किन्तु सोलनस्य अन्तिमः उच्चैः आक्रोशः निष्फलः न आसीत्, क्षणान्तरे द्वादश रक्षकाः कक्षं प्रविष्टाः, यद्यपि अहं महान्तं स्विचं वक्रीकृत्य नष्टं कृतवान् यत् सः पुनः प्रयोक्तुं न शक्यते येन प्रबलः विद्युत्प्रवाहः विनाशस्य महामणेः दिशि प्रेरितः स्यात्।
रक्षकाणाम् आकस्मिकागमनस्य परिणामः अभवत् यत् अहं प्रथमे गमनमार्गे आश्रयं प्राप्तवान्, यः मम परिचितः न आसीत्, किन्तु तस्य वामे स्थितः अन्यः।
ते अवश्यं श्रुतवन्तः अथवा अनुमानितवन्तः यत् अहं कुत्र गतवान्, यतः अल्पदूरं गतवान् एव श्रुतवान् यत् माम् अनुसरन्ति। अहं न इच्छामि यत् अत्र एतान् योधान् स्थगित्वा युद्धं करवाणि, यदा कदाब्रानगर्याम् अन्यत्र युद्धं प्रचलति—युद्धं यत् मम मम च स्वजनानां कृते अधिकं उपयुक्तं स्यात्, न तु राजभवनस्य अधः व्यर्थं प्राणहरणम्।
किन्तु ते माम् अतिशयेन पीडयन्ति स्म; यतः मार्गः मया न ज्ञातः, शीघ्रम् एव अवगतवान् यत् ते माम् अवश्यं ग्रहीष्यन्ति यदि अहं स्वयं गोपनस्थानं न प्राप्नोमि यावत् ते अतिक्रामन्ति, येन अहं पुनः मम आगतमार्गेण गत्वा मीनारं प्राप्नोमि, अथवा नगरमार्गान् प्राप्तुं मार्गं प्राप्नोमि।
स्विचस्य कक्षात् निर्गमनानन्तरं गमनमार्गः शीघ्रम् उन्नतः अभवत्, इदानीं समः प्रकाशितः च दूरं यावत् दृश्यते तावत् प्रसारितः। यदा मम अनुसरणकर्तारः एतं सरलं प्रसारं प्राप्स्यन्ति, तदा तेषां समक्षे स्पष्टं दृश्ये स्थितः भविष्यामि, गमनमार्गात् अज्ञातः निर्गन्तुं न शक्नोमि।
तत्क्षणे अहं द्वाराणां श्रेणीं दृष्टवान् ये गमनमार्गस्य उभयतः उद्घाटिताः आसन्, तेषु सर्वेषु समानेषु सत्सु प्रथमं द्वारं प्रयत्नं कृतवान्। तत् एकं लघुं कक्षं प्रति उद्घाटितम्, विलासेन सज्जितं, स्पष्टतया राजभवनस्य कस्यचित् कार्यालयस्य अथवा सभाकक्षस्य प्रकोष्ठः आसीत्।
दूरस्थे भागे गुरुतरं पटावृतं द्वारं आसीत्, यस्य पारे वाणीनां गुञ्जनं श्रुतवान्। तत्क्षणम् एव लघुं कक्षं अतिक्रम्य, पटान् विभज्य, बृहत्तरं कक्षं अवलोकितवान्।
मम समक्षे पञ्चाशत् प्रभावशालिनः राजदरबारस्य कुलीनाः आसन्, ये सिंहासनस्य समक्षे स्थिताः आसन्, यत्र सालेन्सस् ओल्लः उपविष्टः आसीत्। जेद्दकानां जेद्दकः तान् सम्बोधयन् आसीत्।
“निर्धारितः समयः आगतः,” सः मया कक्षं प्रविष्टे सति उक्तवान्; “यद्यपि ओकारस्य शत्रवः तस्य द्वारेषु सन्ति, तथापि सालेन्सस् ओल्लस्य इच्छां न कोऽपि निवारयितुं शक्नोति। महान् समारोहः वर्जितः करणीयः यत् एकः अपि पुरुषः रक्षास्थानात् निवारितः न भवेत्, पञ्चाशत् पुरुषाः व्यतिरिक्ताः ये नूतनायाः राण्याः निर्माणं द्रष्टुं प्रथा अनुसरन्ति।
“क्षणान्तरे कार्यं सम्पन्नं भविष्यति, तदा वयं युद्धं प्रति प्रत्यावर्तनं करिष्यामः, यदा हेलियमस्य राजकुमारी राण्याः मीनारात् स्वस्य पूर्वदेशवासिनां विनाशं अवलोकयति, स्वस्य पत्युः महत्त्वं च दृष्ट्वा।”
ततः सः एकं दरबारीम् अभिमुख्य कृत्वा निम्नस्वरेण किमपि आदेशं दत्तवान्।
आदिष्टः दरबारीः कक्षस्य दूरस्थे लघुं द्वारं प्रति द्रुतं गतवान्, तत् विस्तार्य उक्तवान्: “देजाह् थोरिस्, ओकारस्य भविष्यत् राण्याः, मार्गं दीयताम्!”
तत्क्षणम् एव द्वौ रक्षकौ दृश्ये आगतौ, अनिच्छां वहन्तीं वधूं वेदिं प्रति आकर्षन्तौ। तस्याः हस्तौ पृष्ठतः बद्धौ आस्ताम्, स्पष्टतया आत्महत्यां निवारयितुम्।
तस्याः विसंव्यस्ताः केशाः श्वासोच्छ्वासयुक्तं वक्षः च सूचयन्ति स्म यत्, बद्धा सती अपि, ते यत् कर्तुम् इच्छन्ति तस्य विरुद्धं युद्धं कृतवती।
तां दृष्ट्वा सालेन्सस् ओल्लः उत्थाय स्वस्य खड्गं निष्कासितवान्, पञ्चाशत् कुलीनानां खड्गाः उन्नताः भूत्वा मेखलां निर्मितवन्तः, यस्य अधः दुर्भाग्यशालिनी सुन्दरी स्वस्य विनाशं प्रति आकर्षिता।
मम ओष्ठेषु कठोरः स्मितः उद्भूतः यत् ओकारस्य शासकस्य कृते कठोरः प्रबोधः भविष्यति, मम कण्डूयमानाः अङ्गुलयः रुधिरसिक्तस्य खड्गस्य मुष्टिं स्पृशन्ति स्म।
यदा अहं शोभायात्रां दृष्टवान् या सिंहासनं प्रति मन्दं गच्छति—शोभायात्रा या केवलं किञ्चित् पुरोहितानां समूहः आसीत्, ये देजाह् थोरिस् द्वौ रक्षकौ च अनुसरन्ति स्म—तदा अहं काले वदने सालेन्सस् ओल्लस्य पृष्ठे स्थितं पटावरणं पारं कृत्वा झलकं दृष्टवान्।
इदानीं रक्षकौ हेलियमस्य राजकुमारीं ओकारस्य अत्याचारिणः पार्श्वे किञ्चित् पदानि उपरि प्रति बलात् नयन्तौ, अहं अन्यत्र किमपि न दृष्टवान् न च चिन्तितवान्। एकः पुरोहितः पुस्तकं उद्घाट्य, हस्तं उन्नम्य, एकस्वरं विधिं उच्चारयितुं प्रारब्धवान्। सालेन्सस् ओल्लः स्वस्य वध्वाः हस्तं प्रति प्रसारितवान्।
अहं प्रतीक्षां कर्तुम् इच्छितवान् यावत् किमपि परिस्थितिः मम सफलतायाः सम्भावनां ददाति; यतः, यद्यपि सम्पूर्णः समारोहः सम्पन्नः भवेत्, तथापि मयि जीवति कोऽपि वैधः विवाहः न भवितुम् अर्हति। मम प्रमुखं चिन्त्यं आसीत् देजाह् थोरिस् उद्धरणम्—अहं तां सालेन्सस् ओल्लस्य राजभवनात् नेतुम् इच्छितवान्, यदि तत् सम्भवं स्यात्; किन्तु तत् मिथ्या विवाहात् पूर्वं अथवा पश्चात् सम्पन्नं भवेत् इति द्वितीयकं महत्त्वम् आसीत्।
यदा तु अहं सालेन्सस् ओल्लस्य दुष्टः हस्तं मम प्रियायाः राजकुमार्याः हस्तं प्रति प्रसारितं दृष्टवान्, तदा अहं स्वयं नियन्त्रितुं न शक्तवान्, ओकारस्य कुलीनाः किमपि घटितं इति ज्ञातवन्तः पूर्वम् एव अहं तेषां सूक्ष्मं पङ्क्तिं अतिक्रम्य सिंहासनस्य पार्श्वे देजाह् थोरिस् सालेन्सस् ओल्लः च समीपे उपस्थितः।
मम खड्गस्य समतलेन तस्य दूषितं हस्तं प्रहृत्य; देजाह् थोरिस् कट्यां गृहीत्वा, मम पृष्ठे स्थापितवान्, यतः मम पृष्ठं सिंहासनस्य पटावरणस्य विरुद्धं स्थितं, उत्तरस्य अत्याचारिणं तस्य च कक्षपूर्णं कुलीनयोधान् अभिमुख्य कृतवान्।
जेद्दकानां जेद्दकः महान् पर्वतस्य समः पुरुषः आसीत्—कठोरः, निर्दयः पशुः—यः मम उपरि उन्नतः स्थितः, तस्य उग्राः काले श्मश्रु मूर्ध्नि क्रोधे कम्पमाने सति, अहं कल्पयितुं शक्नोमि यत् अनुभवहीनः योधः तस्य समक्षे कम्पेत।
गर्जनं कृत्वा सः नग्नखड्गेन मम प्रति उत्पतितवान्, किन्तु सालेन्सस् ओल्लः उत्तमः खड्गयोधः आसीत् वा न इति न ज्ञातवान्; यतः देजाह् थोरिस् मम पृष्ठे स्थिता सति अहं मानवः न आसम्—अहं अतिमानवः आसम्, तदा कोऽपि पुरुषः मम विरुद्धं स्थातुं न शक्तवान्।
एकं निम्नं: “हेलियमस्य राजकुमार्याः कृते!” इति उक्त्वा मम खड्गं ओकारस्य दुष्टस्य शासकस्य दुष्टं हृदयं भित्त्वा प्रवेशितवान्, तस्य कुलीनानां श्वेतैः तनुभिः मुखैः सालेन्सस् ओल्लः भयङ्करमृत्युस्मितेन स्वस्य विवाहसिंहासनस्य पादानि प्रति लुठितवान्।
क्षणं यावत् विवाहकक्षे तनुः नीरवता व्याप्ता। ततः पञ्चाशत् कुलीनाः मम प्रति धाविताः। उग्रं युद्धं कृतवन्तः, किन्तु लाभः मम पक्षे आसीत्, यतः अहं उन्नते मञ्चे उपरि स्थितः आसम्, अहं गौरवशालिनः वंशस्य गौरवशालिन्याः नार्याः कृते युद्धं कृतवान्, अहं महत् प्रेम कृते मम पुत्रस्य मातुः कृते च युद्धं कृतवान्।
मम स्कन्धस्य पृष्ठतः, तस्य प्रियायाः वाण्याः रजतस्वरे, हेलियमस्य वीरस्य युद्धगीतस्य उद्गमः अभवत् यत् राष्ट्रस्य नार्यः स्वस्य पुरुषाः विजयं प्रति प्रस्थिते सति गायन्ति।
एतत् एव मां प्रेरितवत् यत् अहं अधिकैः विषमपरिस्थितिषु अपि विजयं प्राप्नोमि, अहं विश्वसिमि यत् अहं तस्मिन् दिने कदाब्रानगरस्य राजभवनस्य विवाहकक्षे पीतवर्णानां योधानां सम्पूर्णं कक्षं जेतुं शक्तवान् अस्मि यदि न विघ्नः मम साहाय्यं न कृतवान्।
युद्धं तीव्रं उग्रं च आसीत् यदा सालेन्सस् ओल्लस्य कुलीनाः समये समये सिंहासनस्य पूर्वं सोपानान् आरोहन्ति स्म, किन्तु खड्गहस्तेन पुनः पतन्ति स्म यः चतुरस्य सोलनस्य सह अनुभवात् नूतनं जादू प्राप्तवान् इव प्रतीयते।
द्वौ माम् अत्यन्तं निकटं पीडयन्तौ स्म यत् अहं निवृत्तुं न शक्तवान्, यदा मम पृष्ठे गतिविधिं श्रुतवान्, युद्धगीतस्य ध्वनिः च निवृत्तः इति अवगतवान्। किं देजाह् थोरिस् मम पार्श्वे स्थातुं प्रस्तुता आसीत्?
वीरस्य लोकस्य वीरपुत्री! तस्याः कृते खड्गं गृहीत्वा मम पार्श्वे युद्धं कर्तुं असामान्यं न आसीत्, यतः यद्यपि मङ्गलस्य नार्यः युद्धकलायां प्रशिक्षिताः न सन्ति, तथापि तासां आत्मा तेषां अस्ति, ताः असंख्यैः अवसरेषु तत् एव कृतवत्यः सन्ति।
किन्तु सा न आगता, अहं च प्रसन्नः आसम्, यतः तस्याः रक्षणस्य भारः द्विगुणः भविष्यति पूर्वं यावत् अहं तां पुनः हानेः बहिः प्रति बलात् नेतुं शक्नोमि। सा काचित् चतुरा युक्तिः चिन्तयन्ती आसीत् इति मया चिन्तितम्, अतः अहं युद्धं कृतवान् विश्वासेन यत् मम दिव्यः राजकुमारी मम पृष्ठे निकटे स्थिता आसीत्।
अर्धघण्टायावत् अहं ओकारस्य कुलीनैः सह युद्धं कृतवान् यावत् एकः अपि सोपानेषु पादं न स्थापितवान्, ततः एकदा तेषां शेषाः मम अधः एकं अन्तिमं उन्मत्तं निराशं आक्रमणं निर्मितवन्तः; किन्तु यावत् ते अग्रे गच्छन्ति स्म, तावत् कक्षस्य दूरस्थं द्वारं विस्तृतं भूत्वा एकः उन्मत्तः दूतः कक्षं प्रति उत्पतितवान्।
“जेद्दकानां जेद्दकः!” सः अक्रन्दत्। “जेद्दकानां जेद्दकः कुत्र अस्ति? नगरं प्राचीरात् परं समागतानां सेनानां पुरतः पतितम्, इदानीं एव राजभवनस्य महाद्वारं भग्नं, दक्षिणस्य योधाः तस्य पवित्रप्रदेशेषु प्रविशन्ति।
“सालेन्सस् ओल्लः कुत्र अस्ति? सः एव अस्माकं योधानां ह्रासमानं साहसं पुनः जीवयितुं शक्नोति। सः एव ओकारस्य दिनं रक्षितुं शक्नोति। सालेन्सस् ओल्लः कुत्र अस्ति?”
नृपतेः मृतशरीरात् परं कुलीनाः अग्रे अगच्छन्, तेषां एकः स्मितमानं शवं अङ्गुल्या अदर्शयत्।
दूतः भयेन पृष्ठं प्रति अगच्छत् यथा मुखे प्रहारात्।
“तर्हि पलायध्वं, ओकारस्य कुलीनाः!” सः अक्रन्दत्, “यतः किमपि न उपायः यः युष्मान् रक्षितुं शक्नोति। शृणु! ते आगच्छन्ति!”
यथा सः अवदत् तथा वयं बहिः गलियार्यात् क्रुद्धानां पुरुषाणां गम्भीरं गर्जनं, धातोः झणत्कारं, खड्गानां झणझणं श्रुतवन्तः।
मम प्रति अन्यं दृष्टिपातं विना, यः त्रासदायकदृश्यस्य दर्शकः आसीत्, कुलीनाः परिवर्त्य अन्येन निर्गमनेन गृहात् पलायन्त।
प्रायः तत्क्षणमेव पीतवर्णानां योधानां एकः दलः द्वारे प्रकटितः येन दूतः आगतः आसीत्। ते गृहं प्रति पृष्ठं कुर्वन्तः आसन्, किञ्चित् रक्तवर्णानां पुरुषाणां अग्रिमं प्रतिरोधं कुर्वन्तः, ये तेषां सम्मुखं स्थित्वा तान् मन्दं मन्दं परन्तु निश्चितं पृष्ठं प्रति बलात् नयन्ति।
प्रतियोधिनां शिरसः उपरि मम उन्नतस्थानात् मम प्राचीनमित्रं कान्तोस् कान् इति मुखं द्रष्टुं शक्नोमि स्म। सः लघुदलस्य नेतृत्वं कुर्वन् आसीत् यत् सालेन्सस् ओल्लस्य राजभवनस्य हृदयप्रदेशं प्रति मार्गं प्राप्तवत्।
एकक्षणे एव अहं दृष्टवान् यत् ओकारीयानां पृष्ठतः आक्रमणं कृत्वा अहं तान् शीघ्रं विघटितं कर्तुं शक्नोमि यत् तेषां पुनः प्रतिरोधः अल्पकालिकः भविष्यति, एतया कल्पनया मनसि स्थित्वा अहं मञ्चात् उत्पत्य, देव्याः थोरिस् प्रति कथनं कृत्वा, यद्यपि अहं तां द्रष्टुं न अवर्ते।
मम सर्वदा तस्याः शत्रूनां तस्याः च मध्ये स्थित्वा, कान्तोस् कान् तस्य च योधाः गृहं प्रति विजयं प्राप्नुवन्तः, तत्र देव्या थोरिस् एकाकिन्या सिंहासनस्य समीपे स्थितायाः किमपि भयं न आसीत्।
अहं हेलियमस्य पुरुषान् मां द्रष्टुं इच्छामि स्म तेषां प्रियराजकुमारी अत्र अपि अस्ति इति ज्ञातुं, यतः अहं जानामि स्म यत् एतत् ज्ञानं तान् अतीतात् अपि अधिकं वीरताकार्यं कर्तुं प्रेरयिष्यति, यद्यपि महान्ति एव आसन् यानि तेषां उत्तरस्य अत्याचारिणः प्रायः अभेद्यं राजभवनं प्रति मार्गं प्राप्तवन्ति।
यदा अहं कक्षं प्रति गच्छामि यत् कदाब्रान् पृष्ठतः आक्रमणं कर्तुं, मम वामतः एकं लघुद्वारं उद्घाटितं, चकितः भूत्वा मठाय शङ्गः, थेर्नानां पिता, फैडोरः च तस्य पुत्री, कक्षं प्रति ईक्षमाणौ प्रकटितौ।
तेषां दृष्टिः क्षणं यावत् भयेन विस्फारिता सालेन्सस् ओल्लस्य मृतशरीरे, रक्ते यत् भूमिं रक्तवर्णं कृतवत्, सिंहासनस्य सम्मुखं पतितानां कुलीनानां शवेषु, मयि, अन्यद्वारे युद्धरतानां योधानां च विश्रान्ता।
ते गृहं प्रवेष्टुं न प्रयत्नं कृतवन्तः, किन्तु यत्र स्थितवन्तः ततः तस्य प्रत्येकं कोणं परीक्षितवन्तः, ततः यदा तेषां दृष्टिः तस्य सम्पूर्णं क्षेत्रं अन्विष्टवती, मठाय शङ्गस्य मुखे क्रूरः क्रोधः व्याप्तः, फैडोरस्य ओष्ठेषु शीतलः चतुरः च स्मितः स्पृष्टः।
ततः ते गतवन्तः, किन्तु तत्पूर्वं एका उपहासपूर्णा हास्यं मम मुखे प्रत्यक्षं प्रक्षिप्ता।
तदा अहं मठाय शङ्गस्य क्रोधस्य फैडोरस्य च हर्षस्य अर्थं न अवगच्छम्, किन्तु अहं जानामि स्म यत् उभयमपि मम कृते शुभं न आसीत्।
क्षणानन्तरं अहं पीतवर्णानां पुरुषाणां पृष्ठे आसम्, यदा हेलियमस्य रक्तवर्णाः पुरुषाः मां तेषां प्रतियोधिनां स्कन्धेषु उपरि दृष्ट्वा महान् आरवः गलियार्यां प्रसृतवान्, क्षणं यावत् युद्धस्य शब्दं निरुद्धवान्।
“हेलियमस्य राजकुमाराय!” ते अक्रन्दन्। “हेलियमस्य राजकुमाराय!” भूखिताः सिंहाः यथा तेषां शिकारं प्रति, ते पुनः उत्तरस्य दुर्बलानां योधानां प्रति पतिताः।
पीतवर्णाः पुरुषाः, द्वयोः शत्रूणां मध्ये स्थिताः, निराशायाः कारणात् निराशापूर्णं युद्धं कृतवन्तः। युद्धं कृतवन्तः यथा अहं युद्धं कर्तुं इच्छेयम् यदि अहं तेषां स्थाने आसम्, मम मरणसमये यावत् मम खड्गबाहोः शक्तौ अस्ति तावत् मम शत्रून् स्वसहितं नेतुं निश्चयेन।
एतत् महान् युद्धम् आसीत्, किन्तु अन्तः अनिवार्यः प्रतीतः, यदा तत्क्षणात् गलियार्यां रक्तवर्णानां पुरुषाणां पृष्ठतः पीतवर्णानां योधानां महान् दलः आगतः।
इदानीं परिस्थितिः परिवर्तिता, हेलियमस्य पुरुषाः द्वयोः शिलापेषणयोः मध्ये पिष्टाः भवितुं प्रतीताः। सर्वे एतत् नूतनं आक्रमणं प्रति अधिकबलेन प्रतिरोधं कर्तुं बद्धाः, येन मम कृते सिंहासनकक्षे पीतवर्णानां योधानां अवशेषाः अवशिष्टाः।
ते मां व्यस्तं कृतवन्तः; एतावत् व्यस्तं यत् अहं चिन्तितवान् यत् किम् अहं तेषां सहितं समाप्तिं कर्तुं शक्नोमि। मन्दं मन्दं ते मां कक्षे पृष्ठं प्रति नीतवन्तः, यदा ते सर्वे मम पश्चात् प्रविष्टवन्तः, तेषां एकः द्वारं निगडितवान्, कान्तोस् कानस्य पुरुषानां प्रति मार्गं प्रभावेण अवरुद्धवान्।
एतत् चतुरः चालः आसीत्, यतः एतत् मां द्वादश पुरुषाणां कृपायां स्थापितवत् ये कक्षे स्थिताः आसन् यतः साहाय्यं बहिः निगडितम् आसीत्, गलियार्यां रक्तवर्णानां पुरुषाणां कृते निर्गमनमार्गः न आसीत् यदि तेषां नूतनाः प्रतियोधिनः तान् अत्यधिकं निकटतः प्रतिबाधेयुः।
किन्तु अहं स्वयम् अधिकभारयुक्तानां परिस्थितीनां सम्मुखं कृतवान् याः तस्मिन् दिने मम विरुद्धं स्थापिताः आसन्, अहं जानामि स्म यत् कान्तोस् कानः शताधिकाः अधिकं भयानकाः जालात् युद्धं कृतवान् यत् यस्मिन् सः इदानीं स्थितः आसीत्। अतः एतत् निराशायाः भावनां विना एव अहं तत्क्षणस्य कार्याय मनः प्रवर्तितवान्।
मम चिन्ताः सततं देव्याः थोरिस् प्रति प्रत्यावर्तन्त, अहं तत्क्षणं इच्छामि स्म यदा युद्धं समाप्तं भविष्यति, अहं तां मम बाहुभ्यां आलिङ्गितुं शक्नोमि, प्रेमवचनानि पुनः श्रोतुं शक्नोमि यानि मम कृते बहुवर्षेभ्यः निषिद्धानि आसन्।
कक्षे युद्धकाले अहं एकं क्षणमपि तां द्रष्टुं न शक्तवान् या मम पृष्ठे मृतनृपतेः सिंहासनस्य समीपे स्थिता आसीत्। अहं चिन्तितवान् यत् किमर्थं सा हेलियमस्य युद्धगीतस्य स्वरैः मां प्रेरयितुं न अवर्तत; किन्तु मम कृते एतत् ज्ञानमपि आवश्यकं न आसीत् यत् अहं तस्याः कृते युद्धं करोमि इति मम उत्तमं प्रदर्शयितुं।
एतस्य रक्तपूर्णस्य संघर्षस्य विवरणं वर्णयितुं क्लान्तिकरं भविष्यति; यथा वयं द्वारात् युद्धं कृतवन्तः, कक्षस्य पूर्णं दैर्घ्यं सिंहासनस्य पादप्रदेशं यावत् यावत् मम अन्तिमः प्रतियोधी मम खड्गेन हृदयं भित्त्वा पतितः।
ततः, हर्षितेन आरवेण, अहं विस्तृतबाहुभ्यां मम राजकुमारीं ग्रहीतुं प्रत्यावर्तम्, मम ओष्ठाः तस्याः ओष्ठान् आच्छाद्य तत् पुरस्कारं प्राप्तुं यत् त्रिगुणं पर्याप्तं भविष्यति यत् अहं तस्याः प्रियायाः कृते दक्षिणध्रुवात् उत्तरध्रुवं यावत् रक्तपूर्णसङ्घर्षेषु गतवान्।
हर्षितः आरवः मम ओष्ठेषु निश्चलः जातः; मम बाहू निस्तेजाः निर्जीवाः च मम पार्श्वे पतिताः; यः मारकघातस्य भारं वहति सः यथा अहं सिंहासनस्य सम्मुखं सोपानानि प्रति अगच्छम्।
देव्या थोरिस् गतवती।