प्टार्थस्य थुविया, जवस्य कामात् अधिकं जीवनाय युद्धं कुर्वती, क्षिप्रं दृष्टिं कृत्वा वनं प्रति पश्यति यतः उग्रं गर्जनं निर्गतम्। जवः अपि पश्यति।
यत् तौ दृष्टवन्तौ तत् उभयोः भयम् उत्पादितवत्। कोमलः, बन्थ-देवः, विशाल-मुखेन तौ प्रति धावन् आसीत्!
कस्य तस्य भक्ष्यं चितवान्? अथवा उभयोः भविष्यति?
तेषां प्रतीक्षा दीर्घा नासीत्, यतः लोथारीयः यत्नं कृतवान् यत् कन्या स्वयम् तस्य च भीषण-दंष्ट्राणां मध्ये स्थापयेत्, परं महान् पशुः अन्ततः तं प्राप्तवान्।
ततः, क्रन्दन्, सः लोथारं प्रति धावितुं यत्नं कृतवान्, थुवियां मानव-भक्षकस्य मुखे प्रक्षिप्य। परं तस्य पलायनं अल्पकालीनम् आसीत्। क्षणेन कोमलः तस्योपरि आगतः, तस्य कण्ठं वक्षः च राक्षसीय-क्रोधेन विदारयन्।
कन्या क्षणेन तेषां पार्श्वं प्राप्तवती, परं कष्टेन सा उन्मत्तं पशुं तस्य भक्ष्यात् अपाकर्षत्। अद्यापि गर्जन् जवं प्रति क्षुधित-दृष्टिं कुर्वन्, बन्थः अन्ततः वनं प्रति नेतुं अनुमतिं दत्तवान्।
तस्याः विशाल-रक्षकेन सह थुविया शैलानां मार्गं अन्वेष्टुं प्रस्थितवती, यत् सा सप्तदश-सहस्राधिक-हाद-परिमितं बर्सूमस्य वन्य-प्रदेशं अतिक्रम्य दूरस्थं प्टार्थं प्राप्तुं असम्भव-प्रायं कार्यं कर्तुं यत्नं कुर्यात्।
सा न श्रद्धधे यत् कार्थोरिसः तां जानतः त्यक्तवान्, अतः सा तस्य प्रतीक्षां निरन्तरं करोति; परं सा उत्तरदिशि अतिदूरं गच्छन्ती सुरंगं अन्वेष्टुं, हेलियमीयं लोथारं प्रति तस्याः अन्वेषणे प्रत्यागच्छन्तं प्राप्तवती।
प्टार्थस्य थुविया हेलियमस्य राजकुमारस्य तस्याः हृदये निश्चितं स्थानं निर्धारयितुं कष्टं अनुभवति। सा स्वयम् अपि न स्वीकरोति यत् सा तं प्रेम करोति, परं सा तं अनुमतिं दत्तवती यत् सः तस्याः प्रति तं स्नेह-सम्बोधनं स्वामित्वं च प्रयुञ्जीत यत् बर्सूमीया कन्या अन्येषां ओष्ठेभ्यः स्वपतिः वा वरः विना बधिर-कर्णाः कर्तुं योग्या अस्ति—“मम राजकुमारी।”
कुलन् तिथः, काओलस्य जेद्दकः, यस्य सा वाग्दत्ता आसीत्, तस्याः आदरं प्रशंसां च आदिशति। किम् एतत् आसीत् यत् सा स्वपितुः इच्छां प्रति समर्पितवती यतः सुन्दरः हेलियमीयः तस्याः पितुः राजसभायां स्वागमनस्य अवसरं स्वीकृत्य तस्याः हस्तं याचितुं यत्नं न कृतवान् यत् सा निश्चितं मन्यते यत् सः तस्याः विचारं कृतवान् यतः दूरस्थे दिवसे तौ उभौ कदाब्रायां सालेन्सस् ओल्लस्य राजप्रासादस्य अन्तः-प्राङ्गणे स्थिते जेद्दकानां विशाल-उद्याने निर्मिते आसने उपविष्टौ आस्ताम्?
किम् सा कुलन् तिथं प्रेम करोति? सा साहसं कृत्वा विश्वासं कर्तुं यत्नं कृतवती यत् सा करोति; परं सर्वदा तस्याः नेत्राणि आगामिनि अन्धकारे स्वच्छ-अङ्ग-योद्धुः रूपं अन्विष्यन्ति—कृष्ण-केशं धूसर-नेत्रं च। कुलन् तिथस्य केशाः कृष्णाः आसन्; परं तस्य नेत्राणि कपिलानि आसन्।
सा सुरंगस्य प्रवेशं प्राप्तवती यदा प्रायः अन्धकारः आसीत्। सा सुरक्षितं तस्याः पारं गतवती, अत्र, मङ्गलस्य द्वयोः चन्द्रयोः प्रकाशे, सा स्वस्य भविष्यस्य क्रियां योजयितुं विरमति।
किम् सा अत्र प्रतीक्षां कर्तुं योग्या यत् कार्थोरिसः तस्याः अन्वेषणे प्रत्यागच्छेत्? अथवा सा प्टार्थं प्रति ईशान्यदिशि स्वस्य मार्गं अनुवर्तयेत्? कुत्र, प्रथमं, कार्थोरिसः लोथारस्य घाटीं त्यक्त्वा गतवान्?
तस्याः शुष्क-कण्ठः शुष्क-जिह्वा च तस्याः उत्तरं दत्तवती—आन्थोरं प्रति जलं च। एवम्, सा अपि प्रथमं आन्थोरं गच्छेत्, यत्र सा आवश्यकात् अधिकं जलं प्राप्तुं शक्नुयात्।
कोमलेन सह सा अल्पं भयं अनुभवति, यतः सः तस्याः रक्षां करिष्यति अन्येभ्यः सर्वेभ्यः वन्य-पशुभ्यः। महान्तः श्वेताः वानराः अपि महान्तं बन्थं भयात् पलायन्ते। मानवान् एव सा भेतव्यं कर्तुं योग्या अस्ति, परं सा स्वस्य पितुः राजसभां पुनः प्राप्तुं पूर्वं इमां बहून् अन्यान् अवसरान् स्वीकर्तुं योग्या अस्ति।
यदा अन्ततः कार्थोरिसः तां प्राप्तवान्, केवलं हरित-मानवस्य दीर्घ-खड्गेन निपातितः, थुविया प्रार्थितवती यत् तस्याः अपि तादृशः भाग्यः भवेत्।
रक्त-योद्धानां स्वस्याः विमानेभ्यः उत्पतनं क्षणं यावत् तस्याः नवीनं आशां पूरितवत्—आशा यत् हेलियमस्य कार्थोरिसः केवलं मूर्च्छितः अस्ति ते च तं रक्षिष्यन्ति; परं यदा सा दुसारीय-धातुं तेषां योजने दृष्टवती, ते च केवलं तां मात्रं तोर्क्वासीयानां आक्रमणात् पलायितुं यत्नं कुर्वन्ति, सा त्यक्तवती।
कोमलः अपि मृतः आसीत्—हेलियमीयस्य शरीरे मृतः। सा अद्य निश्चितं एकाकिनी आसीत्। तस्याः रक्षां कर्तुं कोऽपि नासीत्।
दुसारीय-योद्धाः तां निकटतमस्य विमानस्य पट्टं प्रति आकृष्टवन्तः। तेषां सर्वतः हरित-योद्धाः रक्त-योद्धेभ्यः तां छिन्तुं यत्नं कुर्वन्ति।
अन्ततः ये संघर्षे न मृतवन्तः ते द्वयोः विमानयोः पट्टं प्राप्तवन्तः। यन्त्राणि स्पन्दन्ति गुञ्जन्ति च—प्रोपेलराः घूर्णन्ति। शीघ्रं वेगवन्तः नौकाः आकाशं प्रति उत्पतितवन्तः।
प्टार्थस्य थुविया स्वस्य सर्वतः पश्यति। एकः पुरुषः निकटे स्थित्वा तस्याः मुखं प्रति स्मित्वा पश्यति। प्रत्यभिज्ञायाः उच्छ्वासेन सा तस्य नेत्रयोः पूर्णं पश्यति, ततः भयस्य बोधस्य च अल्पं करुण-ध्वनिं कृत्वा तस्याः मुखं स्वस्य हस्तयोः निधाय पॉलिशित-स्कील-काष्ठस्य पट्टे पतितवती। अस्टोकः, दुसारस्य राजकुमारः, तस्याः उपरि आगतः आसीत्।
दुसारस्य अस्टोकस्य विमानानि वेगवन्ति आसन्, तस्य पितुः राजसभां शीघ्रं प्राप्तुं महती आवश्यकता आसीत्, यतः हेलियम-प्टार्थ-काओलानां युद्ध-नौकाः बर्सूमस्य उपरि दूरं विस्तृताः आसन्। न च एतत् अस्टोकस्य दुसारस्य हिताय भविष्यति यदि तेषां कोऽपि एकः जानीयात् यत् प्टार्थस्य थुविया स्वस्य नौकायां बन्दिनी अस्ति।
आन्थोरः पञ्चाशत् दक्षिण-अक्षांशे, होर्जस्य पूर्वे चत्वारिंशत् देशान्तरे स्थितः, प्राचीन-बर्सूमीय-संस्कृतेः ज्ञानस्य च परित्यक्तः केन्द्रः, यदा दुसारः विषुवत्-रेखायाः उत्तरे पञ्चदश अंशे, होर्जस्य पूर्वे विंशतिः अंशे च स्थितः।
दूरी महती सती अपि, विमानानि तां निर्विघ्नं अतिक्रान्तवन्ति। ते स्वस्य गन्तव्यं प्राप्तुं पूर्वं एव प्टार्थस्य थुविया कतिचन वस्तूनि अजानात् यैः तस्याः मनसि बहून् दिवसान् आक्रान्तान् संशयान् निराकृतवती। ते आन्थोरात् उपरि उत्पतिताः एव सा तेषां एकं सदस्यं तस्याः पितुः उद्यानात् आन्थोरं प्रति नीतवतः अन्यस्य विमानस्य सदस्यं इति प्रत्यभिजानात्। अस्टोकस्य विमाने उपस्थितिः सर्वं प्रश्नं निराकृतवती। सा दुसारीय-राजकुमारस्य दूतैः अपहृता आसीत्—हेलियमस्य कार्थोरिसः तस्याः सह किमपि सम्बन्धं नासीत्।
न च अस्टोकः तस्याः आरोपं निराकृतवान् यदा सा तं दोषीकृतवती। सः केवलं स्मित्वा तस्याः प्रति स्वस्य प्रेमं निवेदितवान्।
“अहं श्वेत-वानरेण सह मैथुनं कुर्याम्!” इति सा अक्रन्दत्, यदा सः स्वस्य याचनां प्रस्तुतवान्।
अस्टोकः तस्याः उपरि क्रुद्धः अभवत्।
“त्वं मया सह मैथुनं करिष्यसि, प्टार्थस्य थुविया,” इति सः गर्जितवान्, “अथवा, तव प्रथम-पूर्वजेन, तव इच्छा भविष्यति—श्वेत-वानरेण सह मैथुनं करिष्यसि।”
कन्या किमपि उत्तरं न दत्तवती, न च सः तां यात्रायाः शेषे संवादे आकर्षितुं शक्तवान्।
वस्तुतः अस्टोकः तस्याः अपहरणेन उत्पन्नस्य संघर्षस्य परिमाणेन अल्पं भीतः आसीत्, न च सः तादृश्या बन्दिन्या स्वामित्वस्य दायित्वस्य भारेण सुखी आसीत्।
तस्य एकः विचारः आसीत् यत् सः तां दुसारं प्रति नेतुं योग्यः, तत्र च तस्याः पिता दायित्वं स्वीकर्तुं योग्यः। एतावत्कालं यावत् सः यथासम्भवं सावधानः भविष्यति यत् तस्याः प्रति किमपि अनादरं न करिष्यति, यतः ते सर्वे बन्दिनः भवेयुः सः च कन्यायाः व्यवहारं तस्याः प्रति रुचिं धारयतः महतां जेद्दकानां एकस्य समक्षं निवेदयितुं योग्यः भवेत्।
एवं अन्ततः ते दुसारं प्राप्तवन्तः, यत्र अस्टोकः तस्याः बन्दिनीं स्वस्य राजप्रासादस्य पूर्व-गोपुरस्य उच्चे गुप्त-कक्षे स्थापितवान्। सः स्वस्य सैनिकान् मौनस्य शपथं दत्तवान् यत् ते कन्यायाः पहचानं प्रकटं न करिष्यन्ति, यतः यावत् सः स्वस्य पितुः, दुसारस्य जेद्दकस्य नुतुसस्य, दर्शनं न कृतवान् तावत् सः कस्यापि ज्ञातुं न दत्तवान् यत् सः दक्षिणात् कां नीतवान्।
परं यदा सः महति दर्शन-कक्षे क्रूर-ओष्ठस्य पुरुषस्य समक्षं प्रकटितवान् यः तस्य पिता आसीत्, तस्य साहसं क्षीणं जातं, सः स्वस्य राजप्रासादे गुप्तं स्थापितायाः राजकुमार्याः विषये वक्तुं न शक्तवान्। तस्य मनसि आगतं यत् सः स्वस्य पितुः भावनाः परीक्षितुं योग्यः, अतः सः एकस्य कथां कथितवान् यः प्टार्थस्य थुवियाः स्थानं जानाति इति दावीकृतवान्।
“यदि भवान् आदिशति, स्वामिन्,” इति सः अवदत्, “अहं गत्वा तां पकडिष्यामि—तां दुसारं प्रति आनयिष्यामि।”
नुतुसः भ्रूं कुटिलीकृत्य शिरः चालितवान्।
“त्वया पृथक्-काओल-हेलियम-त्रयाणां कोपः प्राप्तः यदि ते ज्ञास्यन्ति यत् त्वं पृथक्-राजकुमार्याः अपहरणे भागं गृहीतवान्। यत् त्वं हेलियम-राजकुमारे दोषं न्यस्तवान् सः सौभाग्यम् आसीत्, चतुरः चालः; किन्तु यदि सा सत्यं ज्ञास्यति पुनः च स्वपितुः सभां प्रत्यागच्छेत्, तर्हि सर्वं दुसारं दण्डं दातव्यं स्यात्, तां च अत्र बन्दिनीं कृत्वा स्थापयितुं सः दोषस्य स्वीकारः स्यात् यस्य परिणामेभ्यः न किमपि अस्मान् रक्षेत्। तत् मम सिंहासनं नाशयेत्, अस्तोक, तत् च मया न हातव्यम्।
“यदि वयं तां अत्र कुर्याम—” वृद्धः पुरुषः अकस्मात् चिन्तितुं प्रारभत, तां वाक्यांशं पुनः पुनः उच्चारयन्। “यदि वयं तां अत्र कुर्याम, अस्तोक,” सः उग्रतया उक्तवान्। “अहो, यदि वयं तां अत्र कुर्याम कश्चित् च न जानीयात् यत् सा अत्र अस्ति! किं त्वं न अनुमातुं शक्नोषि, पुरुष? दुसारस्य दोषः सदैव तस्याः अस्थिभिः सह निहितः स्यात्,” इति सः नीचैः, क्रूरं स्वरेण उक्तवान्।
अस्तोकः, दुसारस्य राजकुमारः, कम्पितः अभवत्।
दुर्बलः सः आसीत्; आम्, दुष्टः अपि; किन्तु यत् तस्य पितुः वचनैः सूचितं तत् तं भयेन शीतलं कृतवान्।
मङ्गलस्य पुरुषाः शत्रुषु क्रूराः भवन्ति; किन्तु “शत्रवः” इति शब्दः सामान्यतः पुरुषान् एव अर्थयति। महानगरेषु हत्याः प्रचुराः भवन्ति; तथापि स्त्रियाः वधः इति अपराधः एवं अचिन्त्यः यत् यः कोऽपि नियुक्तः हन्ता त्वां भयेन दूरं गच्छेत् यदि त्वं तस्मै एतादृशं किमपि सूचयेः।
नूतुः तस्य पुत्रस्य भयस्य प्रति अज्ञातः इव आसीत्। शीघ्रं सः अनुवर्तितवान्:
“त्वं वदसि यत् त्वं जानासि यत्र सा कन्या गुप्ता अस्ति, यतः सा आन्थोर्-नगरे तव जनैः अपहृता। यदि सा त्रयाणां शक्तीनां कस्याश्चित् हस्ते लभेत, तस्याः असहायः कथा एव अस्मान् विरुद्धं तान् परिवर्तयेत्।
“एकः एव मार्गः अस्ति, अस्तोक,” इति वृद्धः पुरुषः उक्तवान्। “त्वं शीघ्रं तस्याः गुप्तस्थानं प्रत्यागच्छ तां च गुप्ततया अत्र आनय। च, इह पश्य! तां विना दुसारं न प्रत्यागच्छ, मृत्युदण्डस्य भयेन!”
अस्तोकः, दुसारस्य राजकुमारः, स्वस्य राजपितुः स्वभावं सुष्ठु जानाति स्म। सः जानाति स्म यत् तस्य हृदये कस्यापि प्राणिनः प्रति प्रेमस्य एकः अपि स्पन्दनं न आसीत्।
अस्तोकस्य माता दासी आसीत्। नूतुः तां कदापि न प्रेमितवान्। सः अन्यं किमपि न प्रेमितवान्। यौवने सः स्वस्य शक्तिशालिनः पडोसिनः सभासु वरं अन्विष्टवान्, किन्तु तेषां स्त्रियः तं न इच्छन्ति स्म।
स्वस्य नोबिलिटी-कन्यानां दशकं स्वयं वधं कर्तुं प्रयत्नं कृतवतां पश्चात् सः त्यक्तवान्। ततः सः स्वस्य दासीनां एकां विधिवत् परिणीतवान् यत् सः पुत्रं प्राप्नुयात् यः नूतुः मृते सति नूतनः जेद्दकः चितः सति जेदेषु स्थातुं शक्नुयात्।
मन्दं मन्दं अस्तोकः स्वस्य पितुः समक्षात् निर्गतवान्। श्वेतवदनेन कम्पिताङ्गैः च सः स्वस्य प्रासादं प्रति गतवान्। सः प्राङ्गणं अतिक्रम्य आकाशस्य नीलिमायां उच्चं प्रदर्शमानं महान् पूर्व-गोपुरं प्रति दृष्टिं प्रसारितवान्।
तस्य दर्शनेन तस्य ललाटे स्वेदबिन्दवः प्रादुर्भूताः।
ईश्वरः! तस्य हस्तात् अन्यः कोऽपि न विश्वसनीयः स्यात्। स्वस्य अङ्गुलिभिः एव सः तस्याः सुन्दर-कण्ठात् प्राणान् निष्कासयेत्, वा मौनं खड्गं तस्याः रक्त-रक्त-हृदये निक्षिपेत्।
तस्याः हृदयम्! यत् हृदयं सः आशां कृतवान् यत् तत् स्वप्रेम्ना परिपूर्णं भवेत्!
किन्तु तत् एवं कृतवत् किम्? सः स्मरति स्म यत् तस्य प्रेम-प्रतिज्ञाः तया उच्च-तिरस्कारेण प्रत्याख्याताः। सः शीतलः अभवत् ततः उष्णः च तस्य स्मरणेन। तस्याः संवेदनाः शीतलाः अभवन् यतः प्रतिशोधस्य सन्तोषः तं सूक्ष्म-प्रवृत्तिभ्यः दूरं नीतवान्—यत् सः दास्याः उत्तमं गुणं प्राप्तवान् तत् पुनः तस्य राजपितुः दुष्ट-रक्तेन आवृत्तम् अभवत्; यथा, अन्ते, सदैव भवति।
शीतलः स्मितः तस्य नेत्राणां भयस्य स्थानं गृहीतवान्। सः गोपुरं प्रति गतवान्। सः तां द्रक्ष्यति यावत् सः तां यात्रां प्रति प्रस्थापयति यत् तस्य पिता न जानीयात् यत् सा कन्या पूर्वं एव दुसारे अस्ति।
सः मौनतया गुप्तमार्गेण प्रविष्टवान्, सर्पिल-मार्गेण उपरि गत्वा तस्याः कक्षं प्रति यत्र पृथक्-राजकुमारी निगडिता आसीत्।
सः कक्षं प्रविष्टवान् यदा सः तां कन्यां पूर्व-गवाक्षस्य सीमायां आधृतां दृष्टवान्, दुसारस्य छादनान् अतिक्रम्य दूरस्थं पृथक्-नगरं प्रति दृष्टिं निक्षिपन्तीम्। सः पृथक्-नगरं द्वेष्टि स्म। तस्य चिन्तनं तं क्रोधेन पूरयति स्म। किं न तां इदानीं समापयेत् तत् च समाप्तं कुर्यात्?
तस्य पदध्वनिं श्रुत्वा सा शीघ्रं तस्य प्रति मुखं परिवर्तितवती। अहो, कियत् सुन्दरा सा आसीत्! तस्याः अद्भुत-सौन्दर्यस्य प्रकाशेन तस्य अकस्मात् निश्चयः लुप्तः अभवत्। सः प्रतीक्षां करिष्यति यावत् सः स्वस्य छल-यात्रायाः पश्चात् प्रत्यागच्छेत्—तदा कदाचित् अन्यः मार्गः स्यात्। अन्यः हस्तः प्रहारं कर्तुं—तस्याः मुखं, तस्याः नेत्राणि तस्य समक्षे सन्ति, सः तत् कदापि न कर्तुं शक्नोति। तस्य विषये सः निश्चितः आसीत्। सः सदैव स्वस्य क्रूरतायां गर्वं कृतवान्, किन्तु, ईश्वरः! सः तावत् क्रूरः न आसीत्। न, अन्यः एव अन्वेष्टव्यः—यः विश्वसनीयः स्यात्।
सः तां पश्यन् एव आसीत् यदा सा तस्य समक्षे स्थित्वा तस्य दृष्टिं निर्भयतया प्रत्यक्षं कृतवती। सः स्वस्य प्रेमस्य उष्णं भावं उच्चतरं उच्चतरं च अनुभवति स्म।
किं न पुनः प्रार्थयेत्? यदि सा सहिष्यते, सर्वं शोभनं स्यात्। यदि तस्य पिता न प्रेरितः स्यात्, तर्हि तौ पृथक्-नगरं प्रति धावेतां, सर्वं दोषं नूतुः-कंधरेषु न्यस्त्वा यः चतुर्णां महानां राष्ट्राणां युद्धं प्रेरितवान्। च, कः तस्य आरोपस्य न्याय्यतायां संशयं करिष्यति?
“थुविया,” सः उक्तवान्, “अहं पुनः एकवारं, अन्तिमवारं, स्वहृदयं तव चरणेषु निक्षिप्तुं आगतवान्। पृथक्-काओल-दुसाराणां हेलियमेन सह युद्धं त्वया कारणात् भवति। मां परिणीतां कुरु, थुविया, सर्वं शोभनं स्यात्।”
कन्या शिरः अचालयत्।
“प्रतीक्षस्व!” सः आज्ञापितवान्, यावत् सा वक्तुं शक्नोति। “सत्यं जानीहि यावत् त्वं वचनानि उच्चारयसि यानि न केवलं तव भाग्यं, अपि तु सहस्रशः योद्धानां भाग्यं अपि मुद्रयितुं शक्नुवन्ति।
“मां स्वेच्छया परिणेतुं नेच्छसि चेत्, दुसारं नष्टं स्यात् यदि कदापि पृथक्-काओल-हेलियमेभ्यः सत्यं ज्ञातं स्यात्। ते अस्माकं नगराणां नाशं कुर्युः, एकः अपि शिलां शिलायां न स्थापयन्तः। ते अस्माकं जनान् बार्सूमस्य पृष्ठे हिम-उत्तरात् हिम-दक्षिणं यावत् विस्तारयेयुः, तान् अन्विष्य हत्वा, यावत् एतत् महान् राष्ट्रं केवलं घृणायाः स्मृतिरूपेण मनुष्याणां मनसि शेषं स्यात्।
“किन्तु यावत् ते दुसारीयान् नाशयन्ति, तावत् तेषां स्वस्य योद्धानां सहस्रशः मरणं भविष्यति—सर्वं एकस्याः स्त्रियाः हठस्य कारणात् या स्वप्रेम्णा राजकुमारं परिणेतुं न इच्छति।
“निषेधं कुरु, पृथक्-नगरस्य थुविया, तर्हि एकः एव विकल्पः अस्ति—कः अपि पुरुषः तव भाग्यं न जानीयात्। केवलं किञ्चित् निष्ठावन्तः सेवकाः मम राजपिता च अहं च जानीमः यत् त्वं थुवन्-दीनस्य उद्यानेभ्यः अस्तोकेन, दुसारस्य राजकुमारेण, अपहृता, वा यत् अद्य त्वं मम प्रासादे बन्दिनी असि।
“निषेधं कुरु, पृथक्-नगरस्य थुविया, तर्हि त्वं दुसारं रक्षितुं मरिष्यसि—न अन्यः मार्गः अस्ति। नूतुः, जेद्दकः, तथा आज्ञापितवान्। अहं उक्तवान्।”
दीर्घकालं यावत् कन्या अस्तोकस्य, दुसारस्य, मुखे स्थिरां दृष्टिं निक्षिप्तवती। ततः सा उक्तवती, यद्यपि वचनानि अल्पानि आसन्, तथापि निर्विकारः स्वरः गम्भीरं तिरस्कारं व्यक्तवान्।
“तव सर्वेभ्यः भयेभ्यः श्रेयः,” सा उक्तवती, “त्वत् भवेत्।”
ततः सा तस्य पृष्ठं प्रति मुखं परिवर्तितवती पुनः च पूर्व-गवाक्षस्य समक्षे स्थित्वा दूरस्थं पृथक्-नगरं प्रति दुःखित-नेत्राभ्यां दृष्टिं निक्षिप्तवती।
अस्तोकः परिवर्तितवान् कक्षात् निर्गतवान्, अल्पकालानन्तरं भोजनं पानं च आनीय पुनः प्रविष्टवान्।
“इह,” सः उक्तवान्, “अहं पुनः प्रत्यागच्छामि यावत् भोजनं पानं च अस्ति। यः अग्रिमः एतं कक्षं प्रविशति सः तव वधकः भविष्यति। स्वपूर्वजान् प्रति स्वयं प्रशंसां कुरु, पृथक्-नगरस्य थुविया, यतः किञ्चित् दिनेषु त्वं तैः सह भविष्यसि।”
ततः सः गतवान्।
अर्ध-घण्टानन्तरं सः दुसारस्य नौसेनायाः उच्चाधिकारिणं साक्षात्कृतवान्।
“वस् कोरः कुत्र गतवान्?” सः पृष्टवान्। “सः स्वप्रासादे न अस्ति।”
“दक्षिणं, महान् जलमार्गं प्रति यः टोर्क्वास्-नगरं परितः गच्छति,” इति अन्यः उत्तरं दत्तवान्। “तस्य पुत्रः, हल् वस्, तत्र मार्गस्य द्वारः अस्ति, तत्र च वस् कोरः कृषिकर्मिणां मध्ये सैनिकान् संग्रहीतुं गतवान्।”
“साधु,” इति अस्तोकः उक्तवान्, अर्धघण्टायाः अनन्तरं सः स्वस्य द्रुततमे वायुयाने दुसारस्य उपरि उत्थितवान्।