॥ ॐ श्री गणपतये नमः ॥

कार्थोरिस् तथा थुवियाकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

विशालस्य पोलिशितस्य एर्साइटस्य पीठस्य अधः विशालस्य पिमालियस्य मनोहराणां पुष्पाणां अधः एका स्त्री उपविष्टातस्याः सुन्दरं, चर्मपादुकायुक्तं चरणं रत्नविकीर्णायां पथिकायां स्थितं या स्थिरसोरापुसवृक्षाणां अधः विस्तृता पार्थस्य राज्ञः थुवन् दिह्नस्य राजकीयोद्यानस्य रक्तवर्णस्य तृणस्य अधः गच्छति, यथा कृष्णकेशः, रक्तचर्मा योद्धा तस्याः कर्णस्य समीपं उष्णानि शब्दानि कुर्वन् नम्रः अभवत्

अहो, पार्थस्य थुविया,” सः अक्रन्दत्, “त्वं मम प्रज्वलितप्रेमस्य उष्णवायूनां पूर्वं अपि शीतला असि! तव हृदयस्य अपेक्षया कठिनं, शीतलं एतत् एर्साइटस्य पीठं अस्ति यत् तव दिव्यं क्षयरहितं रूपं धारयति! मां कथय, हे पार्थस्य थुविया, यत् अहं अद्यापि आशां कर्तुं शक्नोमि⁠—यत् यद्यपि त्वं मां अद्य प्रेमसि, तथापि कदाचित्, कदाचित्, मम राजकुमारि, अहं⁠—”

सा आश्चर्यस्य अप्रसादस्य उद्गारेण पादौ उत्थितातस्याः राज्ञीसदृशं शिरः तस्याः स्निग्धरक्तस्कन्धयोः गर्वेण स्थितम्तस्याः कृष्णनेत्रे तस्य पुरुषस्य नेत्रेषु क्रोधेन पश्यन्ति स्म

त्वं स्वयं विस्मरसि, बार्सूमस्य चाचारान्, अस्टोक,” सा अवदत्। “अहं तुभ्यं थुवन् दिह्नस्य पुत्र्याः प्रति एवं सम्बोधनस्य अधिकारं दत्तवती, त्वया एतादृशः अधिकारः प्राप्तः।”

सः पुरुषः अकस्मात् अग्रे प्रसार्य तस्याः बाहुं गृहीतवान्

त्वं मम राजकुमारि भविष्यसि!” सः अक्रन्दत्। “इस्सस्य स्तनस्य शपथं, त्वं भविष्यसि, अन्यः कोऽपि दुसारस्य राजकुमारस्य अस्टोकस्य तस्य हृदयस्य इच्छायाः मध्ये आगमिष्यतिमां कथय यत् अन्यः अस्ति, अहं तस्य निष्ठुरं हृदयं छित्त्वा मृतसमुद्रतलस्य वन्यकलोटानां प्रति क्षिप्स्यामि!”

पुरुषस्य हस्तस्य स्पर्शेण सा ताम्रचर्मणः अधः पाण्डुः अभवत्, यतः मङ्गलग्रहस्य राजदरबारस्य राजकीयस्त्रीणां शरीराणि अल्पाधिकं पवित्राणि मन्यन्तेदुसारस्य राजकुमारस्य अस्टोकस्य कृत्यं अपवित्रं आसीत्पार्थस्य थुवियायाः नेत्रेषु भयः आसीत्⁠—केवलं तस्य पुरुषस्य कृतस्य कृत्यस्य तस्य सम्भावितपरिणामानां भयः आसीत्

मां मोचय।” तस्याः वाणी समता⁠—शीतला आसीत्

सः पुरुषः अस्पष्टं मर्मरितवान् तस्याः कठोरतया स्वस्य समीपं आकृष्टवान्

मां मोचय!” सा पुनः तीक्ष्णतया अवदत्, “अहं रक्षकान् आह्वयामि, दुसारस्य राजकुमारः जानाति यत् तत् किं अर्थं भविष्यति।”

शीघ्रं सः स्वस्य दक्षिणबाहुं तस्याः स्कन्धयोः परितः स्थापयित्वा तस्याः मुखं स्वस्य ओष्ठयोः समीपं आकर्षितुं प्रयत्नं कृतवान्सा लघुं रुदन्ती स्वस्य मुक्तबाहुं परितः स्थितानां विशालकङ्कणानां सह तस्य मुखे प्रहारं कृतवती

कलोट!” सा उक्तवती, ततः : “रक्षकाः! रक्षकाः! पार्थस्य राजकुमार्याः रक्षायां शीघ्रं आगच्छन्तु!”

तस्याः आह्वानस्य प्रत्युत्तरे द्वादश रक्षकाः रक्तवर्णस्य तृणस्य अधः धावन्तः आगच्छन्ति, तेषां दीप्तिमन्तः दीर्घखड्गाः सूर्ये नग्नाः सन्ति, तेषां आयुधानां धातुः तेषां चर्मनिर्मितसज्जायाः धातुं प्रति टङ्कारं कुर्वन्ति, तेषां कण्ठेषु तेषां नेत्रयोः दृष्टस्य प्रति क्रोधस्य कर्कशाः आरवाः सन्ति

किन्तु ते राजकीयोद्यानस्य अर्धं पारिताः यावत् दुसारस्य अस्टोकः संघर्षशीलां कन्यां स्वस्य ग्रहणे धारयति, अन्यः एकः व्यक्तिः सघनपर्णसमूहात् उत्प्लुत्य आगच्छति यः समीपस्थं स्वर्णफव्वारं अर्धं गूढं करोतिसः उच्चः, सरलः युवकः आसीत्, कृष्णकेशः तीक्ष्णधूसरनेत्रः ; स्कन्धयोः विस्तृतः नितम्बयोः संकीर्णः ; स्वच्छाङ्गः योद्धातस्य चर्म मात्रं ताम्रवर्णेन अङ्कितं आसीत् यत् मङ्गलग्रहस्य रक्तमानवान् अन्येषां मृतग्रहस्य जातिभ्यः विभजति⁠—सः तेषां समानः आसीत्, तथापि सूक्ष्मः भेदः आसीत् यः तस्य हल्के चर्मणि तस्य धूसरनेत्रेषु अधिकः आसीत्

तस्य गतिषु अपि भेदः आसीत्सः महत् उत्प्लुत्य आगच्छति येन सः भूमिं प्रति इतिशीघ्रं गच्छति यत् रक्षकाणां गतिः तस्य तुलनायां किञ्चित् आसीत्

अस्टोकः थुवियायाः मणिबन्धं गृहीतवान् यावत् युवयोद्धा तस्य सम्मुखं आगच्छतिनवागतः कालं व्ययितवान् सः एकं शब्दं उक्तवान्

कलोट!” सः तीक्ष्णतया उक्तवान्, ततः तस्य मुष्टिः अन्यस्य चिबुकस्य अधः प्रहारं कृतवती, तं उच्चं आकाशे उत्थापयित्वा एर्साइटपीठस्य समीपस्थस्य पिमालियगुल्मस्य मध्ये सङ्कुचितं ढेरं प्रति स्थापितवती

तस्याः रक्षकः कन्यां प्रति अगच्छत्। “काओर्, पार्थस्य थुविया!” सः अक्रन्दत्। “ईदृशं प्रतीतं भवति यत् भाग्यं मम भ्रमणस्य समयं सुष्ठु निर्धारितवत्।”

काओर्, हेलियमस्य कार्थोरिस्!” राजकुमारी युवकस्य अभिवादनं प्रत्यावर्तयत्, “तथा तादृशस्य पितुः पुत्रात् किं न्यूनं अपेक्षितुं शक्यते?”

सः स्वस्य पितुः, मङ्गलग्रहस्य युद्धनायकस्य न् कार्टरस्य, प्रशंसायाः स्वीकृतिं नम्रतया कृतवान्ततः रक्षकाः, तेषां धावनात् श्वासं कुर्वन्तः, आगच्छन्ति यावत् दुसारस्य राजकुमारः, मुखे रुधिरं स्रवन्तं, निष्कृष्टखड्गं , पिमालियस्य गुल्मस्य ग्रन्थिं प्रति सर्पति

अस्टोकः देजा थोरिसस्य पुत्रेण सह मारणयुद्धं कर्तुं उत्प्लुतः अभविष्यत्, किन्तु रक्षकाः तं परितः दबितवन्तः, निवारयन्तः , यद्यपि स्पष्टं आसीत् यत् हेलियमस्य कार्थोरिसस्य प्रति किमपि अधिकं प्रियं भविष्यति

किन्तु शब्दं वद, पार्थस्य थुविया,” सः प्रार्थितवान्, “तथा किमपि मम प्रति अधिकं सन्तोषं दास्यति यत् अस्य पुरुषस्य तस्य अर्जितं दण्डं प्रदास्यामि।”

तत् शक्यते, कार्थोरिस्,” सा प्रत्युत्तरं दत्तवती। “यद्यपि सः मम विचारस्य सर्वाधिकारं त्यक्तवान्, तथापि सः जेद्दकस्य, मम पितुः, अतिथिः अस्ति, तस्यैव तस्य अक्षम्यकृत्यस्य लेखां दातुं शक्नोति।”

यथा त्वं वदसि, थुविया,” हेलियमी प्रत्युत्तरं दत्तवान्। “किन्तु ततः सः हेलियमस्य राजकुमारस्य कार्थोरिसस्य प्रति लेखां दास्यति यत् मम पितुः मित्रस्य पुत्र्याः प्रति एतत् अपमानं कृतवान्।” यदा सः उक्तवान्, तथापि तस्य नेत्रेषु अग्निः प्रज्वलति स्म यत् बार्सूमस्य एतस्याः दिव्यपुत्र्याः रक्षायाः निकटतरं प्रियतरं कारणं घोषयति स्म

कन्यायाः गण्डः तस्याः पारदर्शकचर्मणः अधः अन्धकारितः अभवत्, दुसारस्य राजकुमारस्य अस्टोकस्य नेत्रे अन्धकारिते अभवतां यत् जेद्दकस्य राजकीयोद्याने द्वयोः मध्ये अकथितं गतं पठितवान्

तथा त्वं मम प्रति,” सः कार्थोरिसं प्रति तीक्ष्णतया उक्तवान्, युवकस्य आह्वानस्य प्रत्युत्तरं दत्तवान्

रक्षकाः अस्टोकं परितः स्थिताः आसन्तत् युवस्य अधिकारिणः कठिनं स्थानं आसीत् यः तस्य आज्ञां ददाति स्मतस्य बन्दी महतः जेद्दकस्य पुत्रः आसीत्; सः थुवन् दिह्नस्य अतिथिः आसीत्⁠—अद्यापि सम्मानितः अतिथिः यस्य प्रति प्रत्येकं राजकीयं गौरवं वर्षितम् आसीत्तं बलात् ग्रहीतुं युद्धं विना अन्यत् किमपि अर्थं कर्तुं शक्नोति, तथापि सः तत् कृतवान् यत् पार्थयोद्धानां नेत्रेषु मरणस्य योग्यं आसीत्

युवकः सन्दिग्धः अभवत्सः स्वस्य राजकुमारीं प्रति अवलोकितवान्सा अपि अनुमानं कृतवती यत् आगामिक्षणस्य क्रियायां सर्वं आश्रितं आसीत्बहुवर्षेभ्यः दुसारः पार्थः परस्परं शान्तौ आस्ताम्तेषां महान्तः वणिग्जहाजाः द्वयोः राष्ट्रयोः महानगराणां मध्ये प्रत्यावर्तन्ते स्मअद्यापि, जेद्दकस्य राजप्रासादस्य स्वर्णविकीर्णरक्तगुम्बजस्य उपरि, सा विशालस्य मालवाहकस्य विशालं आकारं पश्यति स्म यत् पतले बार्सूमीयवायौ पश्चिमं दुसारं प्रति गम्भीरतया गच्छति

एकेन शब्देन सा एते द्वौ महान्तौ राष्ट्रौ रक्तपूर्णसंघर्षे निमज्जयितुं शक्नोति यत् तेषां शूरतमं रक्तं तेषां अमूल्यं धनं निष्कासयित्वा तान् ईर्ष्यापूर्णान् अल्पशक्तियुक्तान् पडोसिनः प्रति असहायान् करिष्यति, अन्ते मृतसमुद्रतलस्य हिंस्रहरितसेनानां प्रति शिकारं करिष्यति

भयस्य कोऽपि भावः तस्याः निर्णयं प्रभावितं कृतवान्, यतः भयः मङ्गलग्रहस्य बालकानां प्रति सामान्यतः अज्ञातः अस्तितत् तस्याः उत्तरदायित्वस्य भावः आसीत् यत् सा, तेषां जेद्दकस्य पुत्री, स्वस्य पितुः जनानां कल्याणाय अनुभवति स्म

अहं त्वां आह्वयितवती, पद्वार,” सा रक्षकस्य लेफ्टिनेन्टं प्रति उक्तवती, “त्वं स्वस्य राजकुमार्याः शरीरस्य रक्षां कर्तुं, जेद्दकस्य राजकीयोद्याने अविच्छिन्नां शान्तिं रक्षितुंएतत् एवत्वं मां राजप्रासादं प्रति अनुगमिष्यसि, हेलियमस्य राजकुमारः मया सह आगमिष्यति।”

अस्टोकस्य दिशायां अन्यं दृष्टिं विना सा परिवृत्ता, कार्थोरिसस्य प्रस्तुतहस्तं गृहीतवती, पार्थस्य शासकस्य तस्य दीप्तिमत् दरबारस्य विशालं मार्बलनिर्मितं प्रासादं प्रति मन्दं गतवतीद्वयोः पार्श्वयोः रक्षकाणां पङ्क्तिः गच्छति स्मएवं पार्थस्य थुविया दुर्गतिं प्रति मार्गं प्राप्तवती, स्वस्य पितुः राजकीयातिथिं बलात् निग्रहं प्रति आवश्यकतां त्यक्त्वा, तथा द्वौ राजकुमारौ विभज्य, यौ अन्यथा तस्याः रक्षकस्य गमनात् परं परस्परं कण्ठे प्रहारं करिष्यतः

पिप्पलवृक्षस्य समीपे अस्तोकः तिष्ठति, तस्य कृष्णे नेत्रे घृणायाः सूक्ष्मरेखारूपेण संकुचिते स्तः, तस्य निम्नभ्रूयुगलस्य अधः, सः तां स्त्रियं पश्यति या तस्य स्वभावस्य उग्रतमान् भावान् उद्दीपितवती, तं पुरुषं यं सः इदानीं मन्यते यः तस्य प्रेमणः तस्य परिणतिं मध्ये स्थितः अस्ति

तेषां गृहप्रवेशे सति अस्तोकः स्कन्धौ कम्पयति, मर्मरितशपथं कृत्वा उद्यानानि अतिक्रम्य गृहस्य अन्यं पक्षं प्रति गच्छति यत्र सः तस्य सेवकाः निवसन्ति

तस्यां रात्रौ सः थुवन् दीनं प्रति औपचारिकं विदायं गृह्णाति, यद्यपि उद्याने घटितस्य विषये कोऽपि उल्लेखः कृतः, तथापि जेद्दकस्य शिष्टाचारस्य शीतलमुखवेष्टनात् स्पष्टं दृश्यते यत् राजसत्कारस्य प्रथाः एव तं निवारयन्ति यत् सः दुसारस्य राजकुमारं प्रति अनुभवति तं तिरस्कारं वाचा प्रकटयेत्

कार्थोरिसः विदायसमये उपस्थितः आसीत्, हि थुवियासमारोहः यथा राजदरबारस्य शिष्टाचारः कर्तुं शक्नोति तथा कठोरः औपचारिकः आसीत्, यदा दुसारस्य अन्तिमः जनः युद्धनौकायाः रेलिं अतिक्रम्य आरोहति या तान् प्टार्थस्य दरबारे एतस्यां भाग्यविपरीतायां यात्रायां आनीतवती, तदा महान् विनाशस्य यन्त्रं अवतरणमञ्चस्य मार्गात् मन्दं मन्दं उत्थितं, थुवन् दीनस्य स्वरे उपशमस्य स्वरः स्पष्टः आसीत् यदा सः स्वस्य एकं अधिकारिणं प्रति एकस्य विषयस्य टिप्पण्या सह उक्तवान् यः तस्य मनसि घण्टानां यावत् प्रमुखः आसीत् तस्मात् भिन्नः आसीत्

किन्तु, सर्वं समाप्ते, किं सः एवं भिन्नः आसीत्?

सोवन् राजकुमारं सूचयतु,” सः आदिष्टवान्, “यत् अस्माकं इच्छा अस्ति यत् काओलं प्रति प्रस्थितः नौकादलः प्टार्थस्य पश्चिमे भागे प्रवहणाय पुनः आहूतः भवेत्।”

यदा युद्धनौका, अस्तोकं पुनः तस्य पितुः दरबारं प्रति नयन्ती, पश्चिमं प्रति मुखं करोति, तदा प्टार्थस्य थुविया, यत्र दुसारस्य राजकुमारः तां अपमानितवान् तस्यैव पीठिकायां उपविश्य, नौकायाः टिमटिमायमानानि दीपानि दूरे क्षीणानि भवन्ति इति पश्यतितस्याः समीपे, निकटचन्द्रस्य प्रकाशे, कार्थोरिसः उपविष्टः आसीत्तस्य नेत्रे युद्धनौकायाः अस्पष्टं आकारं प्रति आसीत्, किन्तु कन्यायाः उन्नतमुखस्य प्रोफाइलं प्रति आसीत्

थुविया,” सः मर्मरितवान्

कन्या तस्य नेत्रे प्रति मुखं परिवर्तयतितस्य हस्तः तस्याः हस्तं अन्वेष्टुं निर्गतः, किन्तु सा स्वस्य हस्तं मृदुतया अपसारयति

प्टार्थस्य थुविया, अहं त्वां प्रेमामि!” युवा योद्धा आक्रन्दितवान्। “मां कथयतु यत् एतत् त्वां अपराधयति।”

सा दुःखेन शिरः कम्पयति। “हेलियमस्य कार्थोरिसस्य प्रेम,” सा सरलं उक्तवती, “कस्याः अपि स्त्रियाः गौरवं भवेत्; किन्तु हे मित्र, त्वं मां प्रति एतत् वक्तुं अर्हसि यत् अहं प्रतिदानं कर्तुं शक्नोमि।”

युवकः मन्दं मन्दं उत्थितःतस्य नेत्रे आश्चर्येण विस्फारिते आस्ताम्हेलियमस्य राजकुमारस्य मनसि कदापि आगतं यत् प्टार्थस्य थुविया अन्यं प्रेम कर्तुं शक्नोति

किन्तु कदाब्रे!” सः उक्तवान्। “ततः पश्चात् अत्र तव पितुः दरबारे, हे प्टार्थस्य थुविया, त्वं किं अकरोः यत् मां सूचयेत् यत् त्वं मम प्रेमं प्रतिदातुं शक्नोषि?”

हे हेलियमस्य कार्थोरिस,” सा प्रत्युक्तवती, “अहं किं अकरवं यत् त्वां विश्वासयेत् यत् अहं तत् प्रतिददामि?”

सः चिन्तायां विरमति, ततः शिरः कम्पयति। “ किमपि, थुविया, यत् सत्यम्; तथापि अहं शपथं कर्तुं शक्नोमि यत् त्वं मां प्रेम करोषिनिश्चयेन, त्वं सुस्पष्टं जानासि यत् मम प्रेमं त्वयि कियत् उपासनात्मकं आसीत्।”

कथं अहं जानीयाम्, हे कार्थोरिस?” सा निर्दोषं पृष्टवती। “कदापि त्वं मां प्रति एतत् उक्तवान् असि? पूर्वं कदापि मम प्रेमस्य वचनानि तव ओष्ठात् निपतितानि?”

किन्तु त्वं एतत् अवश्यं ज्ञातवती असि!” सः आक्रन्दितवान्। “अहं मम पितुः समानः अस्मि⁠—हृदयविषयेषु मूर्खः, स्त्रीषु दुर्बलः; तथापि एते राजोद्यानमार्गेषु विकीर्णाः रत्नानि⁠—वृक्षाः, पुष्पाणि, तृणम्⁠—सर्वे अपि पठितवन्तः स्युः यत् मम हृदयं प्रेमेन पूर्णं आसीत् यदा प्रथमं मम नेत्रे तव परिपूर्णमुखस्य रूपस्य प्रतिबिम्बेन नूतनीकृतानि; तर्हि कथं त्वं एका एव एतस्मात् अन्धा आसीः?”

किं हेलियमस्य युवतयः स्वपुरुषान् प्रति प्रेमं प्रकटयन्ति?” थुविया पृष्टवती

त्वं मया सह क्रीडसि!” कार्थोरिसः आक्रन्दितवान्। “कथयतु यत् त्वं केवलं क्रीडसि, यत् सर्वं समाप्ते त्वं मां प्रेम करोषि, थुविया!”

अहं त्वां एतत् वक्तुं शक्नोमि, हे कार्थोरिस, यतः अहं अन्यस्मै प्रतिज्ञाता अस्मि।”

तस्याः स्वरः समः आसीत्, किन्तु किं तस्मिन् अनन्तदुःखस्य संकेतः आसीत्? कः वक्तुं शक्नोति?

अन्यस्मै प्रतिज्ञाता?” कार्थोरिसः मुश्किलेन वचनानि उच्चारितवान्तस्य मुखं प्रायः श्वेतं जातम्, ततः तस्य शिरः उन्नतं जातं यत् तस्य नसासु विश्वस्य अधिपतेः रक्तं प्रवहति

हेलियमस्य कार्थोरिसः त्वां तव प्रियपुरुषस्य सह सर्वसुखानि कामयते,” सः उक्तवान्। “⁠—” ततः सः विरमति, तस्याः नामं पूरयितुं प्रतीक्षते

कुलन् तिथः, काओलस्य जेद्दकः,” सा उत्तरितवती। “मम पितुः मित्रं प्टार्थस्य सर्वशक्तिमान् सहायकः।”

युवकः क्षणं यावत् तां गम्भीरतया पश्यति यावत् सः पुनः वदति

त्वं तं प्रेम करोषि, हे प्टार्थस्य थुविया?” सः पृष्टवान्

अहं तस्मै प्रतिज्ञाता अस्मि,” सा सरलं उत्तरितवती

सः तां अधिकं पीडयति। “सः बार्सूमस्य उत्कृष्टरक्तस्य श्रेष्ठयोद्धानां अस्ति,” कार्थोरिसः चिन्तितवान्। “मम पितुः मित्रं मम ⁠—यदि एतत् अन्यः भवेत्!” सः प्रायः क्रूरतया मर्मरितवान्कन्यायाः किं चिन्तितं तत् तस्याः भावमुखवेष्टनेन आच्छादितम् आसीत्, यत् केवलं कार्थोरिसस्य, स्वस्य, उभयोः वा दुःखस्य छायया मिश्रितम् आसीत्

हेलियमस्य कार्थोरिसः पृष्टवान्, यद्यपि सः तत् अवलोकितवान्, यतः कुलन् तिथं प्रति तस्य निष्ठा वर्जिनियायाः न् कार्टरस्य रक्तस्य निष्ठा आसीत् मित्रं प्रति, यत् तस्मात् अधिकं निष्ठा भवेत्

सः कन्यायाः भव्याभरणस्य रत्नजटितं अंशं तस्य ओष्ठयोः स्पर्शयति

कुलन् तिथस्य गौरवाय सुखाय यत् तस्मै अमूल्यरत्नं प्रदत्तम्,” सः उक्तवान्, यद्यपि तस्य स्वरः कर्कशः आसीत् तथापि तस्मिन् सत्यनिष्ठायाः स्वरः आसीत्। “अहं त्वां उक्तवान् यत् अहं त्वां प्रेमामि, थुविया, यत् अहं ज्ञातवान् यत् त्वं अन्यस्मै प्रतिज्ञाता असिअहं पुनः एतत् वक्तुं शक्नोमि, किन्तु अहं प्रसन्नः अस्मि यत् त्वं जानासि, यतः एतत् त्वयि कुलन् तिथे स्वयम् वा कस्यापि अपमानः अस्तिमम प्रेमं एतावत् अस्ति यत् तत् कुलन् तिथं अपि आलिङ्गितुं शक्नोति⁠—यदि त्वं तं प्रेम करोषि।” वचने प्रायः प्रश्नः आसीत्

अहं तस्मै प्रतिज्ञाता अस्मि,” सा उत्तरितवती

कार्थोरिसः मन्दं मन्दं पृष्ठतः गच्छतिसः एकं हस्तं स्वहृदये, अन्यं हस्तं स्वदीर्घखड्गस्य मुष्टौ स्थापयति

एतानि तव⁠—सर्वदा,” सः उक्तवान्क्षणान्तरे सः प्रासादं प्रविष्टः, कन्यायाः दृष्टेः अपगतः

यदि सः तत्क्षणम् एव पुनः आगच्छेत्, सः तां एर्साइटपीठिकायां प्रसारितां, तस्याः मुखं बाहुभ्यां आच्छादितं द्रक्ष्यतिकिं सा रोदिति? तत्र कोऽपि आसीत् यः पश्येत्

हेलियमस्य कार्थोरिसः तस्य दिवसे स्वपितुः मित्रस्य दरबारं प्रति अनावेदितः आगच्छत्सः एकाकी लघुविमानेन आगच्छत्, प्टार्थे सर्वदा प्रतीक्षितस्य स्वागतस्य विश्वासेनयतः तस्य आगमने कोऽपि औपचारिकता आसीत्, तस्य गमने अपि औपचारिकतायाः आवश्यकता आसीत्

थुवन् दीनं प्रति सः व्याख्यातवान् यत् सः स्वस्य आविष्कारस्य परीक्षां करोति स्म येन तस्य विमानं सज्जितम् आसीत्⁠—सामान्यमङ्गलयानदिग्दर्शकस्य चतुरः सुधारः, यः निर्दिष्टं गन्तव्यं प्रति नियोजितः सन् सर्वदा तत्र स्थिरः भवति, येन केवलं नौकायाः अग्रभागः दिग्दर्शकसूच्याः दिशायां स्थिरः भवेत् इति आवश्यकं भवति यत् बार्सूमस्य कस्यापि बिन्दोः प्रति लघुतममार्गेण पहुंचितुं शक्यते

कार्थोरिसस्य एतस्मिन् सुधारः एकं सहायकयंत्रं आसीत् यत् यानं यन्त्रचालितरूपेण दिग्दर्शकस्य दिशायां चालयति, गन्तव्यबिन्दोः ऊर्ध्वे आगमने सति यानं स्थिरं करोति, स्वयमेव भूमौ अवतारयति

त्वं एतस्य आविष्कारस्य लाभान् सुस्पष्टं जानासि,” सः थुवन् दीनं प्रति वदति स्म, यः तस्य युवमित्रं विदायं दातुं प्रासादस्य छतस्य अवतरणमञ्चं प्रति अनुगतवान् यत् दिग्दर्शकं निरीक्षितुं शक्यते

दरबारस्य द्वादश अधिकारिणः कतिपयैः सेवकैः सह जेद्दकस्य तस्य अतिथेः पृष्ठतः समूहीभूताः आसन्, संभाषणस्य उत्सुकाः श्रोतारः⁠—एकस्य सेवकस्य पक्षे एतावत् उत्सुकाः यत् सः द्विवारं एकेन कुलीनेन तिरस्कृतः यत् सः स्वस्य श्रेष्ठानां अग्रे स्वयं प्रेरयित्वा अद्भुतस्यनियन्त्रितगन्तव्यदिग्दर्शकस्यजटिलयन्त्रस्य दर्शनं कर्तुं प्रयत्नं करोति, यत् एतत् नाम्ना उच्यते

उदाहरणार्थ,” इति कार्थोरिसः अवदत्, “मम सर्वरात्रिकं यात्रा अस्ति, यथा अद्य रात्रौअहं सूचकं अत्र दक्षिणहस्तस्य घटिकायां स्थापयामि यत् बार्सूमस्य पूर्वार्धगोलं प्रतिनिधत्ते, यथा बिन्दुः हेलियमस्य अक्षांश-देशान्तरयोः स्थितः भवतिततः अहं यन्त्रं प्रारभे, स्वप्नसूत्रेषु चर्मेषु संवेष्ट्य, प्रकाशैः प्रज्वलितैः, हेलियं प्रति आकाशे धावामि, विश्वसन् यत् निर्दिष्टे काले अहं मन्दं मन्दं स्वस्य प्रासादस्य अवतरणस्थानं प्रति पतिष्यामि, यदि अहं अद्यापि निद्रितः अस्मि वा वा।”

यदि,” इति थुवान् दीनः सूचितवान्, “तव सह अन्येन रात्रिचारिणा सह संघर्षः भवति।”

कार्थोरिसः स्मितवान्। “तस्य कोऽपि भयः नास्ति,” इति सः उत्तरितवान्। “अत्र पश्य,” इति सः गन्तव्यदिक्सूचकस्य दक्षिणे स्थितं यन्त्रं दर्शितवान्। “एतत् ममअवरोधनिवारकम्इति नाम्ना अहं वदामिएतत् दृश्यं यन्त्रं स्विच् अस्ति यत् यन्त्रं प्रवर्तयति वा निवर्तयतियन्त्रं स्वयं अधोभागे अस्ति, नियन्त्रणसाधनेषु चालकेषु योजितम्

एतत् अतीव सरलम् अस्ति, यत् रेडियमजनकं सर्वदिक्षु रेडियोधर्मं प्रसारयति यावत् शतयार्डपर्यन्तं वायुयानात्यदि एतत् आवरणशक्तिः कस्यांचित् दिशि विच्छिन्ना भवति, तर्हि सूक्ष्मं यन्त्रं तत्क्षणमेव अनियमिततां गृह्णाति, साथै चुम्बकीयं यन्त्रं प्रेरयति यत् पुनः चालकयंत्रं प्रवर्तयति, वायुयानस्य अग्रभागं अवरोधात् दूरं नयति यावत् यानस्य रेडियोधर्ममण्डलं अवरोधेन सह सम्पर्कं करोति, ततः सा पुनः स्वस्य सामान्यमार्गे पततियदि विघ्नः पृष्ठतः आगच्छति, यथा वेगवत् यानं मां अतिक्रम्य गच्छति, तर्हि यन्त्रं वेगनियन्त्रणं चालकयंत्रं प्रवर्तयति, वायुयानं अग्रे धावति उर्ध्वं वा अधः वा, यथा आगामि यानं निम्नतरे वा उच्चतरे तले अस्ति

कठिनेषु प्रकरणेषु, यदा अवरोधाः बहवः सन्ति, वा ये अग्रभागं पञ्चचत्वारिंशदंशपर्यन्तं कस्यांचित् दिशि विक्षेपयन्ति, वा यदा यानं स्वस्य गन्तव्यं प्राप्य भूमेः शतयार्डपर्यन्तं अवतरति, तर्हि यन्त्रं तां पूर्णतया स्थगयति, साथै उच्चं सूचनां ध्वनयति यत् चालकं तत्क्षणमेव प्रबोधयतित्वं पश्यसि यत् अहं प्रायः सर्वाणि आपत्कालीनानि पूर्वानुमानितवान्।”

थुवान् दीनः अद्भुतस्य यन्त्रस्य प्रशंसां स्मितेन व्यक्तवान्अग्रसेवकः वायुयानस्य पार्श्वं प्रति प्रायः प्रेरितवान्तस्य नेत्राणि सूक्ष्मरेखात्मकानि आसन्

एकं विना,” इति सः अवदत्

नायकाः तं आश्चर्येण अवलोकितवन्तः, तेषां एकः तं अत्यन्तं सौम्यतया अग्रहीत् स्कन्धे धृत्वा तस्य उचितस्थानं प्रति प्रेरितवान्कार्थोरिसः स्वस्य हस्तं उत्तोलितवान्

प्रतीक्ष्यताम्,” इति सः अनुरोधितवान्। “श्रूयतां यत् एषः पुरुषः किं वदति⁠—मर्त्यमनसः कृतिः कदापि पूर्णा भवतिसम्भवतः सः दौर्बल्यं दृष्टवान् यत् तत्क्षणमेव ज्ञातुं श्रेयस्करं भविष्यतिआगच्छ, हे भद्र पुरुष, किं भवेत् तत् एकं आपत्कालीनं यत् अहं उपेक्षितवान्?”

यदा सः अवदत् तदा कार्थोरिसः सेवकं प्रथमवारं सावधानतया अवलोकितवान्सः महाकायं सुन्दरं पुरुषं दृष्टवान्, यथा मङ्गलस्य रक्तमानवानां सर्वे भवन्ति; किन्तु तस्य ओष्ठौ सूक्ष्मौ क्रूरौ आस्ताम्, एकं गण्डं दक्षिणकपोलात् मुखकोणपर्यन्तं खड्गच्छेदस्य सूक्ष्मा श्वेता रेखा आसीत्

आगच्छ,” इति हेलियमस्य राजकुमारः अनुरोधितवान्। “वद!”

पुरुषः विचारितवान्स्पष्टम् आसीत् यत् सः तां धृष्टतां पश्चात्तापं करोति यत् तं रुचिकरनिरीक्षणस्य केन्द्रं कृतवतीकिन्तु अन्ते, अन्यविकल्पं दृष्ट्वा, सः अवदत्

एतत् शत्रुणा दूषितं भवितुं शक्यते,” इति सः अवदत्

कार्थोरिसः स्वस्य चर्ममयपुटिकातः एकं लघुं कुञ्चिकां निष्कासितवान्

एतत् पश्य,” इति सः तां कुञ्चिकां पुरुषाय प्रदत्तवान्। “यदि त्वं कुञ्चिकाज्ञानं जानासि, तर्हि त्वं ज्ञास्यसि यत् एतत् यन्त्रं कुञ्चिकाप्रवेशकस्य कौशलात् परं अस्तिएतत् यन्त्रस्य मर्माणि कपटदूषणात् रक्षतिएतां विना शत्रुः यन्त्रस्य हृदयं प्राप्तुं अर्धं नाशं कर्तुं अवश्यं करोति, तस्य कार्यं सर्वसाधारणनिरीक्षकाय स्पष्टं भवति।”

सेवकः कुञ्चिकां गृहीत्वा, तां सूक्ष्मतया अवलोक्य, ततः कार्थोरिसाय प्रत्यर्पयितुं इच्छन् तां मार्बलफ्लैजिंगे पातितवान्तां अन्वेष्टुं प्रयत्नं कुर्वन् सः स्वस्य पादुकायाः तलं तस्य दीप्तिमतः वस्तुनः उपरि स्थापितवान्एकं क्षणं यावत् सः स्वस्य सम्पूर्णं भारं तस्य पादे स्थापितवान् यत् कुञ्चिकां आच्छादितवान्, ततः सः पृष्ठतः गत्वा आनन्दस्य उद्गारं कृत्वा यत् तां प्राप्तवान्, नम्रः भूत्वा, तां पुनः प्राप्य, हेलियमीयाय प्रत्यर्पितवान्ततः सः नायकानां पृष्ठतः स्वस्थानं प्रति पुनः गतः तथा विस्मृतः

किञ्चित् कालान्तरे कार्थोरिसः थुवान् दीनस्य नायकानां विदायं दत्तवान्, तथा प्रकाशैः ट्विन्क्लिंगैः मङ्गलरात्र्याः तारकाचिते शून्ये उत्थितवान्


Standard EbooksCC0/PD. No rights reserved