॥ ॐ श्री गणपतये नमः ॥

नरकस्य सभाकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

यथा तुविया प्टार्थस्य कार्थोरिं तारियोः समीपात् प्रस्थितं दृष्ट्वा, तं पुरुषं सह एकाकिनीं त्यक्त्वा, सा अकस्मात् भयस्य आकुलता आविष्टा

तत्र गम्भीरं गृहं रहस्यपूर्णं वातावरणं व्याप्तम् आसीत्तस्य सामग्री सज्जा धनं संस्कृतिं सूचयन्ति स्म, यत् एतत् कक्षं राजकीयकार्याणां स्थलं भवति स्म, यत्र सर्वे समागच्छन्ति स्म

तथापि तस्याः समीपे, प्रकोष्ठे वा गलियारे वा, अन्यस्य कस्यचित् प्राणिनः चिह्नं नासीत्, यावत् स्वयं तथा तारियोः, जेद्दकस्य, अर्धनिमीलितनेत्रैः तां दृष्ट्वा, तस्य राजसी शय्यायाः आभूषणेषु शयानस्य

जवस्य कार्थोरिश्च प्रस्थानानन्तरं किञ्चित्कालं सः पुरुषः तां सावधानं दृष्ट्वाततः सः अवदत्

समीपं आगच्छ,” इति सः अवदत्, यथा सा समीपं आगच्छत्: “कस्य सृष्टिः असि? कः नार्याः कल्पनां साकारां कर्तुं साहसं कृतवान्? एतत् लोथारस्य रीतिभ्यः राजाज्ञाभ्यः विपरीतम्कथय, नारि, कस्य मस्तिष्कात् त्वं उत्पन्ना असि? जवस्य? , मा निषेधअहं जानामि यत् एतत् ईर्ष्यापरः यथार्थवादी एव भवितुं अर्हतिसः मां प्रलोभयितुं इच्छतिसः मां तव चारुतायाः मोहेन पतितं द्रष्टुं इच्छति, ततः सः, तव स्वामी, मम भाग्यं निर्देशयेत् ⁠—मम अन्तंअहं सर्वं पश्यामि! अहं सर्वं पश्यामि!”

तुवियायाः मुखे क्रोधस्य रक्तं आरोहत्तस्याः चिबुकं उन्नतम् आसीत्, तस्याः परिपूर्णौष्ठयोः गर्वितं वक्रम् आसीत्

अहं जानामि,” इति सा अक्रन्दत्, “यत् त्वं प्रलपसि! अहं तुविया, प्टार्थस्य राजकुमारी अस्मिअहं कस्यचित् पुरुषस्यसृष्टिः अस्मिअद्य प्रथमं एव अहं तं दृष्टवती यं त्वं जवं इति आह्वयसि, तु तव हास्यास्पदं नगरं, यस्य विषये बार्सूमस्य महान् राष्ट्राणि अपि स्वप्नितवन्ति

मम सौन्दर्यं तव नास्ति, तादृशानांतत् विक्रयाय वा विनिमयाय वा नास्ति, यद्यपि मूल्यं वास्तवं सिंहासनं भवेत्तथा तत् उपयुज्य तव निरर्थकात् अपि निरर्थकं शक्तिं प्राप्तुम्⁠—” इति सा तस्याः सुन्दरं स्कन्धं कम्पयित्वा, अल्पं तिरस्कारपूर्णं हास्यं कृत्वा वाक्यं समापितवती

तस्याः समाप्तेः अनन्तरं तारियः स्वस्य शय्यायाः किनारे उपविष्टः आसीत्, तस्य पादौ भूमौ आस्ताम्सः अग्रे झुकितः आसीत्, नेत्रे अर्धनिमीलिते , किन्तु विस्मयपूर्णे अभिव्यक्त्या विस्फारिते आस्ताम्

सः तस्याः वचनानां व्यवहारस्य lèse majesté इति अवगच्छत्तस्याः भाषणे किञ्चित् अधिकं विस्मयजनकं प्रभावशाली आसीत्

मन्दं मन्दं सः उत्थितः

कोमलस्य दंष्ट्राभिः!” इति सः मर्मरितवान्। “किन्तु त्वं वास्तविका असि! वास्तविका नारी! स्वप्नः! मनसः मिथ्या मूढं कल्पनामात्रम्!”

सः तस्याः दिशि हस्तौ प्रसार्य एकं पदं अग्रे अगच्छत्

आगच्छ!” इति सः उपांशु अवदत्। “आगच्छ, नारि! अनन्तकालात् अहं स्वप्नं दृष्टवान् यत् कदाचित् त्वं आगमिष्यसिइदानीं त्वं अत्र असि, अहं स्वस्य नेत्राणां प्रमाणं अपि विश्वसितुं शक्नोमिइदानीमपि, यत् त्वं वास्तविका असि इति ज्ञात्वा, अहं अर्धं भयं धारयामि यत् त्वं मिथ्या भवेः।”

तुविया पृष्ठतः सङ्कुचितासा तं पुरुषं उन्मत्तं मेनतस्याः हस्तः स्वस्य खड्गस्य मणिमये मूले स्थितःपुरुषः तां गतिं दृष्ट्वा, स्थितःतस्य नेत्रेषु कुटिला अभिव्यक्तिः प्रविष्टाततः ते सहसा स्वप्निलानि प्रवेशकानि अभवन् यत् ते युवत्याः मस्तिष्कं प्रविशन्ति स्म

तुविया अकस्मात् स्वस्य विषये परिवर्तनं अनुभवत्तस्य कारणं किम् इति सा अजानात्; किन्तु कथञ्चित् तस्याः हृदये तस्याः समक्षं स्थितः पुरुषः नूतनं सम्बन्धं स्वीकरोति स्म

अब सः अपरिचितः रहस्यमयः शत्रुः आसीत्, किन्तु प्राचीनः विश्वसनीयः मित्रम्तस्याः हस्तः खड्गस्य मूले स्थितःतारियः समीपं आगच्छत्सः मृदूनि मैत्रीपूर्णानि वचनानि अवदत्, सा तं स्वस्य एव अन्यस्य इव स्वरेण उत्तरं ददाति स्म

सः तस्याः समीपे आसीत्तस्य हस्तः तस्याः स्कन्धे आसीत्तस्य नेत्रे तस्याः नेत्राभ्यां प्रति नमिते आस्ताम्सा तस्य मुखं प्रति अवलोकितवतीतस्य दृष्टिः तस्याः माध्यमेन तस्याः अन्तः स्थितं भावनायाः स्रोतं प्रति प्रविशति स्म

तस्याः ओष्ठौ अकस्मात् विस्मये आश्चर्ये विभक्तौ अभवताम्, यत् तस्याः अन्तःस्थस्य आत्मनः विचित्रं प्रकटीकरणं तस्याः चेतनायां प्रकटीभवति स्मसा तारियं सर्वदा जानाति स्मसः तस्याः मित्रात् अपि अधिकः आसीत्सा तस्मिन् अल्पं समीपं अगच्छत्एकस्मिन् द्रुतप्रकाशे सा सत्यं ज्ञातवतीसा तारियं, लोथारस्य जेद्दकं, प्रेम करोति स्म! सा सर्वदा तं प्रेम करोति स्म

पुरुषः, स्वस्य योजनायाः सफलतां दृष्ट्वा, सन्तोषस्य मन्दं हास्यं निरोद्धुं शक्तवान्किम् तस्य मुखस्य अभिव्यक्तौ किञ्चित् आसीत्, अथवा हेलियमस्य कार्थोरिसः राजभवनस्य दूरस्थे कक्षे अधिकं शक्तिशाली सूचना आगता, इति कः वक्तुं शक्नोति? किन्तु किञ्चित् आसीत् यत् अकस्मात् पुरुषस्य विचित्रं सम्मोहनप्रभावं निराकृतवत्

यथा तस्याः नेत्रेभ्यः मुखवसनं विदारितम्, तुविया अकस्मात् तारियं यथा पूर्वं दृष्टवती तथा दृष्टवती, बार्सूमे सामान्याः उच्चविकसितमानसिकतायाः विचित्राः प्रकटीकरणानि अभ्यस्ता सती, सा सत्यस्य यथेष्टं अनुमानं कृत्वा ज्ञातवती यत् सा गम्भीरे संकटे आसीत्

शीघ्रं सा एकं पदं पृष्ठतः अगच्छत्, तस्य ग्रहणात् स्वयं विमुक्ताकिन्तु क्षणिकः स्पर्शः तारियस्य हृदये दीर्घकालं गुप्ताः कामनाः जागृतवान्

मन्दं आक्रन्दनं कृत्वा सः तस्याः उपरि आक्रमितवान्, तस्याः बाहुभिः आलिङ्ग्य तस्याः ओष्ठौ स्वस्य ओष्ठाभ्यां प्रति आकर्षितुं प्रयत्नं कृतवान्

नारि!” इति सः अक्रन्दत्। “सुन्दरि नारि! तारियः त्वां लोथारस्य राणीं कर्तुं इच्छतिमां शृणु! बार्सूमस्य अन्तिमस्य जेद्दकस्य प्रेमं शृणु।”

तुविया तस्य आलिङ्गनात् मुक्तुं प्रयत्नं कृतवती

तिष्ठ, प्राणिन्!” इति सा अक्रन्दत्। “तिष्ठ! अहं त्वां प्रेम करोमितिष्ठ, अन्यथा अहं साहाय्याय आक्रन्दिष्यामि!”

तारियः तस्याः मुखे हसितवान्

“ ‘साहाय्याय आक्रन्दिष्यामि,’ ” इति सः अनुकृतवान्। “लोथारस्य प्रासादेषु कः अस्ति यः तव आह्वानं प्रति आगन्तुं साहसं करिष्यति? कः तारियस्य समक्षं अनाहूतः प्रवेष्टुं साहसं करिष्यति?”

एकः अस्ति,” इति सा उत्तरं ददाति, “यः आगमिष्यति, आगत्य त्वां स्वस्य एव सिंहासने छेदयिष्यति, यदि सः मन्यते यत् त्वं प्टार्थस्य तुवियायाः अपमानं कृतवान् असि!”

कः, जवः?” इति तारियः पृष्टवान्

जवः, अन्यः कोऽपि कोमलचर्मा लोथारीयः,” इति सा उत्तरं ददाति; “किन्तु वास्तविकः पुरुषः, वास्तविकः योद्धा⁠—हेलियमस्य कार्थोरिसः!”

पुनः पुरुषः तस्याः उपरि हसितवान्

त्वं धनुर्धरान् विस्मृतवती,” इति सः तां स्मारितवान्। “तव रक्तवर्णः योद्धा मम निर्भयानां सेनानां विरुद्धं किं कर्तुं शक्नोति?”

पुनः सः तां कठोरतया स्वस्य उपरि आकृष्य, तां स्वस्य शय्यायाः दिशि आकर्षितवान्

यदि त्वं मम राणी भविष्यसि,” इति सः अवदत्, “त्वं मम दासी भविष्यसि।”

उभयम्!” इति युवती अक्रन्दत्

तया एकं वाक्यं उक्ते सति तस्याः दक्षिणहस्तस्य शीघ्रा गतिः अभवत्; तारियः तां मुक्त्वा, पृष्ठतः अवपतत्, उभौ हस्तौ स्वस्य पार्श्वे निपीड्यतस्मिन् एव क्षणे कक्षः धनुर्धरैः पूर्णः अभवत्, ततः लोथारस्य जेद्दकः संज्ञाहीनः मार्मरभूमौ पतितः

तस्य संज्ञाहीनतायाः क्षणे धनुर्धराः तुवियायाः हृदये बाणान् मोक्तुं उद्यताः आसन्अनिच्छया सा एकं आक्रन्दनं कृतवती, यद्यपि सा जानाति स्म यत् हेलियमस्य कार्थोरिसः अपि इदानीं तां रक्षितुं शक्नोति

ततः सा नेत्रे निमील्य अन्ताय प्रतीक्षितवती कोऽपि सूक्ष्मः बाणः तस्याः कोमलं पार्श्वं भित्त्वासा नेत्रे उन्मील्य द्रष्टुं इच्छति स्म यत् तस्याः वधकानां हस्तं किम् अवरुद्धवत्

कक्षः शून्यः आसीत्, यावत् स्वयं तथा लोथारस्य जेद्दकस्य निश्चलं शरीरं तस्याः पादयोः शयितम्, तस्य समीपे श्वेतमार्मरभूमौ रक्तस्य लघुः सरोवरःतारियः संज्ञाहीनः आसीत्

तुविया विस्मिता आसीत्धनुर्धराः कुत्र आसन्? किमर्थं ते स्वस्य बाणान् मुमुचुः? एतत् सर्वं किमर्थम्?

एकक्षणात् पूर्वं कक्षः रहस्यपूर्णतया सशस्त्रैः पुरुषैः पूर्णः आसीत्, स्पष्टतया स्वस्य जेद्दकं रक्षितुं आहूताः; किन्तु इदानीं, तस्याः कृत्यस्य प्रमाणं तेषां समक्षं स्पष्टं सत्, ते रहस्यपूर्णतया यथा आगताः तथा अदृश्याः अभवन्, तां स्वस्य शासकस्य शरीरेण सह एकाकिनीं त्यक्त्वा, यस्य पार्श्वे सा स्वस्य दीर्घं तीक्ष्णं खड्गं प्रविष्टवती

युवती भयेन सर्वतः अवलोकितवती, प्रथमं धनुर्धराणां पुनरागमनस्य चिह्नानि, ततः पलायनस्य उपायान्

मञ्चस्य पृष्ठभागे स्थितं भित्तिं द्वौ लघु द्वारौ भित्त्वा, गुरुभिः आवरणैः आच्छादितौतुविया एकस्याः दिशि शीघ्रं धावन्ती आसीत् यदा सा कक्षस्य अन्ते स्वस्य पृष्ठतः योद्धुः धातुस्य झंकारं श्रुतवती

अहो, यदि सा क्षणमात्रं कालं प्राप्नुयात् तर्हि सा तं आवरणं प्राप्य, कदाचित् तस्य पृष्ठे किञ्चित् मार्गं प्राप्नुयात्; परं इदानीं तु अतिक्रान्तं⁠—सा आविष्कृता!

निर्वेदसदृशं भावं प्राप्य सा स्वं भाग्यं प्रति प्रत्यागच्छत्, तत्र , तस्याः समक्षं, विशालं कक्षं धावन्तं, तस्याः पार्श्वं प्रति, कार्थोरिस् आसीत्, तस्य नग्नं दीर्घासिः करे दीप्यमानः

दिनानि यावत् सा हेलियमीतस्य अभिप्रायेषु संशयं कृतवतीसा तं स्वस्य अपहरणस्य पक्षं मन्यते स्मयतः भाग्यं तौ एकत्र नीतवत्, सा तस्मै अधिकं निर्व्याजं प्रत्युत्तरं दत्तवती, यावत् लोथारे विचित्राणि अलौकिकानि घटनानि तस्याः संयमं विस्मापितवन्ति

सा जानाति स्म यत् हेलियमस्य कार्थोरिसः तस्याः कृते योत्स्यते; परं किमर्थं स्वस्य कृते अथवा अन्यस्य कृते इति सन्देहः आसीत्

सः जानाति स्म यत् सा कौलस्य जेद्दकस्य कुलन् तिथाय प्रतिज्ञाता, परं यदि सः तस्याः अपहरणे सहायकः आसीत्, तर्हि तस्य प्रेरणाः स्वस्य मित्रस्य प्रति निष्ठायाः अथवा तस्याः मानस्य प्रति आदरस्य कृते भवेयुः

तथापि, यदा सा तं लोथारस्य तारिओस्य सभाकक्षस्य मार्मरभूमिं प्रति आगच्छन्तं दृष्टवती, तस्य सुन्दराः नेत्राः तस्याः सुरक्षायाः कृते चिन्तया पूर्णाः, तस्य श्रेष्ठं शरीरं युद्धशूराणां मङ्गलस्य मङ्गलेषु सर्वं प्रतिनिधत्ते, सा श्रद्दधे यत् तादृशे शोभने बाह्ये किञ्चित् अपि विश्वासघातस्य चिह्नं अस्ति

कदापि, सा मन्यते स्म, स्वस्य जीवने कस्यचित् पुरुषस्य दर्शनं तस्याः कृते इतिप्रमाणं स्वागतं आसीत्सा तं प्रति धावितुं निवारयितुं कष्टं प्राप्नोत्

सा जानाति स्म यत् सः तां प्रेम करोति; परं, काले, सा स्मरति स्म यत् सा कुलन् तिथाय प्रतिज्ञाता अपि सा स्वयं हेलियमीताय अतिशयकृतज्ञतां प्रदर्शयितुं शक्नोति, येन सः मिथ्याबुध्येत

कार्थोरिसः तस्याः पार्श्वे अस्तितस्य तीव्रं दृष्टिः कक्षे दृश्यं गृहीतवत्⁠—जेद्दकस्य निश्चलं शरीरं भूमौ प्रसारितम्⁠—युवती आच्छादितं निर्गमनं प्रति शीघ्रं गच्छन्ती

किम् सः त्वां हिंसितवान्, थुविया?” इति सः पृष्टवान्

सा स्वस्य रक्तरञ्जितं खड्गं उन्नीय तस्य दर्शनं कृतवती

,” इति सा अवदत्, “सः मां हिंसितवान्।”

कार्थोरिसस्य मुखे कठोरं स्मितं प्रकाशितम्

प्रशंसितः अस्माकं प्रथमः पूर्वजः!” इति सः मर्मरितवान्। “अधुना अस्माभिः एतस्य शापितस्य नगरात् पलायनं कृतं भवेत् यावत् लोथारवासिनः जानन्ति यत् तेषां जेद्दकः नास्ति।”

वर्जिनियायाः न् कार्टरस्य हेलियमस्य देजा थोरिसस्य रक्तं तस्य धमनीषु प्रवहति, तस्योपरि स्थितं दृढं प्राधान्यं गृहीत्वा, सः तस्याः हस्तं गृहीत्वा, सभां प्रत्यागत्य, महान् द्वारं प्रति अगच्छत् येन जवः तौ जेद्दकस्य समक्षं पूर्वं नीतवान्

तौ प्रायः द्वारं प्राप्तवन्तौ यदा एकः पुरुषः अन्येन प्रवेशेन कक्षं प्रविष्टवान्सः जवः आसीत्सः अपि कक्षे दृश्यं एकदृष्ट्या गृहीतवान्

कार्थोरिसः तं प्रति प्रत्यावृत्तः, तस्य खड्गः करे सज्जः, तस्य महत् शरीरं युवत्याः सूक्ष्मं शरीरं आच्छादयत्

आगच्छ, लोथारस्य जव!” इति सः अक्रोशत्। “अस्माभिः एतत् विषयं एकदा सामना क्रियताम्, यतः अस्माकं मध्ये एकः एव थुवियां प्टार्थस्य सहितं जीवितः निर्गच्छेत्।” ततः, यत् सः पुरुषः खड्गं धारयति इति दृष्ट्वा, सः अवदत्: “तर्हि तव धनुर्धरान् आनय, अथवा अस्माभिः सह बन्दीरूपेण आगच्छ यावत् अस्माभिः तव भूतनगरस्य बाह्यद्वाराणि सुरक्षितं प्राप्नुमः।”

त्वं तारिओं हतवान्!” इति जवः अवदत्, अन्यस्य आह्वानं उपेक्ष्य। “त्वं तारिओं हतवान्! अहं तस्य रक्तं भूमौ पश्यामि⁠—वास्तविकं रक्तम्⁠—वास्तविकं मृत्युःतारिओः, अन्ततः, यथा अहं तथा वास्तविकः आसीत्तथापि सः एतरेअलिस्टः आसीत्सः स्वस्य पोषणं मूर्तीकर्तुं इच्छति स्मकिम् एतत् सत्यं भवेत्? शोभनम्, अस्माभिः अपि सत्यम्एतावन्तः कालाः यावत् अस्माभिः विवादः कृतः⁠—प्रत्येकः अन्यं मिथ्या इति वदन्!

तथापि, सः इदानीं मृतःतस्य कृते अहं प्रसन्नः अस्मिइदानीं जवः स्वस्य स्थानं प्राप्स्यतिइदानीं जवः लोथारस्य जेद्दकः भविष्यति!”

यदा सः समाप्तवान्, तारिओः नेत्रे उन्मील्य ततः शीघ्रं उत्थितवान्

द्रोही! हत्यारः!” इति सः चीत्कारितवान्, ततः: “कदर! कदर!” इति यत् बार्सूमियन् भाषायां रक्षकस्य अर्थः

जवः विवर्णः अभवत्सः उदरे पतित्वा, तारिओं प्रति सर्पितवान्

अहो, मम जेद्दक, मम जेद्दक!” इति सः करुणं अवदत्। “जवः एतस्य हस्तं कृतवान्जवः, तव विश्वासपात्रः जवः, इदानीमेव कक्षं प्रविष्टवान् यत् त्वां भूमौ प्रसारितं प्राप्य एतौ अन्यौ अज्ञातौ निर्गन्तुं प्रयत्नमानौकथं एतत् अभवत् इति अहं जानामिमां विश्वस, श्रेष्ठ जेद्दक!”

विरम, दुष्ट!” इति तारिओः अक्रोशत्। “अहं तव वचनानि श्रुतवान्: ‘तथापि, सः इदानीं मृतःतस्य कृते अहं प्रसन्नः अस्मिइदानीं जवः स्वस्य स्थानं प्राप्स्यतिइदानीं जवः लोथारस्य जेद्दकः भविष्यति।’

अन्ततः, द्रोही, अहं त्वां प्राप्तवान्तव स्वस्य वचनानि त्वां निश्चितं दोषी इति घोषितवन्ति यथा एतेषां रक्तवर्णानां कृत्यानि तेषां भाग्यं सीलितवन्ति⁠—यावत्⁠—” सः विरमितवान्। “यावत् स्त्री⁠—”

परं सः अधिकं अवदत्कार्थोरिसः अनुमितवान् यत् सः किं वक्तुं इच्छति स्म, तस्य वचनानि उच्चारितुं पूर्वं एव सः अग्रे प्रसार्य तस्य मुखे स्वस्य उन्मुक्तहस्तेन प्रहारं कृतवान्

तारिओः क्रोधे लज्जायां फेनिलवान्

यदि त्वं पुनः प्टार्थस्य राजकुमारीं अपमानयसि,” इति हेलियमीतः अवदत्, “अहं विस्मरिष्यामि यत् त्वं खड्गं धारयसि⁠— सर्वदा अहं मम खड्गहस्तस्य कण्डूयं नियन्त्रयितुं शक्नोमि।”

तारिओः पृष्ठतः स्थितानां लघुद्वाराणां प्रति प्रत्यावृत्तःसः वक्तुं प्रयत्नं करोति स्म, परं तस्य मुखस्य स्नायवः इतिप्रमाणं विकृताः आसन् यत् सः किञ्चित् कालं यावत् किमपि वक्तुं शक्तवान्अन्ततः सः स्पष्टं उच्चारितुं शक्तवान्

मर!” इति सः चीत्कारितवान्। “मर!” इति सः स्वस्य पृष्ठतः स्थितं निर्गमनं प्रति प्रत्यावृत्तः

जवः अग्रे प्रसार्य, भयेन चीत्कारितवान्

कृपां कुरु, तारिओ! कृपां कुरु! स्मर यत् अहं दीर्घकालं यावत् तव सेवां कृतवान्स्मर यत् अहं लोथारस्य कृते सर्वं कृतवान्मां इदानीं भयङ्करं मृत्युं प्रति नियोजयमां रक्ष! मां रक्ष!”

परं तारिओः केवलं उपहासं कृत्वा आच्छादनानि प्रति प्रत्यावृत्तः यानि लघुद्वारं आच्छादयन्ति

जवः कार्थोरिसं प्रति प्रत्यावृत्तः

तं निवारय!” इति सः चीत्कारितवान्। “तं निवारय! यदि त्वं जीवितुं इच्छसि, तर्हि तं एतस्मात् कक्षात् निर्गच्छेत्,” इति सः स्वस्य जेद्दकस्य अनुसरणे प्रसारितवान्

कार्थोरिसः जवस्य उदाहरणं अनुसृतवान्, परंबार्सूमस्य अन्तिमः जेद्दकःतयोः कृते अतिशीघ्रः आसीत्यदा तौ आवरणस्य पृष्ठतः सः अदृश्यः अभवत्, तदा तौ एकं गुरुं शिलाद्वारं प्राप्तवन्तौ यत् तयोः अग्रे गमनं निवारयति स्म

जवः भयस्य आवेगे भूमौ पतितवान्

आगच्छ, पुरुष!” इति कार्थोरिसः अक्रोशत्। “अस्माभिः अद्यापि मृत्युः प्राप्तःअस्माभिः मार्गान् प्रति शीघ्रं गच्छामः यत् नगरात् निर्गमनस्य प्रयत्नं कुर्मःअस्माभिः अद्यापि जीविताः स्मः, यावत् अस्माभिः जीविताः स्मः तावत् अस्माकं भाग्यं निर्देशयितुं प्रयत्नं कुर्मःकिमर्थं, भूमौ निर्बलं पतितुं? आगच्छ, पुरुषः भव!”

जवः केवलं शिरः अचालयत्

किम् त्वं श्रुतवान् यत् सः रक्षकान् आह्वानितवान्?” इति सः करुणं अवदत्। “अहो, यदि अस्माभिः तं निवारितवन्तः! तर्हि आशा भवेत्; परं, हा, सः अस्माकं कृते अतिशीघ्रः आसीत्।”

शोभनम्, शोभनम्,” इति कार्थोरिसः अधीरतया अवदत्। “किमर्थं सः रक्षकान् आह्वानितवान्? ते आगच्छन्ति यावत् तेषां कृते चिन्तां कर्तुं समयः अस्ति⁠—अद्यापि अहं पश्यामि यत् ते स्वस्य जेद्दकस्य आह्वानं पालयितुं अतिश्रमं कर्तुं इच्छन्ति।”

जवः शोकेन शिरः अचालयत्

त्वं जानासि,” इति सः अवदत्। “रक्षकाः अद्यापि आगताः⁠—गताः ते स्वस्य कार्यं कृतवन्तः, अस्माभिः नष्टाः स्मःविविधानि निर्गमनानि पश्य।”

कार्थोरिसः थुविया महाकक्षस्य भित्तिं भिद्यमानानां विविधानां द्वाराणां दिशि नेत्रे प्रसारितवन्तौप्रत्येकं गुरुभिः शिलाद्वारैः दृढं आवृतम् आसीत्

किम्?” इति कार्थोरिसः पृष्टवान्

अस्माभिः मृत्युः मरणीयः,” इति जवः मन्दं अवदत्

ततः अधिकं सः अवदत्सः जेद्दकस्य शय्यायाः किनारे उपविष्टः प्रतीक्षां कृतवान्

कार्थोरिसः थुवियाः पार्श्वं प्रति प्रस्थितवान्, नग्नखड्गधारी सन् सः स्वस्य शूराणि नेत्राणि महाकक्षस्य चतुर्दिक्षु निरन्तरं प्रेक्षितवान्, येन शत्रुः अदृष्टः आगत्य तौ आक्रमेत्

यावत् घण्टाः इव प्रतीयन्ते तावत् तयोः जीवितसमाधेः मौनं भग्नम्तयोः प्राणान्तकाः कदा कथं वा मृत्युं दास्यन्ति इति कोऽपि चिह्नं दत्तवन्तःअनिश्चयः अतीव भीषणः आसीत्हेलियमस्य कार्थोरिसः अपि स्वस्य नाडीषु भीषणं तनावं अनुभवितुम् आरब्धवान्यदि सः ज्ञातुं शक्नुयात् कथं कुतः मृत्युः आगमिष्यति, तर्हि सः निर्भयः तस्य सम्मुखं गन्तुं शक्नुयात्, परन्तु तयोः हन्तॄणां योजनानां घोराज्ञानस्य एतस्य भीषणतनावस्य दीर्घकालं सोढुं सः गुरुतरं प्रभावितः आसीत्

प्टार्थस्य थुविया तस्य समीपम् अतीव आगच्छत्तस्य बाहोः स्पर्शेन सा स्वयं सुरक्षिता अनुभवत्, तस्याः स्पर्शेन पुरुषः स्वयं नूतनं बलं प्राप्तवान्स्वस्य पुरातनस्मितेन सः तस्याः प्रति अवर्तत

ते अस्मान् भयेन मारयितुं प्रयत्नन्ते इति प्रतीयते,” सः हसन् अवदत्; “, लज्जा मयि यत् अहं एतत् स्वीकरोमि, ते मयि स्वस्य योजनां साधयितुं समीपे आसन् इति मन्ये।”

सा किमपि उत्तरं दातुम् आरभमाणा आसीत् यदा लोथारियनस्य ओष्ठेभ्यः भीषणः क्रन्दनध्वनिः निर्गतः

अन्तः आगच्छति!” सः अक्रन्दत्। “अन्तः आगच्छति! भूमिः! भूमिः! हे कोमल, कृपालुः भव!”

थुविया कार्थोरिसः भूमिं प्रेक्षितुं अपेक्षेतां यत् विचित्रं चलनं प्रवर्तते इति ज्ञातुम्

मन्दं मन्दं सर्वदिक्षु मार्मरखण्डाः मध्यभागं प्रति अवसर्पन्ति स्मप्रथमं चलनं मन्दं भूत्वा प्रायः अदृश्यम् आसीत्; परन्तु इदानीं भूमेः कोणः एवं जातः यत् एकं जानुं वक्रीकृत्य एव कोऽपि स्थातुं शक्नुयात्

जवः अद्यापि क्रन्दति स्म, राजकीयशय्यां प्रति आकर्षति स्म या इदानीं कक्षस्य मध्यभागं प्रति सर्पितुम् आरब्धा, यत्र थुविया कार्थोरिसः एकं लघुं छिद्रं दृष्टवन्तौ यत् भूमेः फनलाकारं रूपं गृह्णाति तावत् व्यासः वर्धते स्म

इदानीं स्निग्धमार्मरस्य चक्राकारढलाने स्थातुं अतीव दुष्करं जातम्

कार्थोरिसः थुवियां धारयितुं प्रयत्नं कृतवान्, परन्तु स्वयं अपि सर्पितुं स्खलितुं प्रारभत वर्धमानं छिद्रं प्रति

स्निग्धशिलायां स्थातुं श्रेयस्करं मत्वा सः स्वस्य जितिदरचर्मनिर्मितान् पादुकान् त्यक्त्वा नग्नपादाभ्यां भीषणढलाने स्थित्वा सः युवतीं धारयितुं बाहू प्रसारितवान्

तस्याः भये तस्याः करौ पुरुषस्य कण्ठं पर्यश्लिषताम्तस्याः गण्डः तस्य समीपे आसीत्मृत्युः, अदृष्टः अज्ञातरूपः , तयोः समीपे आसीत् इति प्रतीयते स्म, अदृष्टत्वात् अज्ञातत्वात् अतीव भीषणः

धैर्यं धारय, मम राजकुमारि,” सः मन्दं अवदत्

सा तस्य मुखं प्रति अवलोकितवती यत् तस्य ओष्ठौ स्मितौ तस्याः ओष्ठौ उपरि स्तः, निर्भयनेत्रे तस्याः नेत्रे प्रति गभीरं पश्यन्ति स्म

ततः भूमिः शीघ्रं अवससर्पतौ छिद्रं प्रति अकस्मात् सर्पितवन्तौ

जवस्य क्रन्दनध्वनिः विचित्रा भीषणा तयोः कर्णयोः उत्थिता, ततः त्रयः तारियोस्य राजकीयशय्यायां न्यस्ताः या मार्मरफनलस्य आधारे छिद्रे अवरुद्धा आसीत्

क्षणं यावत् ते निर्बाधं श्वसितवन्तः, परन्तु इदानीं ते ज्ञातवन्तः यत् छिद्रं वर्धमानम् एव अस्तिशय्या अधः सर्पति स्मजवः पुनः क्रन्दति स्मते अधः पतन्तः अन्धकारे अज्ञातमृत्युं प्रति गच्छन्तः सन्तः भीषणं भावं अनुभवन्ति स्म


Standard EbooksCC0/PD. No rights reserved