारात् नीचे पतितुं दत्तः आसीत्, ते मां शीघ्रं किन्तु सुगमतया अधः नीतवन्तः। पतनस्य पूर्वक्षणे, यदा द्वौ त्रयः वा पुरुषाः रज्जुं मम परितः समायोजयितुं साहाय्यं कुर्वन्तः आसन्, तेषां एकः मम गण्डं प्रति स्वकीयं मुखं समीपं आनीतवान्, अहं च निषिद्धं छिद्रं प्रति निक्षिप्तः भवामि इति पूर्वं तेन एकं शब्दं मम कर्णे उच्चारितम्:
“धैर्यम्!”
गर्तः, यं मम कल्पना अगाधं मन्यते स्म, सः शतपादात् अधिकं गभीरः न आसीत्; किन्तु यतः तस्य भित्तयः सुसम्मृष्टाः आसन्, सः सहस्रपादात् अपि गभीरः भवेत्, यतः अहं बाह्यसाहाय्यं विना न कदापि मोचनं प्राप्नुयाम्।
अहं एकं दिनं अन्धकारे त्यक्तः आसम्; ततः, अकस्मात्, एकः प्रकाशः मम विचित्रं कारागारं प्रकाशितवान्। अहं तावता युक्तरूपेण क्षुधितः तृषितः च आसम्, यतः मम कारागारे निक्षेपात् पूर्वदिनात् अन्नं जलं वा न स्वादितवान् आसम्।
मम आश्चर्याय, अहं दृष्टवान् यत् गर्तस्य भित्तयः, याः सुसम्मृष्टाः इति मन्यते स्म, ताः ताकैः आच्छादिताः आसन्, येषु ओकार-प्रदत्तानि सर्वोत्तमानि भक्ष्याणि पेयानि च आसन्।
आनन्दस्य उद्गारेण सह अहं किञ्चित् स्वागतं भोजनं स्वीकर्तुं अग्रे प्रसृतवान्, किन्तु यावत् अहं तं प्राप्नोमि, तावत् प्रकाशः निर्वापितः, यद्यपि अहं कक्षे परितः स्पर्शेन गतवान्, मम हस्तौ सुसम्मृष्टां कठिनां च भित्तिं विना अन्यत् किमपि न स्पृष्टवन्तौ, यां मम कारागारस्य प्रथमपरीक्षणे अनुभूतवान् आसम्।
तत्क्षणम् एव क्षुधा-तृष्णायाः वेदनाः मां आक्रान्तवत्यः। यतः पूर्वं अहं केवलं मन्दं भोजन-पानस्य इच्छां धारयामि स्म, अहं इदानीं वास्तवतः तस्य अभावेन पीडितः आसम्, एतत् सर्वं तस्य उत्तेजकदर्शनस्य कारणात् यत् मम ग्रहणे एव आसीत्।
पुनः अन्धकारः मौनं च मां आवृणोत्, एकेन उपहासहास्येन विना मौनं भिन्नम् आसीत्।
अन्यस्य दिनस्य किमपि न घटितं यत् मम कारागारस्य एकरसतां भिनत्ति स्म अथवा क्षुधा-तृष्णायाः पीडां निवारयति स्म। मन्दं मन्दं वेदनाः न्यूनतराः अभवन्, यतः पीडा किञ्चित् नाडीनां क्रियाशीलतां निष्क्रियां कृतवती; ततः प्रकाशः पुनः प्रज्वलितः, मम सम्मुखं नूतनानि मोहकानि च पात्राणि स्थितानि आसन्, महान्तः स्फटिकजलस्य कूपाः ताज्जन्यस्य च मद्यस्य कलशाः, येषां बाह्यभागे शीतलस्वेदस्य बिन्दवः आसन्।
पुनः, एकस्य वन्यपशोः क्षुधामत्ततया सह, अहं तानि मोहकानि पात्राणि ग्रहीतुं अग्रे प्रसृतवान्; किन्तु, पूर्ववत्, प्रकाशः निर्वापितः, अहं च कठिनायां भित्तौ एकदमं स्थितवान्।
ततः उपहासहास्यं द्वितीयवारं निनादितम्।
प्लेन्टि-गर्तः!
आह, का निष्ठुरा बुद्धिः एतत् उत्कृष्टं, नारकीयं यातनां निर्मितवती! दिने दिने एतत् पुनरावृत्तं, यावत् अहं उन्मादस्य सीमायां आसम्; ततः, यथा वार्हून्-गर्तेषु अहं कृतवान् आसम्, अहं नूतनं दृढं च मम बुद्धौ आधारं गृहीत्वा तां पुनः सन्मार्गे प्रवर्तितवान्।
निर्मलेन इच्छाशक्त्या अहं मम चलायमानं मानसिकं नियन्त्रितं कृतवान्, अहं च एतावता सफलः यत् अग्रिमवारं यदा प्रकाशः आगतः, अहं शान्तः उपविष्टः आसम्, ताज्जन्यं मोहकं च भोजनं मम ग्रहणे एव आसीत् इति उदासीनतया अवलोकितवान्। अहं हर्षितः आसम् यत् एतत् कृतवान्, यतः एतत् मम अवसरं दत्तं यत् तेषां लुप्तभोजनानां रहस्यं समाधातुं शक्नुयाम्।
यतः अहं भोजनं प्राप्तुं न प्रसृतवान्, यातनादातारः प्रकाशं प्रज्वलितं त्यक्तवन्तः, यत् अन्ततः अहं निवारितुं न शक्नोमि इति आशया यत् पूर्वं तेषां आनन्दस्य तीव्रं स्पन्दनं मम तस्य प्राप्तुं व्यर्थप्रयासैः कारितम् आसीत्।
अहं च यदा भारितानि ताकानि निरीक्षमाणः आसम्, तदा अहं दृष्टवान् यत् कथं एतत् सिद्धं भवति, एतावत् सरलं च आसीत् यत् अहं आश्चर्यचकितः आसम् यत् पूर्वं न अनुमितवान्। मम कारागारस्य भित्तिः स्फटिकस्य सर्वोत्तमा आसीत्—स्फटिकस्य पृष्ठे तानि उत्तेजकानि भक्ष्याणि आसन्।
सुमारं एकं घण्टां यावत् प्रकाशः निर्वापितः, किन्तु इदानीं न किमपि उपहासहास्यम्—अलं मम यातनादातृणाम्; किन्तु अहं, तेषां सह समानं कर्तुं, एकं मन्दं हास्यं दत्तवान् यत् कश्चित् उन्मत्तस्य काकली इति न मन्येत।
नव दिनानि गतानि, अहं च क्षुधा-तृष्णायाः कारणात् दुर्बलः आसम्, किन्तु न पीडितः—अहं तस्य पारं गतवान् आसम्। ततः, उपरितः अन्धकारेण, एकः लघुः पुटकः मम पार्श्वे भूमौ पतितः।
उदासीनतया अहं तं अन्वेष्टुं प्रसृतवान्, मन्यमानः यत् एतत् मम यातनादातृणां नूतनं आविष्कारः आसीत् यत् मम पीडां वर्धयितुं शक्यते।
अन्ततः अहं तं प्राप्तवान्—एकं लघुं पुटकं कागदेन आवेष्टितं, एकस्य दृढस्य सूक्ष्मस्य च रज्जोः अन्ते। यदा अहं तं उद्घाटितवान्, किञ्चित् लोजन्गानि भूमौ पतितानि। यदा अहं तानि संगृह्य, तेषां स्पर्शं गन्धं च अनुभूय, अहं अवगतवान् यत् तानि संक्षिप्तभोजनस्य गोलिकाः आसन् याः बार्सूमस्य सर्वेषु भागेषु सामान्याः आसन्।
विषम्! अहं मन्यते स्म।
भवतु, तस्य किं? किमर्थं न इदानीं एव मम दुःखं समापयामि, न तु किञ्चित् अधिकानि दुःखदिनानि एतस्मिन् अन्धकारे गर्ते नयामि? मन्दं मन्दं अहं एकां लघुं गोलिकां मम ओष्ठं प्रति उन्नतं कृतवान्।
“विदाय, मम देजा थोरिस्!” अहं उच्चैः उक्तवान्। “अहं तवार्थं जीवितवान्, तवार्थं युद्धं कृतवान्, इदानीं च मम अग्रिमं प्रियतमं इच्छां सिद्धं करिष्यामि, यतः अहं तवार्थं मरिष्यामि,” इति उक्त्वा, अहं तां ग्रासं मम मुखे निक्षिप्य, तां भक्षितवान्।
एकैकं अहं ताः सर्वाः भक्षितवान्, न किमपि तेषां लघूनां पोषकाणां खण्डानां अपेक्षया स्वादिष्टतरं आसीत्, येषु अहं जानामि स्म यत् मरणस्य बीजानि—सम्भवतः कस्यचित् भीषणस्य, यातनादायकस्य मरणस्य—अवश्यं स्थितानि आसन्।
यदा अहं मम कारागारस्य भूमौ शान्तः उपविष्टः आसम्, अन्तस्य प्रतीक्षां कुर्वन्, ममाङ्गुलयः यदृच्छया तस्य कागदस्य खण्डस्य स्पर्शं प्राप्तवत्यः, येन ताः आवेष्टिताः आसन्; यदा च अहं तेन निरुद्देश्यं क्रीडन् आसम्, मम मनः दूरं भूतकाले प्रविष्टं, यत् अहं मरणात् पूर्वं किञ्चित् क्षणानि पुनः जीवितुं शक्नोमि, दीर्घस्य सुखस्य जीवनस्य बहूनि सुखानि क्षणानि, अहं अवगतवान् यत् मम हस्तस्थस्य चर्मपत्रस्य सुसम्मृष्टायां सतलायां विचित्राः उन्नताः आसन्।
कदाचित् ते मम मनसि विशेषं महत्त्वं न धारयन्ति स्म—अहं केवलं मन्दं चिन्तितवान् यत् ते तत्र सन्ति; परन्तु अन्ते ते रूपं ग्रहीतुं प्रारभन्त, तदा अहं अवगच्छं यत् तेषां एकमात्रा पङ्क्तिः अस्ति, लेखनवत्।
अधुना, अधिकं रुचिना, मम अङ्गुलयः तान् अनुसृत्य पुनरनुसृतवत्यः। तत्र उन्नतरेखाणां चतुरः पृथक् विशिष्टाः संयोजनाः आसन्। किम् एतत् भवितुं शक्यते यत् एते चत्वारः शब्दाः सन्ति, ते च मम प्रति सन्देशं वहन्ति इति?
यावत् अहं तस्य विषये चिन्तयामि तावत् अहं उत्साहितः भवामि, यावत् मम अङ्गुलयः तस्य कागदस्य उपरि तेषां विस्मयकारिणां लघुगिरिकूटानां घाटीनां उपरि उन्मत्ततया धावन्ति।
परन्तु अहं तेषां किमपि न कर्तुं शक्तवान्, अन्ते अहं निश्चितवान् यत् मम अत्यधिकवेगः एव मां रहस्यस्य समाधानात् निवारयति। तदा अहं तत् मन्दतरं गृहीतवान्। पुनः पुनः मम तर्जनी तेषां चतुर्णां संयोजनानां प्रथमं अनुसृतवती।
मङ्गलग्रहस्य लेखनं पृथिवीमानवाय व्याख्यातुं अतीव दुष्करम्—तत् लघुलिपेः चित्रलेखनस्य च मध्ये किञ्चित् अस्ति, तत् च मङ्गलग्रहस्य वाचिकभाषायाः सर्वथा भिन्ना भाषा अस्ति।
बार्सूमे एकमात्रा वाचिकभाषा अस्ति।
सा अद्य प्रत्येकं जातिं राष्ट्रं च वदति, यथा सा बार्सूमे मानवजीवनस्य आरम्भे आसीत्। सा ग्रहस्य ज्ञानस्य वैज्ञानिकप्राप्तीनां च वृद्ध्या सह वृद्धिं गतवती, परन्तु सा एवं कौशल्यपूर्णा अस्ति यत् नवविचारान् व्यक्तुं नवपरिस्थितीनां नवान्वेषणानां च वर्णनाय नवशब्दाः स्वयमेव निर्मीयन्ते—नवशब्दस्य आवश्यकतायाः वस्तुं व्याख्यातुं अन्यः शब्दः न शक्यते, अतः यः शब्दः स्वाभाविकतया तस्य उपयुक्तः भवति, तेन, यावत् दूरं द्वे राष्ट्रे जाती वा स्तः, तेषां वाचिकभाषाः समानाः सन्ति।
तथापि तेषां लिखितभाषाः न तथा। न किमपि द्वे राष्ट्रे समानां लिखितभाषां धारयतः, प्रायः समानराष्ट्रस्य नगराणां लिखितभाषा तस्य राष्ट्रस्य लिखितभाषातः अतीव भिन्ना भवति।
एवं तत् आसीत् यत् कागदस्य उपरि चिह्नानि, यदि ते वास्तविकतया शब्दाः आसन्, मां किञ्चित् कालं यावत् विस्मयितं कृतवन्तः; परन्तु अन्ते अहं प्रथमं शब्दं अवगतवान्।
सः "धैर्यम्" आसीत्, तत् च मारेन्टिनायाः अक्षरैः लिखितम् आसीत्।
धैर्यम्!
सः एव शब्दः आसीत् यं पीतवर्णस्य रक्षकः मम कर्णे उपरि प्लेन्टिपिटस्य तीरे स्थितस्य अवसरे कथितवान्।
सन्देशः तस्य एव भवितुं शक्यते, सः च मया ज्ञातः मित्रम् आसीत्।
नूतनाशया सह अहं सन्देशस्य शेषस्य गूढार्थं ज्ञातुं सर्वशक्तिं प्रयुक्तवान्, अन्ते सफलता मम प्रयासं पुरस्कृतवती—अहं चत्वारः शब्दान् पठितवान्:
“धैर्यम्! रज्जुं अनुसर।”