॥ ॐ श्री गणपतये नमः ॥

दास्यम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

प्टार्थस्य शासकः, तस्य पार्षदैः अनुगतः, प्रासादस्य उपरितनात् अवतरणस्थलात् अवरोहन्, सेवकाः स्वामिनः राज्ञः अथवा महानुभावस्य पृष्ठतः स्वस्थानेषु अवतस्थुः, अन्येषां पृष्ठतः एकः अन्तिमपर्यन्तं विलम्बितवान्ततः शीघ्रं नम्रः सन् स्वस्य दक्षिणपादात् पादुकां गृहीत्वा तां स्वस्य कोष्ठकस्य पाकेटे प्रक्षिप्तवान्

यदा समूहः निम्नस्तरेषु आगतः, जेद्दकः इङ्गितेन तान् विसर्जितवान्, तदा कश्चन अवगच्छत् यत् पूर्वं हेलियमस्य राजकुमारस्य समक्षं स्वयम् अधिकं ध्यानम् आकर्षितवान् सः अग्रगामी सेवकः अन्येषां सेवकानां मध्ये आसीत्

कस्य अनुचरेषु सः संलग्नः आसीत् इति कश्चन पृष्टवान्, यतः मङ्गलग्रहस्य महानुभावस्य अनुयायिनः बहवः भवन्ति, स्वामिनः इच्छया आगच्छन्ति गच्छन्ति , अतः नूतनं मुखं प्रायः पृष्टं भवति, यतः प्रासादस्य प्राकारेषु प्रविष्टः मनुष्यः जेद्दकस्य प्रति निष्ठा निर्विवादः इति प्रमाणितं भवति, यतः प्रत्येकस्य परीक्षा कठोरा भवति यः दरबारस्य महानुभावैः सह सेवां प्रार्थयते

सा श्रेष्ठा नीतिः, मित्रराष्ट्रस्य आगतस्य राजपरिवारस्य अनुचराणां प्रति सौजन्येन केवलं शिथिलीकृता

अग्रिमदिनस्य प्रातःकाले एकः विशालः सेवकः महान् प्टार्थमहानुभावस्य गृहस्य यन्त्रणां धृत्वा प्रासादस्य द्वारात् नगरं प्रविष्टवान्एकं विस्तृतं मार्गं अनुसृत्य अन्यं तीव्रगत्या गतवान् यावत् महानुभावानां प्रदेशात् परं दुकानानां स्थलं प्राप्तवान्अत्र सः एकं दर्पपूर्णं भवनं अन्विष्टवान् यत् गगनं प्रति शिखरवत् उन्नतं, तस्य बाह्यभित्तयः सूक्ष्मनक्काशीकृताः जटिलचित्रैः अलंकृताः

सः शान्तेः प्रासादः आसीत् यस्मिन् विदेशीशक्तीनां प्रतिनिधयः निवसन्ति स्म, अथवा यस्मिन् तेषां दूतावासाः स्थिताः; यतः मन्त्रिणः स्वयम् महानुभावानां प्रदेशे विभवपूर्णेषु प्रासादेषु निवसन्ति स्म

अत्र सः दुसारस्य दूतावासं अन्विष्टवान्एकः लिपिकः प्रश्नार्थं उत्थाय, तस्य मन्त्रिणा सह किञ्चित् वक्तुं प्रार्थनायां तस्य प्रमाणपत्रं पृष्टवान्आगन्तुकः स्वस्य कोपरात् एकं साधारणं धातुनिर्मितं बाहुबन्धं स्खलितवान्, तस्य आन्तरिकपृष्ठे एकां लेखां दर्शयित्वा, लिपिकाय एकं द्वयं वा शब्दं कथितवान्

तस्य नेत्रे विस्तृते अभवताम्, तस्य भावः एकदा आदरस्य भावः अभवत्सः अज्ञातं पुरुषं आसनं प्रति नम्रं कृत्वा, बाहुबन्धं हस्ते गृहीत्वा अन्तःकक्षं प्रति द्रुतगत्या गतवान्क्षणान्तरे सः पुनः प्रकटितवान् आगन्तुकं मन्त्रिणः समक्षं प्रवेशितवान्

दीर्घकालं यावत् तौ द्वौ अन्तःकक्षे एकत्रितौ, यदा अन्ते विशालः सेवकः अन्तःकार्यालयात् निर्गतवान् तदा तस्य भावः दुष्टतापूर्णसन्तोषस्य स्मितेन अभवत्शान्तेः प्रासादात् सः सीधं दुसारीयमन्त्रिणः प्रासादं प्रति द्रुतगत्या गतवान्

तस्य रात्रौ द्वौ द्रुतगामिनौ विमानौ तस्यैव प्रासादस्य शिखरात् प्रस्थितौएकः हेलियं प्रति तीव्रगत्या गतवान्; अन्यः⁠—

प्टार्थस्य थुविया स्वस्य पितुः प्रासादस्य उद्यानेषु विचरन्ती, यथा तस्याः निशाकालीनः प्रथा आसीत् शयनात् पूर्वम्तस्याः रेशमवस्त्राणि फरवस्त्राणि तस्याः चारुतया आवृतानि, यतः मङ्गलग्रहस्य वायुः शीतलः भवति सूर्यस्य तीव्रगत्या ग्रहस्य पश्चिमसीमां प्रति अवगाहनानन्तरम्

तस्याः चिन्ताः तस्याः आगामिनः विवाहात्, यः तां काओलस्य साम्राज्ञीं करिष्यति, त्रिमूर्तेः युवहेलियमीयस्य पुरुषं प्रति विचलिताः यः पूर्वदिने स्वस्य हृदयं तस्याः पादयोः न्यस्तवान्

किम् करुणा अथवा खेदः तस्याः भावं दुःखितं कृतवान् यदा सा दक्षिणदिशि गगनं प्रति अवलोकितवती यत्र पूर्वरात्रौ तस्य विमानस्य प्रकाशाः अदृश्याः अभवन्, इति कथयितुं दुष्करं भवेत्

तथा एव अवगन्तुं अशक्यं यत् तस्याः भावनाः काः आसन् यदा सा एकस्य विमानस्य प्रकाशान् दूरतः तस्यैव दिशातः तीव्रगत्या आगच्छन्तं दृष्टवती, यथा तस्याः उद्यानं प्रति राजकुमार्याः चिन्तानां तीव्रतया प्रेरितः

सा तं प्रासादस्य उपरि निम्नतरं परिभ्रमन्तं दृष्टवती यावत् सा निश्चिता अभवत् यत् सः अवतरणस्य तैयार्यां कुर्वन् मण्डलं कुर्वन् आसीत्

तत्क्षणे तस्य प्रकाशस्य प्रखराः किरणाः धनुःतः अधः प्रसारिताःते अवतरणस्थले क्षणं यावत् पतिताः, प्टार्थीयरक्षकाणां आकृतयः प्रकाशिताः, तेषां विभवपूर्णयन्त्रणासु मणीनां प्रकाशान् उज्ज्वलबिन्दून् कुर्वन्तः

ततः प्रज्वलितं नेत्रं पोलिशकृतगुम्बजान् सुग्राह्यमीनारान् अतिक्रम्य, प्रांगणं उद्यानं अतिक्रम्य अन्ते एर्साइटबेंचे पतितं तस्याः समीपे स्थितां कन्यां प्रति, तस्याः मुखं विमानं प्रति पूर्णतया उन्नतं

क्षणं यावत् प्रकाशः प्टार्थस्य थुवियायां स्थितः, ततः यथा आगतः तथा अकस्मात् निर्वापितःविमानः तस्याः उपरि गतवान् प्रासादस्य भूमौ उच्चस्कीलवृक्षाणां वनस्य पारं अदृश्यः अभवत्

कन्या किञ्चित् कालं यावत् तथा एव स्थिता, यथा तां त्यक्तवान्, केवलं तस्याः शिरः नम्रं तस्याः नेत्रे चिन्तायां निमग्ने

कः अन्यः कार्थोरिसः भवेत्? सा क्रोधं अनुभवितुं प्रयतितवती यत् सः एवं पुनः आगत्य तस्याः जासूसीं कृतवान्; परं हेलियमस्य युवराजेन सह क्रोधितुं दुष्करं प्राप्तवती

कः उन्मादपूर्णः कौतुकः तं राष्ट्राणां शिष्टाचारं अतिक्रमितुं प्रेरितवान्? लघुतरेषु विषयेषु महाशक्तयः युद्धं कृतवत्यः

राजकुमारी तस्याः मनसि आघातिता क्रुद्धा ⁠—परं कन्या किम्?

रक्षकाः ⁠—तेषां किम्? स्पष्टं यत् ते अपि अज्ञातस्य अभूतपूर्वक्रियया आश्चर्यचकिताः अभवन् यत् ते प्रत्याह्वानं अपि कृतवन्तः; परं ते तां घटनां अनावृतं त्यक्तुं इच्छन्ति इति शीघ्रं प्रमाणितं अभवत् अवतरणस्थले मोटराणां शब्देन द्रुतगत्या आकाशं प्रति एकस्य दीर्घरेखायुक्तस्य गश्तीविमानस्य उड्डयनेन

थुविया तं पूर्वदिशि द्रुतगत्या गच्छन्तं दृष्टवतीतथा एव अन्ये नेत्रे अपि दृष्टवन्तः

स्कीलवृक्षाणां घने छायायां, विस्तृते मार्गे विस्तृतपर्णैः आच्छादिते, एकः विमानः भूमेः द्वादशपादोपरि लम्बमानः आसीत्तस्य पट्टे तीक्ष्णनेत्रे दूरविस्तृतं गश्तीविमानस्य प्रकाशं दृष्टवन्तःछायायुक्तयानात् कोऽपि प्रकाशः आसीत्तस्य पट्टे श्मशानस्य मौनं आसीत्तस्य अर्धदर्जनं लालयोद्धारः गश्तीविमानस्य प्रकाशान् दूरे क्षीयमाणान् दृष्टवन्तः

अस्माकं पूर्वजानां बुद्धयः अस्माकं सह सन्ति अद्य रात्रौ,” इति एकः मन्दस्वरे उक्तवान्

कोऽपि योजना एतावत् श्रेष्ठं नीतवान्,” इति अन्यः उक्तवान्। “ते राजकुमारस्य पूर्वकथनानुसारं एव कृतवन्तः।”

यः प्रथमं उक्तवान् सः नियन्त्रणपट्टस्य समक्षं उपविष्टं पुरुषं प्रति मुखं परिवर्तितवान्

अधुना!” इति सः मन्दं उक्तवान्अन्यः आदेशः दत्तःतस्य रात्रौ कार्यस्य प्रत्येकं विवरणे सुशिक्षिताः सर्वे पुरुषाः तस्य यानस्य पट्टे आसन्मौनं छायायुक्तं पोतं गूढं मौनस्य स्कीलवृक्षाणां गिर्जाभित्तीनां अधः सञ्चरितवान्

प्टार्थस्य थुविया, पूर्वदिशि अवलोकयन्ती, वृक्षाणां अघनतायां काले काले बिन्दुं दृष्टवती यदा यानं उद्यानस्य प्राकारं अतिक्रमितवान्सा उद्यानस्य रक्तवर्णस्य तृणभूमिं प्रति मन्दं नम्रं दृष्टवती

सा ज्ञातवती यत् मनुष्याः एवं मान्यतापूर्णाभिप्रायेण आगच्छन्तितथापि सा निकटस्थरक्षकान् सावधानं कर्तुं उच्चैः आक्रन्दितवती, प्रासादस्य सुरक्षां प्रति पलायितवती

किमर्थम्?

अहं तस्याः सुगठितस्कन्धौ उत्तरे एवं कथयन्तीं द्रष्टुं शक्नोमि यत् सा स्त्रीणां सनातनं सार्वभौमं उत्तरं कथयति: यतः!

यानं भूमिं स्पृष्टवान् एव चत्वारः पुरुषाः तस्य पट्टात् उत्प्लुत्य अग्रं प्रति धावितवन्तःते कन्यां प्रति अग्रे गतवन्तः

तथापि सा कोऽपि सावधानतां प्रकटितवती, यथा सम्मोहिता स्थिताअथवा सा स्वागतार्हं आगन्तुकं प्रतीक्षमाणा आसीत् वा?

यावत् ते तस्याः अत्यन्तं समीपं आगतवन्तः तावत् सा चलितवतीततः निकटतमः चन्द्रः परिवेष्टितपर्णानां उपरि उदितः, तेषां मुखानि स्पर्शितवान्, सर्वान् तस्य रजतकिरणानां प्रकाशेन प्रकाशितवान्

प्टार्थस्य थुविया केवलं अज्ञातान् दृष्टवती⁠—दुसारस्य यन्त्रणां धृत्वा योद्धान्अधुना सा भीतवती, परं अतिविलम्बेन!

सा एकं मात्रं आक्रन्दितुं शक्नोति इति पूर्वं, कठोरहस्तैः सा गृहीताएकः भारी रेशमी वस्त्रः तस्याः शिरसि वेष्टितःसा बलवत् बाहुभिः उत्तोलिता यानस्य पट्टे नीतातत्र प्रोपेलराणां अकस्मात् घूर्णनं, तस्याः शरीरे वायोः प्रवाहः, दूरतः रक्षकाणां आक्रन्दनं अभवत्

दक्षिणदिशि धावन् अन्यः विमानः हेलियं प्रति द्रुतगत्या गतवान्तस्य केबिने एकः उच्चः लालः पुरुषः एकस्य उन्नतस्य पादुकायाः मृदुतलस्य उपरि नम्रःसूक्ष्मसाधनैः सः तत्र दृष्टस्य लघुवस्तुनः मन्दचिह्नं मापितवान्तस्य समीपे एकस्य कुंजिकायाः रूपरेखा आसीत्, अत्र सः स्वस्य मापनस्य परिणामान् लिखितवान्

तस्य कार्यं समाप्य तालिकायाः विपरीतपार्श्वे प्रतीक्षमाणं प्रति मुखं परिवर्तितवान् तदा तस्य ओष्ठेषु स्मितं प्रकटितवान्

सः पुरुषः प्रतिभाशाली अस्ति,” इति सः उक्तवान्

एकः प्रतिभाशाली एव एतादृशं तालं निर्मातुं शक्नोति यः एतादृशं कुंजिकां उत्पादयितुं अभिकल्पितःइह, रेखाचित्रं गृहाण, लारोक, स्वस्य स्वयं प्रतिभायाः पूर्णं स्वतन्त्रं धातौ पुनर्निर्माणे ददातु।”

योधः शिल्पकारः नमस्कृतवान्। "मनुष्यः किमपि निर्माति," सः अवदत्, "यत् मनुष्यः नाशयितुं शक्नोति।" ततः सः स्केचेन सह कुटीरं त्यक्त्वा गतः


प्रभाते उच्चस्तम्भेषु यौ हेलियमस्य यमलनगरयोः चिह्नितौ स्तः⁠—एकस्य रक्तवर्णस्तम्भः अन्यस्य पीतवर्णस्तम्भः⁠—उत्तरदिशः एकः वायुयानः आलस्येन प्रवहति स्म

तस्य अग्रभागे हेलियमसाम्राज्यस्य दूरस्थनगरस्य एकस्य न्यूनतरस्य कुलीनस्य चिह्नं अङ्कितम् आसीत्तस्य मन्दगतिः तथा नगरे विश्वासपूर्वकं गमनं निद्रालूनस्य रक्षकस्य मनसि किमपि संशयं जनयति स्मतेषां कर्तव्यस्य चक्रं समाप्तं प्रायः, ते तान् विश्रामयितुं आगच्छन्तः चिन्तयन्तः आसन्

हेलियमे शान्तिः राजते स्मस्थिरा, नपुंसकी शान्तिःहेलियमस्य शत्रवः आसन्भयस्य किमपि आसीत्

अविलम्बेन निकटतमः वायुपर्यटनयानः मन्दं परिवर्त्य अज्ञातं प्रति अगच्छत्सुखेन वक्तुं दूरे तस्य पटलस्य अधिकारी आगच्छन्तं यानं आह्वयत्

प्रसन्नं "काओर्!" तथा युक्तियुक्तं व्याख्यानं यत् स्वामी दूरस्थान् प्रदेशान् आगत्य हेलियमे किञ्चित् दिनानि सुखेन व्यतीतुं आगतः इति पर्याप्तम् आसीत्वायुपर्यटनयानः दूरे गतः, पुनः स्वमार्गे प्रवहति स्मअज्ञातः सार्वजनिकं अवतरणस्थानं प्रति गच्छन् मार्गेषु अवतरत् तथा विश्रान्तिं प्राप्तवान्

तदैव एकः योधः तस्य कुटीरं प्रविष्टवान्

"कृतम् अस्ति, वास कोर्," सः अवदत्, एकं लघु धातुकुञ्चिकां दीर्घाय कुलीनाय समर्प्य यः स्वस्य निद्रासूत्राणां फराणां उत्थितः आसीत्

"साधु!" सः उक्तवान्। "त्वं तस्य उपरि सर्वरात्रिं कार्यं कृतवान् असि, लारोक्।"

योधः अङ्गीकृतवान्

"इदानीं मम हेलियमधातुं आनय यत् त्वं किञ्चित् दिनानि पूर्वं निर्मितवान् असि," वास कोर् आज्ञापितवान्

एतत् कृतं, योधः स्वामिनं सहाय्यं कृतवान् यत् तस्य सुन्दरं रत्नखचितं धातुं सामान्यस्य हेलियमयोधस्य साधारणाभरणैः प्रतिस्थापयेत्, तथा तस्य गृहस्य चिह्नैः यत् वायुयानस्य अग्रभागे दृश्यते

वास कोर् याने नाश्तं कृतवान्ततः सः वायव्यं घाटं प्रति निर्गतः, एकं उत्थापकं प्रविष्टवान्, तथा शीघ्रं अधः मार्गं प्रति नीतः, यत्र सः प्रातःकालीनं कर्मकराणां समूहेन शीघ्रं गच्छन्तः अवगुण्ठितः

तेषु तस्य योधाभरणं ब्रडवे इव एकं पायजामायुगलं इव असाधारणं आसीत्सर्वे मङ्गलयोधाः योधाः सन्ति, ये शस्त्राणां वहनं कर्तुं शारीरिकरूपेण असमर्थाः सन्तिवणिक् तस्य लेखकः स्वकर्मणि गच्छन्तः स्वयोधाभरणैः खण्डयन्तिविद्यालयबालकः, यः संसारं प्रविशति, यथा सः पञ्च दीर्घवर्षाणां विकासं परिवेष्टितवतः हिमशैलात् प्रायः प्रौढः भवति, तस्य कट्यां खड्गं विना जीवनस्य अल्पं जानाति, यत् सः अनायुधः गच्छन् पृथिवीबालकः इव असुखं अनुभवेत् यत् सः मार्गेषु निकररहितः गच्छन् अनुभवेत्

वास कोरस्य गन्तव्यं महत्तरहेलियमे आसीत्, यत् लघुहेलियमात् सप्ततिपञ्चमीलदूरे समतलप्रदेशे स्थितम् आसीत्सः लघुनगरे अवतरितवान् यतः वायुपर्यटनं महानगरस्य अपेक्षया अल्पसंशयितं सतर्कं आसीत् यत्र जेद्दकस्य प्रासादः स्थितः आसीत्

सः समूहेन सह मार्गस्य उद्यानसदृशे कण्ठे गच्छन् जाग्रतमङ्गलनगरस्य जीवनं तस्य सर्वतः प्रकटम् आसीत्रात्रौ उच्चेषु सूक्ष्मधातुस्तम्भेषु उत्थिताः गृहाः भूमिं प्रति मन्दं पतन्तः आसन्गृहाणां सर्वतः रक्तवर्णे तृणे पुष्पेषु बालाः पूर्वमेव क्रीडन्तः आसन्, तथा सुन्दर्यः स्त्रियः स्वपरिवारैः सह हसन्त्यः संभाषन्त्यः आसन् यत् ताः गृहेषु पुष्पपात्राणां निमित्तं सुन्दराणि पुष्पाणि चिन्वन्ति स्म

बार्सूमीयस्य अभिवादनस्य सुखदं "काओर्" सततं अज्ञातस्य कर्णेषु पतति स्म यत् मित्राणि पडोसिनः नवदिनस्य कर्तव्याणि गृह्णन्ति स्म

यत्र सः अवतरितवान् तत् प्रदेशः निवासी आसीत्⁠—वणिजां अधिकसमृद्धानां प्रदेशःसर्वत्र विलासस्य धनस्य चिह्नानि आसन्दासाः प्रत्येकगृहोपरि सुन्दरसूत्रैः मूल्यवान् फरैः प्रकटिताः आसन्, तानि सूर्ये वायुसेवनाय स्थापयन्तःरत्नखचिताः स्त्रियः प्रातः एव स्वनिद्रागृहस्य पूर्वं खुदितबाल्कनीषु आलस्येन शयिताः आसन्दिनस्य अन्यसमये ताः छादनानि स्थापयित्वा सूर्यात् छायां कर्तुं दासैः सूत्रच्छदनानि स्थापितानि दृष्ट्वा छादनानि प्रति गच्छन्ति स्म

प्रेरणादायकस्य संगीतस्य स्वराः सुखेन उन्मुक्तवातायनात् निस्सरन्ति स्म, यतः मङ्गलजनाः निद्रातः जागरणं प्रति सहसा संक्रमणं सुखेन कर्तुं समस्यां समाधानं कृतवन्तः यत् अधिकांशपृथिवीजनानां निमित्तं कठिनं भवति

तस्य उपरि दीर्घाः, लघवः यात्रीवायुयानाः धावन्ति स्म, प्रत्येकं स्वकीये तले, अन्तर्यातायातस्य अनेकेषु अवतरणस्थानेषु मध्ये प्रवहन्तःउच्चेषु स्वर्गेषु अवतरणस्थानानि महान्तः अन्तर्राष्ट्रीययात्रीवाहकाः सन्तिमालवाहकाः अन्येषु निम्नतलेषु अनेकेषु अवतरणस्थानेषु, भूमेः द्विशतपादान्तरे स्थितेषु; कश्चित् वायुयानः एकतलात् अन्यतलं प्रति उत्थातुं पतितुं वा शक्नोति यावत् किञ्चित् नियन्त्रितप्रदेशेषु यत्र क्षैतिजयातायातः निषिद्धः अस्ति

मार्गस्य समतलतृणे यत् पथं पवित्रं करोति तत्र भूवायुयानाः विपरीतदिशायां सततपङ्क्तिषु गच्छन्ति स्मअधिकांशतः ते तृणस्य सतहं प्रति स्किमन्ति स्म, कदाचित् मन्दगतिं गच्छन्तं चालकं अग्रे पारयितुं वा संयोजनस्थलेषु, यत्र उत्तरदक्षिणयातायातः अधिकारं प्राप्नोति तथा पूर्वपश्चिमयातायातः तस्य उपरि उत्थातव्यम्

अनेकेषु छादनोपरि स्वकीयेषु हङ्गरेषु वायुयानाः यातायातपङ्क्तिं प्रति धावन्ति स्मप्रसन्नाः विदायाः विभाजननिर्देशाः मोटराणां घूर्णनैः नगरस्य मन्दशब्दैः मिश्रिताः आसन्

तथापि सर्वेण तीव्रगतिना असंख्यैः सहस्रैः इतस्ततः धावन्तः, प्रमुखः सूचनाः विलासस्य सुखस्य मृदुशान्तेश्च आसन्

मङ्गलजनाः कठोरं, विरुद्धं कोलाहलं इच्छन्तिते केवलं युद्धस्य मार्शलशब्दान्, शस्त्राणां संघर्षं, द्वयोः महतां वायुयानानां संघर्षं सहन्तुं शक्नुवन्तितेषां निमित्तं एतत् इव मधुरं संगीतं नास्ति

द्वयोः विस्तृतमार्गयोः संयोजनस्थले वास कोरः मार्गस्तरात् नगरस्य एकस्य महतः वायुस्थानकस्य प्रति अवरोहितवान्अत्र सः एकस्य लघुविकेटस्य पूर्वं स्वगन्तव्यस्य यात्रां हेलियमस्य द्वयोः मन्दवृत्ताकारमुद्राभिः दत्तवान्

द्वारपालस्य पारं सः पृथिवीदृष्ट्या एकस्य महत् गोलकस्य अष्टपादप्रक्षेपणानां शङ्क्वाकारनासिकानां मन्दगतिना गच्छन्तानां पङ्क्तिं प्रति आगतवान्मन्दगत्या तानि वस्तूनि एकपङ्क्तौ गच्छन्ति स्मषट् परिचारकाः यात्रिणः प्रवेशयितुं सहाय्यं कुर्वन्ति स्म, वा तान् वाहकान् स्वकीयेषु गन्तव्येषु निर्दिशन्ति स्म

वास कोरः एकस्य शून्यस्य प्रति अगच्छत्तस्य नासिकायां एकं मापकं सूचकं आसीत्सः महत्तरहेलियमस्य एकस्य स्थानकस्य निमित्तं सूचकं स्थापितवान्, तस्य वस्तुनः मेहराबाकारं ढक्कं उत्थापितवान्, अन्तः प्रविष्टवान् तथा तलस्थिते आस्तरणे शयितवान्एकः परिचारकः ढक्कं अवरुद्धवान्, यत् लघुटिक् शब्देन अवरुद्धम् अभवत्, तथा वाहकः स्वमन्दमार्गं प्रति गच्छन् अभवत्

तत्क्षणे एव स्वयमेव अन्यं मार्गं प्रति परिवर्तितवान्, क्षणान्तरे कालेमुखनलिकानां एकस्य श्रेणीं प्रविष्टवान्

तस्य सम्पूर्णदैर्घ्यं कालेमुखे प्रविष्टं तत्क्षणे एव एकस्य बन्दुकगोलकस्य वेगेन अग्रे धावितवान्एकः क्षणः घूर्णनस्य⁠—मृदुः, तथापि सहसा, स्थगितः, तथा मन्दं वाहकः अन्यस्य प्लेटफार्मस्य उपरि प्रकटितवान्, अन्यः परिचारकः ढक्कं उत्थापितवान् तथा वास कोरः महत्तरहेलियमस्य मध्ये स्थितस्य स्थानकस्य उपरि निर्गतवान्, यत्र सः प्रवेशं कृतवान् तत् स्थानात् पञ्चसप्ततिमीलदूरे

अत्र सः मार्गस्तरं अन्विष्टवान्, तत्क्षणे एव एकस्य प्रतीक्षमाणस्य भूवायुयानस्य प्रति प्रविष्टवान्सः चालकस्य आसने उपविष्टस्य दासस्य प्रति किमपि अवदत्स्पष्टम् आसीत् यत् सः अपेक्षितः आसीत्, तथा सः सहचरः तस्य आगमनात् पूर्वं तस्य निर्देशान् प्राप्तवान् आसीत्

वास कोरः आसनं गृहीतवान् एव तदा वायुयानः शीघ्रं तीव्रगतिपङ्क्तिं प्रति गतवान्, तत्क्षणे विस्तृतस्य व्यस्तस्य मार्गात् एकस्य अल्पव्यस्तस्य मार्गस्य प्रति परिवर्तितवान्तत्क्षणे एव तत् व्यस्तप्रदेशं पारितवान् यत् लघुवणिज्यानां प्रदेशं प्रविष्टवान्, यत्र विदेशीसूत्राणां वणिजः प्रवेशस्य पूर्वं स्थगितवान्

वास कोरः निम्नछादनस्य कक्षं प्रविष्टवान्एकः पुरुषः दूरस्थे अन्ते एकस्य अन्तःकक्षस्य प्रति तं निर्दिष्टवान्, आगन्तुकस्य पश्चात् प्रविष्ट्वा द्वारं अवरुद्धवान् यावत् पुनः किमपि चिह्नं दत्तवान्

ततः सः स्वागन्तुकं प्रति अभिमुखः भूत्वा, आदरपूर्वकं नमस्कृतवान्

"अत्यन्तं कुलीन⁠—" सः आरब्धवान्, परन्तु वास कोरः एकेन इङ्गितेन तं नीरवं कृतवान्

" कोऽपि औपचारिकता," सः अवदत्। "अस्माभिः विस्मरणीयं यत् अहं तव दासात् अन्यः अस्मियदि सर्वं यथा योजितं तथा सावधानतया कृतं, अस्माकं निरर्थकं समयः नास्तिअपितु अस्माभिः दासविक्रयस्थानं प्रति गन्तव्यम्त्वं सज्जः असि?"

वणिक् अङ्गीकृतवान्, तथा एकस्य महतः पेटिकायाः प्रति गत्वा एकस्य दासस्य अचिह्निताभरणानि उत्पादितवान्एतानि वास कोरः तत्क्षणे धृतवान्ततः द्वौ वणिज्यातः पश्चिमद्वारेण निर्गतवौ, एकस्य वक्रगलिनं पारितवन्तौ, अन्यस्य मार्गस्य पारं प्रति गतवन्तौ, यत्र तौ एकं वायुयानं प्रति प्रविष्टवन्तौ यत् तयोः प्रतीक्षां कुर्वत् आसीत्

पञ्च मिनिटानन्तरं वणिक् स्वं दासं सार्वजनिकं बाजारं नयति, यत्र महान् जनसमूहः महति उद्घाटिते स्थाने पूरितः, यस्य मध्ये दासस्य स्थानकं स्थितम् आसीत्

अद्य जनसमूहाः अत्यधिकाः आसन्, यतः हेलियमस्य राजकुमारः कार्थोरिस् प्रधानः प्रतिभोक्ता भविष्यति

एकैकशः स्वामिनः दासस्य स्थानकस्य समीपे मञ्चं आरोहन्ति, यत्र तेषां दासाः स्थिताः आसन्संक्षिप्तं स्पष्टं प्रत्येकः स्वस्य विशिष्टस्य प्रदानस्य गुणान् वर्णयति

सर्वेषां कृते सति, हेलियमस्य राजकुमारस्य महामात्यः स्थानकं प्रति तान् स्मारयति, ये तं प्रभावितं कृतवन्तःतेषां कृते सः उचितं प्रस्तावं कृतवान् आसीत्

मूल्ये विषये अल्पं मोलभावः आसीत्, वास् कोरः स्थानके स्थापितः सति तु किञ्चित् अपितस्य वणिक्-स्वामी तस्य कृते प्रथमं प्रस्तावं स्वीकृतवान्, एवं दुसारस्य एकः कुलीनः कार्थोरिसस्य गृहे प्रविष्टः


Standard EbooksCC0/PD. No rights reserved