तोर्क्वासीयस्य खड्गः कार्थोरिसस्य ललाटे स्पर्शनं प्रहारं कृतवान्। सः मूर्च्छां प्राप्तुं पूर्वं सः कण्ठे कोमलभुजयोः स्निग्धस्पर्शं, उष्णौष्ठयोः समीपस्थितिं च क्षणं दृष्टवान्।
कियत्कालं सः मूर्च्छितः आसीत् इति सः अनुमातुं न शक्तवान्; किन्तु यदा सः पुनः नेत्रे उन्मीलितवान्, तदा सः एकाकी आसीत्, मृतानां हरितमानवानां दुसारीयाणां च शवैः, महतः बन्थस्य च शवेन सह यत् तस्य स्वस्य शरीरस्य अर्धभागं आच्छादितवत्।
थुविया गतवती, करकोमकस्य शवः च मृतानां मध्ये न आसीत्।
रक्तक्षयेन दुर्बलः कार्थोरिसः मन्दं मन्दं आन्थोरं प्रति गतवान्, तस्य उपान्तं तमसि प्राप्तवान्।
सः जलं अन्यत् किमपि अपेक्षया अधिकं इच्छति स्म, अतः सः विशालमार्गेण महतीं मध्यवर्तिनीं चत्वरं प्रति गतवान्, यत्र सः ज्ञातवान् यत् तत्र अर्धविनष्टे भवने प्राचीनजेद्दकस्य महाप्रासादस्य सम्मुखे मूल्यवान् जलं लभ्यते, यः पुरा एतां महतीं नगरीं शासितवान् आसीत्।
प्टार्थस्य राजकुमार्याः सेवायां स्वस्य प्रत्येकं प्रयासं विफलं कर्तुं नियतानां घटनानां विचित्रक्रमेण निराशः निरुत्साहः च सः स्वस्य परिवेशस्य प्रति अल्पं वा न किमपि ध्यानं दत्तवान्, निर्जननगरेण गच्छन् यथा महान्तः श्वेतवानराः विशालमार्गाणां महाचत्वरस्य च रहस्यपूर्णस्तूपानां कृष्णच्छायासु न लुकन्ति।
किन्तु यदि कार्थोरिसः स्वस्य परिवेशस्य प्रति असावधानः आसीत्, तर्हि अन्ये नेत्राः तस्य चत्वरप्रवेशं दृष्ट्वा तस्य मन्दपदचारं अनुसृतवन्तः, यावत् सः स्तम्भितशिलाप्रासादं प्रति गतवान् यत्र लघु अर्धावरुद्धं स्रोतः आसीत् यस्य जलं रक्तवालुकायां गभीरं छिद्रं खनित्वा एव लभ्यते।
हेलियमीयः लघुभवनं प्रविष्टवान् यदा द्वादश महान्तः विचित्राः आकृतयः प्रासादस्य द्वारात् निर्गत्य चत्वरं तस्य दिशि निर्घोषं गतवन्तः।
अर्धघण्टां यावत् कार्थोरिसः भवने स्थितवान्, जलाय खनित्वा स्वस्य परिश्रमस्य फलरूपाणि अत्यावश्यकानि बिन्दूनि प्राप्तवान्। ततः सः उत्थाय मन्दं भवनात् निर्गतवान्। सः सीमां अतिक्रमितवान् एव तर्हि द्वादश तोर्क्वासीयाः योधाः तं आक्रमितवन्तः।
दीर्घखड्गं निष्कासयितुं समयः न आसीत्; किन्तु तस्य सन्धानात् दीर्घः सूक्ष्मः कृपाणः शीघ्रं निर्गतवान्, यथा सः तेषां अधः पतितवान् तथा एकाधिकाः हरितहृदयानि तस्य तीक्ष्णाग्रस्य दंशेन स्पन्दनं विरमितवन्ति।
ततः ते तं पराजित्य तस्य आयुधानि अपहृतवन्तः; किन्तु द्वादशेषु योधेषु नव एव स्वस्य लब्ध्या सह चत्वरं अतिक्रम्य प्रत्यागतवन्तः।
ते स्वस्य बन्दिनं कर्कशं प्रासादस्य गर्तेषु नीतवन्तः, यत्र पूर्णतमे अन्धकारे तं जीर्णसन्दर्भैः दृढप्राचीरस्य भित्तौ शृङ्खलाबद्धं कृतवन्तः।
“श्वः थार्बानः त्वया सह वक्ति,” इति ते अवदन्। “अधुना सः निद्रां करोति। किन्तु महान् तस्य आनन्दः भविष्यति यदा सः ज्ञास्यति यः अस्मासु मध्ये भ्रमितवान्—होर्तान्गुरस्य च महान् आनन्दः भविष्यति यदा थार्बानः तं उन्मत्तमूर्खं तस्य सम्मुखं आकर्षति यः महाजेद्दकं स्वस्य खड्गेन प्रहर्तुं साहसं कृतवान्।”
ततः ते तं मौनाय अन्धकाराय च त्यक्तवन्तः।
घण्टाः इव प्रतीयमाने काले कार्थोरिसः स्वस्य कारागारस्य शिलातले उपविष्टवान्, तस्य पृष्ठं भित्तौ आसक्तं गुरुचक्रकीलं यत् तं धारयन्तीं शृङ्खलां धारयति स्म।
ततः तस्य सम्मुखस्थात् रहस्यमयात् अन्धकारात् नग्नचरणानां शिलायां गुप्तं गच्छन्तीनां ध्वनिः तस्य कर्णौ प्राप्तवान्—निकटं निकटं च गच्छन्ती यावत् सः निरायुधः निर्बलः च शयितः।
मिनुटाः गतवन्तः—घण्टाः इव प्रतीयमानाः मिनुटाः—येषु समयेषु श्मशानीयमौनस्यावधयः अनुसृताः भवन्ति स्म तस्य विचित्रस्य नग्नचरणानां शिलायां सावधानं सर्पन्तीनां ध्वनिना।
अन्ते सः शीघ्रं निर्घोषं निरुपानहचरणानां शब्दं श्रुतवान्, अल्पदूरे संघर्षध्वनिं, गुरुश्वासं, एकवारं च मनुष्यस्य गुरुतरबाधां प्रति युद्ध्यमानस्य मर्मोक्तिं इति मन्यते स्म। ततः शृङ्खलायाः झणत्कारः, भग्नसन्दर्भस्य शिलायां पुनः स्फोटनस्य ध्वनिः च।
पुनः मौनम् आगतम्। किन्तु क्षणमात्रं यावत्। अधुना सः पुनः कोमलचरणानां स्वयं समीपं आगच्छन्तीनां ध्वनिं श्रुतवान्। सः मन्यते स्म यत् सः दुष्टनेत्राणि अन्धकारेण भीत्या तस्य दिशि दीप्यमानानि विभावयति। सः ज्ञातवान् यत् सः शक्तिशालीनां फुफ्फुसानां गुरुश्वासं श्रोतुं शक्नोति।
ततः बहूनां चरणानां शीघ्रगतिः तस्य दिशि आगतवती, तानि वस्तूनि तस्य उपरि आगतवन्ति।
मानवसदृशाङ्गुलियुक्ताः हस्ताः तस्य कण्ठं भुजौ पादौ च गृहीतवन्तः। रोमशशरीराणि तस्य स्वस्य स्निग्धचर्मेण प्रति आकृष्य संघर्षितवन्तः यथा सः घोरेभ्यः शत्रुभ्यः प्रति अन्धकारे प्राचीनआन्थोरस्य गर्तेषु निर्ममं युद्धं कृतवान्।
हेलियमस्य कार्थोरिसः कस्यचित् महादेवस्य इव स्नायुयुक्तः आसीत्, किन्तु गर्तस्य स्टाइजियनरात्र्याः एतेषां अदृश्यजन्तूनां ग्रहणे सः दुर्बलस्त्रीवत् असहायः आसीत्।
तथापि सः युद्धं कृतवान्, महान्ति रोमशानि वक्षांसि प्रति निष्फलान् प्रहारान् कृतवान् यानि सः द्रष्टुं न शक्तवान्; स्थूलानि नीचानि कण्ठानि स्वस्य अङ्गुलीनां अधः अनुभूतवान्; लालायाः स्रावं स्वस्य गण्डे, उष्णं दुर्गन्धयुक्तं च श्वासं स्वस्य नासिकायां।
दंष्ट्राः अपि, महत्यः दंष्ट्राः, सः ज्ञातवान् यत् समीपे आसन्, किन्तु किमर्थं ताः तस्य मांसे न निमग्नाः इति सः अनुमातुं न शक्तवान्।
अन्ते सः ज्ञातवान् यत् तस्य बहूनां प्रतिपक्षिणां महती शृङ्खला या तं धारयति स्म तस्य उपरि महान् आन्दोलनं भवति स्म, ततः पूर्वं यत् ध्वनिं सः अल्पदूरात् श्रुतवान् तादृशः ध्वनिः पुनः आगतवान्—तस्य शृङ्खला विभक्ता भग्नाग्रं च शिलाभित्तौ पुनः स्फोटितवत्।
अधुना सः द्वयोः पार्श्वयोः गृहीतः शीघ्रगत्या अन्धकारमयेषु गलियारेषु नीतः—किं भविष्यति इति सः अनुमातुं न शक्तवान्।
प्रथमं सः मन्यते स्म यत् तस्य शत्रवः तोर्क्वासस्य जनाः भवेयुः, किन्तु तेषां रोमशशरीराणि तां धारणां खण्डितवन्ति। अधुना सः अन्ते तेषां पहचानं निश्चितं कृतवान्, किन्तु किमर्थं ते तं तत्क्षणं वधं भक्षणं च न कृतवन्तः इति सः कल्पयितुं न शक्तवान्।
अर्धघण्टां यावत् वा ततः अधिकं शीघ्रगत्या भूमिगतमार्गेषु धावित्वा ये सर्वेषां बार्सूमियननगराणां आधुनिकानां प्राचीनानां च विशिष्टलक्षणं सन्ति, तस्य ग्राहकाः अकस्मात् चन्द्रप्रकाशिते प्राङ्गणे निर्गतवन्तः, मध्यचत्वरात् दूरे।
तत्क्षणं कार्थोरिसः दृष्टवान् यत् सः बार्सूमस्य महतां श्वेतवानराणां जनानां हस्ते आसीत्। पूर्वं यत् तस्य आक्रमकाणां पहचाने संशयः आसीत् तस्य कारणं तेषां वक्षसः रोमशता आसीत्, यतः श्वेतवानराः सर्वथा निर्लोमाः भवन्ति केवलं तेषां शिरसः महान् कठोरकेशः भवति।
अधुना सः दृष्टवान् यत् तस्य भ्रमस्य कारणं आसीत्—तेषां प्रत्येकस्य वक्षसि रोमशचर्मस्य पट्टिकाः आसन्, सामान्यतः बन्थस्य, हरितयोधानां सन्धानस्य अनुकरणं ये तेषां निर्जननगरे प्रायः शिबिरं कुर्वन्ति स्म।
कार्थोरिसः पठितवान् आसीत् यत् वानराणां जनाः सन्ति ये उच्चतरबुद्धिमत्तायाः दिशि मन्दं मन्दं प्रगच्छन्ति इति प्रतीयते। एतेषां हस्ते, सः अवगतवान्, सः पतितवान्; किन्तु—तेषां तस्य प्रति किं इच्छा आसीत्?
सः प्राङ्गणं परितः दृष्ट्वा पञ्चाशत् विकृतजन्तून् दृष्टवान्, तेषां नितम्बेषु उपविष्टान्, तस्य अल्पदूरे च अन्यं मानवं दृष्टवान्, सावधानं रक्षितम्।
यदा तस्य नेत्रे स्वस्य सहबन्दिनः नेत्रैः मिलितवन्ति, तदा अन्यस्य मुखे स्मितं प्रकाशितवत्, च “काओर्, रक्तमानव!” इति तस्य ओष्ठात् निर्गतवत्। सः आसीत् करकोमकः, धनुर्धरः।
“काओर्!” इति कार्थोरिसः प्रत्युत्तरं दत्तवान्। “त्वं कथं अत्र आगतवान्, राजकुमार्याः च किं अभवत्?”
“त्वत्सदृशाः रक्तमानवाः महत्सु वायुयानेषु अवतीर्णाः ये पञ्चसागरेषु मम दूरस्थदिनेषु महत्सु यानेषु इव वायुं नौयन्ति स्म,” इति करकोमकः उत्तरं दत्तवान्। “ते तोर्क्वासस्य हरितमानवैः सह युद्धं कृतवन्तः। ते लोथारस्य देवं कोमलं हतवन्तः। अहं मन्यते स्म यत् ते तव मित्राणि आसन्, अतः अहं प्रसन्नः अभवं यदा अन्ते तेषां ये युद्धे जीविताः अवशिष्टाः आसन् ते रक्तां बालां एकस्मिन् याने नीत्वा उच्चवायौ सुरक्षायां प्रति प्रयातवन्तः।
“ततः हरितमानवाः मां गृहीत्वा महत् निर्जनं नगरं नीतवन्तः, यत्र मां भित्तौ शृङ्खलाबद्धं कृत्वा काले गर्ते स्थापितवन्तः। ततः एते आगत्य मां इह नीतवन्तः। तव च किं अभवत्, रक्तमानव?”
कार्थोरिसः स्वस्य सर्वं वृत्तान्तं कथितवान्, यथा द्वौ मानवौ संभाषितवन्तौ तथा महान्तः वानराः तयोः समीपे उपविष्टाः तयोः प्रति सावधानं दृष्ट्वा।
“अधुना किं कर्तव्यम्?” इति धनुर्धरः पृष्टवान्।
“अस्माकं स्थितिः निराशाजनकः प्रतीयते,” इति कार्थोरिसः खिन्नः उत्तरं दत्तवान्। “एते जन्तवः जन्मतः मानवभक्षकाः। किमर्थं ते अस्मान् पूर्वं एव न भक्षितवन्तः इति अहं कल्पयितुं न शक्नोमि—अत्र!” इति सः मन्दं अवदत्। “पश्य? अन्तः समीपे आगच्छति।”
करकोमकः कार्थोरिसस्य निर्दिष्टदिशि दृष्ट्वा महान्तं वानरं महता गदया सह अग्रे गच्छन्तं दृष्टवान्।
“एवं ते स्वस्य शिकारं वधं कर्तुं अधिकं इच्छन्ति,” इति कार्थोरिसः अवदत्।
“किं वयं संघर्षं विना मरिष्यामः?” इति करकोमकः पृष्टवान्।
“नाहम्,” इति उक्तवान् कार्थोरिसः, “यद्यपि अहं जानामि यत् अस्माकं श्रेष्ठं रक्षणम् अपि एतेषां महतां पशूनां विरुद्धं निष्फलं भवितुम् अर्हति! अहो, दीर्घासिः कः!”
“अथवा उत्तमं धनुः,” इति अधिकृतवान् कर् कोमकः, “धनुर्धराणां च उतानम्।”
एतानि वचनानि श्रुत्वा कार्थोरिसः अर्धं उत्थाय पुनः रक्षकैः कर्कशं नीतः।
“कर् कोमक!” इति सः अक्रन्दत्। “किमर्थं त्वं तारिओ जवौ च यत् कृतवन्तौ तत् न करोषि? तौ स्वकीयैः धनुर्धरैः विना अन्यान् धनुर्धरान् न सृजताम्। त्वं तयोः शक्तेः रहस्यं जानासि एव। स्वकीयं उतानं आह्वय, कर् कोमक!”
लोथारियः कार्थोरिसं विस्मयेन अवलोकितवान् यदा सूचनायाः पूर्णं तात्पर्यं तस्य बुद्धौ प्रविष्टम्।
“किमर्थं न?” इति सः मर्मरितवान्।
महत् गदां धारयन् क्रूरः वानरः कार्थोरिसं प्रति सर्पन् आसीत्। हेलियुमितस्य अङ्गुलयः चलन्ति स्म यदा सः स्वस्य वधकं प्रति दृष्टिं स्थापितवान्। कर् कोमकः वानरेषु प्रवेशकं दृष्टिं न्यस्यत्। तस्य मनसः प्रयासः संकुचितेषु भ्रूषु स्वेदे प्रकटितः आसीत्।
यः प्राणी रक्तवर्णं नरं हन्तुम् आसीत् सः स्वस्य शिकारस्य बाहुपर्यन्तं प्रायः आगतवान् यदा कार्थोरिसः प्रांगणस्य विपरीतं पार्श्वात् कर्कशं आह्वानं श्रुतवान्। उपविष्टैः वानरैः गदाधारिणा च राक्षसेन सह सः ध्वनिं प्रति अवर्तत, यत्र समीपस्थं भवनं प्रति धावन्तः दृढाः धनुर्धराः दृष्टाः।
क्रोधस्य चीत्कारैः सह वानराः आक्रमणं प्रति उत्थाय अग्रे गतवन्तः। बाणानां वर्षा तान् अर्धमार्गे प्रति प्रेषितवती, द्वादशानां प्राणहीनानां भूमौ लुठनं कृतवती। ततः वानराः स्वस्य प्रतिद्वन्द्विभिः सह संगताः। तेषां सर्वा दृष्टिः आक्रमकैः व्यापृता आसीत्—यावत् रक्षकः अपि बन्दिनः परित्यज्य युद्धे संलग्नः अभवत्।
“आगच्छ!” इति कर् कोमकः उपश्रुतवान्। “अधुना अस्माभिः पलायनं कर्तुं शक्यते यदा तेषां दृष्टिः मम धनुर्धरैः विक्षिप्ता अस्ति।”
“तान् वीरान् नेतृहीनान् परित्यज्य?” इति कार्थोरिसः अक्रन्दत्, यस्य निष्ठावान् स्वभावः एतादृशस्य सूचनायाः मात्रायां अपि विद्रोहं कृतवान्।
कर् कोमकः अहसत्।
“त्वं विस्मृतवान् असि,” इति सः उक्तवान्, “यत् ते केवलं शून्यं वायुः सन्ति—मम मस्तिष्कस्य कल्पनाः। ते निर्विकाराः, अदृश्याः भविष्यन्ति यदा अस्माभिः तेषां आवश्यकता न भविष्यति। स्तुतः भवतु तव प्रथमः पूर्वजः, रक्तवर्ण नर, यत् त्वं समये एतां संधिं चिन्तितवान्! मम मनसि कदापि न आगतं यत् अहं तां शक्तिं प्रयोक्तुं शक्नोमि यया अहं सृष्टः अस्मि।”
“त्वं सम्यक् उक्तवान् असि,” इति कार्थोरिसः उक्तवान्। “तथापि, अहं तान् परित्यक्तुं न इच्छामि, यद्यपि अन्यत् किमपि कर्तुं नास्ति,” इति उक्त्वा द्वौ प्रांगणात् निर्गतवन्तौ, एकं विस्तृतं मार्गं प्रति गत्वा भवनानां छायासु सावधानं गतवन्तौ, यत्र हरितवर्णाः योद्धाः निर्जनं नगरं दृष्ट्वा स्थिताः भवन्ति तस्य मध्यवर्तिनं प्रांगणं प्रति।
प्रांगणस्य किनारं प्राप्तवन्तौ कार्थोरिसः अवरुद्धवान्।
“अत्र प्रतीक्ष्यताम्,” इति सः उपश्रुतवान्। “अहं थोटान् आनेतुं गच्छामि, यतः पादचारिणः अस्माभिः एतेषां हरितवर्णानां दानवानां पाशात् पलायितुं न शक्नुमः।”
थोटाः यत्र स्थिताः तत् प्रांगणं प्राप्तुं कार्थोरिसेन एकं भवनं प्रति गन्तव्यम् आसीत् यत् चतुर्भिः परिवृतम् आसीत्। कानि भवनानि आक्रान्तानि कानि च न इति सः अनुमातुम् अपि न शक्तवान्, अतः सः प्रांगणं प्राप्तुं बहून् जोखिमान् स्वीकर्तुं बाध्यः अभवत् यत्र सः अस्थिराः प्राणिनः स्वेषु कलहं कुर्वन्तः चीत्कारं च कुर्वन्तः श्रुतवान्।
संयोगेन सः एकं अन्धकारं द्वारं प्रति गत्वा एकं विशालं कक्षं प्रविष्टवान् यत्र हरितवर्णाः योद्धाः स्वेषु निद्रासुतकेषु चर्मेषु च आवृताः आसन्। कार्थोरिसः भवनस्य द्वारं कक्षं च योजयन्तीं लघुं प्रकोष्ठं प्रति गतवान् यदा सः ज्ञातवान् यत् किमपि अथवा कोऽपि प्रकोष्ठे अस्ति यत्र सः अभी एव गतवान् आसीत्।
सः एकं नरं जृम्भन्तं श्रुतवान्, ततः पृष्ठतः सः एकं प्रहरीं दृष्टवान् यः निद्रायां मग्नः आसीत्, उत्थाय स्वस्य जागरूकं सावधानं पुनः आरब्धवान्।
कार्थोरिसः ज्ञातवान् यत् सः योद्धायाः एकपादान्तरे गतवान् आसीत्, निश्चयेन तं निद्रायाः जागृतवान्। अधुना पृष्ठं प्रति गन्तुं अशक्यम् आसीत्। तथापि तं निद्रायुक्तानां योद्धानां कक्षं प्रति गन्तुं अपि अशक्यप्रायम् आसीत्।
कार्थोरिसः स्वस्य विशालं स्कन्धं कम्पितवान् न्यूनतरं दुष्टं चितवान् च। सावधानं सः कक्षं प्रविष्टवान्। तस्य दक्षिणे, भित्ते, कतिचन असयः राइफलाः च शूलाः च आसन्—अतिरिक्ताः आयुधाः यानि योद्धाः अत्र स्थापितवन्तः आसन् यदि रात्रौ आकस्मिकं आक्रमणं भवेत् तर्हि ते निद्रायाः जागृताः भवेयुः। प्रत्येकं निद्रायुक्तस्य समीपे तस्य आयुधम् आसीत्—एतानि बाल्यात् मृत्युपर्यन्तं स्वामिनः दूरे न भवन्ति।
असीनां दृष्टिः युवकस्य करतलं कण्डूयितवती। सः शीघ्रं तेषां प्रति गत्वा द्वौ लघ्वसीन् चितवान्—एकं कर् कोमकाय, अन्यं स्वस्य निमित्तं; तस्य नग्नस्य सहचरस्य निमित्तं च कतिचन आभरणानि।
ततः सः कक्षस्य मध्यं प्रति निद्रायुक्तानां टोर्क्वासियानां मध्ये प्रत्यक्षं गतवान्।
तेषां मध्ये कोऽपि न चलितवान् यावत् कार्थोरिसः अर्धाधिकं संक्षिप्तं तथापि भयंकरं यात्रां समापितवान्। ततः एकः योद्धः तस्य मार्गे निद्रायुक्तेषु सुतकेषु चर्मेषु च अस्थिरं परिवर्तितवान्।
हेलियुमितः तस्य उपरि स्थितवान्, एकं लघ्वसिं सज्जं कृतवान् यदि योद्धः जागरितः भवेत्। युवराजस्य निमित्तं युगान्तरं प्रतीयमाने काले हरितवर्णः नरः स्वस्य शय्यायां अस्थिरं चलितवान्, ततः सः स्प्रिंगैः प्रेरितः इव उत्थाय रक्तवर्णं नरं प्रति अभिमुखः अभवत्।
तत्क्षणं कार्थोरिसः प्रहारं कृतवान्, परं अन्यस्य ओष्ठात् एकः क्रूरः ग्रन्थिः निर्गतवान्। तत्क्षणं कक्षः अशान्तः अभवत्। योद्धाः उत्थाय स्वेषु आयुधेषु गृहीत्वा उत्थिताः, व्याकुलतायाः कारणं पृच्छन्तः च एकं अन्यं प्रति आह्वानं कृतवन्तः।
कार्थोरिसस्य निमित्तं कक्षे सर्वं स्पष्टं दृश्यमानम् आसीत् मन्दे प्रकाशे यः बाह्यतः परावर्तितः आसीत्, यतः दूरस्थः चन्द्रः सीधे मध्याह्ने स्थितः आसीत्; परं नूतनजागृतानां हरितवर्णानां नराणां निमित्तं वस्तूनि अद्यापि परिचिताः रूपाणि न गृहीतवन्ति—ते केवलं अस्पष्टं योद्धानां आकृतिं स्वस्य कक्षे चलन्तीं दृष्टवन्तः।
अधुना एकः तस्य शवे सह सङ्घर्षितवान् यं कार्थोरिसः हतवान् आसीत्। सः नमितवान् तस्य हस्तः विदारितं कपालं स्पृष्टवान्। सः स्वस्य समीपे अन्येषां हरितवर्णानां नराणां विशालाः आकृतयः दृष्टवान्, अतः सः एकमात्रं निष्कर्षं प्रति अगतवान् यः तस्य निमित्तं उपलब्धः आसीत्।
“थुर्दाः!” इति सः आह्वानं कृतवान्। “थुर्दाः अस्मान् प्रति आगताः! उत्तिष्ठ, टोर्क्वासस्य योद्धाः, टोर्क्वासस्य प्राचीनानां शत्रूणां हृदयेषु स्वेषु असीन् निक्षिप्यताम्!”
तत्क्षणं हरितवर्णाः नराः एकं अन्यं प्रति नग्नैः असिभिः प्रहारं कृतवन्तः। तेषां युद्धस्य क्रूरः लालसा उत्तेजिता आसीत्। युद्धं कर्तुं, हन्तुं, शीतलैः असिभिः स्वेषु प्राणेषु निहितैः मरितुं! अहो, तेषां निमित्तं एतत् निर्वाणम् आसीत्।
कार्थोरिसः तेषां त्रुटिं अनुमातुं तस्य लाभं च ग्रहीतुं शीघ्रः आसीत्। सः ज्ञातवान् यत् हनने सुखे ते दीर्घकालं यावत् युद्धं करिष्यन्ति यावत् ते स्वस्य त्रुटिं न ज्ञास्यन्ति, यावत् तेषां दृष्टिः विवादस्य वास्तविकं कारणं न दृष्टवन्ति, अतः सः कक्षस्य विपरीतं पार्श्वे स्थितं द्वारं प्रति गन्तुं विलम्बं न कृतवान्, यत् आन्तरं प्रांगणं प्रति उद्घाटितम् आसीत्, यत्र क्रूराः थोटाः स्वेषु कलहं कुर्वन्तः चीत्कारं च कुर्वन्तः आसन्।
अत्र आगतवान् सः सुकरं कार्यं न प्राप्तवान्। एतेषां सदैव क्रोधितानां दुर्जयानां प्राणिनां एकं ग्रहीतुं आरोहितुं च उत्तमेषु परिस्थितिषु अपि बालक्रीडा न आसीत्; परं अधुना, यदा मौनं समयः च एतावन्तः महत्त्वपूर्णाः आसन्, तदा एतत् अत्यन्तं निराशाजनकं प्रतीयेत यदि सः महायोद्धायाः पुत्रः न भवेत्।
तस्य पितुः सः एतेषां महतां प्राणिनां स्वभावान् बहु किमपि अधीतवान् आसीत्, तार्स् टार्कसात् अपि, यदा सः थार्के तस्य महतः हरितवर्णस्य जेद्दकस्य समीपे तस्य सैन्ये गतवान् आसीत्। अतः अधुना सः स्वस्य हस्ते स्थितं कार्यं प्रति सर्वं यत् सः अन्येभ्यः स्वस्य अनुभवात् च अधीतवान् आसीत् तत् केन्द्रितवान्, यतः सः अपि बहुवारं तेषां आरोहणं नियन्त्रणं च कृतवान् आसीत्।
टोर्क्वासस्य थोटानां स्वभावः थार्क् वार्हून् च इव दुष्टः आसीत्, कतिपयकालं यावत् प्रतीयमानम् आसीत् यत् सः द्वयोः वृद्धानां वृषभानां क्रूरात् आक्रमणात् न पलायितुं शक्नोति यौ तस्य समीपे चीत्कारन्तौ परिभ्रमन्तौ आस्ताम्; परं अन्ते सः एकस्य प्राणिनः समीपं गन्तुं सफलः अभवत् यत् तस्य हस्तेन तस्य चिक्कणं चर्म स्पृष्टवान्। तस्य हस्तस्य स्पर्शेन सह प्राणी शान्तः अभवत्, रक्तवर्णस्य नरस्य टेलीपैथिकं आदेशं प्रति उत्तरं दत्त्वा तस्य जानुनी प्रति नमितवान्।
तत्क्षणं कार्थोरिसः तस्य पृष्ठे आरूढः अभवत्, तं महत् द्वारं प्रति नीत्वा यत् प्रांगणात् एकस्य भवनस्य अन्ते स्थितं मार्गं प्रति उद्घाटितम् आसीत्।
अन्यः वृषभः अद्यापि चीत्कारन् क्रोधितः च स्वस्य सहचरं अनुसरन् आसीत्। तयोः कस्यापि लगामं न आसीत्, यतः एते विचित्राः प्राणिनः पूर्णतः सूचनया नियन्त्रिताः भवन्ति—यदा ते नियन्त्रिताः भवन्ति।
हरितवर्णमहापुरुषाणां हस्तेष्वपि अश्वनिग्रहरज्जवः अव्यर्थाः भवन्ति थोटस्य उन्मत्तसाहसात् महामातङ्गबलाच्च। तस्मात् ते तया विचित्रया तेलपथिकशक्त्या नियन्त्र्यन्ते यया मङ्गलग्रहस्य पुरुषाः निम्नजातीनां सह स्थूलरूपेण संवादं कर्तुं शिक्षिताः।
कठिनतया कार्थोरिस् द्वौ पशू गत्वा द्वारं प्रापयति, यत्र अवनतो भूत्वा सः कुण्डिकां उत्थापयति। ततः सः थोटः यं सः आरोहति सः स्वं महत् स्कन्धं स्कीलकाष्ठफलकाय प्रयच्छति, प्रविशति, क्षणान्तरे च पुरुषः द्वौ पशू च मार्गे शान्तं गच्छतः यावत् प्रासादस्य किनारं यत्र करकोमकः गूढः आसीत्।
अत्र कार्थोरिस् द्वितीयं थोटं वशीकर्तुं बहु कठिनतां प्राप्नोति, यतः करकोमकः पूर्वं कदापि तेषां पशूनाम् आरोहणं न कृतवान्, तस्मात् एतत् अत्यन्तं निराशाजनकं कार्यं प्रतीयते; परन्तु अन्ते धनुर्धरः स्निग्धं पृष्ठं आरोहितुं समर्थः भवति, पुनः च द्वौ पशू शान्तं गच्छतः शैवालवृद्धमार्गैः नगरात् परं विवृतसमुद्रतलं प्रति।
सर्वां तां रात्रिं परदिवसं च द्वितीयां रात्रिं च ते ईशान्यां दिशि गतवन्तः। अनुसरणस्य कोऽपि संकेतः न प्रादुर्भूतः, द्वितीयदिवसस्य प्रभाते च कार्थोरिस् दूरे महावृक्षाणां तरङ्गितं पट्टं दृष्टवान् यत् बार्सोमियनजलमार्गाणाम् एकं चिह्नयति।
तत्क्षणं ते स्वान् थोटान् त्यक्त्वा पादचारेण कृष्टप्रदेशं प्राप्तवन्तः। कार्थोरिस् स्वस्य यन्त्रणायाः धातुं अपि त्यक्तवान्, यत् तं हेलियमितं वा राजवंशीयं वा इति प्रकटयेत्, यतः सः न जानाति यत् एषः जलमार्गः कस्याः राष्ट्रस्य अस्ति, मङ्गले च सर्वं पुरुषं राष्ट्रं च शत्रुं इति मन्येत यावत् विपरीतं न ज्ञातं भवति।
मध्यप्रातः काले द्वौ अन्ततः एकं मार्गं प्रविष्टवन्तौ यः नियमितान्तरालैः कृष्टप्रदेशान् छिन्दति, शुष्कमरुभूमिं च महान् श्वेतः मध्यमार्गः यः सूत्राकारकृष्टभूमेः अन्ततः अन्तं यावत् गच्छति तेन सह योजयति।
क्षेत्राणां परितः उच्चप्राकारः आक्रमणात् हरितसैन्यैः आश्चर्यात् रक्षां करोति, साथै च क्रूरबन्थान् अन्यान् मांसाहारिणः च गृहपशूनां कृषकाणां च रक्षति।
कार्थोरिस् प्रथमं द्वारं प्राप्य तत्र स्थित्वा प्रवेशाय आह्वानं कृतवान्। युवकः यः तस्य आह्वानं प्रत्युत्तरं दत्तवान् सः उभौ आतिथ्येन अभिवादितवान्, यद्यपि सः धनुर्धरस्य श्वेतत्वचं कपिशकेशं च बहु आश्चर्येण दृष्टवान्।
तौ टोर्क्वासियानां पलायनस्य आंशिकवर्णनं क्षणं श्रुत्वा सः तौ आमन्त्रितवान्, स्वगृहं नीत्वा सेवकान् तयोः भोजनं सज्जीकर्तुं आदिष्टवान्।
भोजनस्य सज्जतायां कृषकगृहस्य नीचसुखदे जीवनकक्षे प्रतीक्षमाणौ कार्थोरिस् स्वं आतिथिं संवादे आकृष्य तस्य राष्ट्रीयतां ज्ञातुं प्रयत्नं कृतवान्, तथा च तं राष्ट्रं यस्य अधीनता जलमार्गः अस्ति यत्र परिस्थितिः तं स्थापितवती।
“अहं हल् वस् अस्मि,” इति युवकः उक्तवान्, “वस् कोरस्य पुत्रः, दुसारस्य, अस्टोकस्य दुसारस्य राजकुमारस्य अनुचरस्य कुलीनस्य। अधुना अहं अस्य प्रदेशस्य मार्गस्य द्वारः अस्मि।”
कार्थोरिस् अतीव प्रसन्नः अभवत् यत् सः स्वपरिचयं न प्रकटितवान्, यतः सः न जानाति यत् हेलियमात् निर्गमनात् परं किमपि घटितं, वा अस्टोकः तस्य सर्वदुःखानां मूलं इति, परन्तु सः जानाति यत् दुसारीयः तं न प्रेमति, तथा च दुसारस्य अधीनतायां सः कस्याः अपि सहायतायाः आशां न कर्तुं शक्नोति।
“भवान् कः?” इति हल् वस् पृष्टवान्। “भवतः आकृत्या अहं भवन्तं योद्धा इति मन्ये, परन्तु भवतः यन्त्रणायां कोऽपि चिह्नं न पश्यामि। किं भवान् पन्थनः इति भवितुम् अर्हति?”
अधुना, एते भ्रमन्तः योद्धाः बार्सोमे सामान्याः, यत्र बहवः पुरुषाः युद्धं प्रेमन्ति। यत्र यत्र युद्धं भवति तत्र तत्र ते स्वसेवाः विक्रीणन्ति, तथा च यदा रक्तराष्ट्राणां मध्ये संगठितयुद्धं न भवति तदा ते अनेकेषु अभियानेषु अन्यतमं संयोजयन्ति ये निरन्तरं हरितपुरुषान् विरुद्धं प्रेष्यन्ते यत् जलमार्गाणां रक्षां कर्तुं ये ग्रहस्य वन्यभागान् छिन्दन्ति।
तेषां सेवा समाप्ते सति ते यस्य राष्ट्रस्य सेवां कृतवन्तः तस्य धातुं त्यक्त्वा नवं स्वामिनं प्राप्तुं यावत् न धारयन्ति। तेषां अन्तराले ते कोऽपि चिह्नं न धारयन्ति, तेषां युद्धक्लिष्टयन्त्रणा कठोरायुधानि च तेषां वृत्तिं प्रमाणयन्ति।
सूचना सुखदा आसीत्, कार्थोरिस् च तां अवसरं स्वीकृतवान् यत् स्वयं सन्तोषजनकरूपेण वर्णयितुं। तथापि, एकं दोषः आसीत्। युद्धकाले ये पन्थानाः युद्धरतराष्ट्रस्य अधीनतायां भवन्ति ते तस्य राष्ट्रस्य चिह्नं धारयित्वा तस्य योद्धाभिः सह युद्धं कर्तुं बाध्याः भवन्ति।
यावत् कार्थोरिस् जानाति दुसारः अन्येन राष्ट्रेण सह युद्धं न करोति, परन्तु कदापि न ज्ञायते यत् एकं रक्तराष्ट्रं पार्श्ववर्तिनं ग्रसितुं प्रयत्नं करिष्यति, यद्यपि महान् शक्तिशाली संघः यस्य मुख्यः तस्य पिता जॉन् कार्टरः बार्सोमस्य बहुभागे दीर्घशान्तिं रक्षितवान्।
हल् वसस्य मुखे सुखदं स्मितं प्रादुर्भूतं यदा कार्थोरिस् स्ववृत्तिं स्वीकृतवान्।
“शोभनम्,” इति युवकः उक्तवान्, “यत् भवान् अत्र आगतवान्, यतः अत्र भवान् सेवायाः साधनं शीघ्रं प्राप्स्यति। मम पिता, वस् कोरः, अधुना मया सह अस्ति, हेलियमस्य विरुद्धं नवयुद्धाय सैन्यं संग्रहीतुं आगतवान्।”