सुगमं विस्तृतं च भूतलं अधः प्रति नीत्वा अद्भुतः सुरङ्गः प्रचलति स्म, यस्य स्वरूपं कार्थोरिस् इदानीं निश्चितवान् आसीत्, यं सः प्रथमं गुहां मत्वा आसीत्।
अग्रे सः बन्थस्य मन्दं करुणं रुदितं श्रुतवान्, तथा च पृष्ठतः अपि तादृशं अलौकिकं स्वरं आगतम्। अन्यः बन्थः सुरङ्गमार्गे प्रविष्टवान्, सः तस्य पदचिह्नानुसरणं कुर्वन् आसीत्।
तस्य स्थितिः किमपि सुखदं न आसीत्। तस्य नेत्रे अन्धकारं भित्त्वा तस्य मुखस्य अग्रे स्थितं हस्तं अपि न द्रष्टुं शक्तवन्तौ, यद्यपि बन्थाः, सः जानाति स्म, पूर्णतया अन्धकारे अपि स्पष्टं पश्यन्ति स्म।
तस्य कर्णयोः अन्याः ध्वनयः न आगताः, केवलं अग्रे पृष्ठे च स्थितयोः पिशाचयोः शोकपूर्णं रुधिरपिपासुं च रुदितम्।
सुरङ्गः सरलः प्रचलति स्म, यतः सः प्रविष्टवान् शिलायाः पार्श्वे अतिक्रान्तः अगम्यान् शिखरान्, तस्य दीर्घकालं बाधकं महान्तं प्रतिबन्धं प्रति।
इदानीं सः प्रायः समतलं प्रचलति स्म, तथा च शीघ्रं सः क्रमिकं आरोहणं अवलोकितवान्।
पृष्ठतः स्थितः पिशाचः तं प्रति अग्रे गच्छन् आसीत्, तं अग्रे स्थितस्य पिशाचस्य पादपृष्ठे अत्यन्तं निकटं नीत्वा। शीघ्रं सः एकेन वा उभाभ्यां सह युद्धं कर्तव्यः आसीत्। दृढतरं सः स्वस्य आयुधं गृहीतवान्।
इदानीं सः तस्य पादपृष्ठे स्थितस्य बन्थस्य श्वासं श्रोतुं शक्तवान्। अधिकं कालं यावत् सः सङ्घर्षं विलम्बितुं न शक्तवान्।
दीर्घकालात् सः निश्चितवान् आसीत् यत् सुरङ्गः शिखरान् अधः प्रति प्रचलति प्रतिबन्धस्य विपरीतं पार्श्वं प्रति, तथा च सः आशां कृतवान् आसीत् यत् सः चन्द्रप्रकाशितं विवृतं प्रदेशं प्राप्तुं शक्तवान् भवेत्, यावत् किमपि राक्षसेन सह युद्धं कर्तव्यं न भवेत्।
सूर्यः अस्तं गच्छन् आसीत् यदा सः सुरङ्गे प्रविष्टवान्, तथा च मार्गः दीर्घः आसीत् यत् सः निश्चितवान् आसीत् यत् इदानीं बाह्ये जगति अन्धकारः राजते स्म। सः पृष्ठतः अवलोकितवान्। अन्धकारात् प्रज्वलन्तौ, प्रायः दश पदानि पृष्ठतः, द्वौ प्रज्वलन्तौ अग्निपुञ्जौ दृष्टवान्। यदा क्रूरनेत्रे तस्य नेत्रेभ्यः मिलितवन्तौ, पिशाचः भयङ्करं गर्जितवान्, ततः सः आक्रमणं कृतवान्।
तस्य क्रूरस्य पर्वतस्य आक्रमणस्य सामना कर्तुं, तस्य भीषणदंष्ट्राणां समक्षं अचलं स्थातुं, यानि सः जानाति स्म यत् रुधिरपिपासायां उन्मुक्तानि आसन्, यद्यपि सः तानि न पश्यति स्म, लौहस्य स्नायवः आवश्यकाः आसन्; परं तादृशाः एव आसन् हेलियमस्य कार्थोरिसस्य स्नायवः।
तस्य पशोः नेत्रे तस्य आयुधस्य अग्रं नेतुं मार्गदर्शनं कृतवन्तौ, तथा च तस्य महान् पितुः खड्गहस्तः यथा सत्यः, तस्य नेत्रे एकं प्रज्वलन्तं नेत्रं प्रति नीत्वा, सः लघुतया एकं पार्श्वं प्रति उत्प्लुत्य गतवान्।
वेदनायाः क्रोधस्य च भयङ्करेण क्रन्दनेन, आहतः बन्थः तस्य पार्श्वे नखैः सह धावितवान्। ततः सः पुनः आक्रमणं कर्तुं प्रयत्नं कृतवान्; परं इदानीं कार्थोरिस् एकं प्रज्वलन्तं क्रूरस्य द्वेषस्य नेत्रं तस्य प्रति निर्दिष्टं दृष्टवान्।
पुनः सूच्यग्रं तस्य प्रज्वलन्तं लक्ष्यं प्राप्तवान्। पुनः आहतस्य पिशाचस्य भयङ्करं क्रन्दनं शिलासुरङ्गे प्रतिध्वनितवान्, यत् वेदनापूर्णं कर्कशं आसीत्, तथा च तस्य भीषणं प्रमाणं कर्णभेदकं आसीत्।
परं इदानीं, यदा सः पुनः आक्रमणं कर्तुं प्रयत्नं कृतवान्, तदा पुरुषस्य कोऽपि मार्गदर्शनं न आसीत् येन सः स्वस्य आयुधस्य अग्रं नेतुं शक्तवान् भवेत्। सः शिलायाः भूतले पादतलस्य घर्षणं श्रुतवान्। सः जानाति स्म यत् पिशाचः पुनः तस्य प्रति धावति स्म, परं सः किमपि न पश्यति स्म।
तथापि, यदि सः स्वस्य प्रतिद्वन्द्विनं न पश्यति स्म, तदा तस्य प्रतिद्वन्द्वी अपि तं न पश्यति स्म।
सः सुरङ्गस्य मध्ये उत्प्लुत्य, स्वस्य खड्गस्य अग्रं पिशाचस्य वक्षःसमक्षं स्थापितवान्। तत् एव सः कर्तुं शक्तवान् आसीत्, आशां कुर्वन् यत् संयोगेन तस्य अग्रं क्रूरहृदयं प्रति गच्छेत्, यदा सः महाकायस्य शरीरस्य अधः पतति स्म।
घटना इतिशीघ्रं समाप्ता यत् कार्थोरिस् स्वस्य इन्द्रियाणां विश्वासं कर्तुं न शक्तवान्, यदा महाकायं शरीरं तस्य पार्श्वे उन्मत्ततया धावितवान्। यदि सः स्वयं सुरङ्गस्य मध्ये न स्थापितवान्, अथवा अन्धः बन्थः तस्य गणनायां त्रुटिं कृतवान्।
तथापि, महाकायं शरीरं तं एकपादेन अतिक्रम्य गतवान्, तथा च पिशाचः सुरङ्गे अधः प्रति तस्य पलायितस्य शिकारस्य अनुसरणं कुर्वन् इव प्रचलति स्म।
कार्थोरिस् अपि तस्यैव दिशां अनुसृतवान्, तथा च शीघ्रं एव तस्य हृदयं प्रसन्नं जातं, यदा सः दीर्घस्य अन्धकारस्य सुरङ्गस्य चन्द्रप्रकाशितं निर्गमं दृष्टवान्।
अग्रे तस्य महान् गर्तः आसीत्, यः सर्वतः महान्तैः शिखरैः आवृतः आसीत्। घाट्यायाः भूतलं विशालैः वृक्षैः चित्रितं आसीत्, यत् मङ्गलग्रहस्य जलमार्गात् दूरे विचित्रं दृश्यं आसीत्। भूमिः स्वयं दीप्तिमान् रक्तवर्णस्य तृणैः आच्छादिता आसीत्, यत्र असंख्याः सुन्दराः वन्यपुष्पाणां पट्टिकाः आसन्।
द्वयोः चन्द्रयोः दीप्तिमतः प्रकाशस्य अधः दृश्यं अवर्णनीयं सौन्दर्यं आसीत्, यत् विचित्रस्य मोहस्य विचित्रतया रञ्जितं आसीत्।
केवलं क्षणं यावत् तस्य दृष्टिः स्वाभाविकसौन्दर्ये स्थिता आसीत्, यत् तस्य अग्रे प्रसारितं आसीत्। शीघ्रं एव तस्य दृष्टिः महतः बन्थस्य आकृतौ स्थिता, यः नूतनं हतं थोअत् इति नामकं प्राणिनं अतिक्रम्य स्थितः आसीत्।
महान् पिशाचः, तस्य भीषणस्य शिरस्य चतुःपार्श्वे स्थितः ताम्रवर्णस्य केशः, स्वस्य नेत्रे अन्यस्य बन्थस्य प्रति स्थापितवान्, यः वेदनायाः कर्कशैः क्रन्दनैः, क्रोधस्य घृणायाः च भयङ्करैः गर्जनैः इतस्ततः धावति स्म।
कार्थोरिस् शीघ्रं अनुमानं कृतवान् यत् द्वितीयः पिशाचः सः आसीत् यं सः सुरङ्गे युद्धे अन्धं कृतवान् आसीत्, परं मृतं थोअत् इति नामकं प्राणी तस्य रुचिं केन्द्रितवान्, यः क्रूरमांसाहारिणोः अपेक्षया अधिकं आसीत्।
महान् मङ्गलग्रहस्य वाहनस्य शरीरे अद्यापि सज्जा आसीत्, तथा च कार्थोरिस् निश्चितवान् आसीत् यत् एषः एव प्राणी आसीत् यस्योपरि हरितवर्णः योद्धा प्टार्थस्य थुवियां नीत्वा गतवान् आसीत्।
परं कुत्र आसन् सवारः तस्य बन्दिनी च? हेलियमस्य राजकुमारः कम्पितवान्, यदा सः तेषां भाग्यस्य सम्भावनायां चिन्तितवान्।
मानवमांसं एव तीव्रं बार्सोमियन् सिंहस्य प्रियं भोजनं आसीत्, यस्य महाकायं शरीरं विशालं च स्नायुः मांसस्य प्रचुरं प्रमाणं आवश्यकं आसीत् यत् तेषां पोषणं कर्तुं शक्तवान् भवेत्।
द्वौ मानवशरीरौ केवलं तस्य क्षुधां वर्धितवन्तौ, तथा च सः हरितवर्णं पुरुषं रक्तवर्णां कन्यां च हत्वा भक्षितवान् इति कार्थोरिस् अत्यन्तं सम्भावितं मन्यते स्म। सः महान् थोअत् इति नामकं प्राणिनः शवं त्यक्तवान्, यत् स्वस्य भोजनस्य स्वादिष्टं भागं भक्षित्वा पश्चात् भक्षयितुं शक्तवान् भवेत्।
इदानीं अन्धः बन्थः, स्वस्य क्रूरे निरुद्देश्ये धावने प्रतिधावने च, स्वस्य सहचरस्य शिकारं अतिक्रम्य गतवान्, तत्र चलन् मन्दः वायुः नूतनस्य रुधिरस्य गन्धं तस्य नासिकायां प्रापयति स्म।
तस्य गतयः निरुद्देश्याः न आसन्। प्रसारितेन पुच्छेन फेनिलैः च हनुभिः सः सरलः बाणः इव धावति स्म, थोअत् इति नामकं प्राणिनः शवं प्रति, तथा च महान् विनाशकः प्राणी यः शिलावर्णस्य पार्श्वे अग्रपादाभ्यां स्थितः आसीत्, स्वस्य मांसं रक्षितुं प्रतीक्षां कुर्वन्।
यदा धावन् बन्थः मृतस्य थोअत् इति नामकं प्राणिनः विंशतिः पदानि दूरे आसीत्, तदा हन्ता स्वस्य भयङ्करं आह्वानं कृतवान्, तथा च महान् उत्प्लुत्य अग्रे प्रति गतवान्, तस्य सामना कर्तुं।
युद्धं यत् सम्पन्नं जातं, तत् युद्धप्रियं बार्सोमियन् अपि भीतं कृतवान्। उन्मत्तं विदारणं, भयङ्करं कर्णभेदकं च गर्जनं, रुधिरसिक्तयोः पिशाचयोः निष्ठुरं क्रूरत्वं तं मोहस्य स्तम्भने स्थापितवान्, तथा च यदा तत् समाप्तं जातं, द्वौ प्राणिनौ स्वस्य शिरःस्कन्धौ विदीर्णौ कृतवन्तौ, मृतहनुभिः परस्परस्य शरीरेषु निहिताभिः स्थितौ, तदा कार्थोरिस् स्वयं तस्य मोहात् केवलं इच्छाशक्त्या मुक्तवान्।
मृतस्य थोअत् इति नामकं प्राणिनः पार्श्वे धावित्वा, सः तस्य कन्यायाः चिह्नानि अन्वेष्टुं प्रयत्नं कृतवान्, यां सः भयङ्करं भाग्यं प्राप्तवतीं मन्यते स्म, परं कुत्रापि सः स्वस्य भयस्य पुष्टिं कर्तुं किमपि न प्राप्तवान्।
स्वस्य हृदये सुखं प्राप्य, सः घाट्यायाः अन्वेषणं कर्तुं प्रारभत, परं दश पदानि अपि न गतवान्, यदा तृणे स्थितं मणिखचितं आभूषणं तस्य दृष्टिं आकृष्टवान्।
तस्य उत्थापने प्रथमं दृष्टिपातेन सः ज्ञातवान् यत् एतत् स्त्रीकेशाभूषणं आसीत्, तथा च तस्योपरि प्टार्थस्य राजवंशस्य चिह्नं अङ्कितं आसीत्।
परं, भयङ्करं निष्कर्षः, रुधिरं, अद्यापि आर्द्रं, मणिखचितं आभूषणं स्पष्टं कृतवान्।
कार्थोरिस् अर्धं श्वासरोधं प्राप्तवान्, यदा तस्य कल्पनायां तस्य वस्तुनः सूचिताः भयङ्कराः सम्भावनाः प्रकटिताः। तथापि सः न विश्वसितुं शक्तवान्, न च इच्छति स्म।
तत् असम्भवं आसीत् यत् तत् दीप्तिमती आकृतिः तादृशं भयङ्करं अन्तं प्राप्तवती स्यात्। तत् अविश्वसनीयं आसीत् यत् दिव्यां थुवियां कदापि अस्तित्वं नश्येत्।
तस्य अद्यापि मणिखचितायां सज्जायां, तस्य महान् वक्षःस्थलस्य अधः स्थितायां पट्टिकायां, यस्य अधः तस्य निष्ठुरं हृदयं स्पन्दते स्म, कार्थोरिस्, हेलियमस्य राजकुमारः, तत् दीप्तिमत् वस्तुं स्थापितवान्, यत् प्टार्थस्य थुविया धृतवती आसीत्, तथा च धारणेन हेलियमीयानां पवित्रं कृतवती आसीत्।
ततः सः अज्ञातस्य घाट्यायाः हृदयं प्रति स्वस्य मार्गं प्रारभत।
प्रायः विशालाः वृक्षाः तस्य दृष्टिं सीमितदूरीं यावत् अपवारितवन्तः। कदाचित् सः घाट्यां सर्वतः सीमां कुर्वन्तान् उच्चान् पहाडानां दर्शनं प्राप्तवान्, तथा च यद्यपि ते द्वयोः चन्द्रयोः प्रकाशे स्पष्टाः आसन्, सः जानाति स्म यत् ते दूरे आसन्, तथा च घाट्यायाः विस्तारः महान् आसीत्।
अर्धरात्रिपर्यन्तं सः स्वस्य अन्वेषणं प्रचालयत्, यावत् सः दूरतः श्रूयमाणानां क्रुद्धानां थोटानां शब्देन एकदम अवरुद्धः अभवत्।
एतानां सदा क्रुद्धानां पशूनां शब्देन निर्दिष्टः सः वृक्षाणां मध्ये गुप्तं अग्रे गच्छन् यावत् सः एकं समतलं, वृक्षरहितं मैदानं प्राप्नोत्, यस्य मध्ये एकं महानगरं स्वस्य उज्ज्वलानां गुम्बजानां विविधवर्णानां गोपुराणां च शिखराणि उन्नतानि कृतवान्।
प्राकारयुक्तस्य नगरस्य परितः सः रक्तमानवः मृतसागरतलानां हरितयोद्धानां विशालं शिबिरं दृष्टवान्, यदा च सः नगरं सावधानं निरीक्षितवान्, तदा सः अवगच्छत् यत् अत्र मृतस्य अतीतस्य एकं परित्यक्तं महानगरं नास्ति।
किन्तु किम् एतत् नगरं भवेत्? तस्य अध्ययनं तं अवगमयत् यत् बार्सूमस्य एतस्य अल्पान्वेषितस्य भागे तोर्क्वासियानां हरितमानवानां क्रूरजनजातिः सर्वोच्चं शासनं करोति, यत् अद्यावधि कोऽपि रक्तमानवः तेषां प्रदेशस्य हृदयं भेत्तुं सफलः न अभवत् यः पुनः सभ्यतायाः जगत् प्रति प्रत्यागच्छेत्।
तोर्क्वासियाः महान्तानि अस्त्राणि निर्मितवन्तः, येषां असामान्यलक्ष्येण ते समीपस्थाः रक्तराष्ट्राणां वायुयानानां युद्धसेनायाः माध्यमेन तेषां देशस्य अन्वेषणाय कृतानां कतिपयानां दृढप्रयासानां प्रतिरोधं कर्तुं सक्षमाः अभवन्।
यत् सः तोर्क्वासस्य सीमायां अस्ति, कार्थोरिसः निश्चितः आसीत्, किन्तु यत् अत्र एतादृशं अद्भुतं नगरं अस्ति, तत् सः कदापि न स्वप्नितवान्, न अतीतस्य इतिहासः एतादृशं सम्भावनां सूचितवान्, यतः तोर्क्वासियाः, मङ्गलग्रहस्य अन्ये हरितमानवाः इव, मृतस्य ग्रहस्य परित्यक्तेषु नगरेषु निवसन्ति, न च कदापि कस्यापि हरितसेनायाः एकमपि भवनं निर्मितम्, सूर्यस्य उष्णतया येषां शिशवः उत्पद्यन्ते तेषां निम्नप्राकारयुक्तानाम् इन्क्युबेटराणाम् अतिरिक्तम्।
हरितयोद्धानां परिवेष्टितं शिबिरं नगरस्य प्राकारात् पञ्चशतयार्दपरिमितं दूरे आसीत्। तस्य च नगरस्य मध्ये राइफलस्य काननस्य वा अग्नेः प्रतिरोधाय कोऽपि प्राकारः अन्यत् रक्षणं वा नासीत्; तथापि उदयमानस्य सूर्यस्य प्रकाशे कार्थोरिसः स्पष्टं दृष्टवान् यत् उच्चप्राकारस्य शिखरे, तदनन्तरं छतानां उपरि च बहवः जनाः चलन्तः आसन्।
ते स्वस्य इव प्राणिनः इति सः निश्चितः आसीत्, यद्यपि ते तस्मात् अतीव दूरे आसन् यत् सः निश्चितं कर्तुं न शक्तः यत् ते रक्तमानवाः आसन्।
सूर्योदयात् तत्कालम् एव हरितयोद्धाः प्राकारस्य उपरि स्थितानां लघुप्राणिनां उपरि गोलिकावर्षणं प्रारभन्त। कार्थोरिसस्य आश्चर्याय तेषां अग्निः प्रत्युत्तरं न प्रदत्तम्, किन्तु शीघ्रम् एव नगरस्य निवासिनः हरितमानवानां विचित्रलक्ष्यात् आश्रयं प्राप्तवन्तः, प्राकारस्य पारे जीवनस्य कोऽपि चिह्नं न दृश्यते स्म।
तदा कार्थोरिसः, मैदानस्य वृक्षाणां आश्रयं गृहीत्वा, आक्रमणकारिणां पङ्क्तेः पृष्ठभागं परितः भ्रमितुं प्रारभत, आशां कुर्वन् यत् कुत्रचित् सः प्टार्थस्य थुवियां द्रष्टुं प्राप्नोत्, यतः सः अद्यापि न श्रद्धधे यत् सा मृता आसीत्।
यत् सः न आविष्कृतः, तत् एकं चमत्कारम् आसीत्, यतः शिबिरात् वनं प्रति सततं अश्वारूढाः योद्धाः आगच्छन्तः गच्छन्तः च आसन्; किन्तु दीर्घः दिवसः अगच्छत्, सः च स्वस्य फलरहितं अन्वेषणं प्रचालयत्, यावत् सूर्यास्तसमये सः नगरस्य पश्चिमप्राकारस्य एकं महाद्वारं प्रति आगच्छत्।
अत्र आक्रमणकारिणां सेनायाः मुख्यबलम् आसीत् इति प्रतीयते। अत्र एकं महत् मञ्चं निर्मितम् आसीत्, यत्र कार्थोरिसः एकं विशालं हरितयोद्धं तस्य जातीयैः परिवृतं उपविष्टं दृष्टवान्।
अतः एषः प्रसिद्धः होर्तान् गुरः, तोर्क्वासस्य जेद्दकः, दक्षिणपश्चिमार्धगोलस्य क्रूरः वृद्धः राक्षसः, भवेत्, यतः बार्सूमस्य हरितसेनानां कृते केवलं जेद्दकस्य कृते एव अस्थायिशिबिरेषु मार्गे च मञ्चाः उन्नीयन्ते।
हेलियुमीटः यदा पश्यति स्म, तदा सः अन्यं हरितयोद्धं मञ्चं प्रति अग्रे गच्छन्तं दृष्टवान्। तस्य पार्श्वे सः एकं बन्दिनं कर्षति स्म, परिवेष्टिताः योद्धाः च द्वौ गन्तुं दातुं विभक्ताः अभवन्, कार्थोरिसः च बन्दिनः एकं क्षणिकं दर्शनं प्राप्नोत्।
तस्य हृदयम् आनन्देन उत्प्लुतम् अभवत्। प्टार्थस्य थुविया अद्यापि जीवति स्म!
कार्थोरिसः प्टार्थियनराजकुमार्याः पार्श्वं प्रति धावितुं प्रवृत्तिं निग्रहितुं कष्टं अनुभवति स्म; किन्तु अन्ते तस्य उत्तमं निर्णयं प्रबलम् अभवत्, यतः एतादृशेषु असमानेषु सः जानाति स्म यत् सः व्यर्थं कस्यापि भविष्यस्य अवसरस्य त्यागं करिष्यति येन सः तां रक्षितुं शक्नुयात्।
सः तां मञ्चस्य पादं प्रति कर्षितां दृष्टवान्। सः होर्तान् गुरं तां सम्बोधयन्तं दृष्टवान्। सः तस्य प्राणिनः शब्दान्, थुवियाः उत्तरं च श्रोतुं न शक्तः आसीत्; किन्तु तत् हरितराक्षसं क्रुद्धं कर्तुं अवश्यम् आसीत्, यतः कार्थोरिसः तं बन्दिनीं प्रति उत्प्लुत्य तस्य धातुबद्धेन बाहुना तस्य मुखे एकं क्रूरं प्रहारं कर्तुं दृष्टवान्।
तदा जॉन् कार्टरस्य पुत्रः, जेद्दकानां जेद्दकः, बार्सूमस्य युद्धनायकः, उन्मत्तः अभवत्। पुरातनः, रक्तरक्तः धूमः, येन तस्य पिता असंख्यान् शत्रून् निरीक्षितवान्, तस्य नेत्रेषु प्रवहति स्म।
तस्य अर्धपार्थिवाः स्नायवः, तस्य इच्छां शीघ्रं प्रतिसंधाय, तं प्रियायाः प्रहारं कृतवतः हरितराक्षसस्य प्रति महत् उत्प्लुत्य उत्प्लुत्य च प्रेषितवन्तः।
तोर्क्वासियाः वनस्य दिशां न पश्यन्ति स्म। सर्वेषां नेत्राणि युवत्याः तेषां जेद्दकस्य च आकृतिषु आसन्, हरितसम्राजः बन्दिन्याः स्वतन्त्रतायाः याचनायाः प्रति तस्य उत्तरस्य विनोदस्य प्रशंसायां भयानकः हासः प्रवहति स्म।
कार्थोरिसः वनस्य हरितयोद्धानां च मध्ये अर्धमार्गं प्राप्तवान्, यदा एकः नवः घटकः तेषां ध्यानं तस्मात् अपि दूरं नेतुं सफलः अभवत्।
आक्रान्तनगरस्य एकस्य उच्चस्य गोपुरस्य उपरि एकः मानवः प्रकटितः। तस्य उन्नतमुखात् भयानकाः चीत्काराः निर्गताः; विचित्राः चीत्काराः ये तीक्ष्णाः भयङ्कराः च नगरस्य प्राकारान् अतिक्रम्य, आक्रमणकारिणां शिरसः उपरि, वनं प्रति घाट्याः अन्तिमसीमापर्यन्तं प्रवहन्ति स्म।
एकवारं, द्विवारं, त्रिवारं च भयङ्करः शब्दः श्रवणं कुर्वतां हरितमानवानां कर्णेषु प्रहारं कृतवान्, तदा दूरतः दूरतः च विस्तृतवनस्य मध्यात् दूरतः स्पष्टः च एकः उत्तरचीत्कारः आगच्छत्।
सः केवलं प्रथमः आसीत्। प्रत्येकं दिशातः समानाः क्रूराः आरवाः उत्थिताः, यावत् जगत् तेषां प्रतिध्वनिभिः कम्पितम् इव प्रतीयते स्म।
हरितयोद्धाः चिन्तिताः इव इतस्ततः पश्यन्ति स्म। ते भयं न जानन्ति स्म, यथा पृथिवीमानवाः जानन्ति; किन्तु असामान्यस्य सम्मुखे तेषां सामान्यं आत्मविश्वासः तान् त्यक्तवान्।
तदा होर्तान् गुरस्य मञ्चस्य सम्मुखे नगरप्राकारस्य महाद्वारं एकदम विस्तृतम् अभवत्। ततः एकः विचित्रः दृश्यः निर्गतः, यः कार्थोरिसः कदापि दृष्टवान्, यद्यपि तस्मिन् क्षणे सः दीर्घदीर्घाणां ढालानां पृष्ठे द्वारात् निर्गच्छतां उच्चानां धनुर्धराणां एकं क्षणिकं दर्शनं कर्तुं, तेषां प्रवाहमानानां कपिशकेशानां, तेषां पार्श्वे गर्जन्तः भयङ्कराः बार्सूमियसिंहाः इति अवगन्तुं च समर्थः अभवत्।
तदा सः आश्चर्यचकितानां तोर्क्वासियानां मध्ये आसीत्। निष्कृष्टदीर्घखड्गेन सः तेषां मध्ये आसीत्, प्टार्थस्य थुवियायाः च, यस्याः आश्चर्यचकिताः नेत्राणि तं प्रथमं दृष्टवन्तः, तस्याः दृष्टिः जॉन् कार्टरस्य उपरि इव आसीत्, यतः पितुः युद्धस्य तस्य पुत्रस्य युद्धं तादृशम् एव आसीत्।
वर्जिनियनस्य प्रसिद्धस्य युद्धहासस्य अपि सादृश्यं सत्यम् आसीत्। खड्गबाहुः च! आह, तस्य सूक्ष्मता, तस्य वेगः च!
सर्वत्र कोलाहलः अस्तव्यस्तता च आसीत्। हरितयोद्धाः स्वस्य चञ्चलानां क्रुद्धानां थोटानां पृष्ठेषु उत्प्लवन्तः आसन्। कलोटाः स्वस्य क्रूराः कण्ठ्याः गर्जन्तः, आगच्छतां शत्रूणां कण्ठेषु प्राप्तुं इच्छन्तः आसन्।
थार् बान् मञ्चस्य पार्श्वे अन्यः च प्रथमाः कार्थोरिसस्य आगमनं ज्ञातवन्तः, तेषां सह सः रक्तयुवत्याः स्वामित्वाय युद्धं कृतवान्, यदा अन्ये आक्रान्तनगरात् आगच्छतां सेनां प्रति मिलितुं शीघ्रं गतवन्तः।
कार्थोरिसः प्टार्थस्य थुवियां रक्षितुं, हरितराक्षसस्य होर्तान् गुरस्य पार्श्वं प्राप्तुं च प्रयत्नं कृतवान्, येन सः तस्य युवत्याः प्रहारस्य प्रतिशोधं कर्तुं शक्नुयात्।
सः मञ्चं प्राप्तवान्, द्वयोः योद्धयोः मृतशरीराणाम् उपरि, यौ थार् बान् तस्य सहचरस्य च सहितं एतस्य साहसिकस्य रक्तमानवस्य प्रतिरोधं कर्तुं प्रयत्नं कृतवन्तौ, यदा होर्तान् गुरः स्वस्य थोटस्य पृष्ठे उत्प्लुतुं उद्यतः आसीत्।
हरितयोद्धानां ध्यानं मुख्यतया नगरात् आगच्छतां धनुर्धराणां उपरि, तेषां पार्श्वे चलन्तानां क्रूराणां युद्धसिंहानां उपरि आसीत्—क्रूराः युद्धपशवः, ये स्वस्य क्रूराणां कलोटानां अपेक्षया अतीव भयङ्कराः आसन्।
कार्थोरिसः मञ्चे उत्प्लुत्य थुवियां स्वस्य पार्श्वे उन्नीतवान्, तदा सः गच्छन्तं जेद्दकं प्रति क्रुद्धं आह्वानं खड्गप्रहारं च कृतवान्।
हेलियुमीटस्य अग्रं तस्य हरितत्वचं प्रति स्पृष्टवति, होर्तान् गुरः शत्रुं प्रति गर्जितवान्, किन्तु तस्मिन् एव क्षणे तस्य द्वौ सेनानायकौ तं शीघ्रं गन्तुं आह्वानं कृतवन्तौ, यतः नगरस्य गौरवर्णनिवासिनां आक्रमणं तोर्क्वासियाः यत् अपेक्षितवन्तः ततः अधिकं गम्भीरं विषयम् अभवत्।
रक्तमानवेन सह युद्धं कर्तुं स्थातुं स्थाने, होर्तन् गुरः तस्मै स्वस्य ध्यानं प्रतिज्ञाय, प्राकारितनगरस्य अहंकारिणः नागरिकान् निराकृत्य, स्वस्य थोटस्य उपरि आरुह्य, शीघ्रं प्रगच्छन्तं धनुर्धरान् प्रति धावितवान्।
अन्ये योद्धाः शीघ्रं स्वस्य जेद्दकं अनुसृत्य, थुवियां च कार्थोरिं च मञ्चे एकाकिनौ त्यक्त्वा गतवन्तः।
तेषां नगरं च मध्ये भयंकरं युद्धं प्रवृत्तम्। गौरवर्णाः योद्धाः, केवलं दीर्घधनूंषि लघुहस्तयुद्धकुठारं च आयुधत्वेन धारयन्तः, समीपस्थेषु हरितमानवेषु अश्वारूढेषु सर्वथा असहायाः आसन्; परं दूरस्थाः तेषां तीक्ष्णाः बाणाः हरितमानवानां रेडियमप्रक्षेपणैः समानं वधं कुर्वन्ति स्म।
यदि योद्धाः स्वयम् अधिकृता आसन्, तर्हि तेषां क्रूराः सहचराः, भयंकराः बन्थाः, न। द्वयोः पङ्क्त्योः मिलितमात्रे एव सहस्रशः एते भीषणाः प्राणिनः टोर्कासियान् मध्ये उत्प्लुत्य, योद्धान् स्वस्य थोटेभ्यः आकृष्य—महत्सु थोटेषु स्वयम् आकृष्य, तेषां पुरतः सर्वेषां भयम् उत्पादितवन्तः।
नागरिकानां संख्यापि तेषां लाभाय आसीत्, यतः प्रत्येकं योद्धः पतितः, तस्य स्थानं विंशतिः अन्यैः गृहीतम्, इति निरन्तरं प्रवाहेण ते नगरस्य महाद्वारात् निर्गच्छन्ति स्म।
एवं बन्थानां क्रूरतया धनुर्धराणां संख्यया च कारणेन अन्ते टोर्कासियाः पृष्ठं प्रति पतिताः, यावत् कार्थोरिथुवियोः स्थितः मञ्चः युद्धस्य मध्ये स्थितः।
तयोः कस्यापि गोली वा बाणः न आहतः इति द्वयोः आश्चर्यम् आसीत्; परं अन्ते तरङ्गः तयोः पुरतः पूर्णतया प्रवहितः, यतः तौ योद्धानां नगरं च मध्ये एकाकिनौ आस्ताम्, मृतानां मरणशीलानां च विना, विंशतिः वा ततोऽधिकाः गर्जन्तः बन्थाः, स्वस्य सहचरैः अपेक्षया कमप्रशिक्षिताः, ये शवेषु मांसं अन्विष्यन्तः भ्रमन्ति स्म।
कार्थोरये युद्धस्य विचित्रतमः भागः आसीत् धनुर्धरैः स्वस्य तुलनात्मकं दुर्बलैः आयुधैः कृतं भयंकरं वधम्। यत्र सः पश्यति स्म, तत्र एकः अपि हरितमानवः आहतः न आसीत्, परं तेषां मृतानां शवाः युद्धक्षेत्रे घनं पतिताः आसन्।
मृत्युः धनुर्धरस्य बाणस्य लघुतमस्य वेधनस्य अनन्तरं तत्क्षणम् एव अनुसरति स्म, न च एकः अपि बाणः स्वस्य लक्ष्यं च्युतः। एकः एव निष्कर्षः भवितुम् अर्हति: ते प्रक्षेपाः विषयुक्ताः आसन्।
इदानीं युद्धस्य शब्दाः दूरस्थे वने नष्टाः। शान्तिः राजते, केवलं भक्ष्यमाणानां बन्थानां गर्जनेन भिद्यते। कार्थोरिः प्टार्थस्य थुवियां प्रति अवर्तत। अद्यापि न कश्चित् उक्तवान्।
“अस्माकं स्थानं किम्, थुविये?” सः पृष्टवान्।
कन्या तं प्रश्नपूर्णं दृष्ट्वा। तस्य उपस्थितिः एव तस्याः अपहरणस्य दोषपूर्णं ज्ञानं घोषयति स्म। अन्यथा सः कथं ज्ञातवान् यत् तां आनीतवतः विमानस्य गन्तव्यं किम् आसीत्!
“हेलियमस्य राजकुमारात् अन्यः कः अधिकं जानातुम् अर्हति?” सा प्रत्युत्तरं दत्तवती। “सः स्वस्य स्वेच्छया अत्र न आगतवान् किम्?”
“आन्थोरात् अहं स्वेच्छया त्वां अपहृतवतः हरितमानवस्य पथं अनुसृत्य आगतवान्, थुविये,” सः उत्तरं दत्तवान्; “परं हेलियं त्यक्त्वा आन्थोरस्य उपरि प्रबुद्धः यावत् अहं प्टार्थं प्रति गच्छन् इति मन्यते स्म।
“मम त्वत् अपहरणस्य दोषपूर्णं ज्ञानं इति सूचितम् आसीत्,” सः सरलं व्याख्यातवान्, “अहं तव पितुं, जेद्दकं, प्रति शीघ्रं गच्छन् आसम्, यत् तं आरोपस्य मिथ्यात्वं विश्वासयितुं, तव पुनःप्राप्त्यर्थं च मम सेवां दातुं। हेलियं त्यक्त्वा कश्चित् मम दिग्दर्शकं परिवर्तितवान्, येन सः मां आन्थोरं प्रति नेतुं स्थाने प्टार्थं प्रति नीतवान्। एतत् सर्वम्। त्वं मां विश्वसिसि किम्?”
“परं ये योद्धाः मां उद्यानात् अपहृतवन्तः!” सा उक्तवती। “आन्थोरं प्राप्तवन्तः अनन्तरं ते हेलियमस्य राजकुमारस्य धातुं धृतवन्तः। यदा ते मां अपहृतवन्तः, तदा ते दुसारियन् साजं धृतवन्तः। एकः एव निष्कर्षः दृश्यते स्म। यः अपराधं कर्तुं साहसितवान्, सः कृत्ये ज्ञाते सति अन्यस्योपरि दोषं न्यस्तुं इच्छति स्म; परं प्टार्थात् सुरक्षितं दूरं गतवन्तः अनन्तरं सः स्वस्य सेवकान् स्वस्य साजं प्रति प्रत्यावर्तयितुं सुरक्षितः मन्यते स्म।”
“त्वं मन्यसे यत् अहं एतत् कृतवान्, थुविये?” सः पृष्टवान्।
“अह, कार्थोरिस्,” सा दुःखेन उत्तरं दत्तवती, “अहं एतत् विश्वसितुं न इच्छामि; परं यदा सर्वं त्वां प्रति सूचयति स्म—तदापि अहं एतत् न विश्वसामि।”
“अहं एतत् न कृतवान्, थुविये,” सः उक्तवान्। “परं अहं त्वया सह पूर्णतया सत्यवादी भवामि। यावत् अहं तव पितुं प्रेम, यावत् अहं कुलन् तिथं, यस्मै त्वं प्रतिज्ञाता, सम्मानयामि, यावत् अहं जानामि यत् मम एतादृशस्य कृत्यस्य भयंकराः परिणामाः अनुसरिष्यन्ति, युद्धं प्रति प्रेरयन्तः, यत् बार्सूमस्य त्रयः महान्तः राष्ट्राः युद्धं कुर्युः—तथापि एतत् सर्वं विहाय, अहं त्वां एवं गृहीतुं न विचारितवान्, थुविये प्टार्थस्य, यदि त्वं एतत् त्वां न अप्रियं इति सूचितवती।
“परं त्वं एतादृशं किम् अपि न कृतवती, अतः अहं अत्र अस्मि, स्वस्य सेवायां न, परं तव सेवायां, यस्मै त्वं प्रतिज्ञाता, तस्य सेवायां च, यदि मानवस्य शक्तौ अस्ति, तर्हि त्वां तस्य कृते रक्षितुं,” सः अन्ते कटुतया उक्तवान्।
प्टार्थस्य थुविया तस्य मुखं कतिचन क्षणानि दृष्ट्वा। तस्याः वक्षः कस्याश्चित् अवरोधरहितस्य भावस्य अनुसारं उच्चावचं भवति स्म। सा अर्धपदं तस्य दिशि गतवती। तस्याः ओष्ठौ वक्तुं शीघ्रं प्रवृत्तौ—त्वरितं च प्रचण्डं च।
ततः सा यत् किम् अपि तां प्रेरितवत्, तत् जितवती।
“हेलियमस्य राजकुमारस्य भविष्यत्कालीनाः क्रियाः तस्य भूतकालीनस्य उद्देश्यस्य सत्यतायाः प्रमाणं भवितुम् अर्हन्ति,” सा शीतलं उक्तवती।
कार्थोरिः कन्यायाः स्वरेण आहतः, तस्याः शब्दैः सूचितं तस्य सत्यतायाः संशयेन च।
सः अर्धं आशां कृतवान् यत् सा सूचयेत् यत् तस्य प्रेम स्वीकार्यं भवेत्—निश्चयेन तस्य कृते तस्याः पक्षे तस्य अर्वाचीनाः क्रियाः कृते किञ्चित् कृतज्ञता न्यूनातिन्यूनं प्राप्तुम् अर्हति; परं सः प्राप्तवान् शीतलं संशयवादम्।
हेलियमस्य राजकुमारः स्वस्य विशालं स्कन्धं कम्पितवान्। कन्या तत् दृष्ट्वा, तस्य ओष्ठयोः स्पृष्टः लघुः स्मितः, येन तस्याः पातुं आहतायाः वार्ता आगता।
निश्चयेन सा तं आहतुं न इच्छति स्म। सः ज्ञातुम् अर्हति स्म यत् तेन यत् उक्तं, तस्य पश्चात् सा तं प्रोत्साहयितुं किम् अपि कर्तुं न शक्नोति! परं सः स्वस्य उदासीनतां एवं स्पष्टं कर्तुं न अवश्यकं आसीत्। हेलियमस्य पुरुषाः तेषां शौर्येण प्रसिद्धाः आसन्—न तु अशिष्टतया। सम्भवतः तस्य नसासु प्रवहन्तः पृथिव्याः रक्तप्रवाहः आसीत्।
सा कथं ज्ञातुम् अर्हति स्म यत् स्कन्धकम्पनं कार्थोरिसस्य हृदयात् दुःखं निराकर्तुं प्रयत्नस्य मार्गः आसीत्, वा तस्य ओष्ठयोः स्मितः तस्य पितुः युद्धस्मितः आसीत्, येन पुत्रः स्वस्य महत् प्रेमं थुवियां प्टार्थस्य अन्यस्य कृते रक्षितुं प्रयत्नेषु निमज्जयितुं निश्चयं बहिः प्रकटितवान्, यतः सः मन्यते स्म यत् सा अन्यं प्रेम करोति!
सः स्वस्य मूलप्रश्नं प्रति प्रत्यावर्तत।
“अस्माकं स्थानं किम्?” सः पृष्टवान्। “अहं न जानामि।”
“न अहम्,” कन्या उत्तरं दत्तवती। “ये मां प्टार्थात् अपहृतवन्तः, ते स्वयम् आन्थोरस्य विषये वार्तालापं कृतवन्तः, येन अहं मन्यते स्म यत् तैः नीतं प्राचीनं नगरं प्रसिद्धं खण्डहारं आसीत्; परं अस्माकं स्थानं किम् इति अहं न जानामि।”
“धनुर्धराः प्रत्यागच्छन्तः चेत् अस्माकं सर्वं ज्ञातुं शक्नुमः,” कार्थोरिः उक्तवान्। “आशास्महे यत् ते मैत्रीपूर्णाः भविष्यन्ति। तेषां वंशः कः? केवलं अस्माकं प्राचीनतमेषु कथासु मृतसागरतलानां त्यक्तनगराणां भित्तिचित्रेषु च एतादृशः अरुणकेशः गौरवर्णः जनः चित्रितः। किम् एतत् भवितुम् अर्हति यत् अस्माभिः भूतकालस्य एकं जीवितं नगरं प्राप्तं, यत् सर्वः बार्सूमः युगैः अधः निमग्नं इति मन्यते?”
थुविया वनं प्रति दृष्ट्वा, यत्र हरितमानवाः अनुसरणं कुर्वन्तः धनुर्धराः च अदृश्याः अभवन्। दूरात् भयंकराः बन्थानां आर्तनादाः, कदाचित् गोली च आगच्छति स्म।
“ते प्रत्यागच्छन्ति न इति विचित्रम्,” कन्या उक्तवती।
“आहताः लङ्घयन्तः वा नगरं प्रति नीयमानाः द्रष्टुं प्रत्याशा भवेत्,” कार्थोरिः विस्मयपूर्णं भ्रूकुटिं कृत्वा उक्तवान्। “परं नगरस्य समीपस्थाः आहताः किम्? ते तान् अन्तः नीतवन्तः किम्?”
द्वौ अपि तयोः नगरस्य प्राकारं च मध्ये यत्र युद्धं अत्यन्तं उग्रं आसीत्, तत्र दृष्टिं न्यस्तवन्तौ।
तत्र बन्थाः, तेषां भयंकरं भोजनं प्रति गर्जन्तः आसन्।
कार्थोरिः थुवियां प्रति आश्चर्येण दृष्ट्वा। ततः सः क्षेत्रं प्रति सूचितवान्।
“ते कुत्र सन्ति?” सः उपरिस्वरे उक्तवान्। “तेषां मृताः आहताः च कुत्र गताः?”