अत्र न किमपि आसीत् युद्धं विना अन्यत्; न च मम कश्चित् लाभः आसीत् यदा अहं खड्गहस्तः सन् गलियारे द्वौ थर्नौ प्रति उत्प्लुतः, यतः मम अकालिकः क्षुत्कारः तौ मम उपस्थितिं सूचितवान् आसीत् तौ च मम प्रती सज्जौ आस्ताम्।
न किमपि वचनम् आसीत्, यतः तत् श्वासस्य अपव्ययः एव स्यात्। तयोः उपस्थितिः एव तयोः विश्वासघातं प्रकटयति स्म। तौ मम पृष्ठतः अनभिज्ञतया आक्रमणं कर्तुम् अनुसरन्तौ इति स्पष्टम् आसीत्, तौ च नूनं जानन्तौ आस्ताम् यत् अहं तयोः योजनां बुभुजे।
क्षणेन अहं उभाभिः सह युद्धे निरतः, यद्यपि अहं थर्नस्य नाम एव घृणां करोमि, तथापि न्यायेन स्वीकर्तव्यं यत् ते महान्तः खड्गधारिणः सन्ति; एतौ च तेषां जातेः सामान्यात् अपि अधिकं कुशलौ निर्भयौ च आस्ताम्।
यावत् तत् चलति स्म तावत् निश्चयेन एतत् आनन्ददायकं युद्धम् आसीत् यत् अहं कदापि अनुभवितवान्। द्विवारं नूनं अहं मम वक्षः मृत्युप्रदायकात् तीक्ष्णलौहस्य आघातात् केवलं तया अद्भुतया चपलतया रक्षितवान् यया मम पार्थिवाः स्नायवः मां मङ्गलग्रहे लघुगुरुत्वाकर्षणवायुमण्डलचापे अधिकं सामर्थ्यं प्रयच्छन्ति।
तथापि अपि अहं तस्मिन् दिने मङ्गलस्य दक्षिणध्रुवस्य अधः तिमिरगलियारे मृत्युं स्वादितुम् एव समीपे आसम्, यतः लकोरः मम प्रति एकां चालनां कृतवान् यत् मम द्वयोः ग्रहयोः युद्धानुभवे कदापि न दृष्टपूर्वम् आसीत्।
अन्यः थर्नः तदा मया सह युद्धं कुर्वन् आसीत्, अहं च तं पृष्ठतः नुदन् आसम्—तस्य शरीरे इतस्ततः मम खड्गाग्रेण स्पृशन् यावत् सः द्वादश घातेभ्यः रुधिरं स्रवति स्म, तथापि तस्य अद्भुतां रक्षां भित्त्वा एकं क्षणं यावत् एकं सुवेदनं स्थानं प्राप्तुं न शक्तवान् यत् तं तस्य पितृपितामहान् प्रति प्रेषयेत्।
तदा लकोरः शीघ्रं स्वकीयात् सज्जात् एकां मेखलां विमुच्य, अहं च एकं दुष्टं आघातं निवारयितुं पृष्ठतः पदं न्यस्य तस्य एकं अन्तं मम वामे गुल्फे आबद्धवान् यत् तत्र क्षणं यावत् आवेष्टितम् आसीत्, सः च अन्यं अन्तं झटिति आकृष्य मां भृशं पृष्ठतः पातितवान्।
ततः, उत्प्लुतव्याघ्रवत् तौ मम उपरि आगतौ; किन्तु तौ वूला विना गणितवन्तौ आस्ताम्, यतः खड्गः मां स्पृशति तावत् पूर्वं एव एकं सहस्रदानवानां गर्जनरूपं मम पतितशरीरं उपरि उत्प्लुत्य मम निष्ठावान् मङ्गलीयः कलोटः तयोः उपरि आगतः।
कल्पयतु, यदि शक्नोति, एकं विशालं ग्रिज्लि दशभिः पादैः सह महत् नखैः सह एकं विशालं मण्डूकवत् मुखं यत् तस्य शिरः कर्णात् कर्णं यावत् विदारयति, त्रयः पङ्क्तयः दीर्घाः श्वेताः दन्ताः प्रकटयति। ततः अस्य कल्पनायाः प्राणिनं एकं अर्धभुक्तव्याघ्रस्य चपलतां प्रचण्डतां च एकं बलिष्ठवृषसमूहस्य बलं च प्रयच्छतु, तदा वूले क्रियायां किञ्चित् धूम्रं बोधं प्राप्स्यति।
अहं तं निवारयितुं शक्नोमि तावत् पूर्वं एव सः एकेन महता पादप्रहारेण लकोरं एकं जेलीवत् निष्पेषितवान्, अन्यं थर्नं च वस्त्रवत् विदारितवान्; तथापि यदा अहं तं कठोरं अवदम् सः लज्जितवत् शम्बूकवत् अवनतः अभवत् यथा सः एकं कर्म कृतवान् यत् निन्दां दण्डं च अर्हति।
मम हृदयं कदापि वूलां दण्डयितुं न आसीत् यत् दीर्घेषु वर्षेषु यत् प्रथमदिनात् मङ्गले यदा हरितः ठार्क्सस्य जेदः तं मम रक्षायां नियुक्तवान् आसीत्, अहं च तस्य प्रेमं निष्ठां च तस्य पूर्वजीवनस्य निष्ठुरप्रेमहीनस्वामिभ्यः प्राप्तवान् आसम्, तथापि अहं विश्वसिमि यत् सः मया कृतं किमपि निष्ठुरं स्वीकरिष्यति स्म, यतः मम प्रति तस्य प्रेमं अद्भुतम् आसीत्।
लकोरस्य ललाटे स्वर्णमण्डलस्य मध्ये दीप्तमणिः तं एकं पवित्रं थर्नं प्रकटयति स्म, तस्य सहचरः च एवं अलंकृतः न आसीत्, यद्यपि सः एकं न्यूनतरं थर्नं आसीत्, तस्य सज्जातः अहं ज्ञातवान् यत् सः नवमं चक्रं प्राप्तवान् आसीत् यत् पवित्रथर्नात् एकं न्यूनम् एव आसीत्।
अहं क्षणं यावत् उपस्थितः यत् वूला यत् भीषणं विनाशं कृतवान् आसीत्, तदा मम स्मृतौ आगतं यत् अन्यस्मिन् अवसरे अहं साटोर् थ्रोगस्य, पवित्रथर्नस्य, युकां मुकुटं मण्डलं सज्जां च धृतवान् आसम् यं प्टार्थस्य थुविया हतवती आसीत्, तदा अहं चिन्तितवान् यत् लकोरस्य वेषं तस्यैव प्रयोजनाय उपयोक्तुं लाभदायकं स्यात्।
क्षणेन अहं तस्य पीतां युकां तस्य खल्वाटात् उत्क्षिप्य तां मण्डलं च स्वकीये शरीरे स्थापितवान्।
वूला परिवर्तनं न अनुमोदितवान्। सः मां आघ्राय भयङ्करं गर्जितवान्, किन्तु यदा अहं तं अवदं तस्य विशालं शिरः च ताडितवान् तदा सः अन्ते परिवर्तनं स्वीकृतवान्, मम आज्ञया च गलियारे येन मार्गेण वयं गच्छन्तः आस्मः तेन दिशि थर्नैः अवरुद्धाः आस्मः तेन दिशि धावितवान्।
वयं सावधानतया अगच्छाम, यत् मया श्रुतं संभाषणस्य अंशेन सूचिताः आस्मः। अहं वूला सह समानगतिः आसम् यत् वयं सर्वेषां नेत्राणां लाभं प्राप्नुयाम यत् अग्रे अकस्मात् दृश्यमानं भवेत् यत् अस्मान् धमकयेत्, शोभनं च आसीत् यत् वयं पूर्वसूचिताः आस्मः।
संकीर्णसोपानानां पादे गलियारः तीव्रं स्वकीये पृष्ठे परिवृत्तः, ततः पुनः मूलदिशि परिवृत्तः, यतः तस्मिन् स्थाने एकं परिपूर्णं S अक्षरं निर्मितवान्, यस्य उर्ध्वभागः एकं विशालं कक्षं प्रति अकस्मात् निर्गतः, मन्दप्रकाशितः, यस्य भूमिः पूर्णतया विषसर्पैः घृणास्पदसरीसृपैः च आच्छादिता आसीत्।
तां भूमिं तरितुं प्रयत्नः कर्तुं तत्क्षणमृत्युः एव स्यात्, क्षणं यावत् अहं प्रायः पूर्णतया निराशः आसम्। तदा मम स्मृतौ आगतं यत् थुरिडः माताई शाङ्गः च तेषां दलेन सह तां तरितवन्तः आसन्, अतः एकः मार्गः आसीत्।
यदि न भवेत् यत् सौभाग्यकरं दुर्घटनं येन अहं थर्नानां संभाषणस्य एतावत् अल्पं अंशं अपि श्रुतवान् आसम् तर्हि वयं नूनं एकं द्वौ वा पदौ तस्य सर्पणशीलविनाशसमूहे प्रविष्टाः स्याम, एकं पदं च अस्माकं विनाशं स्थिरीकर्तुं पूर्णं स्यात्।
एते एव सरीसृपाः आसन् यान् अहं बार्सूमे कदापि दृष्टवान् आसम्, किन्तु अहं ज्ञातवान् यत् तेषां समानता हेलियमस्य संग्रहालयेषु दृष्टानां कथितविलुप्तजातीनां अवशेषैः सह यत् ते बहवः ज्ञाताः प्रागैतिहासिकाः सरीसृपजातयः सन्ति, अन्याः च अनाविष्कृताः।
एतावत् भीषणाः राक्षसाः कदापि मम दृष्टिपथं न आगताः। पृथिवीमानवेभ्यः तान् वर्णयितुं प्रयत्नः निष्फलः स्यात्, यतः द्रव्यं एव तेषां एकं सामान्यं तत्त्वं यत् भूतकालस्य वर्तमानकालस्य वा कस्यापि प्राणिनः सह येन परिचिताः स्थ, यावत् तेषां विषं अपि एकं अलौकिकं विषं यत् तुलनायां कोब्रा डि कापेलो एकं कोमलकीटवत् निरुपद्रवः प्रतीयेत।
यदा ते मां दृष्टवन्तः तदा प्रवेशद्वारसमीपस्थाः एकत्रिताः आक्रमणं कृतवन्तः, किन्तु तेषां कक्षस्य प्रवेशद्वारे स्थापिताः रेडियमदीपपङ्क्तिः तान् अकस्मात् स्थगितवती—नूनं ते तां प्रकाशरेखां अतिक्रमितुं न शक्तवन्तः।
अहं निश्चितः आसम् यत् ते तस्य कक्षात् बहिः न गमिष्यन्ति, यद्यपि अहं न ज्ञातवान् यत् किं तान् निवारयति स्म। सरलं तथ्यं यत् वयं गलियारे सरीसृपान् न प्राप्तवन्तः येन वयं अभ्यागताः आस्मः तत् एव आश्वासनं यत् ते तत्र न गच्छन्ति।
अहं वूलां हानेः बहिः नीत्वा, ततः सरीसृपकक्षस्य यावत् दृष्टुं शक्नोमि तावत् सावधानं सर्वेक्षणं कृतवान्। यदा मम नेत्राणि तस्य अन्तःस्थस्य मन्दप्रकाशस्य अभ्यस्तानि अभवन् तदा अहं क्रमेण दूरस्थे कक्षस्य एकं निम्नं गल्लेरीं दृष्टवान् यतः बहवः निर्गमाः आसन्।
प्रवेशद्वारस्य समीपं यावत् साहसयुक्तं गत्वा, अहं एतां गल्लेरीं मम नेत्राभ्यां अनुसृतवान्, दृष्टवान् च यत् सा कक्षं यावत् दृष्टुं शक्नोमि तावत् परिवृत्ता आसीत्। ततः अहं उपरि मम शिरः उपरि प्रवेशद्वारस्य उर्ध्वभागं दृष्टवान्, तत्र च मम आनन्दाय अहं गल्लेर्याः एकं अन्तं मम शिरः उपरि एकपादमात्रं उपरि दृष्टवान्। क्षणेन अहं तत्र उत्प्लुत्य वूलां च मम पश्चात् आहूतवान्।
अत्र न किमपि सरीसृपाः आसन्—मार्गः भीषणकक्षस्य विपरीतपार्श्वं यावत् निर्विघ्नः आसीत्—क्षणेन वूला अहं च सुरक्षितं गलियारं प्रति पतितवन्तौ।
दशमिनटात् पूर्वं एव वयं एकं विशालं वृत्ताकारं श्वेतमार्बलकक्षं प्रविष्टवन्तौ, यस्य भित्तयः स्वर्णेन प्रथमजातस्य विचित्रैः चित्रलिपिभिः अलंकृताः आसन्।
अस्य महाकक्षस्य उच्चगुम्बजात् एकं विशालं वृत्ताकारं स्तम्भः भूमिं यावत् विस्तृतम् आसीत्, अहं च दृष्टवान् यत् सः मन्दं मन्दं परिवर्तते स्म।
अहं सूर्यमन्दिरस्य आधारं प्राप्तवान्!
कुत्रचित् उपरि देवजा थोरिस् आसीत्, तया सह फैडोर्, माताई शाङ्गस्य पुत्री, प्टार्थस्य थुविया च आस्ताम्। किन्तु तान् प्राप्तुं, यदा अहं तेषां महाकारागारस्य एकमात्रं सुवेदनं स्थानं प्राप्तवान् आसम्, तदा अपि एकं दुर्बोधं प्रहेलिका आसीत्।
मन्दं मन्दं अहं महास्तम्भं परिवृत्य, प्रवेशोपायं अन्विषन्। अर्धमार्गे अहं एकं लघुं रेडियमदीपं प्राप्तवान्, तस्य धातुमयपात्रे थुरिडस्य गृहस्य चिह्नं दृष्टवान् च।
अहं सम्यग्मार्गेऽस्मीति मत्वा रत्नं स्वकीये पट्टिकापुटे निक्षिप्तवान्। ततः प्रवेशद्वारस्यान्वेषणं प्रचक्रे, यत् निश्चयेन कुत्रचिदत्र स्थितमिति ज्ञातवान्। न च बहुकालमन्वेषणं कर्तव्यमासीत्, यतः तत्क्षणादेव लघुद्वारमपश्यम्, यत् स्तम्भस्याधारे एवं कुशलतया निहितमासीत् यत् कमपि कुशाग्रबुद्धिं वा सावधानं वा द्रष्टारं विना अगोचरं भवेत्।
तत्र द्वारमासीत् येन कारागारं प्रविशेयम्, किन्तु तत् उद्घाटनस्योपायः कुत्रासीत्? न कोऽपि कुंचिका न वा तालं दृश्यते स्म। पुनः पुनः तस्य पृष्ठस्य प्रत्येकं वर्गाङ्गुलं सावधानतया परीक्षितवान्, किन्तु अधिकतमं यत् लब्धं तत् द्वारमध्यात् ऊर्ध्वं दक्षिणतः लघुसूच्याकारं छिद्रमासीत्—यत् केवलं निर्माणदोषः वा सामग्रीदोषः इव प्रतीयते स्म।
अस्य लघुच्छिद्रे प्रवेशं कर्तुं प्रयतितवान्, किन्तु तत् केवलं किञ्चिदङ्गुलमात्रं गभीरं वा द्वारं पूर्णतया भित्त्वा गच्छेत् वा इति न ज्ञातवान्—नूनं तत्र प्रकाशः न दृश्यते स्म। ततः श्रवणं कृत्वा श्रुतवान्, किन्तु पुनः मम प्रयासाः नगण्याः परिणामान् आनयन्।
एतानि प्रयोगानि कुर्वन् वूलः मम पार्श्वे स्थित्वा द्वारं सावधानतया पश्यन् आसीत्, यदा च मम दृष्टिः तस्योपरि पतिता तदा मम प्रकल्पनायाः शुद्धतां परीक्षितुं मनसि समुत्पन्नम्, यत् एतत् द्वारं थुरिदस्य, कृष्णदातोः, मातायिशङ्गस्य, थेर्नानां पितुः, मन्दिरप्रवेशस्योपायः आसीत्।
सहसा परावृत्य तं ममानुगमनाय आह्वयितवान्। क्षणं सः विचार्य, ततः मम पृष्ठतः उत्प्लुत्य रुदन् मम पट्टिकां आकृष्य मां पुनः नेतुं प्रयतितवान्। अहं तु किञ्चिदूरं गत्वा तस्य इच्छां पूरयितुं दत्तवान्, येन तस्य क्रियां स्पष्टतया पश्येयम्। ततः तं यत्र कुत्रापि नेतुं अनुमतवान्।
सः मां पुनः तस्य दुर्गमद्वारं प्रति आकृष्य, शिलायाः शून्यपृष्ठे स्थित्वा तस्य दीप्तिमत् पृष्ठं साक्षात् पश्यन् आसीत्। एकं घण्टां यावत् तस्य संयोजनस्य गुह्यं समाधातुं प्रयतितवान्, येन मम पुरतः मार्गः उद्घाटितः भवेत्।
सावधानतया थुरिदस्यानुसरणस्य प्रत्येकं परिस्थितिं स्मृतवान्, मम निष्कर्षः च मम मूलविश्वासेन सह समानः आसीत्—यत् थुरिदः स्वकीयज्ञानेन एव एतं मार्गं गतवान्, मम प्रगतिं प्रतिबद्धं द्वारं अन्तः अनायत्तेन उल्लङ्घितवान्। किन्तु कथं सः एतत् साधितवान्?
स्वर्णशिखराणां गुह्यकक्षस्य घटनां स्मृतवान्, यदा अहं प्टार्थस्य थुवियां थेर्नानां कारागारात् मुक्तवान्, सा च स्वकीयस्य मृतकारागारपालस्य कुंजिकामालायाः सूक्ष्मं सूच्याकारं कुंजिकां गृहीत्वा गुह्यकक्षं प्रति द्वारं उद्घाटितवती, यत्र तार्स तार्कसः महाबन्थैः सह प्राणरक्षणाय युद्धं कुर्वन् आसीत्। इदानीं यत् सूक्ष्मं कुंजिकाच्छिद्रं मां प्रतिबध्नाति तादृशमेव कुंजिकाच्छिद्रं तस्मिन् अन्यस्मिन् द्वारे जटिलतालं उद्घाटितवत्।
शीघ्रं मम पट्टिकापुटस्य सर्वं सामग्रीं भूमौ निक्षिप्तवान्। यदि अहं सूक्ष्मं लौहखण्डं प्राप्नुयाम्, तर्हि कुंजिकां निर्माय मन्दिरकारागारं प्रविशेयम्।
मङ्गलयोद्धुः पट्टिकापुटे सर्वदा लभ्यमानानां विविधानां वस्तूनां संग्रहं परीक्षमाणस्य मम हस्तः कृष्णदातोः रेडियमप्रकाशदीपस्योपरि पतितः।
अहं तं वस्तुं निरुपयोगिनं मत्वा पार्श्वे निक्षेप्तुम् उद्यतवान्, यदा मम नेत्रे सुवर्णकोष्ठस्य मृदुस्वर्णे किञ्चित् विचित्रं लेखं स्फुटतया नूतनतया उत्कीर्णं दृष्टवन्तौ।
सामान्यकौतूहलेन तानि अक्षराणि वाचयितुं प्रवृत्तवान्, किन्तु यत् पठितवान् तत् तत्क्षणे मम मनसि कोऽपि अर्थं न आनयत्। त्रयः समूहाः आसन्, एकः अन्यस्य अधः:
३—५० ट१—१ क्ष९—२५ ट
क्षणमात्रं मम कौतूहलं जागृतम्, ततः दीपं पट्टिकापुटे पुनः स्थापितवान्, किन्तु मम अङ्गुलयः तस्मात् विमुक्ताः न आसन् यदा लकोरस्य सहचरस्य सह संवादस्य स्मृतिः मम मनसि समुत्पन्ना, यदा लघुथेर्नः थुरिदस्य वचनानि उद्धृत्य उपहासं कृतवान्: “प्रकाशस्य विषये विचित्रं किम् इति मन्यसे? त्रयः रेडियममात्राः पञ्चाशत् तालानां यावत् प्रकाशं दीप्यन्ताम्”—अहो, तत्र दीपस्य धातुकोष्ठे प्रथमपङ्क्तिः आसीत्—३—५० ट; “एकं क्षतं यावत् एका रेडियममात्रा प्रकाशं दीप्यताम्”—तत्र द्वितीया पङ्क्तिः आसीत्; “ततः पञ्चविंशतितालानां यावत् नवमात्राः।”
सूत्रं पूर्णम् आसीत्; किन्तु—तस्य कः अर्थः?
अहं ज्ञातवान् इति मत्वा, मम पट्टिकापुटस्य वस्तुसमूहात् प्रबलं आवर्धककाचं गृहीत्वा द्वारस्य सूच्याकारच्छिद्रस्य समीपस्थं मार्बलं सावधानतया परीक्षितवान्। मम परीक्षणेन कार्बनीकृतविद्युदणूनां सूक्ष्मांशानां लगभग अदृश्यां परतां प्रकटितां दृष्ट्वा उल्लासेन उच्चैः रोदितुम् इच्छितवान्, ये मङ्गलदीपैः उत्सर्जिताः भवन्ति।
स्पष्टम् आसीत् यत् असंख्यकालात् रेडियमदीपाः एतस्मिन् सूच्याकारच्छिद्रे प्रयुक्ताः आसन्, तस्य कृते एकमेव उत्तरम् आसीत्—तालस्य यन्त्रं प्रकाशकिरणैः संचालितम् आसीत्; अहं च, जॉन कार्टरः, हेलियमस्य राजकुमारः, तस्य संयोजनं स्वहस्ते धृतवान्—मम शत्रोः हस्तेन स्वकीये दीपकोष्ठे उत्कीर्णम्।
मम मणिबन्धे स्वर्णस्य नलिकाकारे बार्सूमियकालेमापके (क्रोनोमीटरे) आसीत्—सूक्ष्मं यन्त्रं यत् मङ्गलकालस्य तालान् क्षतान् जोडान् च अभिलिख्य, पृथिव्याः ओडोमीटरस्य प्रकारेण दृढकाचस्य अधः दर्शयति।
मम क्रियाः सावधानतया समयानुसारं निरूप्य, दीपं द्वारस्य सूक्ष्मच्छिद्रे धृतवान्, कोष्ठस्य पार्श्वे स्थितेन अङ्गुष्ठनियन्त्रकेन प्रकाशस्य तीव्रतां नियन्त्रयन्।
पञ्चाशत् तालानां यावत् त्रयः मात्राः प्रकाशं सूच्याकारच्छिद्रे प्रकाशितवान्, ततः एकं क्षतं यावत् एका मात्रा, ततः पञ्चविंशतितालानां यावत् नवमात्राः। ते पञ्चविंशतितालाः मम जीवनस्य दीर्घतमाः पञ्चविंशतिसेकण्डाः आसन्। किं तालस्य अन्ते तालस्य यन्त्रं क्षणं करिष्यति?
त्रयोविंशतिः! चतुर्विंशतिः! पञ्चविंशतिः!
अहं प्रकाशं क्षणेन निरुद्धवान्। सप्ततालानां यावत् प्रतीक्षितवान्—तालस्य यन्त्रे कोऽपि प्रभावः न दृष्टः। किं मम सिद्धान्तः सर्वथा अशुद्धः आसीत्?
धृतम्! किं स्नायुतनावस्य परिणामः मोहः आसीत्, अथवा द्वारं वस्तुतः चलितम्? मन्दं मन्दं घनशिला नीरवं भित्तौ प्रविष्टा—अत्र कोऽपि मोहः न आसीत्।
पृष्ठतः पृष्ठतः दशपादानां यावत् सरिता, येन तस्य दक्षिणे एकं संकीर्णं द्वारं प्रकटितम्, यत् बाह्यभित्तिं समानान्तरं गच्छन्तं अन्धकारं संकीर्णं गलियारं प्रति नयति। प्रवेशः अनावृतमात्रे वूलः अहं च तत्र उत्प्लुत्य प्रविष्टवन्तौ—ततः द्वारं शान्तं पुनः स्थाने स्थापितम्।
गलियारे किञ्चिदूरे प्रकाशस्य मन्दं प्रतिबिम्बं दृष्टवान्, तत्र च गतवन्तौ। यत्र प्रकाशः दीप्यते स्म तत्र एकं तीव्रं वक्रं आसीत्, ततः अल्पदूरे एकं दीप्तिमतं कक्षं दृष्टवन्तौ।
अत्र वृत्ताकारकक्षस्य मध्यात् ऊर्ध्वं गच्छन्ती सर्पिलसोपानश्रेणी आसीत्।
तत्क्षणादेव ज्ञातवान् यत् अहं सूर्यमन्दिरस्याधारस्य मध्यं प्राप्तवान्—सर्पिलसोपानश्रेणी कारागारकक्षाणां अन्तर्भित्तीन् उल्लङ्घ्य ऊर्ध्वं गच्छति। ममोपरि कुत्रचित् देजाह थोरिस् आसीत्, यदि न थुरिदः मातायिशङ्गः च तां चोरयितुं सफलौ न आस्ताम्।
सोपानश्रेण्यारोहणं प्रारभमाणमात्रे वूलः अकस्मात् अत्यन्तं उत्तेजितः अभवत्। सः पृष्ठतः अग्रतः उत्प्लुत्य मम पादान् पट्टिकां च दंशितुं प्रवृत्तः, यावत् अहं तं उन्मत्तं मत्वा, अन्ते च यदा अहं तं दूरीकृत्य पुनः आरोहणं प्रारभे तदा सः मम खड्गहस्तं स्वदंष्ट्रयोः मध्ये गृहीत्वा पृष्ठतः आकृष्य।
न कोऽपि ताडनं वा धिक्कारः तं मां विमोक्तुं प्रभवति स्म, अहं च तस्य पशुबलस्य वशे एव आसम् यदि न वामहस्तेन स्वकीयं छुरिकां तस्य विश्वासपात्रे देहे निक्षेप्तुम् इच्छितवान्; किन्तु उन्मत्तः वा न वा, तस्य तीक्ष्णं फलकं तस्मिन् विश्वासपात्रे देहे निक्षेप्तुं हृदयं न उद्यतम्।
सः मां कक्षे आकृष्य, यतः प्रविष्टवन्तौ तस्य विपरीतं पार्श्वं प्रति नीतवान्। अत्र अन्यं द्वारं आसीत्, यत् एकं प्रवणं गलियारं प्रति नयति। क्षणमात्रं विना वूलः मां एतस्मिन् शिलामये मार्गे आकृष्य।
किञ्चित्कालानन्तरं सः स्थित्वा मां विमुक्तवान्, मम पुरतः येन मार्गेण आगतवन्तौ तस्य मध्ये स्थित्वा मम मुखं पश्यन् इव प्रश्नं कृतवान् यत् किं अहं स्वेच्छया तं अनुसरामि अथवा सः पुनः बलप्रयोगं करिष्यति।
मम नग्नबाहौ तस्य महादंष्ट्राणां चिह्नानि पश्यन् निश्चितवान् यत् तस्य इच्छानुसारं करिष्यामि। अन्ते तस्य विचित्रं प्रवृत्तिः मम दोषपूर्णमानवनिर्णयात् अधिकं विश्वसनीयं भवेत्।
अहं च तं अनुसर्तुं बाधितः इति शोभनम् आसीत्। परन्तु वृत्ताकारकोष्ठात् अल्पदूरे एव वयं काचकुट्टिमितानां प्रकाशपूर्णानां गलीनां भूलभूमिं प्राप्तवन्तः।
प्रथमं अहं चिन्तितवान् यत् एषः एकः विशालः अखण्डः कोष्ठः इति, यतः वक्रगलीनां भित्तयः अतीव स्पष्टाः पारदर्शकाः च आसन्, परन्तु अहं घनकाचभित्तिं प्रवेष्टुं प्रयत्नं कृत्वा स्वस्य मस्तकं द्विवारं प्रहर्तुम् इच्छन् सावधानतया अगच्छम्।
वयं एतस्य विचित्रस्य भूलभूमेः प्रवेशं दत्तवतीं गलीं कतिचित् यर्दान् एव गतवन्तः यदा वूलः अतीव भीषणं गर्जनं कृतवान्, तस्मिन् एव काले अस्माकं वामभागे स्थितां स्पष्टां विभाजनां प्रति धावितवान्।
तस्य भयानकस्य आर्तस्वरस्य प्रतिध्वनयः भूगर्भस्थकोष्ठेषु अनुनादमानाः एव आसन् यदा अहं तत् दृष्टवान् यत् तत् श्रद्धेयात् पशोः तत् उत्पादितवान्।
दूरे, अन्तरायकाचस्य बहुभिः स्तरैः मन्दं, धूम्रावृतं इव, अवास्तविकाः प्रेतवत् च दृष्ट्वा अहं अष्टजनानां आकृतिं दृष्टवान्—त्रयः स्त्रियः पञ्च पुरुषाः च।
तस्मिन् एव क्षणे, वूलस्य उग्रस्य आर्तस्वरात् स्पष्टतया भीताः, ते स्थितवन्तः परितः च अवलोकितवन्तः। ततः एकाङ्केन, एका स्त्री, स्वस्य बाहू मम दिशि प्रसारितवती, तस्याः दूरस्थायाः अपि अहं दृष्टवान् यत् तस्याः ओष्ठौ चलितौ—सा आसीत् देजा थोरिस्, मम सर्वदा सुन्दरी सर्वदा युवती च हेलियमस्य राजकुमारी।
तया सह आसीत् प्टार्थस्य थुविया, माताई शाङ्गस्य पुत्री फैडोर, थुरिड्, थेर्नानां पिता, तेषां सहगताः त्रयः लघवः थेर्नाः च।
थुरिड् मम दिशि मुष्टिं प्रहृतवान्, ततः द्वौ थेर्नौ देजा थोरिस् थुविया च कठोरतया स्वस्य बाहुभिः गृहीत्वा तौ शीघ्रं नीतवन्तौ। क्षणान्तरे ते काचभूलभूमेः परतः स्थितां शिलागलीं प्रति अदृश्याः अभवन्।
ते कथयन्ति यत् प्रेम अन्धं भवति; परन्तु देजा थोरिसः तादृशं महत् प्रेम यत् मां थेर्नवेषस्य अधः अपि ज्ञातवती, तस्याः काचभूलभूमेः धूम्रावृतदृश्यस्य अपरतः अपि, निश्चयेन अन्धं न भवति।