द्वितीयदिवसस्य प्रभाते, दुसारस्य राजकुमारस्य अस्तोकस्य प्रासादस्य पूर्वदिशि गोपुरे निरुद्धायाः प्टार्थनगर्याः थुवियाः हत्यारस्य आगमनं निर्वेदेन प्रतीक्षमाणायाः आसीत्।
सा सर्वाः पलायनस्य संभावनाः निर्वापितवती, द्वारं कवाटानि च, भूमिं भित्तीं च पुनः पुनः परीक्षमाणा।
घनाः एर्साइटशिलाः सा अपि खरोटितुं न शक्तवती; बार्सोमियनकाचस्य दृढानि कवाटानि बलवतः पुरुषस्य हस्ते गुरुकुठारस्य अभावे न शक्यन्ते भेदितुम्। द्वारं तालं च अभेद्ये आस्ताम्। नास्ति पलायनम्। ते तस्याः आयुधानि अपहृतवन्तः येन सा स्वस्य मृत्युकालं अपि न अनुमातुं शक्तवती, एवं तेषां तस्याः अन्तिमक्षणानां दर्शनस्य सन्तोषं अपहृतवती।
कदा ते आगमिष्यन्ति? किं अस्तोकः स्वयं करेण एतत् कर्म करिष्यति? सा संशयितवती यत् सः तस्याः साहसं न धारयति। हृदये सः कापुरुषः आसीत्—सा तत् ज्ञातवती यदा सः प्रथमवारं स्वस्य पितुः राजसभायां अतिथिः सन् स्वस्य वीर्येण तां प्रभावितुं प्रयत्नं कृतवान्।
सा अन्येन सह तं तुलयितुं न शक्तवती। कस्य सह वरयित्री कन्या असफलं वरं तुलयेत्? स्वस्य वरितेन? किं प्टार्थनगर्याः थुविया अस्तोकं दुसारस्य कौलस्य जेद्दकस्य कुलनतिथस्य मानदण्डेन मापयति स्म?
सा मरणाय उद्यता आसीत्; तस्याः चिन्ताः तस्याः स्वकीयाः आसन् यथेष्टं कर्तुम्; तथापि तासु कुलनतिथः दूरतमः आसीत्। तस्याः मनसि उन्नतसुन्दरस्य हेलियमनगरस्य पुरुषस्य मूर्तिः आविर्भूता, अन्याः सर्वाः प्रतिमाः ततः अपसारयन्ती।
सा तस्य उदारवदनस्य, तस्य विनीतगम्भीरस्य, मित्रेषु संभाषमाणस्य तस्य नेत्रयोः प्रकाशयन्तं स्मितं, शत्रुभिः सह युद्धं कुर्वतः तस्य ओष्ठयोः स्पृशन्तं स्मितं—तस्य वर्जिनियनपितुः युद्धस्मितं च स्वप्नं दृष्टवती।
प्टार्थनगर्याः थुविया, बार्सोमस्य सत्यपुत्री, तस्य अन्यस्य स्मितस्य स्मरणेन श्वासं त्वरितं हृदयं च उत्प्लुतं अनुभूतवती—तत् स्मितं यत् सा पुनः न द्रक्ष्यति। अल्पं अर्धरुदितं कृत्वा सा पूर्वकवाटानां अधः विस्तीर्णेषु रेशमेषु मृगचर्मसु च पतितवती, मुखं बाहुभ्यां आच्छाद्य।
तस्याः कारागारकक्षस्य बहिः गलियारे द्वौ पुरुषौ उष्णवादं कुर्वन्तौ स्थगितवन्तौ।
“पुनः त्वां वदामि, अस्तोक,” एकः वदति स्म, “यत् अहं एतत् कर्म न करिष्यामि यावत् त्वं कक्षे उपस्थितः न भविष्यसि।”
वक्तुः स्वरे राजसदृशं आदरं न्यूनम् आसीत्। अन्यः, तत् अवलोक्य, रक्तवर्णः अभवत्।
“मम मित्रत्वं प्रति अतिशयं मा कुरु, वस्कोर,” सः क्रुद्धः उक्तवान्। “मम सहनशक्तेः सीमा अस्ति।”
“अत्र राजप्रतापस्य प्रश्नः नास्ति,” वस्कोरः प्रत्युक्तवान्। “त्वं मां याचसे यत् अहं तव स्थाने हत्यारः भवामि, तव जेद्दकस्य कठोरनिर्देशानां विरुद्धम्। अस्तोक, त्वं मां आदेष्टुं स्थाने नासि; किन्तु मम युक्तियुक्तं निवेदनं स्वीकर्तुं प्रसन्नः भवितुं अर्हसि यत् त्वं उपस्थितः भविष्यसि, एवं मया सह दोषं विभजिष्यसि। किमर्थं अहं सर्वं वहामि?”
युवकः क्रुद्धः अभवत्, किन्तु सः तालबद्धद्वारं प्रति अगच्छत्, यदा च तत् स्वस्य कब्जेषु आनमितं, सः वस्कोरस्य पार्श्वे कक्षं प्रविष्टवान्।
कक्षस्य अन्तरे कन्या, तयोः प्रवेशं श्रुत्वा, उत्थाय तौ अभिमुखं अगच्छत्। तस्याः मृदुताम्रचर्मणः अधः सा अल्पं विवर्णा अभवत्; किन्तु तस्याः नेत्रे धैर्यपूर्णे समाने च आस्ताम्, तस्याः दृढलघुचिबुकस्य गर्वितं झुकावं घृणायाः तिरस्कारस्य च वाचालम् आसीत्।
“त्वं मरणं एव प्राथयसे?” अस्तोकः अपृच्छत्।
“त्वयि, आम्,” कन्या शीतलं प्रत्युक्तवती।
दुसारस्य राजकुमारः वस्कोरं प्रति अवनतवान्। कुलीनः स्वस्य खड्गं निष्कास्य थुवियां प्रति अगच्छत्।
“नमस्कुरु!” सः आदिष्टवान्।
“अहं उत्थाय मरणं प्राथये,” सा प्रत्युक्तवती।
“यथेष्टम्,” वस्कोरः उक्तवान्, स्वस्य फलकस्य अग्रं वामाङ्गुष्ठेन स्पृशन्। “नुतुसस्य, दुसारस्य जेद्दकस्य, नाम्नि!” सः उक्त्वा तस्याः प्रति शीघ्रं धावितवान्।
“कार्थोरिसस्य, हेलियमस्य राजकुमारस्य, नाम्नि!” द्वारद्वारे मन्दस्वरे आगतवान्।
वस्कोरः पन्थानं दृष्ट्वा यः तस्य पुत्रस्य गृहे नियुक्तः आसीत्, तं भूमिं लङ्घयन्तं स्वस्य प्रति आगच्छन्तं दृष्टवान्। सः अस्तोकं अतिक्रम्य उक्तवान्: “तस्य पश्चात्, त्वं—कलोट!”
वस्कोरः आक्रमणं कर्तुं आगच्छन्तं पुरुषं प्रति परिवृत्तवान्।
“किमर्थं एतत् द्रोहः?” सः उक्तवान्।
अस्तोकः, नग्नखड्गः, वस्कोरस्य साहाय्याय उत्प्लुतवान्। पन्थानस्य खड्गः कुलीनस्य खड्गेन संघट्टितवान्, प्रथमसंघर्षे एव वस्कोरः ज्ञातवान् यत् सः प्रवीणखड्गधारिणा सह सम्मुखः अस्ति।
सः अर्धमात्रं एव अवगतवान् यत् अज्ञातस्य उद्देश्यं तस्य स्वस्य प्टार्थनगर्याः थुवियायाः मध्ये अस्ति, दुसारीययोः खड्गयोः सम्मुखं आश्रयं गृहीत्वा। किन्तु सः आश्रयं गृहीत्वा युद्धं न कृतवान्। सः सर्वदा आक्रमकः आसीत्, यद्यपि सः सर्वदा तस्य दीप्तिमान् खड्गं कन्यायाः शत्रुभ्यः मध्ये स्थापयति स्म, तथापि सः तौ कक्षे इतस्ततः प्रेरयितुं समर्थः अभवत्, कन्यां आह्वयन् यत् सा तस्य पश्चात् अनुगच्छतु।
यावत् अतिशयः न अभवत् तावत् वस्कोरः अस्तोकः च न स्वप्नितवन्तौ यत् पन्थानस्य मनसि किम् आसीत्; किन्तु अन्ते यदा सः द्वारस्य पृष्ठे स्थितवान्, द्वौ अपि अवगतवन्तौ—ते स्वस्य कारागारे आवेष्टितौ आस्ताम्, अधुना आक्रामकः तौ स्वस्य इच्छानुसारं हन्तुं शक्तवान्, यतः प्टार्थनगर्याः थुविया पुरुषस्य निर्देशानुसारं द्वारं बलगतं कृतवती, प्रथमं कुञ्चिकां विपरीतपार्श्वतः गृहीत्वा, यत्र अस्तोकः तां स्थापितवान् यदा तौ प्रविष्टवन्तौ।
अस्तोकः, यथा तस्य प्रथा आसीत्, यदा शत्रुः तेषां खड्गानां सम्मुखं तत्क्षणं न पतति स्म, तदा युद्धस्य भारं वस्कोराय समर्पितवान्, अधुना यदा तस्य नेत्रे पन्थानं सावधानं मापयन्ति स्म, तदा ते क्रमेण विस्तृततरं अभवन्, यतः सः हेलियमस्य राजकुमारस्य लक्षणानि पहचान्तुं आगतवान्।
हेलियमीयः वस्कोरं प्रति निकटं दबावं कुर्वन् आसीत्। कुलीनः द्वादशघातैः रुधिरं स्रावयन् आसीत्। अस्तोकः अवगतवान् यत् सः तस्य भयानकखड्गहस्तस्य कुशलकलायाः विरुद्धं दीर्घकालं न स्थातुं शक्तवान्।
“धैर्यं धर, वस्कोर!” सः अन्यस्य कर्णे मन्दं उक्तवान्। “मम योजना अस्ति। तं मात्रं क्षणं धर, सर्वं सम्यक् भविष्यति,” किन्तु वाक्यस्य शेषं, “अस्तोकस्य, दुसारस्य राजकुमारस्य, सह,” सः उच्चैः न उक्तवान्।
वस्कोरः, कापट्यं न स्वप्नितवान्, शिरः अवनतवान्, क्षणं यावत् कार्थोरिसं आश्रयं धारयितुं समर्थः अभवत्। तदा हेलियमीयः कन्या च दृष्टवन्तौ यत् दुसारीयराजकुमारः कक्षस्य विपरीतपार्श्वं प्रति शीघ्रं धावितवान्, भित्तौ किमपि स्पृष्ट्वा यत् महापट्टं अन्तः आनमितवान्, कृष्णगुहायां अन्तर्हितः अभवत्।
तत् इतिशीघ्रं कृतं यत् तौ तं अवरोधितुं न शक्तवन्तौ। कार्थोरिसः, भीतः यत् वस्कोरः तथा एव तं वञ्चयितुं शक्तवान्, अथवा अस्तोकः तत्क्षणं सैनिकैः सह पुनः आगच्छेत्, क्रूरतया स्वस्य प्रतिद्वन्द्विनं प्रति उत्प्लुतवान्, क्षणान्तरे दुसारीयकुलीनस्य शिरोहीनं शरीरं एर्साइटभूमौ लुठितवत्।
“आगच्छ!” कार्थोरिसः आह्वयत्। “विलम्बः कर्तुं नास्ति। अस्तोकः क्षणेन सैनिकैः सह पुनः आगमिष्यति ये मां पराजयितुं शक्तवन्तः।”
किन्तु अस्तोकस्य मनसि एतादृशी योजना न आसीत्, यतः एतादृशः कदमः अर्थात् प्रासादकथाकारेषु तथ्यस्य प्रसारः यत् प्टार्थनगर्याः राजकुमारी पूर्वगोपुरे कारागारे आसीत्। शीघ्रं एव तत् वार्ता तस्य पितुः कर्णं प्राप्स्यति, तस्य जेद्दकस्य अनुसन्धानेन प्रकाशितानि तथ्यानि किमपि मिथ्याकथनेन व्याख्यातुं न शक्यन्ते।
तस्य स्थाने अस्तोकः दीर्घगलियारेण उन्मत्तवत् धावितवान् यत् कार्थोरिसः थुविया च कक्षं त्यक्त्वा गच्छन्तौ तावत् गोपुरकक्षस्य द्वारं प्राप्नुयात्। सः कन्यां दृष्टवान् यत् सा कुञ्चिकां निष्कास्य स्वस्य पाकेटपोचे स्थापितवती, सः ज्ञातवान् यत् विपरीतपार्श्वतः कुञ्चिकारन्ध्रे प्रविष्टः खड्गाग्रः तौ गुप्तकक्षे आवेष्टयिष्यति यावत् अष्टौ मृतलोकाः शीतमृतसूर्यं परिभ्रमन्ति।
यावत् शक्यं तावत् शीघ्रं अस्तोकः मुख्यगलियारं प्रविष्टवान् यत् गोपुरकक्षं प्रति नयति स्म। किं सः द्वारं समये प्राप्स्यति? यदि हेलियमीयः पूर्वं एव निर्गतवान् भवेत्, सः गलियारे तेन सह संघट्टेत? अस्तोकः शीतलं कम्पं अनुभूतवान्। सः तस्य अद्भुतखड्गस्य सम्मुखं स्थातुं न इच्छति स्म।
सः द्वारस्य समीपे आसीत्। गलियारस्य अग्रिमे मोडे तत् स्थितम् आसीत्। न, तौ कक्षं न त्यक्तवन्तौ। प्रत्यक्षतः वस्कोरः हेलियमीयं धारयन् आसीत्!
अस्तोकः कुलीनं वञ्चित्वा तं निपातितवान् इति चतुरप्रकारेण मन्दस्मितं निरोद्धुं न शक्तवान्। तदा सः मोडं परिवृत्य अरुणकेशं श्वेतदैत्यं सम्मुखं प्राप्तवान्।
सः सहचरः तस्य आगमनस्य कारणं पृच्छितुं न प्रतीक्षितवान्; अपि तु दीर्घासिना तस्य उपरि अक्रीडत्, यतः अस्तोकः द्वादश क्रूराणि छेदनानि प्रतिहन्तुं प्रथमं यावत् स्वयं विमुक्तं कृत्वा धावनमार्गे पलायितुं शक्तवान्।
क्षणान्तरे कार्थोरिस् तथा थुविया गुप्तकोष्ठात् गलियारं प्रविष्टवन्तौ।
“भोः, कर कोमक?” इति हेलियमीतः पृष्टवान्।
“भवतः इह मां त्यक्तवन्तः शुभं जातम्, रक्तमानव,” इति धनुर्धरः अवदत्। “अहम् इदानीम् एव एकं अवरोधितवान् यः अतिशयेन उत्सुकः आसीत् अस्य द्वारं प्राप्तुम्—सः एव आसीत् यं ते दुसारस्य राजकुमारः अस्तोकः इति आह्वयन्ति।”
कार्थोरिसः स्मितवान्।
“सः इदानीं कुत्र अस्ति?” इति सः पृष्टवान्।
“सः मम खड्गात् पलायितवान्, अस्य गलियारेण धावितवान्,” इति कर कोमकः उत्तरितवान्।
“अतः वयं कालं न हातव्याः!” इति कार्थोरिसः उक्तवान्। “सः अस्मासु रक्षकान् आनयिष्यति एव!”
त्रयः सहिताः वक्रितान् मार्गान् अनुगतवन्तः यैः कार्थोरिसः तथा कर कोमकः दुसारीयान् पदचिह्नैः अनुसृतवन्तः ये एतेषां पादुकानां चिह्नैः अल्पधूलिपूर्णेषु एतेषां विरलप्रयुक्तमार्गेषु आसन्।
ते उत्थापनयन्त्राणां प्रवेशद्वारेषु कोष्ठं प्राप्तवन्तः यावत् प्रतिरोधं प्राप्तवन्तः। अत्र ते किञ्चित् रक्षकान्, तथा एकं अधिकारिणं प्राप्तवन्तः, यः तान् अपरिचितान् दृष्ट्वा अस्तोकस्य प्रासादे तेषां स्थितिं प्रश्नितवान्।
पुनः कार्थोरिसः तथा कर कोमकः स्वखड्गानां आश्रयं प्राप्तवन्तः, तथा एकं उत्थापनयन्त्रं प्राप्तुं पूर्वं युद्धस्य शब्दः सम्पूर्णं प्रासादं जागृतवान् आसीत्, यतः ते पुरुषान् आह्वयन्तः श्रुतवन्तः, तथा ते अवतरणस्थानं प्रति शीघ्रगत्या अनेकान् स्तरान् अतिक्रम्य सङ्क्षोभस्य कारणं अन्वेषयन्तः सशस्त्रान् पुरुषान् इतस्ततः धावन्तः दृष्टवन्तः।
स्थानस्य समीपे थुरिया आसीत्, त्रिभिः योद्धाभिः रक्षिता। पुनः हेलियमीतः तथा लोथारीयः स्कन्धे स्कन्धे युध्यमानौ आस्ताम्, किन्तु युद्धं शीघ्रं समाप्तम्, यतः हेलियमस्य राजकुमारः एकाकी एव दुसारस्य कस्यचित् त्रयाणां समः आसीत्।
थुरिया मार्गात् उत्थिता एव यावत् शताधिकाः योद्धाः अवतरणस्थाने दृश्यं प्राप्तवन्तः। तेषां अग्रणीः दुसारस्य अस्तोकः आसीत्, तथा सः तौ दृष्ट्वा यौ स्वसामर्थ्ये सुरक्षितौ इति मत्वा स्वगृहात् स्खलन्तौ दृष्ट्वा क्रोधेन खेदेन च नृत्यन् मुष्टिं कम्पयन् तौ निन्दन् अश्लीलानि अपशब्दानि च उक्तवान्।
तस्याः धनुः उन्नतकोणे स्थिते सति, थुरिया उल्केव आकाशं प्रति प्रक्षिप्ता। दशाधिकाः शीघ्रगतयः पेट्रोलनौकाः तस्याः पश्चात् धावितवत्यः, यतः दुसारस्य राजकुमारस्य प्रासादस्य उपरि अवतरणस्थानस्य दृश्यं अवलोकितं न आसीत्।
दशाधिकाः वाराः गोलकाः थुरियास्य पार्श्वं स्पृष्टवन्तः, तथा कार्थोरिसः नियन्त्रणदण्डान् त्यक्तुं न शक्तवान्, थुविया प्टार्थस्य शत्रून् प्रति नौकायाः शीघ्रगतिगोलकानां मुखानि प्रत्यावर्तयत् यावत् सा तीव्रसर्पिलपृष्ठे स्थिता आसीत्।
एषः उत्तमः धावः उत्तमं च युद्धम् आसीत्। एकः विंशतेः विरुद्धम् इदानीं, यतः अन्याः दुसारीयाः नौकाः अनुसरणे सम्मिलितवत्यः; किन्तु दुसारस्य राजकुमारः अस्तोकः थुरियां निर्मितवान् यदा सः सुस्थिरं निर्मितवान्। तस्य पितुः नौसेनायां कस्यचित् अपि शीघ्रतरं वायुयानं न आसीत्; न अन्यं यानं इत्थं सुसज्जितं सुसशस्त्रं च आसीत्।
एकैकशः अनुसरणकर्तारः दूरे स्थिताः, तथा तेषां अन्तिमः दूरे पतितः यावत् कार्थोरिसः थुरियास्य नासिकां क्षितिजसमतलं प्रति अवनतवान्, यथा दण्डः अन्तिमचिह्नं प्रति आकृष्टः सति सा मृतमङ्गलस्य तन्वायां पूर्वं प्टार्थं प्रति धावितवती।
त्रयोदशसहस्राधिकाः हादाः दूरे प्टार्थः आसीत्—शीघ्रतमस्य वायुयानस्य अपि दृढं त्रिंशत् घण्टायात्रा, तथा दुसारात् प्टार्थं प्रति दुसारस्य नौसेनायाः अर्धभागः स्थितः आसीत्, यतः अस्मिन् दिशि महान् नौसेनायुद्धस्य स्थानं प्रतिवेदितम् आसीत् यत् इदानीं अपि प्रचलत् आसीत्।
यदि कार्थोरिसः निश्चितं ज्ञातवान् यत् विवादरतराष्ट्राणां महान् नौसेनाः कुत्र स्थिताः आसन्, सः विलम्बं विना तान् प्रति धावितवान्, यतः थुवियाः तस्याः पितुः प्रत्यागमने शान्तेः महान् आशाः आसीत्।
अर्धं दूरं ते गतवन्तः यावत् एकमपि युद्धनौकां न दृष्टवन्तः, ततः कर कोमकः कार्थोरिसस्य ध्यानं दूरस्थं यानं प्रति आकृष्टवान् यत् महामृतसागरस्य पीतसस्येषु विश्रान्तं आसीत्, यस्य उपरि थुरिया शीघ्रं गच्छन्ती आसीत्।
नौकायाः समीपे बहवः जनाः आक्रमणं कुर्वन्तः दृष्टाः। प्रबलदूरदर्शकयन्त्रस्य साहाय्येन हेलियमीतः दृष्टवान् यत् ते हरितयोद्धाः आसन्, तथा ते बारंबारं स्थिरनौकायाः चालकान् प्रति आक्रमणं कुर्वन्तः आसन्। तस्याः राष्ट्रीयता सः इत्थं दूरे न निर्धारितवान्।
थुरियास्य मार्गं परिवर्तयितुं आवश्यकं न आसीत् यत् युद्धस्थलस्य उपरि सीधं गच्छेत्, किन्तु कार्थोरिसः स्वयानं किञ्चित् शतपादानि अधः अवनतवान् यत् सः उत्तमं निकटं च दृश्यं प्राप्नुयात्।
यदि नौका मित्रराष्ट्रस्य आसीत्, सः तस्याः शत्रून् प्रति स्वगोलकान् निर्देश्य स्थगितुं न्यूनं न कृतवान्, यद्यपि सः वहन् मूल्यवान् भारं भूत्वा अवतरणं न्याय्यं न मन्यते, यतः सः द्वे खड्गे एव सहायतार्थं प्रदातुं शक्तवान्—प्टार्थस्य राजकुमार्याः सुरक्षायाः जोखिमं स्वीकर्तुं न्यूनम्।
ते सङ्कटनौकायाः उपरि समीपं आगतवन्तः यावत् ते दृष्टवन्तः यत् हरितसेनायाः किञ्चित् क्षणेषु एव सशस्त्रप्राचीरं अतिक्रम्य रक्षकान् प्रति आक्रमणं कुर्यात्।
“अवरोहणं निष्फलं भवेत्,” इति कार्थोरिसः थुवियां उक्तवान्। “नौका दुसारस्य अपि भवेतु—सा किञ्चित् चिह्नं न दर्शयति। वयं हरितयोद्धान् प्रति गोलकान् प्रक्षेप्तुं शक्नुमः”; इति उक्त्वा सः एकं गोलकं प्रति गतवान् तस्य मुखं नौकायाः पार्श्वे स्थितान् हरितयोद्धान् प्रति प्रत्यावर्तयत्।
थुरियातः प्रथमगोलकप्रक्षेपे ते नौकायाः अधः स्थिताः तां प्रथमवारं दृष्टवन्तः। तत्क्षणम् एव एकं चिह्नं भूमौ स्थितायाः युद्धनौकायाः अग्रतः प्रकम्पितम्। प्टार्थस्य थुविया शीघ्रं श्वासं गृहीतवती, कार्थोरिसं प्रति दृष्ट्वा।
तत् चिह्नं कौलस्य जेद्दकस्य कुलन् तिथस्य आसीत्—यस्मै प्टार्थस्य राजकुमारी वाग्दत्ता आसीत्!
हेलियमीतः कथं सुकरं गच्छेत्, स्वप्रतिद्वन्द्विनं तस्य भाग्याय त्यक्त्वा यत् दीर्घकालं निवारितुं न शक्यम्! कः अपि पुरुषः तं कापुरुषत्वेन विश्वासघातेन च निन्दितुं न शक्तवान्, यतः कुलन् तिथः हेलियं विरुद्धं सशस्त्रः आसीत्, तथा थुरियायां न्यूनाः खड्गाः आसन् यत् दर्शकानां मनसि पूर्वनिर्णीतं परिणामं किञ्चित् कालं अपि विलम्बयितुं न शक्तवन्तः।
कार्थोरिसः, हेलियमस्य राजकुमारः, किं करिष्यति?
चिह्नं मन्दवायुं प्रति प्रकम्पितम् एव यावत् थुरियास्य अग्रं तीव्रकोणे भूमिं प्रति अवनतम्।
“त्वं तां नौकां नियन्त्रयितुं शक्नोषि वा?” इति कार्थोरिसः थुवियां पृष्टवान्।
कन्या शिरः कम्पितवती।
“अहं जीवितान् आरोहयितुं प्रयतिष्ये,” इति सः अवदत्। “कौलियाः आरोहणसाधनं प्रति गच्छन्तः यावत् गोलकानां संचालनार्थं कर कोमकः तथा अहं द्वौ आवश्यकौ। राइफलगोलकानां विरुद्धं तस्याः अग्रं निम्नं रक्ष। तस्याः अग्रसज्जायां सा तत् सहितुं शक्ता, तथा समकालं प्रोपेलराः रक्षिताः भविष्यन्ति।”
सः कोष्ठं प्रति धावितवान् यावत् थुविया नियन्त्रणं गृहीतवती। क्षणान्तरे थुरियास्य अधोभागात् आरोहणसाधनं पतितम्, तथा द्वयोः पार्श्वयोः दशाधिकेषु स्थानेषु दृढाः ग्रन्थियुक्ताः चर्मरज्जवः अधः प्रसारिताः। समकालम् एव तस्याः अग्रतः एकं संकेतः प्रकटितः:
“अस्मान् आरोहयितुं प्रस्तुताः भवन्तु।”
कौलियायुद्धनौकायाः पृष्ठतः एकः आह्वानः उत्थितः। कार्थोरिसः, यः इदानीं कोष्ठात् प्रत्यागतवान्, दुःखेन स्मितवान्। सः मृत्योः मुखात् तं पुरुषं हर्तुं प्रस्तुतः आसीत् यः स्वयं तस्य प्रियायाः मध्ये स्थितः आसीत्।
“पार्श्वाग्रगोलकं गृहाण, कर कोमक,” इति सः धनुर्धरं आह्वयितवान्, तथा स्वयं दक्षिणाग्रगोलकं प्रति गतवान्।
ते इदानीं हरितयोद्धानां गोलकानां स्फोटानां तीव्रं आघातं थुरियास्य सज्जितपार्श्वेषु अनुभवितुं शक्तवन्तः।
एषः निराशापूर्णः आशा एव आसीत्। कस्यचित् क्षणस्य अपि प्रतिकर्षणकिरणतैलपात्राणि भिद्येरन्। कौलियानौकायाः पुरुषाः नवाशया युध्यमानाः आसन्। अग्रे कुलन् तिथः स्थितः, एकः शूरः पुरुषः स्वशूरैः योद्धाभिः सह युध्यमानः, हरितपुरुषान् प्रति आक्रमणं निवर्तयन्।
सा थुरिया अन्यान् यानान् अधः अगच्छत्। काओलियाः स्वाधिकारिणः अधीनं गणं निर्माय आरोहणाय सज्जाः आसन्, ततः हरितवर्णानां योधानां बन्दुकानां तीव्रं प्रहारं सहसा वमितं यत् तेषां मृत्योः विनाशस्य च वृष्टिः साहसिकस्य यानस्य पार्श्वे पतिता।
सा विद्धा पक्षिणी इव सहसा मङ्गलं प्रति अवगाहिता, मत्ता इव चलन्ती। थुविया आगामिनं दुःखान्तं निवारयितुं यानस्य अग्रं ऊर्ध्वं निनाय, परं सा यानस्य भूमिसंघातस्य आघातं केवलं न्यूनीकर्तुं समर्था अभवत् यदा सा काओलियानां यानस्य समीपे भूमिं स्पृष्टवती।
यदा हरितवर्णाः मनुष्याः थुरियास्य पटलोपरि केवलं द्वौ योधौ एकां च स्त्रियं दृष्टवन्तः, तदा तेषां पङ्क्तेः उत्साहस्य क्रूरः शब्दः उत्थितः, यदा काओलियानां ओष्ठेभ्यः प्रतिध्वनिः निःसृतवती।
ते अधुना नूतनागतायाः दिशि स्वचित्तं निन्युः, यतः ते दृष्टवन्तः यत् तस्याः रक्षकाः शीघ्रं पराजिताः भविष्यन्ति, तस्याः पटलात् च ते अधिकयोधयुक्तस्य यानस्य पटलं नियन्त्रयितुं शक्ष्यन्ति।
तेषां आक्रमणसमये कुलन् तिथः स्वस्य यानस्य सेतौ आगच्छत्, सावधानतायाः शब्दः च, तेन सह च तस्य कर्मणः वीरतायाः प्रशंसा यत् लघुतरं यानं इमे दुःखदायकाः परिस्थितौ नीतवान्।
“कः एषः,” सः अक्रोशत्, “यः कुलन् तिथस्य सेवायां स्वजीवनं यच्छति? बार्सूमे कदापि आत्मत्यागस्य उत्कृष्टतरं कर्म न कृतम्!”
हरितवर्णानां समूहः थुरियास्य पार्श्वं आरोहन् आसीत् यदा कार्थोरिसः, हेलियमस्य राजकुमारः, काओलस्य जेद्दकस्य प्रश्नस्य उत्तरं दातुं स्वस्य चिह्नं प्रकटितवान्। लघुतरे याने कश्चित् अपि काओलियानां प्रति एतस्य घोषणायाः प्रभावं द्रष्टुं अवसरं न प्राप्नोत्, यतः तेषां चित्तं अधुना स्वस्य पटलोपरि घटमानेन घटनाक्रमेण आकृष्टम् आसीत्।
कर् कोमकः स्वयं संचालितं बन्दुकं पृष्ठतः स्थित्वा आगच्छतः भीषणान् हरितवर्णान् योधान् विस्मयेन पश्यन् आसीत्। कार्थोरिसः, तं एवं दृष्ट्वा, खेदं अनुभूतवान् यत्, अन्ते, एषः पुरुषः यं सः एतावान् वीरः इति मन्यते स्म, सः आवश्यकतायाः समये जवः तारिओः इव निर्बलः सिद्धः।
“कर् कोमक—पुरुषः!” सः अक्रोशत्। “स्वयं धारय! लोथारस्य नाविकानां गौरवस्य दिवसान् स्मर। युध्यस्व! युध्यस्व, पुरुष! यथा पूर्वं कदापि न युध्यमानः पुरुषः युध्यस्व। अस्माकं शेषं सर्वं युद्धं कुर्वन् मरणम् एव।”
कर् कोमकः हेलियमीयं प्रति अवर्तत, ओष्ठयोः कठोरं स्मितं स्थापयन्।
“किमर्थं वयं युध्यामहे,” सः पृष्टवान्। “एतादृशैः भयङ्करैः असमानैः विरुद्धं? अन्यः मार्गः अस्ति—श्रेष्ठः मार्गः। पश्य!” सः पटलाधः नयन्तं सोपानमार्गं दर्शितवान्।
हरितवर्णाः मनुष्याः, तेषां किञ्चित् संख्या, थुरियास्य पटलं प्राप्तवन्तः आसन्, यदा कार्थोरिसः लोथारीयेन दर्शितायां दिशि दृष्टिपातं कृतवान्। यत् दृष्टं तस्य नेत्रयोः पतितं तत् तस्य हृदयं हर्षेण विश्रान्त्या च स्पन्दयितुं कृतवान्—प्टार्थस्य थुविया शक्या अद्यापि रक्षितुं? यतः अधः गिरिनदीव प्रवाहः महान् धनुर्धराणां, कठोराणां भयङ्कराणां च। न तारिओः जवस्य वा धनुर्धराः, परं धनुर्धराणाम् ओद्वारस्य धनुर्धराः—क्रूराः योधाः, युद्धाय उत्सुकाः।
हरितवर्णाः योधाः क्षणिकं आश्चर्येण विस्मयेन च स्थिताः, परं केवलं क्षणाय। ततः भीषणैः युद्धनादैः ते अग्रे अक्रामन् एतेषां विचित्रान् नूतनान् शत्रून् सम्मुखीकर्तुं।
बाणानां वृष्टिः तान् तेषां स्थाने स्थापितवती। क्षणेन थुरियास्य पटलोपरि हरितवर्णाः योधाः मृताः योधाः एव आसन्, कर् कोमकस्य धनुर्धराः च यानस्य पार्श्वान् उत्प्लुत्य भूमौ स्थितान् हरितवर्णान् समूहान् आक्रमितुं प्रवृत्ताः।
उतनः उतनः थुरियास्य अन्तरात् निर्गत्य दुर्भाग्यान् हरितवर्णान् मनुष्यान् आक्रमितुं प्रवृत्ताः। कुलन् तिथः तस्य काओलियाः च आश्चर्येण विस्मयेन च स्थिताः यदा ते दृष्टवन्तः यत् एतेषां विचित्राणां क्रूराणां योधानां सहस्राणि लघुतरस्य यानस्य सोपानमार्गात् निर्गच्छन्ति यत् पचासात् अधिकानां सुखेन समावेशं कर्तुं न शक्नोति स्म।
अन्ते हरितवर्णाः मनुष्याः अतिबलस्य आक्रमणस्य सामर्थ्यं न धारयितुं शक्ताः। मन्दं मन्दं, प्रथमं, ते गेरुवर्णस्य मैदानस्य पारं पृष्ठतः पतिताः। धनुर्धराः तान् अनुसृतवन्तः। कर् कोमकः, थुरियास्य पटलोपरि स्थित्वा, उत्साहेन कम्पितः।
सः स्वस्य उच्चैः स्वरेण स्वस्य विस्मृतस्य दिवसस्य क्रूरं युद्धनादं उच्चारितवान्। सः स्वस्य युद्धरतान् उतनान् प्रति प्रोत्साहनं आदेशं च गर्जितवान्, ततः, यदा ते थुरियातः दूरं दूरं च अक्रामन्, सः युद्धस्य आकर्षणं न धारयितुं शक्तः।
यानस्य पार्श्वं उत्प्लुत्य भूमौ, सः स्वस्य धनुर्धराणां अन्तिमैः सह युक्तः यदा ते मृतस्य समुद्रस्य तलं पारं पलायमानान् हरितवर्णान् समूहान् अनुसरन्तः धावन्तः।
निम्नस्य उच्चस्थलस्य पारं यत् कदापि द्वीपम् आसीत्, हरितवर्णाः मनुष्याः पश्चिमं प्रति अदृश्याः भवन्तः। तेषां पादचिह्नेषु भूतकालस्य वेगवन्तः धनुर्धराः धावन्तः, तेषु च कार्थोरिसः थुविया च कर् कोमकस्य महान् आकृतिं द्रष्टुं शक्ताः यः स्वस्य तोर्क्वासियन् खड्गं उच्चैः धारयन् स्वस्य प्राणिनः पृष्ठतः धावमानान् शत्रून् प्रति प्रेरयति स्म।
यदा तेषां अन्तिमः उच्चस्थलस्य पृष्ठतः अदृश्यः अभवत्, कार्थोरिसः प्टार्थस्य थुवियां प्रति अवर्तत।
“ते मां पाठं पाठितवन्तः, एते लोथारस्य अदृश्याः धनुर्धराः,” सः अवदत्। “यदा ते स्वस्य प्रयोजनं पूर्णं कृतवन्तः, ते स्वामिनः सम्मुखे स्वस्य उपस्थित्या लज्जां न कुर्वन्ति। कुलन् तिथः तस्य योधाः च त्वां रक्षितुं अत्र सन्ति। मम कर्माणि मम उद्देश्यस्य ईमान्दार्यस्य प्रमाणं निर्मितवन्ति। विदाय,” सः तस्याः पादयोः नम्रः भूत्वा तस्याः आयुधस्य अंशं स्वस्य ओष्ठयोः आरोपितवान्।
सा बाला हस्तं प्रसार्य तस्याः सम्मुखे नम्रस्य शिरसः घनं कृष्णं केशं स्पृष्टवती। मृदुतया सा पृष्टवती:
“कुत्र गच्छसि, कार्थोरिस?”
“कर् कोमकेन सह, धनुर्धरेण,” सः उत्तरितवान्। “युद्धं विस्मरणं च भविष्यति।”
सा बाला स्वस्य नेत्रयोः पुरतः हस्तौ स्थापितवती, यथा किमपि महान्तं प्रलोभनं स्वस्य दृष्टेः बहिः नयेत्।
“मम पूर्वजाः मयि दयां कुर्वन्तु,” सा अक्रोशत्, “यदि अहं तत् वचः उच्चारयामि यत् मम अधिकारे नास्ति; परं अहं त्वां स्वजीवनं त्यजन्तं द्रष्टुं न शक्नोमि, कार्थोरिस, हेलियमस्य राजकुमार! तिष्ठ, मम नायक। तिष्ठ—अहं त्वां प्रेमि!”
तेषां पृष्ठतः कासः तौ उभौ प्रति आगच्छत्, तत्र च तौ दृष्टवन्तौ यत् द्वे पदे दूरे स्थित्वा कुलन् तिथः, काओलस्य जेद्दकः।
दीर्घं कालं कश्चित् अपि न अवदत्। ततः कुलन् तिथः स्वस्य कण्ठं शोधितवान्।
“अहं यत् घटितं तत् सर्वं श्रोतुं न शक्तः,” सः अवदत्। “अहं मूर्खः नास्मि, यत् तयोः मध्ये स्थितं प्रेमं द्रष्टुं न शक्नोमि। न अहं उच्चं मानं द्रष्टुं अन्धः अस्मि यत् त्वां, कार्थोरिस, त्वं स्वजीवनं तस्याः च जीवनं जोखिमं दत्त्वा मम रक्षां कर्तुं प्रवृत्तः, यद्यपि त्वं मन्यते स्म यत् एतत् कर्म एव त्वां तस्याः स्वीकरणस्य अवसरात् वञ्चयिष्यति।
“न अहं तस्याः गुणं प्रशंसितुं न शक्नोमि यत् त्वां, थुविया, हेलियमीये प्रति प्रेमवचनानि उच्चारितुं निवारितवती, यतः अहं जानामि यत् अहं एव त्वया तस्य प्रति तव प्रेमस्य प्रथमं घोषणां श्रुतवान्। अहं त्वां न निन्दामि। वरं अहं त्वां निन्दितवान् यदि त्वं मया सह प्रेमरहितं विवाहं प्रविष्टवती।
“त्वं स्वस्य स्वातन्त्र्यं पुनः गृहाण, प्टार्थस्य थुविया,” सः अक्रोशत्, “तत् च यत्र तव हृदयं पूर्वं एव बद्धं अस्ति तत्र समर्पय, यदा च स्वर्णमयाः कण्ठिकाः तव कण्ठे स्थापिताः भविष्यन्ति, तदा त्वं द्रक्ष्यसि यत् कुलन् तिथः तव नूतनायाः हेलियमस्य राजकुमार्याः तस्याः राजपुत्रस्य च प्रति शाश्वतमैत्र्यस्य घोषणायाः प्रथमः खड्गः उत्थापितः भविष्यति!”