यदा दिवसस्य प्रकाशः लघुयानस्य पटलं प्राप्तवान्, यत्र प्टार्थस्य राजकुमारी स्वपितुः उद्यानात् अपहृता आसीत्, तदा तुविया दृष्टवती यत् रात्रिः तस्याः अपहर्तॄणां परिवर्तनं कृतवती।
न अधुना तेषां सज्जा दुसारस्य धातुना दीप्यते स्म, अपि तु हेलियमस्य राजकुमारस्य चिह्नं तत्र अङ्कितम् आसीत्।
सा बाला नूतनां आशां अनुभूतवती, यतः सा न श्रद्धधे यत् कार्थोरिसस्य हृदये तस्याः हानेः इच्छा अस्ति।
सा नियन्त्रणफलकस्य समक्षं उपविष्टं योद्धारं अभाषत।
“गतरात्रौ भवान् दुसारीयस्य सज्जां धृतवान्,” सा अवदत्। “अधुना भवतः धातुः हेलियमस्य अस्ति। किमर्थम् एतत्?”
सः पुरुषः तां स्मितेन अवलोकितवान्।
“हेलियमस्य राजकुमारः मूर्खः न अस्ति,” सः अवदत्।
तदैव एकः अधिकारी लघुकुटीरात् निर्गतवान्। सः योद्धारं तिरस्कृतवान् यत् सः बन्दिन्या सह संभाषणं कृतवान्, न च स्वयं तस्याः प्रश्नानाम् उत्तरं दत्तवान्।
यात्रायां तस्याः किमपि हानिः न कृता, एवं ते अन्ततः स्वगन्तव्यं प्राप्तवन्तः, यत्र बाला तस्याः अपहर्तॄणां विषये अथवा तेषां उद्देश्ये प्रथमवत् अनभिज्ञा आसीत्।
अत्र यानं मन्दं मन्दं मङ्गलस्य एकस्य मूकस्मारकस्य प्राङ्गणे अवततार, यत् मङ्गलस्य मृतस्य विस्मृतस्य अतीतस्य निर्जननगराणां मध्ये अस्ति, यानि दुःखितस्य गेरुसमुद्रतलस्य पार्श्वे स्थितानि सन्ति, यत्र कदाचित् महान्तः प्रवाहाः प्रवहन्ति स्म, येषां वक्षःस्थले गतानां जनानां समुद्रीवाणिज्यं चलति स्म।
प्टार्थस्य तुविया एतादृशानां स्थलानां अपरिचिता न आसीत्। ईशनद्याः अन्वेषणे तस्याः भ्रमणकाले, यदा सा असंख्ययुगानां अन्तिमं दीर्घं तीर्थयात्रां प्रति प्रस्थितवती, यत् मार्तियानानां वैली डोरस्य दिशि आसीत्, यत्र कोरसस्य लोष्टसमुद्रः अस्ति, तदा सा प्राचीनबार्सूमस्य महिम्नः शोकस्मारकान् अनेकान् दृष्टवती।
पुनः च, थार्कस्य जेद्दकः तार्स तार्कसः सह पवित्रथर्नानां मन्दिरेभ्यः तस्याः पलायनकाले, सा तान् दृष्टवती, येषां विचित्राः भूतवत् निवासिनः, बार्सूमस्य महान्तः श्वेताः वानराः आसन्।
सा अपि जानाति स्म यत् अधुना तेषु अनेकेषु हरितमानवानां यायावरसमूहाः उपयुज्यन्ते, किन्तु तेषु सर्वेषु नगरेषु रक्तमानवाः निवसन्ति, यतः ते सर्वे विशालजलरहितप्रदेशेषु स्थिताः सन्ति, ये मार्तियानानां प्रमुखजातेः निरन्तरपोषणाय अनुकूलाः न सन्ति।
तर्हि किमर्थं ते तां एतादृशं स्थलं नयन्ति? एकमेव उत्तरम् अस्ति। तेषां कार्यस्य स्वरूपः एवं अस्ति यत् ते निर्जननगरस्य एकान्तं अन्वेष्टव्याः। बाला स्वस्य दुर्दशायाः चिन्तया कम्पिता अभवत्।
द्विदिनानि यावत् तस्याः अपहर्तारः तां विशालप्रासादे रक्षितवन्तः, यः अपि क्षये सति तस्य यौवनस्य युगस्य वैभवं प्रतिबिम्बितवान्।
तृतीयदिनस्य प्रभातात् पूर्वं सा तस्याः अपहर्तॄणां द्वयोः वाचः श्रुतवती।
“सः प्रभाते अत्र आगन्तव्यः,” एकः कथयति स्म। “तां प्राङ्गणे सज्जां कुरु—अन्यथा सः कदापि अवतरिष्यति न। यदा सः ज्ञास्यति यत् सः अन्यदेशे अस्ति, तदा सः परावर्तिष्यते—मम मतं यत् राजकुमारस्य योजना एतस्मिन् एकस्मिन् स्थले दुर्बला अस्ति।”
“अन्यः मार्गः न आसीत्,” अन्यः उत्तरितवान्। “तौ उभौ अत्र आनेतुं अद्भुतं कार्यम् अस्ति, एवं यदि वयं तं भूमौ आकर्षितुं न शक्नुमः, तथापि वयं बहु कृतवन्तः स्मः।”
तदैव वक्ता तुवियायाः नेत्राणि तस्योपरि दृष्टवान्, यानि थुरियायाः मदोन्मत्तगत्या आकाशे प्रक्षिप्तः द्रुतगतिः प्रकाशपट्टः प्रकटितवान्।
अन्यस्य द्रुतसंकेतेन सः वक्तुं विरमितवान्, बालायाः समीपं गतवान्, तां उत्थातुं संकेतं दत्तवान्। ततः सः तां रात्रौ महाप्राङ्गणस्य मध्यभागं प्रति नीतवान्।
“अत्र तिष्ठ,” सः आज्ञापितवान्, “यावत् वयं त्वां आगच्छामः। वयं पश्यन्तः स्मः, यदि त्वं पलायितुं प्रयत्नं करिष्यसि तर्हि तव दुर्दशा भविष्यति—मृत्योः अपि गरीयसी। एताः राजकुमारस्य आज्ञाः सन्ति।”
ततः सः परावृत्य प्रासादं प्रति गतवान्, तां भूतग्रस्तनगरस्य अदृश्यभयानकेषु मध्ये एकाकिनीं त्यक्तवान्, यतः वस्तुतः एतानि स्थलानि अनेकेषां मार्तियानानां विश्वासे भूतग्रस्तानि सन्ति, ये प्राचीनं अंधविश्वासं धारयन्ति यत् पवित्रथर्नानां आत्मानः ये स्वनिर्धारितसहस्रवर्षात् पूर्वं म्रियन्ते, ते कदाचित् महतां श्वेतानां वानराणां शरीरेषु प्रविशन्ति।
तुवियायाः तु एतादृशस्य एकस्य क्रूरस्य मानवाकारस्य पशोः आक्रमणस्य वास्तविकं भयं पर्याप्तम् आसीत्। सा न श्रद्धधे यत् थर्नैः तस्याः उपदिष्टं विचित्रं आत्मपरिवर्तनं अस्ति, यत् जॉन कार्टरः तस्याः तेषां पाशात् मोचितवान्; किन्तु सा सुजानाति स्म यत् भयंकरं भाग्यं तस्याः प्रतीक्षते यदि एकः भीषणः पशुः तस्याः निशाचरगतिषु तां दृष्ट्वा।
किम् एतत्?
निश्चयेन सा भ्रान्ता न आसीत्। किमपि गुप्तं गतं, एकस्य महामूर्तेः छायायां, या प्राङ्गणस्य सम्मुखं मार्गं प्रविशति!
थार बान्, टोर्क्वासस्य सेनानां जेद्, मृतसमुद्रतलस्य गेरुसस्य वनस्पतिषु प्राचीनआन्थोरस्य भग्नावशेषान् प्रति शीघ्रं गतवान्।
सः तस्याः रात्रौ दूरं गतवान्, शीघ्रं च, यतः सः समीपस्थहरितसेनायाः इन्क्यूबेटरस्य लूटनात् एव आगतवान्, यया टोर्क्वासस्य सेनाः सततं युद्धं कुर्वन्ति स्म।
तस्य विशालः थोअटः दुर्बलः न आसीत्, तथापि थार बान् मन्यते स्म यत् तं गेरुसस्य शैवालस्य उपरि चरितुं अनुमतं कर्तुं श्रेयस्करं भविष्यति, यः निर्जननगरेषु संरक्षितप्राङ्गणेषु अधिकोच्चतां प्राप्नोति, यत्र भूमिः समुद्रतलात् समृद्धतरा अस्ति, एवं वनस्पतयः मार्तियानदिवसे निर्मेघे सूर्यात् आंशिकरूपेण छादिताः भवन्ति।
एतस्य शुष्कप्रतीयमानस्य वनस्पतेः लघुकाण्डेषु विशालथोअटानां विशालशरीराणां आवश्यकतानां पूर्तये पर्याप्तं आर्द्रता अस्ति, ये मासान् यावत् जलं विना जीवितुं शक्नुवन्ति, एवं दिनानि यावत् गेरुसस्य शैवाले यत् अल्पं आर्द्रता अस्ति तत् विना अपि।
यदा थार बान् नीरवं आन्थोरस्य घाटानां प्रति विशालमार्गं प्रति गतवान्, तदा सः तस्य च च सपादः स्वप्नलोकस्य प्रेताः इव प्रतीयेते स्म, यतः पुरुषः पशुः च विचित्रौ आस्ताम्, महतः थोअटस्य पादतलस्य नखरहिताः पादाः प्राचीनपथस्य शैवालाच्छादितफलकेषु नीरवाः आसन्।
सः पुरुषः स्वजातेः उत्कृष्टः निदर्शनम् आसीत्। तस्य विशालः ऊर्ध्वं पादतः शिरः यावत् पञ्चदशपादानि आसीत्। चन्द्रिका तस्य चमकदारहरितत्वचि प्रतिफलिता, तस्य भारीयुक्तेः आभूषणानां मणीनां च स्फुरिता, यत् तस्य चतुर्भुजानां स्नायुबद्धानां भारं धारयति स्म, यावत् तस्य अधरजत्रोः निर्गताः वक्रदन्ताः श्वेताः भीषणाः च दीप्यमानाः आसन्।
तस्य थोअटस्य पार्श्वे तस्य दीर्घः रेडियमबन्दूकः महान् चत्वारिंशत्पाददीर्घः धातुमयः शूलः च लम्बमानौ आस्ताम्, यावत् तस्य स्वस्य युक्तेः तस्य दीर्घखड्गः लघुखड्गः च लम्बमानौ आस्ताम्, एवं तस्य लघुशस्त्राणि अपि।
तस्य उन्नते नेत्रे श्रुतिकलिकाः च सततं इतस्ततः परिवर्तमाने आस्ताम्, यतः थार बान् शत्रुदेशे एव आसीत्, एवं महतां श्वेतानां वानराणां भयम् अपि सततं आसीत्, येषां विषये जॉन कार्टरः वदति स्म यत् एते एव प्राणिनः सन्ति ये मृतसमुद्रतलस्य एतेषां भीषणनिवासिनां हृदयेषु अपि दूरस्थं भयस्य सादृश्यं जागर्तुं शक्नुवन्ति।
यदा अश्वारोहः प्राङ्गणस्य समीपं आगतवान्, तदा सः अकस्मात् अश्वं नियन्त्रितवान्। तस्य सूक्ष्माः नलिकाकाराः कर्णाः दृढतया अग्रे निर्दिष्टाः आसन्। एकः असामान्यः शब्दः तान् प्राप्तवान्। वाचः! यत्र वाचः सन्ति, टोर्क्वासस्य बाह्ये, तत्र अपि शत्रवः सन्ति। विशालबार्सूमस्य सर्वं जगत् भीषणटोर्क्वासीयानां शत्रुभिः परिपूर्णम् आसीत्।
थार बान् अश्वात् अवरुह्य। आन्थोरस्य घाटमार्गस्य महामूर्तीनां छायासु स्थित्वा, सः प्राङ्गणं प्रति अगच्छत्। तस्य पृष्ठतः, श्वानः इव, स्लेटरक्तः थोअटः आगतवान्, तस्य श्वेतं उदरं तस्य नलिकया छादितम्, तस्य विविधपीतपादाः तलस्थस्य शैवालस्य पीतवर्णे विलीनाः।
प्राङ्गणस्य मध्ये थार बान् एकस्य रक्तस्त्रियाः आकृतिं दृष्टवान्। एकः रक्तयोद्धा तया सह संभाषणं कुर्वन् आसीत्। अधुना सः पुरुषः परावृत्य प्राङ्गणस्य विपरीतपार्श्वे स्थितं प्रासादं प्रति गतवान्।
थार बान् यावत् सः यावन्मुखे अन्तर्हितः अभवत् तावत् पश्यति स्म। अत्र एकः बन्दी प्राप्तुं योग्यः आसीत्! शत्रुजातेः स्त्री हरितमानवस्य भाग्ये कदापि न पतति स्म। थार बान् तस्य सूक्ष्मौष्ठौ लेढितवान्।
प्टार्थस्य तुविया प्राङ्गणस्य सम्मुखं मार्गस्य प्रवेशे स्थितस्य महामूर्तेः पृष्ठे छायां पश्यति स्म। सा आशां करोति स्म यत् एतत् केवलं अतिभारितकल्पनायाः कल्पना भवेत्।
किन्तु न! अधुना स्पष्टतया विशिष्टतया च सा तां गच्छन्तीं दृष्टवती। सा एर्साइटस्तम्भस्य आवरणस्य पृष्ठतः आगतवती।
सूर्यस्य उदयस्य अकस्मात् प्रकाशः तस्योपरि पतितः। कन्या कम्पितवती। तत् वस्तु महान् हरितः योद्धा आसीत्!
सा शीघ्रं तस्याः दिशि उत्पतितवान्। सा चीत्कृतवती पलायितुं प्रयत्नं कृतवती; किन्तु सा प्रासादस्य दिशि प्रत्यावृत्ता एव यावत् महती हस्तः तस्याः बाहौ पतितः, सा परिवृत्ता, अर्धं च कर्षिता, अर्धं च वहिता महतः थोअटस्य दिशि यः मन्दं मार्गस्य मुखात् प्रासादस्य पीतमृत्तिकायां चरति स्म।
तस्मिन्नेव क्षणे सा स्वस्योपरि कस्यचित् ध्वनिं श्रुत्वा मुखं उन्नतं कृतवती, तत्र च सा द्रुतं फ्लायरं स्वस्य दिशि पतन्तं दृष्टवती, पुरुषस्य शिरः स्कन्धौ च पार्श्वात् दूरं प्रसारितौ; किन्तु पुरुषस्य मुखाकृतिः गाढं छायिता आसीत्, येन सा तान् न अभिज्ञातवती।
अधुना तस्याः पृष्ठतः तस्याः रक्तवर्णाः अपहर्तारः कोलाहलं कुर्वन्तः आसन्। ते उन्मत्ताः तस्य पश्चात् धावन्तः आसन् यः तान् अपहर्तुं साहसं कृतवान् ये पूर्वमेव अपहृतवन्तः आसन्।
यदा थार् बान् स्वस्य वाहनस्य पार्श्वं प्राप्तवान् तदा सः स्वस्य दीर्घं रेडियम् राइफलं तस्य बूटात् आकृष्य, परिवृत्य, आगच्छत्सु रक्तवर्णेषु पुरुषेषु त्रीन् गोलान् प्रक्षिप्तवान्।
मङ्गलस्य एतेषां सव्यसाचिनां चमत्कारिका निशाना यथा त्रयः रक्तवर्णाः योद्धाः तेषां मार्गेषु पतिताः यदा त्रयः गोलाः तेषां अन्तः विस्फोटिताः।
अन्ये स्थगिताः, न च ते प्रतिगोलं प्रक्षेप्तुं साहसं कृतवन्तः कन्यां आहतां कर्तुं भयात्।
तदा थार् बान् स्वस्य थोअटस्य पृष्ठं प्रति उत्प्लुत्य, प्टार्थस्य थुविया तस्य बाहुभ्यां एव, विजयस्य एकेन क्रूरं कोलाहलेन क्वेस् मार्गस्य कृष्णं कण्ठं प्रति विलीनः विस्मृतस्य आअन्थोर् नगरस्य म्लानप्रासादानां मध्ये।
कार्थोरिसस्य फ्लायरः भूमिं स्पृष्टवान् एव यावत् सः तस्य पटलात् उत्प्लुत्य द्रुतस्य थोअटस्य पश्चात् धावितुं प्रारब्धवान्, यस्य अष्टौ दीर्घाः पादाः तं मार्गे एकस्य एक्स्प्रेस् ट्रेन् इति वेगेन प्रेषयन्ति स्म; किन्तु दुसारस्य पुरुषाः ये अद्यापि जीवन्तः आसन् ते एतादृशं मूल्यवन्तं अपहारं पलायितुं न अनुमन्यन्ते स्म।
ते कन्यां हृतवन्तः। तत् अस्टोकस्य समक्षं व्याख्यातुं दुष्करं भविष्यति; किन्तु किञ्चित् सौम्यता अपेक्षिता भवेत् यदि ते हेलियमस्य राजकुमारं स्वस्य स्वामिनः समक्षं नयेयुः।
तस्मात् त्रयः ये अवशिष्टाः आसन् ते कार्थोरिसं स्वस्य दीर्घखड्गैः आक्रम्य, तं समर्पितुं आह्वयन्तः आसन्; किन्तु ते यथा सफलतया थुरिया इति आह्वयन्तः आसन् यथा सा मङ्गलस्याकाशे मदोन्मत्ता भ्रमणं विरमेत्, यतः कार्थोरिसः हेलियमस्य मङ्गलस्य युद्धनायकस्य तस्य अतुल्यायाः देजा थोरिसस्य च सत्यः पुत्रः आसीत्।
कार्थोरिसस्य दीर्घखड्गः तस्य हस्ते एव आसीत् यदा सः फ्लायरस्य पटलात् उत्प्लुतवान्, तस्मात् क्षणात् यदा सः त्रयाणां रक्तवर्णानां योद्धानां भयं अवगतवान् तदा सः तान् प्रति परिवृत्य, तेषां आक्रमणं प्रत्यग्रहीत् यथा जॉन् कार्टरः स्वयम् कृतवान् स्यात्।
तस्य खड्गः इतिद्रुतः, तस्य अर्धपार्थिवाः मांसपेशयः इतिबलवन्तः चलनशीलाः च यत् तस्य एकः प्रतिद्वन्द्वी पतितः, पीतमृत्तिकां स्वस्य जीवरक्तेन रक्तवर्णां कृतवान्, यदा सः कार्थोरिसं प्रति एकं मात्रं प्रहारं कृतवान् आसीत्।
अधुना द्वौ अवशिष्टौ दुसारौ हेलियमीयं प्रति एकस्मिन् क्षणे आक्रमितवन्तौ। त्रयः दीर्घखड्गाः चन्द्रिकायां संघट्टिताः चमकिताः च, यावत् महान्तः श्वेताः वानराः स्वस्य निद्रातः प्रबुद्धाः मृतनगरस्य निम्नानि गवाक्षानि प्रति सर्पन्तः तेषां अधः रक्तरंजितं दृश्यं द्रष्टुम्।
त्रिः कार्थोरिसः स्पृष्टः, येन रक्तं तस्य मुखात् प्रवहति स्म, तं अन्धं कुर्वत् तस्य विशालं वक्षः रक्तवर्णं कुर्वत् च। स्वस्य मुक्तहस्तेन सः स्वस्य नेत्रेभ्यः रुधिरं मार्जितवान्, तस्य पितुः युद्धहास्येन स्पृष्टः तस्य ओष्ठौ, तीव्रेण कोपेन स्वस्य प्रतिद्वन्द्विनः प्रति उत्प्लुतवान्।
तस्य गुरुखड्गस्य एकः प्रहारः एकस्य शिरः छित्त्वा, तदा अन्यः तस्य मृत्योः बिन्दोः दूरं पृष्ठं प्रति धावित्वा, स्वस्य पृष्ठतः प्रासादं प्रति धावितवान्।
कार्थोरिसः अनुसरणाय न किमपि पदं कृतवान्। तस्य अन्यः चिन्ता आसीत् यत् स्वस्य गृहस्य धातुं धारयन्तः अन्येषां पुरुषाणां योग्यं दण्डं दातुं, यतः सः दृष्टवान् यत् एते पुरुषाः स्वस्य व्यक्तिगतानुयायिनां चिह्नं धारयन्तः आसन्।
सः शीघ्रं स्वस्य फ्लायरं प्रति परिवृत्य, शीघ्रं एव प्रासादात् उत्थाय थार् बानस्य पश्चात् अनुसरणं कृतवान्।
रक्तवर्णः योद्धः यं सः पलायितवान् सः प्रासादस्य प्रवेशद्वारे परिवृत्य, कार्थोरिसस्य अभिप्रायं दृष्ट्वा, राइफलं तेषां आकृष्य ये स्वस्य सहयोद्धाः निष्कासितखड्गैः स्वस्य बन्दिनः अपहारं निवारयितुं धावितवन्तः आसन् ते तस्य भित्त्यां आधृताः आसन्।
अल्पाः रक्तवर्णाः पुरुषाः उत्तमाः निशानाः भवन्ति, यतः खड्गः तेषां प्रियं शस्त्रं भवति; तस्मात् अधुना यदा दुसारीयः उत्थायमानस्य फ्लायरस्य दिशि निशानां कृतवान्, तस्य राइफलस्य स्टॉक् इति उपरि बटनं स्पृष्टवान्, तस्य लक्ष्यस्य आंशिकसफलता तस्य कौशलात् अधिका संयोगात् आसीत्।
गोलः फ्लायरस्य पार्श्वं स्पृष्टवान्, अपारदर्शकः आवरणः यथापर्याप्तं भग्नः येन दिवसप्रकाशः गोलस्य नासिकायां स्थितं पाउडरफियालं प्रति प्रविष्टः। तीव्रः विस्फोटः अभवत्। कार्थोरिसः स्वस्य यानं स्वस्य अधः मदोन्मत्तं चलन्तं अनुभूतवान्, इंजनं च स्थगितम्।
वायुयानस्य प्राप्तः वेगः तं नगरात् समुद्रतलं प्रति प्रेषितवान्।
प्रासादे रक्तवर्णः योद्धः अनेकान् गोलान् प्रक्षिप्तवान्, तेषां कश्चित् अपि सफलः न आसीत्। तदा एकः उच्चः मीनारः प्रवाहितं लक्ष्यं तस्य दृष्टेः अपसारितवान्।
दूरे तस्य अग्रे कार्थोरिसः हरितवर्णं योद्धं दृष्टवान् यः प्टार्थस्य थुवियां स्वस्य बलवति थोअटे उत्तरपश्चिमदिशि आअन्थोर् इति नगरस्य दिशि प्रति नयति स्म, यत्र पर्वतमयः देशः रक्तवर्णानां पुरुषाणां अल्पज्ञातः आसीत्।
हेलियमीयः अधुना स्वस्य आहतस्य यानस्य दिशि ध्यानं दत्तवान्। सूक्ष्मपरीक्षया ज्ञातं यत् एकः उत्प्लावनटैंकः छिद्रितः आसीत्, किन्तु इंजनः स्वयं आहतः न आसीत्।
गोलस्य एकः स्फोटः एकस्य नियन्त्रणदण्डस्य हानिं कृतवान् यत् मशीनशॉप् इति बाह्यं मरम्मतुं अशक्यम् आसीत्; किन्तु पर्याप्तं मरम्मतानन्तरं, कार्थोरिसः स्वस्य आहतं फ्लायरं मन्दवेगेन प्रेरितुं शक्तवान्, यः वेगः थोअटस्य द्रुतगतिं प्राप्तुं न शक्तवान्, यस्य अष्टौ दीर्घाः बलवन्ताः पादाः तं मृतसमुद्रतलस्य पीतसस्येषु भीषणवेगेन प्रेषयन्ति स्म।
हेलियमस्य राजकुमारः स्वस्य अनुसरणस्य मन्दतायां क्रुद्धः चिन्तितः च आसीत्, किन्तु सः कृतज्ञः आसीत् यत् हानिः अधिका न आसीत्, यतः अधुना सः पादचारेण अधिकं द्रुतं चलितुं शक्तवान् आसीत्।
किन्तु एतदपि अल्पं सन्तोषं शीघ्रं एव निषेधितुं प्रारब्धवान्, यतः शीघ्रं एव फ्लायरः पोर्टदिशि अग्रदिशि च नमितुं प्रारब्धवान्। उत्प्लावनटैंकस्य हानिः प्रथमं यथा अवगतवान् ततः अधिका गम्भीरा आसीत् इति प्रतीतम् आसीत्।
तस्य दीर्घस्य दिवसस्य शेषं कार्थोरिसः निश्चलवायौ अनियमितं सर्पति स्म, फ्लायरस्य अग्रं निम्नतरं निम्नतरं च सञ्जातम्, पोर्टदिशि झुकावः अधिकाधिकं भयावहः च सञ्जातः, यावत् अन्ते सन्ध्यायां सः प्रायः अग्रनिम्नः आसीत्, तस्य पट्टः भारवत् डेक् रिंग् इति उपरि बद्धः येन सः अधः भूमौ न पतितः।
तस्य अग्रगमनम् अधुना मन्दं प्रवाहेन सह सीमितम् आसीत् यः दक्षिणपूर्वदिशात् वहति स्म, यदा च सूर्यास्तसमये एषः निश्चलः सञ्जातः तदा सः फ्लायरं मृत्तिकायां कोमलं निमज्जितवान्।
तस्य अग्रे पर्वताः दृष्टाः येषां दिशि हरितवर्णः पुरुषः पलायमानः आसीत् यदा सः तं अन्तिमवारं दृष्टवान् आसीत्, तथा च जॉन् कार्टरस्य पुत्रः तस्य बलवतः पितुः अदम्यसङ्कल्पेन सम्पन्नः पादचारेण अनुसरणं प्रारब्धवान्।
सर्वां तां रात्रिं सः अग्रे गतवान् यावत् नवस्य दिवस्य प्रभाते सः निम्नानि पादप्रदेशानि प्रविष्टवान् ये टोर्क्वास् इति पर्वतानां दुर्गस्य प्रवेशं रक्षन्ति।
कठोराः ग्रेनाइटभित्तयः तस्य अग्रे उन्नताः आसन्। कुत्रापि सः तस्य दुर्गमस्य प्रतिबन्धस्य मध्ये प्रवेशं न दृष्टवान्; किन्तु कुत्रचित् एतस्मिन् अतिथिसत्काररहिते शिलाजगति हरितवर्णः योद्धा रक्तवर्णस्य पुरुषस्य हृदयस्य काम्यां नारीं नीतवान् आसीत्।
समुद्रतलस्य मृदुसस्येषु कोऽपि चिह्नं अनुसर्तुं न आसीत्, यतः थोअटस्य मृदुपादतलानि तस्य द्रुतगतौ केवलं लघुसस्यानि निमज्जयन्ति स्म यानि तस्य पलायनानन्तरं पुनः उत्थाय कोऽपि चिह्नं न त्यजन्ति स्म।
किन्तु अत्र पादप्रदेशेषु, यत्र शिथिलाः शिलाः कदाचित् मार्गं आच्छादयन्ति; यत्र कृष्णा मृत्तिका वन्यपुष्पाणि च निम्नस्थानानां नीरसैकरूपतां आंशिकं प्रतिस्थापयन्ति, कार्थोरिसः आशां कृतवान् यत् सः किञ्चित् चिह्नं प्राप्स्यति यत् तं सम्यक् दिशि नेष्यति।
किन्तु, यथा सः अन्वेष्टुं प्रयत्नं कृतवान्, मार्गस्य एषः चकितः रहस्यः शाश्वतं अनाविष्कृतः एव भवितुं प्रतीतवान्।
दिवसस्य समाप्तिः पुनः समीपे आसीत् यदा हेलियमीयस्य तीक्ष्णनेत्रेभ्यः एकस्य चिक्कणस्य पीतवर्णस्य त्वचः गतिः तस्य वामतः शताधिकयार्डेषु शिलानां मध्ये दृष्टा।
शीघ्रं एकस्य महतः शिलायाः पृष्ठतः आकुञ्चित्वा, कार्थोरिसः स्वस्य अग्रे स्थितं वस्तुं दृष्टवान्। तत् महान् बन्थः आसीत्, तेषां क्रूराणां मङ्गलस्य सिंहानां ये मृतग्रहस्य निर्जनपादप्रदेशेषु भ्रमन्ति।
तस्य नासिका भूमौ समीपे आसीत्। स्पष्टम् आसीत् यत् सः मांसस्य गन्धेन मार्गं अनुसरति स्म।
कार्थोरिस् तं दृष्ट्वा, महत् आशा तस्य हृदये उत्पन्ना। अत्र, सम्भवतः, तस्य गूढस्य समाधानं भवेत् यत् सः समाधातुं प्रयत्नं करोति स्म। एषः क्षुधार्तः मांसभक्षकः, सदा मनुष्यमांसस्य लोलुपः, सः इदानीं अपि तौ अनुसरन् भवेत् यौ कार्थोरिस् अन्विषति स्म।
सावधानतया युवा मनुष्यभक्षकस्य पदचिह्नानि अनुसरन् प्रच्छन्नः अभवत्। लम्बस्य प्रपातस्य पाददेशे सः प्राणी चलति स्म, अदृश्यानि पदचिह्नानि आघ्राय, कदाचित् शिकारिणः बन्थस्य निम्नं करुणं स्वरं निर्गच्छति स्म।
कार्थोरिस् तं प्राणिनं अनुसरन् केवलं किञ्चित् कालं यावत् सः अकस्मात् रहस्यमयरूपेण वायौ विलीनः इव अदृश्यः अभवत्।
सः पुरुषः पादयोः उत्पत्य। पुनः न सः वञ्चितः भविष्यति यथा पुरुषः तं वञ्चितवान्। सः अविवेकपूर्णगत्या तं स्थानं प्रति अगच्छत् यत्र सः अन्तिमवारं महान्तं गुप्तं पशुं दृष्टवान् आसीत्।
तस्य पुरतः उन्नतः प्रपातः आसीत्, तस्य मुखं कस्यापि छिद्रेण अविभक्तं यत्र महान् बन्थः स्वस्य विशालं शरीरं प्रवेशयितुं शक्तवान् आसीत्। तस्य पार्श्वे लघुः समः शिलाखण्डः आसीत्, यः दशजनानां विमानस्य पट्टिकातः अधिकः न आसीत्, न अपि तस्य स्वस्य उन्नतितः द्विगुणात् अधिकः आसीत्।
किं बन्थः एतस्य पृष्ठे गुप्तः आसीत्? सः पशुः तं पुरुषं स्वस्य पदचिह्नेषु अन्विषन्तं ज्ञातवान् आसीत्, इदानीं अपि सः स्वस्य सुगमस्य शिकारस्य प्रतीक्षां कुर्वन् भवेत्।
सावधानतया, आकृष्टदीर्घासिना, कार्थोरिस् शिलायाः कोणं परितः प्रच्छन्नः अभवत्। तत्र कोऽपि बन्थः न आसीत्, किन्तु किमपि यत् विंशतिः बन्थानां उपस्थितितः अधिकं आश्चर्यं तस्य कृते उत्पादितवत्।
तस्य पुरतः अधः भूमौ प्रवेशं कुर्वतः अंधकारस्य गुहायाः मुखं विदारितम् आसीत्। एतया बन्थः अदृश्यः अभवत्। किं एषः तस्य निवासः आसीत्? तस्य अंधकारे भयङ्करे अन्तः एकः न अपि तु बहवः भयानकाः प्राणिनः निवसन्ति स्म किम्?
कार्थोरिस् न जानाति स्म, न अपि, तस्य मनसि प्राणिनः पदचिह्नानि अनुसरन्तः विचारः प्रमुखः आसीत्, सः अधिकं चिन्तितवान्; यतः एतस्याम् अंधकारमय्यां गुहायां बन्थः हरितं पुरुषं तस्य च बन्धितं अनुसरन् आसीत्, तस्यां च सः अपि अनुसरिष्यति, प्रियायाः सेवायां स्वस्य जीवनं दातुं सन्तुष्टः।
न क्षणमात्रं सः विलम्बितवान्, न अपि सः अविवेकपूर्वकं अगच्छत्; किन्तु सज्जासिना सावधानपदैः, यतः मार्गः अंधकारमयः आसीत्, सः प्रच्छन्नः अगच्छत्। सः अगच्छन् यावत्, तमः अभेद्यं कृष्णवर्णं अभवत्।