॥ ॐ श्री गणपतये नमः ॥

कारः कोमकः, धनुर्धरःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

कार्थोरिसः वनं प्रति गच्छन् दूरस्थान् शैलान् प्रति थुवियायाः हस्तं स्वहस्ते दृढं निधाय चिन्तयति स्म यत् कन्यायाः निरन्तरं मौनं किं भवेत्, तथापि तस्याः शीतलहस्तस्य स्पर्शः स्वहस्ते एवं सुखदः आसीत् यत् सः तस्याः नूतनविश्वासस्य मन्त्रं भङ्गं कर्तुं भाषणेन भीतः आसीत्

ते मन्दप्रकाशवनं प्रति गच्छन्तः यावत् मङ्गलग्रहस्य शीघ्रागतरात्रिच्छायाः तान् आवृण्वन्तितदा एव कार्थोरिसः स्वपार्श्वस्थां कन्यां प्रति भाषितुं प्रवृत्तः

ते भविष्यस्य योजनां सहितं कर्तव्याःतस्य विचारः आसीत् यत् यदि ते मार्गं प्राप्नुवन्ति तर्हि शैलान् एकदा गच्छेयुः, तथा सः निश्चितः आसीत् यत् ते अधुना तस्य समीपे स्थिताः सन्ति; किन्तु सः तस्याः अनुमतिं प्राप्तुम् इच्छति स्म

तस्य दृष्टिः तस्यां स्थिरा भूत्वा सः तस्याः विचित्रस्वर्गीयस्वरूपेण आकृष्टःसा अकस्मात् स्वप्नस्य सूक्ष्मतत्त्वेन विलीनाभूत्, तथा सः तां दृष्ट्वा स्थितः सः तां मन्दं मन्दं दृष्टेः अन्तर्धानं गतां ददर्श

क्षणं यावत् सः मूकः अभवत्, ततः सत्यं तस्य मनसि अकस्मात् प्रकटितम्जवः तं विश्वासयामास यत् थुविया वने तेन सह गच्छति, यद्यपि वास्तविकतया सः कन्यां स्वार्थाय अवरोधितवान् आसीत्

कार्थोरिसः भीतवत् अभवत्सः स्वमूर्खतां शशाप, तथापि सः ज्ञातवान् यत् लोथारीयस्य दुष्टशक्तिः या तं मोहयितुं आहूता आसीत् सा कस्यापि मोहं कर्तुं शक्नोति स्म

सत्यं ज्ञात्वा एव सः लोथारं प्रति स्वपदचिह्नानि अनुसर्तुं प्रवृत्तः, किन्तु अधुना सः धावनगत्या गच्छति स्म, पृथिवीयस्नायवः यानि सः स्वपितुः प्राप्तवान् आसीत् तानि तं शीघ्रं पतितपर्णानां कोमलस्तरं घनतृणं अतिक्रम्य नयन्ति स्म

थुरियास्य प्रकाशः लोथारस्य प्राकारयुक्तनगरस्य समक्षस्थं मैदानं आपूरयत् यदा कार्थोरिसः वनात् निर्गत्य महाद्वारस्य सम्मुखं आगच्छत् येन पलायिताः दिवसे नगरात् निर्गताः आसन्

प्रथमं सः किमपि चिह्नं ददर्श यत् अन्यः कोऽपि तत्र अस्तिमैदानं निर्जनम् आसीत् असंख्याः धनुर्धराः अधुना महावृक्षाणां छायायां शिबिरं कृतवन्तः पीडितमृतानां रक्तराशयः रक्ततृणस्य सौन्दर्यं विकृतं कृतवन्तःसर्वं मौनम् आसीत्सर्वं शान्तिमत् आसीत्

हेलियमीयः वनस्य सीमायां मुहूर्तं विरम्य नगरं प्रति मैदानं अतिक्रम्य गच्छन् सः स्वपादयोः तृणेषु एकं संकुचितं रूपं ददर्श

तत् पुरुषस्य शवः आसीत्, प्रसारितःकार्थोरिसः तं शवं पृष्ठभागे परिवर्तितवान्सः जवः आसीत्, किन्तु विदारितः विकृतश्च यावत् प्रायः अज्ञातः अभवत्

राजकुमारः नम्रः भूत्वा जीवनस्य किमपि चिन्हं इति निरीक्षितुं प्रवृत्तः, तथा तस्मिन् काले नेत्रपटलाः उन्नताः भूत्वा मन्दाः पीडिताः नेत्राः तस्य दृष्टिं प्रति उत्थिताः

प्टार्थस्य राजकुमारी!” इति कार्थोरिसः अक्रोशत्। “सा कुत्र अस्ति? मां प्रति उत्तरं देहि, हे पुरुष, अन्यथा यत् अन्यः सुप्रारम्भं कृतवान् तत् कार्यं अहं समापयामि।”

कोमलः,” इति जवः मन्दं उक्तवान्। “सः मयि उत्प्लुत्यमां भक्षयितुम् इच्छति स्म यदि कन्या भवति स्मततः ते वनं प्रति गतवन्तःकन्या महान् बन्थश्चतस्याः अङ्गुलयः तस्य पीतकेशेषु गुण्ठिताः।”

ते कुत्र गतवन्तः?” इति कार्थोरिसः पृष्टवान्

तत्र,” इति जवः मन्दं उक्तवान्, “शैलानां मार्गं प्रति।”

हेलियमस्य राजकुमारः अधिकं श्रोतुं प्रतीक्षितवान्, किन्तु उत्थाय पुनः वनं प्रति धावितवान्

प्रभातकालः आसीत् यदा सः अन्धकूपस्य मुखं प्राप्तवान् यः तं अन्यं लोकं प्रति नेतुं शक्नोति स्म, अस्मात् भूतस्मृतिभूतस्य विचित्रसम्मोहनप्रभावस्य स्थानात्

दीर्घेषु अन्धेषु मार्गेषु सः किमपि दुर्घटनां प्रतिबन्धं वा प्राप्तवान्, अन्ते पर्वतानां पारे दिवसस्य प्रकाशं प्राप्तवान्, तथा तोर्क्वासीयानां राज्यस्य दक्षिणसीमातः अधिकं दूरं , अधिकतमं शतपञ्चाशत् हादमात्रम्

तोर्क्वासस्य सीमातः आन्थोरनगरं यावत् द्विशतहादमितं दूरं अस्ति, अतः हेलियमीयस्य समक्षं आन्थोरनगरं यावत् पृथिवीयमीलानां शतपञ्चाशत् यात्रा आसीत्

सः केवलं अनुमानं कर्तुं शक्नोति स्म यत् आन्थोरं प्रति थुविया स्वपलायनं करिष्यतितत्र निकटतमं जलं अस्ति, तथा तत्र कदाचित् तस्याः पितुः साम्राज्यात् उद्धारदलस्य प्रतीक्षा भवितुं शक्यते; यतः कार्थोरिसः थुवान् दीनं सुज्ञातवान् आसीत् यत् सः किमपि प्रयत्नं त्यक्ष्यति यावत् स्वपुत्र्याः अपहरणस्य सत्यं अन्विष्यति, तथा तस्याः स्थानस्य विषये यत् ज्ञातुं शक्यते तत् सर्वं ज्ञास्यति

सः ज्ञातवान् यत् यः छलः तस्य विषये सन्देहं उत्पादितवान् सः सत्यस्य अन्वेषणं बहु विलम्बयिष्यति, किन्तु सः ज्ञातवान् यत् दुसारस्य अस्टोकस्य दुष्टतायाः परिणामाः कियन्तः विस्तृताः अभवन्

यदा सः मार्गस्य मुखात् निर्गत्य आन्थोरं प्रति पादप्रदेशान् दृष्ट्वा अवस्थितः, तदा प्टार्थस्य युद्धनौकादलं हेलियमस्य यमलनगरं प्रति मन्दगत्या गच्छत्, तथा दूरस्थकाओलात् अन्यं महान् नौकादलं स्वमित्रेण सह संयोजितुं धावति स्म

सः ज्ञातवान् यत् तस्य विरुद्धं स्थितिजन्यप्रमाणस्य समक्षे स्वजनाः अपि सन्देहं कर्तुं प्रारम्भितवन्तः यत् सः प्टार्थीयराजकुमारीं अपहृतवान् भवेत्

सः ज्ञातवान् यत् दुसारीयाः कियन्तः प्रयत्नं कृतवन्तः यत् पूर्वार्धगोलस्य त्रयाणां महाशक्तीनां मध्ये स्थितं मैत्रीं सन्धिं विघटयितुंहेलियम्, प्टार्थं काओलं

कथं दुसारीयप्रतिनिधयः त्रयाणां महाराष्ट्राणां विदेशकार्यालयेषु महत्त्वपूर्णपदेषु नियुक्ताः अभवन्, तथा कथं एतेषां माध्यमेन एकस्य जेद्दकस्य अन्यस्य प्रति सन्देशाः परिवर्तिताः विकृताः यावत् त्रयाणां शासकाणां पूर्वमित्राणां धैर्यं गर्वं एतेषां विकृतपत्रेषु स्थितानां अपमानानां सहन्तुं शक्नुवन्ति स्मएतत् सर्वं सः ज्ञातवान्

सः ज्ञातवान् यत् अन्तिमसमये अपि न् कार्टरः, मङ्गलस्य युद्धनायकः, हेलियमस्य जेद्दकं प्टार्थं काओलं वा विरुद्धं युद्धं घोषयितुं अनुमतवान्, यतः सः स्वपुत्रे अविचलविश्वासं धारयति स्म, तथा अन्ते सर्वं सन्तोषजनकं व्याख्यातुं शक्यते इति

अधुना द्वौ महानौकादलौ हेलियं प्रति गच्छतः, तथा तार्दोस् मोर्सस्य राजसभायां दुसारीयचराः यमलनगरं स्वसङ्कटस्य अज्ञाने स्थापयन्ति स्म

थुवान् दीनः युद्धं घोषितवान्, किन्तु यः दूतः घोषणां प्रेषितवान् सः दुसारीयः आसीत् यः सुनिश्चितवान् यत् यमलनगरं प्रति शत्रुनौकादलस्य आगमनस्य किमपि सूचना प्राप्नोति

अनेकदिनानि यावत् हेलियं तस्य द्वयोः शक्तिशालिनोः पडोशिनोः मध्ये राजनैतिकसम्बन्धाः विच्छिन्नाः अभवन्, तथा मन्त्रिणां प्रस्थानेन सह विवादिनां मध्ये वायरलेस्सम्पर्कः समाप्तः अभवत्, यथा बार्सूमे सामान्यम् अस्ति

किन्तु एतत् सर्वं कार्थोरिसः अज्ञातवान् आसीत्अधुना तस्य रुचिः केवलं प्टार्थस्य थुवियायाः अन्वेषणे आसीत्तस्याः पदचिह्नानि महतः बन्थस्य पदचिह्नैः सह सुचिह्नितानि आसन् यावत् कूपं, तथा पुनः दक्षिणं प्रति पादप्रदेशेषु दृश्यन्ते स्म

सः मृतसागरतलं प्रति शीघ्रं अनुसरन् यत्र सः ज्ञातवान् यत् सः पदचिह्नानि लोहिततृणेषु ह्रासयिष्यति, तदा सः अकस्मात् आश्चर्यचकितः अभवत् यत् एकं नग्नं पुरुषं ईशान्यदिशातः स्वं प्रति आगच्छन्तं ददर्श

सः पुरुषः समीपं आगच्छन् कार्थोरिसः तस्य आगमनं प्रतीक्षितुं विरमितवान्सः ज्ञातवान् यत् सः पुरुषः निरायुधः आसीत्, तथा सः प्रायः लोथारीयः आसीत्, यतः तस्य त्वक् श्वेतं केशाः अरुणाः आसन्

सः हेलियमीयं प्रति भयस्य किमपि चिह्नं विना समीपं आगच्छन्काओरइति बार्सूमीयस्वागतं अकथयत्

त्वं कः असि?” इति कार्थोरिसः पृष्टवान्

अहं कर् कोमकः, धनुर्धराणाम् ओद्वारः अस्मि,” इति अन्यः उक्तवान्। “मम विषये विचित्रं घटितम् अस्तियुगानि यावत् तारिओः मां सत्तायां आनयति स्म यदा सः स्वमनसः सेनायाः सेवां इच्छति स्मसर्वेषां धनुर्धराणां मध्ये कर् कोमकः एव बहुवारं सत्तायां आनीतः

दीर्घकालं यावत् तारिओः स्वमनसि मम स्थायिसत्तायां एकाग्रं कृतवान्तस्य मनसि एकः अभिलाषः आसीत् यत् कदाचित् एतत् कार्यं सिद्ध्येत् तथा लोथारस्य भविष्यं सुरक्षितं भवेत्सः अवदत् यत् पदार्थः मनुष्यस्य कल्पनायां एव अस्तियत् सर्वं मानसिकम् अस्ति, अतः सः विश्वसिति स्म यत् स्वसूचनायां दृढः भूत्वा सः अन्ते सर्वप्राणिनां मनसि मां स्थायिसूचनां कर्तुं शक्नोति

ह्यः सः सिद्धवान्, किन्तु एतस्मिन् काले! तत् तस्य अज्ञातं एव आगतं भवेत्, यथा मम अपि अज्ञातं एव आगतं, यदा मम धनुर्धराणां सहितं अहं पलायमानान् तोर्क्वासीयान् स्वलोहितमैदानं प्रति अनुसरामि स्म

तमसि प्रविष्टे काले अस्माकं पुनः अन्तर्धानं गन्तुं काले प्राप्ते, अहं सहसा महतीं समतलीं प्रति निम्नपर्वतानां पादेषु स्थितां प्रति एकाकी अभवम्

मम जनाः शून्यतां प्रति गताः यतः ते उत्पन्नाः आसन्, किन्तु अहं तिष्ठामि⁠—नग्नः अशस्त्रश्च

प्रथमं अहं अवगच्छम्, किन्तु अन्ते यत् घटितं तस्य प्रतीतिः आगतातारियोस्य दीर्घाः प्रेरणाः अन्ते प्रभाविताः, कर कोमकः मनुष्यलोके वास्तविकः अभवत्; किन्तु मम आयुधानि मम सहचरैः सह अन्तर्हितानि, मां नग्नं अशस्त्रं शत्रुभूमौ लोथारात् दूरे स्थापयन्ति।”

त्वं लोथारं प्रति गन्तुम् इच्छसि?” इति कार्थोरिसः अपृच्छत्

!” इति कर कोमकः शीघ्रं प्रत्युत्तरम् अददात्। “मम तारियोस्य प्रति प्रेम नास्तितस्य मनसः सृष्टिः भूत्वा, अहं तं सुप्रज्ञं जानामिसः क्रूरः अत्याचारी ⁠—एकः स्वामी यं सेवितुं मम कोऽपि इच्छा नास्तिइदानीं सः मम स्थायीभावनां सिद्धिं प्राप्तवान्, सः असह्यः भविष्यति, सः लोथारं स्वसृष्टिभिः पूरयिष्यति यावत्अहं चिन्तयामि यदि सः लोथारस्य युवतीं प्रति अपि एवं सफलः अस्ति।”

अहं मन्ये यत् तत्र नार्यः आसन्,” इति कार्थोरिसः अवदत्

तारियोस्य प्रासादस्य गूढे कोष्ठके,” इति कर कोमकः प्रत्युत्तरम् अददात्, “जेद्दकः सुन्दर्याः युवत्याः प्रेरणां धारयति, आशां कुर्वन् यत् कदाचित् सा स्थायिनी भविष्यतिअहं तां तत्र दृष्टवान्सा अद्भुता! किन्तु तस्याः कृते अहं आशां कुर्वे यत् तारियोः तस्याः प्रति मम इव सफलः भवेत्

इदानीं, रक्तमानव, अहं स्वस्य विषये कथितवान्⁠—त्वं किं कथयसि?”

कार्थोरिसः धनुर्धरस्य मुखं व्यवहारं अभिलषति स्मतस्य अभिव्यक्तौ सन्देहस्य भयस्य वा कोऽपि चिह्नं आसीत् यदा सः भारी-सशस्त्रं हेलियमितं प्रति अगच्छत्, सः स्पष्टं प्रत्यक्षं अवदत्

ततः हेलियमस्य राजकुमारः लोथारस्य धनुर्धरं स्वस्य विषये कथितवान् यः सः आसीत् किं साहसः तं दूरदेशं प्रति आनयत्

शोभनम्!” इति अन्यः उक्तवान्, यदा सः कृतवान्। “कर कोमकः त्वां सह गमिष्यतिसह वयं प्टार्थस्य राजकुमारीं प्राप्स्यामः त्वया सह कर कोमकः मनुष्यलोकं प्रति गमिष्यति⁠—एवं लोकं यं सः दीर्घातीते काले जानाति स्म यदा प्रबलस्य लोथारस्य नौकाः क्रोधितं थ्रोक्सं चलन्ति स्म, गर्जन्तः तरङ्गाः एतेषां शुष्काणां नीरसानां पर्वतानां अवरोधं प्रति आहतवन्तः।”

त्वं किं अर्थं कथयसि?” इति कार्थोरिसः अपृच्छत्। “त्वं वास्तविकं पूर्वजीवनं धारितवान् आसीः?”

निश्चयेन,” इति कर कोमकः प्रत्युत्तरम् अददात्। “मम काले अहं लोथारस्य नौकानायकः आसम्⁠—सर्वेषु नौकानायकेषु प्रबलतमः ये पञ्च लवणसमुद्रान् चलन्ति स्म

यत्र कुत्रापि मनुष्याः बार्सूमे निवसन्ति स्म तत्र कर कोमकस्य नाम ज्ञातं सम्मानितं आसीत्तेषु दूरस्थेषु दिनेषु भूमिजाताः शान्ताः आसन्⁠—केवलं समुद्रजाताः योद्धारः आसन्; किन्तु इदानीं अतीतस्य गौरवं म्लानं जातम्, त्वां प्राप्तवान् यावत् अहं मन्ये यत् बार्सूमे एकः अपि अस्माकं स्वरूपस्य व्यक्तिः अस्ति यः जीवति प्रेम करोति युद्धं करोति यथा मम काले प्राचीनाः समुद्रजाताः योद्धारः आसन्

आह, किन्तु पुनः मनुष्यान् द्रष्टुं शोभनं भविष्यति⁠—वास्तविकान् मनुष्यान्! मम काले भूमिजातानां प्रति मम बहु सम्मानं आसीत्ते स्वेषु प्राचीरेषु नगरेषु क्रीडायां कालं नाशयन्ति स्म, स्वरक्षणाय केवलं समुद्रजातानां उपरि निर्भराः आसन् ये दरिद्राः जीवाः शेषाः, लोथारस्य तारियोः जवाः , तेषां प्राचीनपूर्वजेभ्यः अपि अधिकाः निकृष्टाः सन्ति।”

कार्थोरिसः किञ्चित् सन्दिग्धः आसीत् यत् अनज्ञातं स्वयं तस्य सह संलग्नं कर्तुं प्रज्ञायाः विषयेसर्वदा एषः सम्भावना आसीत् यत् सः केवलं कस्यचित् सम्मोहनस्य विश्वासघातस्य सारः आसीत् यत् तारियोः जवः वा हेलियमितं प्रति प्रयत्नं करोति स्म; किन्तु, धनुर्धरस्य व्यवहारः वचनानि एवं सत्यानि आसन्, सः योद्धा एवं प्रतीतः आसीत्, किन्तु कार्थोरिसः तं सन्देहं कर्तुं हृदये अशक्नोत्

विषयस्य परिणामः आसीत् यत् सः नग्नं ओद्वारं स्वस्य सह गन्तुं अनुमतिं दत्तवान्, सह ते थुविया कोमलस्य पदचिह्नं प्रति प्रस्थितवन्तः

गोमेदसमुद्रतलं प्रति मार्गः नीतःतत्र अन्तर्हितः अभवत्, यथा कार्थोरिसः जानाति स्म यत् तत् भविष्यति; किन्तु यत्र तत् समतलीं प्रविष्टवान् तस्य दिशा आन्थोरं प्रति आसीत् ततः आन्थोरं प्रति द्वौ स्वमुखानि प्रति प्रवर्तितवन्तौ

दीर्घः क्लेशकरः प्रयाणः आसीत्, बहुभिः संकटैः युक्तःधनुर्धरः कार्थोरिसस्य गतिं अनुसर्तुं अशक्नोत्, यस्य स्नायवः तं लघुग्रहस्य पृष्ठे अत्यधिकवेगेन नयन्ति स्म, यस्य गुरुत्वाकर्षणशक्तिः पृथिव्याः तुल्यायां न्यूनं प्रतिबलं प्रयच्छतिबार्सूमियानां कृते पञ्चाशत् मीलानि दिने सामान्यं सन्ति, किन्तु कार्टरस्य पुत्रः शतं वा अधिकं मीलानि सुकरं गन्तुं शक्नोति यदि सः स्वनवप्राप्तसहचरं त्यक्तुं इच्छति स्म

सर्वं मार्गं तौ भ्रमन्तीनां टोर्क्वासियानां दलैः आविष्कारस्य सततं संकटे आस्ताम्, विशेषतः तत् सत्यं आसीत् यावत् तौ टोर्क्वासस्य सीमां प्राप्तवन्तौ

शुभं भाग्यं तयोः सह आसीत्, किन्तु यद्यपि तौ क्रूराणां हरितमानवानां द्वे दलानि दृष्टवन्तौ, तौ स्वयं दृष्टौ

तृतीयदिनस्य प्रातः तौ दूरस्थस्य आन्थोरस्य दीप्तिमन्तः गुम्बजान् दृष्टवन्तौसर्वं प्रयाणं कार्थोरिसः थुविया महान् बन्थं अन्वेष्टुं सर्वदा स्वनेत्राणि प्रति आकर्षितवान्; किन्तु इदानीं यावत् सः आशां दातुं किमपि दृष्टवान्

अस्याः प्रातः, दूरे, स्वयोः आन्थोरस्य मध्ये, तौ द्वौ लघुप्रतिमानौ नगरं प्रति गच्छन्तौ दृष्टवन्तौक्षणं तौ तौ सावधानं दृष्टवन्तौततः कार्थोरिसः, विश्वस्तः, वेगेन धावित्वा अगच्छत्, कर कोमकः यावत् शक्नोति तावत् वेगेन अनुगच्छन्

हेलियमितः युवत्याः ध्यानं आकर्षयितुं आह्वानं कृतवान्, शीघ्रं सः तां प्रति दृष्ट्वा तां प्रति स्थित्वा दृष्ट्वा पुरस्कृतः अभवत्तस्याः पार्श्वे महान् बन्थः उन्नतकर्णः स्थित्वा, आगच्छन्तं मनुष्यं दृष्टवान्

अद्यापि प्टार्थस्य थुविया कार्थोरिसं प्रतिज्ञातुं शक्नोति स्म, यद्यपि सः सः इति सा विश्वस्ता आसीत्, यतः सा तत्र भयस्य कोऽपि चिह्नं विना तस्य कृते प्रतीक्षां कृतवती

ततः सः तां पश्चिमोत्तरं प्रति, स्वतः परे, इङ्गितं कुर्वतीं दृष्टवान्स्वगतिं मन्दीकुर्वन्, सः तस्याः निर्दिष्टां दिशां प्रति स्वनेत्राणि प्रति प्रवर्तितवान्

घने वनस्पतौ मौनं धावन्तः, अर्धमीलात् न्यूनं पृष्ठतः, क्रूराः हरितयोद्धारः आगच्छन्ति स्म, स्वमहत्सु थोटेषु स्थित्वा, तं प्रति आक्रमणं कुर्वन्तः स्म, निहितैः शूलैः सज्जैः दीर्घखड्गैः

तस्याः दक्षिणे कर कोमकः आसीत्, नग्नः अशस्त्रश्च, किन्तु वीरतया कार्थोरिसं प्रति धावन् सावधानं कुर्वन् यथा सः अपि मौनं भयङ्करं दलं यत् शीघ्रं अग्रे निहितशूलैः सज्जदीर्घखड्गैः गच्छति तत् एवं प्राप्तवान्

कार्थोरिसः लोथारियं प्रति आह्वानं कृतवान्, तं प्रति सावधानं कुर्वन्, यतः सः जानाति स्म यत् सः केवलं व्यर्थं स्वजीवनं त्यक्तुं शक्नोति यदि सः स्वयं, सर्वथा अशस्त्रः, क्रूराणाम् अविचलानां हिंस्राणां मार्गे स्थापयति

किन्तु कर कोमकः कदापि विलम्बितवान्स्वनवमित्रं प्रति प्रोत्साहनस्य आह्वानैः सह, सः हेलियमस्य राजकुमारं प्रति शीघ्रं अगच्छत्रक्तमानवस्य हृदयं एतस्य साहसस्य आत्मत्यागस्य प्रदर्शनस्य प्रति उत्थितम्सः इदानीं पश्चात्तापं कृतवान् यत् सः कर कोमकं स्वस्य एकं खड्गं दातुं चिन्तितवान्; किन्तु तत् कर्तुं अतीतकालः आसीत्, यतः यदि सः लोथारियं प्राप्तुं प्रतीक्षां कुर्यात् वा तं प्रति प्रत्यागच्छेत्, टोर्क्वासियाः प्टार्थस्य थुवियां प्रति प्राप्स्यन्ति यावत् सः तत् कर्तुं शक्नोति

यद्यपि एवं अपि, तस्याः पार्श्वं प्रति प्रथमः को भविष्यति इति निश्चितं आसीत्

पुनः सः तस्याः दिशां प्रति स्वमुखं प्रति प्रवर्तितवान्, इदानीं, आन्थोरमार्गात्, सः नूतनं बलं तौ प्रति शीघ्रं आगच्छन्तं दृष्टवान्⁠—द्वे मध्यमप्रमाणस्य युद्धनौकाः⁠— यावत् दूरे तौ तस्मात् आस्ताम् तावत् सः दुसारस्य चिह्नं तयोः अग्रभागेषु दृष्टवान्

इदानीं, निश्चयेन, प्टार्थस्य थुवियाः कृते लघ्वी आशा आसीत्एकतः टोर्क्वासस्य हिंस्रयोद्धारः तां प्रति आक्रमणं कुर्वन्तः स्म, अन्यतः अस्तोकस्य, दुसारस्य राजकुमारस्य, सृष्टयः तां प्रति अवनमन्तः स्म, यावत् केवलं बन्थः, रक्तयोद्धा, अशस्त्रधनुर्धरः तस्याः रक्षणाय निकटे आस्ताम्, तस्याः स्थितिः अत्यन्तं निराशाजनकः आसीत् तस्याः कारणं युद्धात् पूर्वं एव नष्टं आसीत्

यदा थुविया कार्थोरिसं आगच्छन्तं दृष्टवती, सा पुनः तां अनिर्वचनीयां संवेदनां अनुभूतवती यत् सर्वदायित्वात् भयात् मुक्तिः आसीत् यत् सा पूर्वं अनुभूतवती आसीत् सा तत् व्याख्यातुं अशक्नोत् यावत् तस्याः मनः तस्याः हृदयं विश्वासयति स्म यत् हेलियमस्य राजकुमारः तस्याः अपहरणे तस्याः पितुः राजसभातः कारणीभूतः आसीत्सा केवलं जानाति स्म यत् सा प्रसन्ना आसीत् यदा सः तस्याः पार्श्वे आसीत्, तेन सह सर्वाणि सम्भवानि प्रतीयन्ते स्म⁠—एवं असम्भवानि अपि यत् तस्याः वर्तमानस्य संकटात् मुक्तिः।”

अधुना सः तस्याः पुरतः श्वासं विसृजन् स्थितवान्साहसस्य प्रोत्साहनस्य स्मितं तस्य मुखं प्रकाशयत्

धैर्यं, मम राजकुमारि,” इति सः मन्दं जगाद

तस्याः स्मृतौ तदा प्रकाशितं यदा सः तानि एव शब्दान् उक्तवान्⁠—लोथारस्य तारियोस्य सिंहासनकक्षे यदा तौ अज्ञातं भाग्यं प्रति स्खलन्तं मार्मरभूतलं प्रति प्रस्थितवन्तौ

तदा सा तं तस्य परिचितस्य सम्बोधनस्य प्रयोगाय निन्दितवती, अधुना निन्दति, यद्यपि सा अन्यस्मै प्रतिज्ञातासा स्वयम् आश्चर्यं प्राप्नोत्⁠—स्वस्य दुष्टतायाः कारणात् लज्जिता; यतः बार्सूमे स्त्रियाः कृते एतौ द्वौ शब्दौ स्वपतितः स्वप्रतिज्ञातात् विना अन्यस्मात् श्रोतुं लज्जाकरं भवति

कार्थोरिसः तस्याः लज्जायाः रक्तिमां दृष्ट्वा क्षणेनैव स्वशब्दान् पश्चात्तापं प्राप्नोत्हरितयोद्धारः तेषां उपरि आगमिष्यन्ति इति क्षणमात्रम् एव आसीत्

मां क्षमस्व!” इति पुरुषः मन्दस्वरेण उक्तवान्। “मम महत् प्रेम मम क्षमापणं भवतु⁠—तत्, जीवनस्य एकक्षणमात्रं शेषम् इति विश्वासः,” इति वचनैः सः हरितयोद्धानां प्रथमं प्रति प्रत्यवर्तत

सः योद्धा निहितशूलेन आक्रमणं करोति स्म, परं कार्थोरिसः एकपार्श्वं प्रति उत्प्लुत्य, महतः थोअतस्य तस्य सवारस्य निरुपद्रवं प्रति धावतः सति, स्वस्य दीर्घासिं महति छेदने प्रहृत्य हरितशरीरं द्विधा विदारितवान्

तस्मिन् एव क्षणे कर कोमकः निरस्त्रहस्ताभ्यां अन्यस्य महतः सवारस्य पादं प्रति उत्प्लुत्य आक्रमितवान्; शेषाः सैनिकाः समीपं धावन्तः, स्वप्रियदीर्घासीनां प्रयोगाय अवतरन्तः; दुसारियानाः विमानानि गैरिकवर्णस्य समुद्रतलस्य मृदुस्तरणं स्पृष्ट्वा, स्वकुक्षेभ्यः पञ्चाशत् योद्धान् विसृजन्तः; छेदनघातनानां आवर्तमाने समुद्रे कोमलः, महान् बन्थः, प्रविष्टवान्


Standard EbooksCC0/PD. No rights reserved