कन्या तां अविश्वासेन अपश्यत्।
“ते समूहेषु शेरते,” सा मन्दं मन्दं उक्तवती। “अत्र सहस्रशः ते आसन् यत् क्षणात् पूर्वम्।”
“अधुना,” कार्थोरिसः अवदत्, “बन्थाः हरितमानवानां शवाः च एव अवशिष्टाः।”
“ते निश्चयेन प्रेषितवन्तः मृतधन्विनः अपनयितुं यावत् वयं संभाषणं कुर्मः,” कन्या अवदत्।
“अशक्यम्!” कार्थोरिसः प्रत्युक्तवान्। “क्षणात् पूर्वं सहस्रशः मृताः तत्र क्षेत्रे शेरते। तेषां निष्कासनाय बहवः घण्टाः अपेक्षिताः। एतत् अद्भुतम्।”
“अहम् आशां कृतवती,” थुविया अवदत्, “यत् वयं एतेषां गौरवर्णानां जनानां सह आश्रयं प्राप्नुमः। यद्यपि ते युद्धक्षेत्रे शौर्यं प्रदर्शितवन्तः, तथापि ते मां न क्रूराः न वा युद्धप्रियाः इति न प्रतीयन्ते। अहं नगरप्रवेशं प्रार्थयितुम् उद्यता आसम्, किन्तु अधुना न जानामि यत् किं वयं एतादृशेषु जनेषु प्रवेष्टुं साहसं कुर्मः येषां मृताः वायौ एव अदृश्याः भवन्ति।”
“वयं तत् प्रयत्नं कुर्मः,” कार्थोरिसः प्रत्युक्तवान्। “तेषां प्राकारेषु अस्माकं स्थितिः बहिः अपेक्षया न्यूनतरा न भविष्यति। अत्र वयं बन्थानां वा तोर्क्वासियानां वा शिकाराः भविष्यामः। तत्र तु वयं अस्माकं स्वरूपानुसारं निर्मितान् प्राणिनः प्राप्स्यामः।
“यत् मां विचलयति,” सः अवदत्, “तत् एतत् यत् त्वां बहून् बन्थान् पारयितुं साहसं कर्तुं शक्यते। एकः खड्गः अपि न सफलः भवेत् यदि द्वौ अपि एकस्मिन् समये आक्रमणं कुर्याताम्।”
“तस्मिन् विषये मा भैषीः,” कन्या स्मित्वा प्रत्युक्तवती। “बन्थाः अस्मान् न हिंसिष्यन्ति।”
सा उक्त्वा आसनात् अवरुह्य, कार्थोरिसेन सह निर्भयतया रक्ताक्तं क्षेत्रं प्रति अगच्छत् यत्र गुप्तनगरस्य प्राकाराः आसन्।
ते अल्पं दूरं गतवन्तः यावत् एकः बन्थः स्वस्य रक्तपूर्णं भोजनं त्यक्त्वा तौ अपश्यत्। क्रोधेन गर्जनं कृत्वा सः तीव्रगत्या तयोः दिशि अगच्छत्, तस्य स्वरं श्रुत्वा अन्ये अपि तस्य अनुकरणं कृतवन्तः।
कार्थोरिसः स्वस्य दीर्घखड्गं निष्कासितवान्। कन्या तस्य मुखं द्रुतं दृष्ट्वा। सा तस्य ओष्ठेषु स्मितं दृष्ट्वा, तत् अस्वस्थस्नायूनां कृते मद्यम् इव आसीत्; यतः युद्धप्रिये बार्सूमे यत्र सर्वे पुरुषाः शूराः, स्त्री भयस्य प्रति उदासीनतां प्रति शीघ्रं प्रतिक्रियां करोति—यत् निर्भयतया किन्तु निर्लज्जतया भवति।
“त्वं खड्गं निवर्तयितुं शक्नोषि,” सा अवदत्। “अहं त्वां उक्तवती यत् बन्थाः अस्मान् न हिंसिष्यन्ति। पश्य!” इति उक्त्वा सा निकटतमं प्राणिनं प्रति द्रुतं अगच्छत्।
कार्थोरिसः तां रक्षितुं तस्य पृष्ठतः उत्प्लुत्य गन्तुम् उद्यतः, किन्तु सा हस्तेन तं पृष्ठतः निवर्तयितुं संकेतं कृतवती। सः तां बन्थान् प्रति मन्दं गायन्तीम् आह्वानन्तीं श्रुतवान् यत् अर्धं गर्जनम् आसीत्।
तत्क्षणम् एव महान्तः शिरः उन्नतानि अभवन्, सर्वे दुष्टाः नेत्राः कन्यायाः रूपे निरुद्धाः अभवन्। ततः गुप्तं ते तस्याः दिशि गन्तुम् आरब्धवन्तः। सा अधुना स्थित्वा तेषां प्रतीक्षां कुर्वती आसीत्।
एकः, अन्येभ्यः निकटतरः, संकोचितवान्। सा तं प्रभुवत् आज्ञां दत्तवती यथा स्वामी दुर्विनीतं श्वानं प्रति आज्ञां ददाति।
महान् मांसभक्षकः स्वस्य शिरः नमयित्वा, पुच्छं पादयोः मध्ये कृत्वा कन्यायाः पादयोः समीपं सरस्रुतवान्, तस्य पृष्ठतः अन्ये अपि आगतवन्तः यावत् सा सर्वतः क्रूरैः मानुषभक्षकैः आवृता अभवत्।
सा परिवृत्य तान् यत्र कार्थोरिसः स्थितवान् तत्र नीतवती। ते पुरुषं समीपं गच्छन्तः किञ्चित् गर्जितवन्तः, किन्तु किञ्चित् तीक्ष्णाः आज्ञाः तेषां स्थानेषु स्थापितवन्तः।
“त्वं कथं तत् करोषि?” कार्थोरिसः आश्चर्येण उक्तवान्।
“त्वस्य पिता एकदा एताम् एव प्रश्नं ओत्ज् पर्वतानां सुवर्णशिखरेषु, थर्नानां मन्दिराणां अधः, मां पृष्टवान्। अहं तं न उत्तरितवती, न त्वां अपि उत्तरितुं शक्नोमि। अहं न जानामि यत् मम शक्तिः तेषां उपरि कुतः आगच्छति, किन्तु यतः सातोर् थ्रोग् मां थर्नानां पवित्राणां बन्थगर्ते तेषां मध्ये क्षिप्तवान्, महान्तः प्राणिनः मां भक्षयितुं स्थाने मां प्रीतिं कृतवन्तः, ततः अहं तेषां उपरि एतां विचित्रां शक्तिं प्राप्तवती। ते मम आह्वानं श्रुत्वा मम आज्ञां पालयन्ति, यथा वफादारः वूलाः त्वस्य महापितुः आज्ञां पालयति।”
एकया वाचा कन्या क्रूरान् प्राणिनः विसर्जितवती। गर्जन्तः ते स्वस्य विच्छिन्नं भोजनं प्रति प्रत्यागतवन्तः, यावत् कार्थोरिसः थुविया च तेषां मध्ये गुप्तनगरस्य दिशि अगच्छताम्।
ते अग्रे गच्छन्तः पुरुषः हरितमानवानां मृतशरीरेषु आश्चर्यं दृष्ट्वा यानि बन्थैः न भक्षितानि न वा विदारितानि आसन्।
सः कन्यायाः ध्यानं तेषां प्रति आकृष्टवान्। महान्तेषु शरीरेषु बाणाः न प्रविष्टाः आसन्। तेषां कस्यापि मरणकारिणः घातस्य चिह्नं न आसीत्, न च लघुतमः अपि खरोंऽशः वा अपघर्षः वा।
धन्विनां मृताः अदृश्याः भवन्तः पूर्वं तोर्क्वासियानां शवाः शत्रूणां घातकबाणैः व्याप्ताः आसन्। मृत्योः सूक्ष्माः दूताः कुत्र गताः? कः अदृश्यः हस्तः तान् मृतानां शरीरेभ्यः उत्पाटितवान्?
स्वयम् अवशः कार्थोरिसः भयस्य कम्पनं निग्रहितुं न शक्तवान् यदा सः मौननगरस्य दिशि दृष्टवान्। प्राकारेषु वा छदिषु वा जीवनस्य चिह्नं न दृश्यते स्म। सर्वं शान्तम् आसीत्—गम्भीरं, अशुभं शान्तम्।
तथापि सः निश्चितवान् यत् कुत्रापि तस्य रिक्तप्राकारस्य पृष्ठतः नेत्राः तौ पश्यन्ति स्म।
सः थुवियां दृष्टवान्। सा विस्तृतनेत्रैः नगरद्वारं प्रति अग्रे गच्छन्ती आसीत्। सः तस्याः दृष्टिदिशि दृष्टवान्, किन्तु किमपि न दृष्टवान्।
तस्य दृष्टिः तस्याः उपरि तां निद्रालुतायाः इव जागरितवती। सा तं दृष्ट्वा, द्रुतं शूरं स्मितं तस्य ओष्ठेषु स्पृष्टवती, ततः यथा तत् अनैच्छिकं कर्म आसीत्, सा तस्य पार्श्वे समीपं आगत्य तस्य हस्ते स्वस्य एकं हस्तं स्थापितवती।
सः अनुमानितवान् यत् तस्याः अन्तः किमपि तस्याः चेतनातीतं तं रक्षां प्रति आह्वानं कुर्वत् आसीत्। सः तस्याः उपरि बाहुं न्यस्तवान्, एवं तौ क्षेत्रं पारितवन्तौ। सा तस्य पार्श्वात् न अपसृतवती। संशयः आसीत् यत् सा जानाति स्म यत् तस्य बाहुः तत्र आसीत्, यतः सा तस्याः पूर्णं ध्यानं अस्माकं पुरतः विचित्रनगरस्य रहस्ये निमग्ना आसीत्।
ते द्वारस्य पुरतः स्थितवन्तौ। तत् महान् आसीत्। तस्य निर्माणात् कार्थोरिसः तस्य अचिन्त्यं प्राचीनत्वं केवलं अनुमातुं शक्तवान्।
तत् वृत्ताकारं आसीत्, वृत्ताकारं छिद्रं आवृण्वत्, हेलियमवासी प्राचीनबार्सूमीयवास्तुशास्त्रस्य अध्ययनात् जानाति स्म यत् तत् एकस्य दिशि चक्रवत् प्राकारस्य छिद्रे प्रविशति।
यदा एतादृशाः द्वाराः निर्मिताः तदा प्राचीनआन्थोर् इव जगत्प्राचीननगराणि अपि अद्यापि स्वप्नेषु अपि न आसन्।
सः एतस्य विस्मृतनगरस्य पहचानं विषये चिन्तयन् आसीत् यदा एकः स्वरः उपरितः तयोः प्रति अवदत्। उभौ उपरि दृष्टवन्तौ। तत्र, उच्चप्राकारस्य किनारे आलम्ब्य, एकः पुरुषः आसीत्।
तस्य केशाः अरुणाः आसन्, तस्य त्वचा गौरा—जॉन् कार्टर्, वर्जिनियनस्य अपेक्षया अपि गौरा। तस्य ललाटं उच्चं आसीत्, तस्य नेत्राणि विशालानि बुद्धिमन्ति च आसन्।
सः यां भाषां प्रयुक्तवान् सा तयोः बोधगम्या आसीत्, तथापि तस्याः बार्सूमीयभाषायाः मध्ये स्पष्टः भेदः आसीत्।
“कौ युवाम्?” सः पृष्टवान्। “किं च अत्र लोथार् नगरस्य द्वारस्य पुरतः करोथः?”
“वयं मित्राणि,” कार्थोरिसः उत्तरितवान्। “एषा प्टार्थ् नगरस्य राजकुमारी थुविया, या तोर्क्वासियानां समूहेन गृहीता। अहं हेलियमस्य कार्थोरिसः, टार्डोस् मोर्सस्य गृहस्य राजकुमारः, हेलियमस्य जेद्दकः, जॉन् कार्टर्, मङ्गलस्य युद्धनायकः, तस्य पत्न्याः देजा थोरिस् च पुत्रः।”
“ ‘प्टार्थ्’?” पुरुषः पुनरुक्तवान्। “ ‘हेलियम्’?” सः शिरः कम्पितवान्। “अहं एतयोः स्थानयोः नाम न श्रुतवान्, न च अहं जानामि यत् बार्सूमे तव विचित्रवर्णस्य जातिः निवसति। ययोः नगरयोः विषये वदसि ते कुत्र स्थिताः? अस्माकं उच्चतमात् मीनारात् अपि वयं लोथार् नगरात् अन्यं नगरं न दृष्टवन्तः।”
कार्थोरिसः ईशान्यदिशि संकेतं कृतवान्।
“तत्र दिशायां हेलियं प्टार्थश्च स्तः,” सः अवदत्। “हेलियं लोथारात् अष्टसहस्राधिकं हादं दूरे अस्ति, यदा प्टार्थ हेलियात् नवसहस्रपञ्चशतं हादं ईशान्यां दिशि अस्ति।”
बार्सूमे अद् रेखामितस्य आधारः अस्ति। एतत् पृथिव्याः पादस्य तुल्यं, प्रायः ११.६९४ पृथिव्याः अङ्गुलं मितं भवति। यथा पूर्वं मम प्रथा आसीत्, अहं सामान्यतया बार्सूमीयस्य काले, दूरे, इत्यादीनां चिह्नानि पृथिव्याः तुल्येषु परिवर्तितवान्, यतः एतत् पृथिव्याः पाठकैः सुगमतया ग्राह्यं भवति। येषां मनसि अधिकं अध्ययनशीलता अस्ति तेषां कृते मङ्गलस्य रेखामितस्य सारणी ज्ञातुं रोचकं भवेत्, अतः अहं तां इह प्रददामि:
१० सोफाद्=१ अद्।२०० अद्=१ हाद्।१०० हाद्=१ कराद्।३६० कराद्=१ मङ्गलस्य विषुवत् वृत्तस्य परिधिः।
हाद्, अथवा बार्सूमीयस्य मीलः, प्रायः २,३३९ पृथिव्याः पादान् धारयति। कराद् एकं अंशं भवति। सोफाद् प्रायः १.१७ पृथिव्याः अङ्गुलं भवति।
तथापि पुरुषः शिरः अकम्पयत्।
“अहं लोथारस्य पर्वतानां पारं किमपि न जानामि,” सः अवदत्। “तत्र तोर्क्वासस्य भीषणानां हरितानां समूहानां अतिरिक्तं किमपि न जीवति। ते सर्वं बार्सूमं जितवन्तः, केवलं एतत् एकं घाटीं लोथारनगरं च विना। अस्माभिः अनेकानि युगानि यावत् तेभ्यः प्रतिरोधः कृतः, यद्यपि ते नियमितरूपेण अस्मान् नाशयितुं प्रयत्नं कुर्वन्ति। यतः त्वं आगच्छसि तत् अहं अनुमातुं न शक्नोमि, यदि त्वं तोर्क्वासीयैः प्राचीनकाले गृहीतानां दासानां वंशजः न भवसि, यदा ते बाह्यजगत् स्वस्य वशीकरणं कृतवन्तः; परं अस्माभिः श्रुतं यत् ते स्वस्य जातेः अतिरिक्तं सर्वान् अन्यान् जातीन् नाशितवन्तः।”
कार्थोरिसः व्याख्यातुं प्रयत्नं कृतवान् यत् तोर्क्वासीयाः बार्सूमस्य सतलस्य अत्यल्पं भागं शासन्ति, एतत् अपि केवलं यतः तेषां राज्ये रक्तजातेः आकर्षणीयं किमपि नास्ति; परं लोथारीयः लोथारस्य घाट्याः पारं तोर्क्वासस्य भीषणानां हरितानां समूहानां अतिरिक्तं किमपि कल्पयितुं न शक्नोति स्म।
पर्याप्तं वार्तालापानन्तरं सः तान् नगरे प्रवेशं दातुं सहमतः अभवत्, ततः क्षणानन्तरं चक्राकारं द्वारं स्वस्य आलये पुनः प्रविष्टं, थुविया च कार्थोरिसः च लोथारनगरं प्रविष्टवन्तौ।
तयोः सर्वतः अतुलनीयस्य धनस्य चिह्नानि आसन्। भित्त्याः सम्मुखं स्थितानां भवनानां मुखभागाः समृद्धं निर्मिताः आसन्, गवाक्षेषु द्वारेषु च प्रायः पादप्रमाणाः मणीनां सीमाः, जटिलाः मोजेकाः, अथवा ताडितस्वर्णस्य फलकाः येषु निम्नोन्नतचित्राणि आसन् येषु एतस्य विस्मृतजातेः इतिहासस्य अंशाः भवितुं शक्नुवन्ति।
येन सह ते भित्त्याः पारं संभाषणं कृतवन्तौ सः मार्गे तान् स्वीकर्तुं आसीत्। तस्य सर्वतः तस्यैव जातेः शताधिकाः पुरुषाः आसन्। सर्वे प्रवाहमानेषु वस्त्रेषु आच्छादिताः आसन्, सर्वे च निर्दाढ्राः आसन्।
तेषां भावः प्रतिरोधात् अधिकं भीतस्य संशयस्य आसीत्। ते नवागतान् नेत्रैः अनुसरन्ति स्म; परं तेभ्यः किमपि न अवदन्।
कार्थोरिसः एतत् निरीक्षितुं न शक्तवान् यत् यद्यपि नगरं अल्पकालात् पूर्वं रक्तपिपासूनां दानवानां समूहेन परिवृत्तं आसीत् तथापि नगरवासिषु कश्चित् आयुधधारी न दृश्यते स्म, न सैन्यस्य चिह्नं कुत्रापि आसीत्।
सः चिन्तितवान् यत् किम् सर्वे योद्धाः एकस्मिन् परमप्रयासे शत्रून् पराजयितुं निर्गताः, नगरं सर्वथा अरक्षितं त्यक्त्वा। सः तेषां आतिथेयं पृष्टवान्।
पुरुषः स्मितवान्।
“अद्य लोथारात् अस्माकं पवित्राणां बन्थानां विंशतिः अतिरिक्तं किमपि न निर्गतम्,” सः उत्तरं दत्तवान्।
“परं सैनिकाः—धनुर्धराः!” कार्थोरिसः उक्तवान्। “अस्माभिः सहस्रशः एतस्मात् एव द्वारात् निर्गतान् दृष्टवन्तः, तोर्क्वासस्य समूहान् अभिभूय तेषां घातकैः बाणैः तेषां भीषणैः बन्थैः च तान् पराजितवन्तः।”
तथापि पुरुषः स्वस्य ज्ञानपूर्णं स्मितं कृतवान्।
“पश्य!” सः उक्तवान्, स्वस्य सम्मुखं विस्तृतं मार्गं च निर्दिष्टवान्।
कार्थोरिसः थुविया च निर्दिष्टां दिशां अनुसृतवन्तौ, तत्र, सूर्यप्रकाशे धैर्येण गच्छन्तः, ते तेषां सम्मुखं आगच्छन्तं धनुर्धराणां महासेनां दृष्टवन्तौ।
“आह!” थुविया उक्तवती। “ते अन्यस्मात् द्वारात् प्रत्यागताः, अथवा कदाचित् एते सैनिकाः ये नगरं रक्षितुं शेषाः आसन्?”
पुनः सः पुरुषः स्वस्य अद्भुतं स्मितं कृतवान्।
“लोथारे कोऽपि सैनिकाः न सन्ति,” सः उक्तवान्। “पश्य!”
कार्थोरिसः थुविया च तस्य उक्ते समये तस्य दिशां प्रति मुखं कृतवन्तौ, इदानीं च पुनः आगच्छन्तानां सैन्यानां दिशां प्रति मुखं कृत्वा तयोः नेत्रे आश्चर्येण विस्तृतं जातं, यतः तेषां सम्मुखं विस्तृतं मार्गं समाधेः इव निर्जनं आसीत्।
“अद्य हरितयोद्धृन् प्रति निर्गताः ते अपि असत्याः आसन्?” कार्थोरिसः मन्दं पृष्टवान्।
पुरुषः शिरः अचालयत्।
“परं तेषां बाणैः हरितयोद्धारः हताः,” थुविया अवदत्।
“आवां तारियोः समक्षं गच्छावः,” लोथारीयः उत्तरं दत्तवान्। “सः तुभ्यं तत् कथयिष्यति यत् सः उचितं मन्यते। अहं तुभ्यं अधिकं कथयितुं शक्नोमि।”
“तारियः कः?” कार्थोरिसः पृष्टवान्।
“लोथारस्य जेद्दकः,” मार्गदर्शकः उत्तरं दत्तवान्, तौ विस्तृतं मार्गं प्रति नेतुं यत्र तौ क्षणात् पूर्वं छायासेनां गच्छन्तीं दृष्टवन्तौ।
अर्धघण्टां यावत् तौ सुन्दरेषु मार्गेषु गतवन्तौ येषु तौ कदापि दृष्टवन्तौ तेषां भवनानां मध्ये। लोकाः अल्पाः एव दृश्यन्ते स्म। कार्थोरिसः महानगरस्य निर्जनं रूपं निरीक्षितुं न शक्तवान्।
अन्ते तौ राजप्रासादं प्राप्तवन्तौ। कार्थोरिसः दूरात् तं दृष्टवान्, एतस्य विशालस्य भवनस्य स्वरूपं अनुमाय चिन्तितवान् यत् अत्र अपि किमर्थं इतनी अल्पा क्रियाशीलता जीवनं च दृश्यते।
महाद्वारस्य सम्मुखं एकः अपि रक्षकः न दृश्यते स्म, न उद्यानेषु येषु सः दृष्टवान्, यत्र रक्तजेद्दकानां राजप्रासादेषु सर्वत्र जीवनस्य स्पन्दनं भवति।
“अत्र,” तेषां मार्गदर्शकः अवदत्, “तारियोः प्रासादः अस्ति।”
तस्य उक्ते समये कार्थोरिसः पुनः आश्चर्यकारिणं प्रासादं प्रति दृष्टिं न्यस्तवान्। आश्चर्येण उक्त्वा सः नेत्रे मृष्टवान् पुनः च दृष्टवान्। न! सः भ्रमितः न आसीत्। विशालद्वारस्य सम्मुखं विंशतिः रक्षकाः स्थिताः आसन्। अन्तः, मुख्यभवनं प्रति गच्छन्तं मार्गं द्वयोः पार्श्वयोः धनुर्धराणां पङ्क्तिभिः आच्छादितं आसीत्। उद्यानेषु अधिकारिणः सैनिकाः च शीघ्रं इतस्ततः गच्छन्तः आसन्, यथा ते क्षणस्य कर्तव्येषु निरताः स्युः।
एते के जनाः ये सेनां आकाशात् आहूय शक्नुवन्ति? सः थुवियां प्रति दृष्टिं न्यस्तवान्। सा अपि स्पष्टतया परिवर्तनं दृष्टवती आसीत्।
सा किञ्चित् कम्पिता सती तस्य समीपं प्रति अधिकं सङ्कुचितवती।
“तव मतं किम्?” सा मन्दं पृष्टवती। “एतत् अत्यन्तं अद्भुतं अस्ति।”
“अहं एतत् व्याख्यातुं न शक्नोमि,” कार्थोरिसः उत्तरं दत्तवान्, “यदि वयं उन्मत्ताः न जाताः।”
कार्थोरिसः शीघ्रं लोथारीयं प्रति मुखं कृतवान्। सः पुरुषः विस्तृतं स्मितं कृतवान्।
“अहं त्वया एव उक्तं यत् लोथारे कोऽपि सैनिकाः न सन्ति इति,” हेलियमीयः उक्तवान्, रक्षकानां दिशां प्रति संकेतं कृत्वा। “एते के?”
“तारियं पृच्छ,” अन्यः उत्तरं दत्तवान्। “अस्माभिः शीघ्रं एव तस्य समक्षं भविष्यति।”
न च दीर्घकालं यावत् ते उच्चं कक्षं प्रविष्टवन्तः यस्य एकस्मिन् अन्ते एकः पुरुषः समृद्धे शयने उच्चे आसने शयितः आसीत्।
त्रयः समीपं गच्छन्तः सति, सः पुरुषः स्वप्निलानि नेत्राणि निद्रालुतया तेषां प्रति न्यस्तवान्। आसनात् विंशतिपादं दूरे तेषां नेता स्थितवान्, थुविया कार्थोरिसं च स्वस्य उदाहरणं अनुसर्तुं मन्दं उक्त्वा, स्वस्य शिरः भूमौ न्यस्तवान्। ततः हस्तपादाभ्यां उत्थाय, सः सिंहासनस्य पादं प्रति रेङ्गितुं आरब्धवान्, शिरः इतस्ततः चालयन् शरीरं च कम्पयन् यथा कुक्कुरः स्वस्य स्वामिनं प्रति गच्छन् दृश्यते।
थुविया शीघ्रं कार्थोरिसं प्रति दृष्टिं न्यस्तवती। सः उच्चं शिरः धृत्वा भुजौ वक्षःस्थले संयोज्य उन्नतं स्थितः आसीत्। तस्य ओष्ठयोः अहङ्कारपूर्णं स्मितं आसीत्।
आसने स्थितः पुरुषः तं सावधानतया निरीक्षमाणः आसीत्, हेलियमस्य कार्थोरिसः अपि अन्यस्य मुखं प्रति साक्षात् पश्यन् आसीत्।
“एते के, जव?” आसने स्थितः पुरुषः भूमौ रेङ्गन्तं प्रति पृष्टवान्।
“हे तारिय, अतिशयशोभन जेद्दक,” जवः उत्तरं दत्तवान्, “एते अज्ञाताः ये तोर्क्वासस्य समूहैः अस्माकं द्वारं प्रति आगताः, ये हरितपुरुषाणां बन्दिनः इति वदन्ति। ते लोथारात् दूरस्थानां नगराणां विचित्राणि कथानि कथयन्ति।”
“उत्तिष्ठ, जव्,” इति तारिओ आज्ञापितवान्, “एतौ द्वौ किमर्थं तारिओं प्रति योग्यं सम्मानं न प्रदर्शयतः इति पृच्छ।”
जवः उत्थाय अज्ञातौ अभिमुखः अभवत्। तयोः स्थिरस्थानकं दृष्ट्वा तस्य मुखं विवर्णं जातम्। सः तौ प्रति उत्प्लुत्य अगच्छत्।
“प्राणिनौ!” सः आक्रन्दत्। “अधः! अधः उदरेषु पतितं बार्सूमस्य अन्तिमस्य जेद्दकस्य सम्मुखम्!”