यथा जवः तस्य उपरि उत्प्लुतः, कार्थोरिसः स्वस्य दीर्घासेः मुष्टिं स्पृष्टवान्। लोथारीयः स्थगितवान्। महान् प्रकोष्ठः चतुर्भिः दैसस्थैः विना शून्यः आसीत्, यदा जवः हेलियमीयस्य भयङ्करस्य भावस्य भयात् पृष्ठतः अगच्छत्, तदा सः स्वयं बाणधारिणां विंशत्या परिवृतः अभवत्।
कुतः ते आगताः? कार्थोरिसः थुविया च आश्चर्यं दर्शितवन्तौ।
अधुना तस्य खड्गः कोशात् निर्गतवान्, तस्मिन् एव क्षणे बाणधारिणः स्वकीयान् सूक्ष्मान् बाणान् आकृष्टवन्तः।
तारिओः एकेन कोपेन अर्धोत्थितः। प्रथमवारं थुवियाः पूर्णं रूपं दृष्टवान्, या कार्थोरिसस्य पृष्ठतः गुप्ता आसीत्।
“पर्याप्तम्!” इति जेद्दकः प्रतिवादिनीम् हस्तम् उत्तोल्य अकथयत्, किन्तु तस्मिन् एव क्षणे हेलियमीयस्य खड्गः निकटतमं शत्रुं प्रति क्रूरतया प्रहृतवान्।
यदा तीक्ष्णधारः स्वलक्ष्यं प्राप्तवती, कार्थोरिसः अग्रं भूमौ पातितवान्, विस्मयेन पृष्ठतः अगच्छत्, स्वस्य वामहस्तस्य पृष्ठभागं ललाटे न्यस्तवान्। तस्य स्तीलः केवलं शून्यं वायुं छित्त्वा गतः—तस्य शत्रुः अदृश्यः अभवत्—प्रकोष्ठे बाणधारिणः न आसन्!
“स्पष्टम् एतौ अज्ञातौ स्तः,” इति तारिओः जवं प्रति अकथयत्। “प्रथमं निश्चितं कुर्मः यत् तौ ज्ञात्वा अस्मान् अपमानितवन्तौ इति, ततः शिक्षायाः उपायान् स्वीकुर्मः।”
ततः सः कार्थोरिसं प्रति अवर्तत, किन्तु सर्वदा तस्य दृष्टिः थुवियाः दिव्यस्य रूपस्य सुगमेषु रेखासु भ्रमति स्म, यत् बार्सूमीयायाः राजकुमार्याः आभरणैः अधिकं प्रकटितं न तु गुप्तम्।
“भवान् कः अस्ति,” इति सः पृष्टवान्, “यः जेद्दकानां राजदरबारस्य शिष्टाचारं न जानाति?”
“अहं कार्थोरिसः, हेलियमस्य राजकुमारः,” इति हेलियमीयः उत्तरितवान्। “अयं च थुविया, प्टार्थस्य राजकुमारी। अस्माकं पितृणां राजदरबारेषु जनाः राजसत्तायै न प्रणमन्ति। प्रथमजाताः स्वस्य अमरायाः देव्याः अङ्गानि विच्छिद्य गताः इति तावत् बार्सूमे कस्यचित् सिंहासनस्य समक्षं जनाः स्वस्य उदरेषु न रङ्गन्ते। अधुना चिन्तयतु यत् एकस्य महतः जेद्दकस्य पुत्री अन्यस्य च पुत्रः एवं स्वान् अधः न नयेताम्?”
तारिओः कार्थोरिसं दीर्घकालं पश्यति स्म। अन्ते सः अवदत्।
“बार्सूमे तारिओः विना अन्यः जेद्दकः नास्ति,” इति सः अकथयत्। “लोथारस्य जातिः विना अन्या जातिः नास्ति, यदि तोर्क्वासस्य सेनाः तादृशेन संज्ञानेन गौरविताः न भवन्ति। लोथारीयाः श्वेताः; भवतः त्वचः रक्ताः। बार्सूमे स्त्रियः न शिष्टाः। भवतः सहचरी स्त्री अस्ति।”
सः शय्यातः अर्धोत्थितः, दूरं अग्रे प्रसार्य कार्थोरिसं प्रति आरोपकं अङ्गुलिं निर्दिश्य।
“भवान् मिथ्या अस्ति!” इति सः चीत्कृतवान्। “भवन्तौ उभौ मिथ्या स्तः, तथा च भवन्तौ तारिओः, बार्सूमस्य अन्तिमस्य महत् जेद्दकस्य, समक्षं स्वस्य वास्तविकतां प्रतिपादयितुं साहसं कृतवन्तौ। कश्चित् एतस्य प्रायश्चित्तं दास्यति, जव, तथा च यदि अहं न भ्राम्ये, भवान् एव स्वस्य जेद्दकस्य शुभस्वभावेन एवं लघुतया क्रीडितुं साहसं कृतवान्।
“पुरुषं निष्कासयतु। स्त्रियं त्यजतु। वयं पश्यामः यदि उभौ मिथ्या स्तः इति। ततः, जव, भवान् स्वस्य धृष्टतायाः दण्डं प्राप्स्यति। अस्माकं अल्पाः शिष्टाः, किन्तु—कोमलः भोजनं प्राप्नोतु। गच्छतु!”
कार्थोरिसः दृष्टवान् यत् जवः कम्पितः, यदा सः पुनः स्वस्य शासकस्य समक्षं प्रणम्य, ततः उत्थाय हेलियमस्य राजकुमारं प्रति अवर्तत।
“आगच्छतु!” इति सः अकथयत्।
“प्टार्थस्य राजकुमारीं अत्र एकाकिनीं त्यजामि?” इति कार्थोरिसः चीत्कृतवान्।
जवः तस्य समीपं गत्वा, मर्मरितवान्:
“मम अनुगच्छतु—सः तस्याः हिंसां कर्तुं न शक्नोति, वधं विना; तत् च सः कर्तुं शक्नोति यदि भवान् तिष्ठति वा न। वयं अधुना गच्छामः—मां विश्वसतु।”
कार्थोरिसः न अवगतवान्, किन्तु अन्यस्य स्वरस्य आवश्यकतायाः किञ्चित् तं विश्वासं दत्तवत्, तथा च सः प्रस्थितवान्, किन्तु थुवियां प्रति दृष्टिं विना न, यत् तस्याः स्वस्य हिताय सः तां त्यजति इति तां अवगमयितुं प्रयत्नं कृतवान्।
तस्याः उत्तरं यत् सा तस्य पृष्ठं प्रति पूर्णतया अवर्तत, किन्तु तं प्रति तादृशं तिरस्कारं दर्शितवती यत् तस्य गण्डे रक्तं आगतम्।
ततः सः सन्दिग्धः अभवत्, किन्तु जवः तस्य मणिबन्धं गृहीत्वा।
“आगच्छतु!” इति सः मर्मरितवान्। “अथवा सः बाणधारिणः भवतः उपरि प्रेषयिष्यति, तथा च एतस्मिन् काले निर्गमनं न भविष्यति। भवान् न दृष्टवान् यत् भवतः स्तीलः शून्ये वायौ कियत् निष्फलः!”
कार्थोरिसः अनिच्छया अनुगन्तुं प्रस्थितवान्। द्वौ प्रकोष्ठात् निर्गच्छतः सः स्वस्य सहचरं प्रति अवर्तत।
“यदि अहं शून्यं वायुं न हन्मि,” इति सः पृष्टवान्, “तर्हि कथं शङ्के यत् शून्यः वायुः मां हन्यात्?”
“भवान् तोर्क्वासीयान् बाणधारिणः पुरतः पतितान् दृष्टवान्?” इति जवः पृष्टवान्।
कार्थोरिसः शिरः अचालयत्।
“तथा भवान् अपि तेषां पुरतः पतिष्यति, तथा च स्वरक्षायाः प्रतिशोधस्य एका अपि आशा न भविष्यति।”
तेषां वार्तालापे जवः कार्थोरिसं राजभवनस्य बहूनां गोपुराणां एकस्य लघुप्रकोष्ठं नीतवान्। अत्र शय्याः आसन्, तथा च जवः हेलियमीयं उपवेशितवान्।
कतिपयानि मिनिष्टानि यावत् लोथारीयः स्वस्य बन्दिनं, यत् कार्थोरिसः अधुना स्वयं अवगतवान्, पश्यति स्म।
“अहं अर्धं विश्वसिमि यत् भवान् वास्तविकः अस्ति,” इति सः अन्ते अकथयत्।
कार्थोरिसः हसितवान्।
“निश्चयेन अहं वास्तविकः अस्मि,” इति सः अकथयत्। “किं भवन्तं संशयं प्रापयत्? भवान् मां न पश्यति, न स्पृशति?”
“तथा अहं बाणधारिणः पश्यामि स्पृशामि च,” इति जवः उत्तरितवान्, “तथा च वयं सर्वे जानीमः यत् ते, न्यूनातिन्यूनं, वास्तविकाः न सन्ति।”
कार्थोरिसः स्वस्य मुखस्य भावेन प्रत्येकं नूतनं बाणधारिणां प्रति सन्दर्भं प्रति विस्मयं दर्शितवान्—लोथारस्य अदृश्यस्य सैन्यस्य।
“तर्हि ते किं भवन्ति?” इति सः पृष्टवान्।
“भवान् वास्तविकं न जानाति?” इति जवः पृष्टवान्।
कार्थोरिसः शिरः नकारेण अचालयत्।
“अहं प्रायः विश्वसिमि यत् भवान् अस्मभ्यं सत्यं कथितवान्, तथा च भवान् वास्तविकं बार्सूमस्य अन्यस्य भागात्, अथवा अन्यस्य लोकात्, आगतवान्। किन्तु मां कथयतु, भवतः स्वदेशे भवतः हरितसेनानां हृदयेषु भयं उत्पादयितुं बाणधारिणः न सन्ति, ये युद्धस्य भयङ्करैः बन्थैः सह हन्यन्ते?”
“अस्माकं सैनिकाः सन्ति,” इति कार्थोरिसः उत्तरितवान्। “अस्माकं रक्तजातिः सर्वे सैनिकाः स्मः, किन्तु अस्माकं रक्षायाः बाणधारिणः न सन्ति, यथा भवतः। वयं स्वयं रक्षामः।”
“भवन्तः बहिः गच्छन्ति, तथा च शत्रुभिः हन्यन्ते!” इति जवः अविश्वासेन चीत्कृतवान्।
“निश्चयेन,” इति कार्थोरिसः उत्तरितवान्। “लोथारीयाः कथं कर्तुं शक्नुवन्ति?”
“भवान् दृष्टवान्,” इति अन्यः उत्तरितवान्। “अस्माकं मृतकाः धनुर्धराः प्रेषयामः—मृतकाः यत् ते जीवनहीनाः, शत्रूणां कल्पनासु एव विद्यमानाः। वास्तविकं अस्माकं महत् मनः अस्मान् रक्षति, शत्रूणां मनःनेत्रे पुरतः काल्पनिकानां योद्धानां सेनाः साकारयति।
“ते तान् पश्यन्ति—ते तेषां धनूंषि पृष्ठतः आकृष्टानि पश्यन्ति—ते तेषां सूक्ष्मान् बाणान् अचूकं स्वस्य हृदयेषु गच्छन्तः पश्यन्ति। तथा च ते म्रियन्ते—सूचनायाः शक्त्या हताः।”
“किन्तु हताः धनुर्धराः?” इति कार्थोरिसः चीत्कृतवान्। “भवन्तः तान् मृतकान् इति कथयन्ति, तथा च अहं तेषां मृतानां शरीराणां युद्धक्षेत्रे उच्चं राशिं दृष्टवान्। तत् कथं भवितुं शक्नोति?”
“तत् केवलं दृश्यस्य वास्तविकतायै,” इति जवः उत्तरितवान्। “अस्माकं रक्षकाणां बहूनां हतानां चित्रं कुर्मः यत् तोर्क्वासीयाः न अनुमानयन्ति यत् वास्तविकं मांसरक्तयुक्ताः प्राणिनः तेषां विरोधं न कुर्वन्ति।
“एकवारं सत्यं तेषां मनसि प्रविष्टं चेत्, अस्माकं बहूनां सिद्धान्तः यत् ते सूचनायाः घातकानां बाणानां शिकारं न भविष्यन्ति, यत् सत्यस्य सूचना अधिका भविष्यति, तथा च अधिका शक्तिशाली सूचना विजयिष्यते—तत् नियमः।”
“तथा च बन्थाः?” इति कार्थोरिसः पृष्टवान्। “ते अपि सूचनायाः प्राणिनः?”
“तेषां कतिचन वास्तविकाः आसन्,” इति जवः उत्तरितवान्। “ये धनुर्धरैः सह तोर्क्वासीयान् अनुसरन्तः आसन्, ते अवास्तविकाः आसन्। धनुर्धरैः सह, ते न प्रत्यागताः, किन्तु स्वस्य प्रयोजनं समाप्य, शत्रूणां पराजये निश्चिते सति अदृश्याः अभवन्।
“ये क्षेत्रे शिष्टाः आसन्, ते वास्तविकाः आसन्। तान् अस्माभिः मृतानां तोर्क्वासीयानां शरीराणां भक्षणाय मुक्ताः कृताः। एतत् वस्तु अस्माकं वास्तववादिनां मध्ये आवश्यकम्। अहं वास्तववादी अस्मि। तारिओः आकाशवादी।”
“आकाशवादिनः प्रतिपादयन्ति यत् पदार्थः नाम नास्ति किञ्चित्—सर्वं मनः एव। ते वदन्ति यत् अस्माकं मध्ये कश्चित् न विद्यते, यावत् स्वसहचराणां कल्पनायाम् एव, अन्यथा अमूर्तम्, अदृश्यं मानसिकत्वम्।
“तारियोः अनुसारम्, अस्माभिः सर्वैः एकीभूय कल्पयितव्यं यत् अस्माकं प्राकाराणां अधः मृताः तोर्क्वासियाः न सन्ति, तर्हि न भविष्यन्ति, न च स्कवेन्जिङ्ग्-बन्थानां आवश्यकता।”
“तर्हि भवान् तारियोः विश्वासान् न धारयति?” इति कार्थोरिसः अपृच्छत्।
“अंशतः एव,” इति लोथारियः उत्तरम् अददात्। “अहं विश्वसिमि, वस्तुतः जानामि, यत् किञ्चित् सत्यम् आकाशिकाः प्राणिनः सन्ति। तारियः एकः, अहं निश्चितः अस्मि। सः स्वजनानां कल्पनायाम् एव विद्यते।
“निश्चयेन, अस्माकं सर्वेषां वास्तववादिनां मतम् अस्ति यत् सर्वे आकाशवादिनः कल्पनायाः मात्रं सन्ति। ते प्रतिपादयन्ति यत् अन्नम् आवश्यकं नास्ति, न च ते भुञ्जते; किन्तु यः कश्चित् प्राथमिकबुद्धिः सन् अनुभवति यत् अन्नं वास्तविकं प्राणिनां आवश्यकता अस्ति।”
“आम्,” इति कार्थोरिसः सहमतः अभवत्, “अद्य न भुक्त्वा अहं भवता सह सहमतः अस्मि।”
“आह्, क्षम्यताम्,” इति जवः उक्तवान्। “कृपया उपविश्य स्वकीयं क्षुधां शमयतु,” इति सः स्वहस्तेन सूचितवान् यत् समृद्धं भोजनसामग्रीभरितः मेजः तत्र आसीत् यः तस्य वचनात् पूर्वं न आसीत्। तत् कार्थोरिसः निश्चितः आसीत्, यतः सः कक्षं नेत्रैः बहुवारं सावधानतया अन्विष्टवान् आसीत्।
“शोभनम्,” इति जवः अवदत्, “यत् भवान् आकाशवादिनः हस्ते न पतितः। तर्हि, निश्चयेन, भवान् क्षुधितः अभविष्यत्।”
“किन्तु,” इति कार्थोरिसः उक्तवान्, “इदं वास्तविकं अन्नं नास्ति—इदं क्षणात् पूर्वं न आसीत्, वास्तविकं अन्नं वायोः मध्यात् न उत्पद्यते।”
जवः दुःखितः अभवत्।
“लोथारे वास्तविकं अन्नं जलं वा नास्ति,” इति सः उक्तवान्; “न च असंख्यकालात् आसीत्। यादृशं भवान् इदानीं पश्यति तादृशेन एव अस्माभिः इतिहासस्य आरम्भात् जीवितम्। तादृशेन एव भवान् अपि जीवितुं शक्नोति।”
“किन्तु अहं मन्ये यत् भवान् वास्तववादी अस्ति,” इति कार्थोरिसः उक्तवान्।
“निश्चयेन,” इति जवः उक्तवान्, “इतः अधिकं वास्तविकं किम् अस्ति यत् इदं समृद्धं भोजनम्? एतस्मिन् एव अस्माभिः आकाशवादिभिः सह सर्वाधिकं भिद्यते। ते प्रतिपादयन्ति यत् अन्नं कल्पयितुं आवश्यकं नास्ति; किन्तु अस्माभिः अनुभवः अस्ति यत् जीवनस्य पालनाय अस्माभिः त्रिवारं दिने हृदयंगमं भोजनं कर्तव्यम्।
“यत् अन्नं भुज्यते तत् पाचनस्य आत्मसात्करणस्य च प्रक्रियायां किञ्चित् रासायनिकपरिवर्तनं प्राप्नोति, फलतः, नष्टस्य ऊतकस्य पुनर्निर्माणं भवति।
“इदानीं अस्माभिः सर्वैः ज्ञातं यत् मनः एव सर्वम्, यद्यपि अस्माभिः तस्य विविधप्रकटनानां व्याख्यायां भेदः भवति। तारियः प्रतिपादयति यत् पदार्थः नाम नास्ति, सर्वं मस्तिष्कस्य निरपेक्षपदार्थात् निर्मितम्।
“अस्माकं वास्तववादिनः तु अधिकं जानीमः। अस्माभिः ज्ञातं यत् मनः पदार्थं पालयितुं शक्तिमत् अस्ति यद्यपि सः पदार्थं निर्मातुं न शक्नोति—उत्तरं तु अद्यापि अनिर्णीतम्। तस्मात् अस्माभिः ज्ञातं यत् अस्माकं शारीरिकशरीराणां पालनाय अस्माभिः अस्माकं सर्वाणि अङ्गानि सम्यक् कार्यं कर्तुं प्रेरयितव्यानि।
“इदं अस्माभिः अन्नचिन्तनानि साकारीकृत्य, तथा निर्मितं अन्नं भुक्त्वा साधयामः। अस्माभिः चर्वयामः, निगिरामः, पचामः। अस्माकं सर्वाणि अङ्गानि यथार्थं अन्नं भुक्त्वा इव सम्यक् कार्यं कुर्वन्ति। फलं किम्? फलं किम् भवितव्यम्? रासायनिकपरिवर्तनं प्रत्यक्षपरोक्षसूचनाभ्यां भवति, तथा अस्माभिः जीवामः वर्धामहे च।”
कार्थोरिसः स्वसम्मुखं अन्नं अवलोकितवान्। तत् वास्तविकं इव प्रतीयते स्म। सः एकं कणं ओष्ठयोः समीपं नीतवान्। पदार्थः निश्चयेन आसीत्। रसः अपि आसीत्। आम्, तस्य तालुः अपि प्रतारितः आसीत्।
जवः तं भुञ्जन्तं स्मित्वा अवलोकितवान्।
“किम् इदं सर्वथा तृप्तिकरं नास्ति?” इति सः अपृच्छत्।
“अहं स्वीकरोमि यत् अस्ति,” इति कार्थोरिसः उत्तरम् अददात्। “किन्तु मां कथयतु, तारियः कथं जीवति, अन्ये च आकाशवादिनः ये प्रतिपादयन्ति यत् अन्नम् आवश्यकं नास्ति?”
जवः स्वशिरः अङ्कुरितवान्।
“इदं प्रश्नः यं अस्माभिः बहुधा विचारयामः,” इति सः उत्तरम् अददात्। “इदं सर्वाधिकं प्रमाणं यत् अस्माभिः आकाशवादिनां अस्तित्वं नास्ति; किन्तु कोमलात् अन्यः कः जानाति?”
“कोमलः कः?” इति कार्थोरिसः अपृच्छत्। “अहं भवतः जेद्दकं तस्य विषये वदन्तं श्रुतवान्।”
जवः हेलियमितस्य कर्णस्य समीपं नम्रः भूत्वा, वचनात् पूर्वं भीत्या अवलोक्य, उक्तवान्।
“कोमलः सारः,” इति सः उपांशु उक्तवान्। “आकाशवादिनः अपि स्वीकुर्वन्ति यत् मनः स्वयं पदार्थः भवितव्यं यत् कल्पनाभ्यः पदार्थस्य आभासं प्रेषयितुं। यतः यदि वास्तविकं पदार्थः न आसीत् तर्हि सः सूचितः न भवेत्—यत् कदापि न आसीत् तत् कल्पयितुं न शक्यते। भवान् मां अनुसरति?”
“अहं अन्वेषणं करोमि,” इति कार्थोरिसः शुष्कं उत्तरम् अददात्।
“तस्मात् सारः पदार्थः भवितव्यम्,” इति जवः अवदत्। “कोमलः सर्वस्य सारः, यथा। सः पदार्थेन पाल्यते। सः भुङ्क्ते। सः वास्तविकं भुङ्क्ते। स्पष्टं वक्तुं, सः वास्तववादिनः भुङ्क्ते। इदं तारियोः कार्यम्।
“सः वदति यत् यतः अस्माभिः प्रतिपादयामः यत् अस्माभिः एव वास्तविकाः स्मः तस्मात् सुसंगतं भवितुं अस्माभिः एव कोमलस्य उचितं भोजनं स्वीकर्तव्यम्। कदाचित्, इदानीं इव, अस्माभिः तस्य कृते अन्यं भोजनं प्राप्नुमः। सः तोर्क्वासियान् अतीव प्रियान् मन्यते।”
“कोमलः मनुष्यः?” इति कार्थोरिसः अपृच्छत्।
“सः सर्वम्, अहं भवते उक्तवान्,” इति जवः उत्तरम् अददात्। “अहं न जानामि यत् कथं तं शब्दैः व्याख्यातुं यत् भवान् अवगच्छेत्। सः आरम्भः अन्तः च। सर्वं जीवनं कोमलात् उद्भवति, यतः मस्तिष्कं कल्पनाभिः पोषयितुं पदार्थः कोमलस्य शरीरात् प्रसरति।
“यदि कोमलः भोक्तुं विरमेत्, तर्हि बार्सूमे सर्वं जीवनं नश्येत्। सः मरितुं न शक्नोति, किन्तु सः भोक्तुं विरमेत्, तथा प्रसरितुं विरमेत्।”
“सः भवतः विश्वासस्य पुरुषान् स्त्रियः च भुङ्क्ते?” इति कार्थोरिसः उक्तवान्।
“स्त्रियः!” इति जवः उक्तवान्। “लोथारे स्त्रियः न सन्ति। लोथारियाणां स्त्रीणां अन्तिमाः युगेभ्यः पूर्वं नष्टाः, यदा हरिताः समूहाः अस्मान् विश्वे अस्य अस्माकं अन्तिमं गुप्तस्थानं—अस्माकं अजेयं दुर्गं लोथारं—प्रति अत्याचारेण अनयन्।
“अस्माकं जातेः असंख्यकोटिभ्यः मध्ये विंशतिसहस्रं पुरुषाः एव लोथारं प्राप्तुं जीविताः आसन्। अस्मासु स्त्रियः बालकाः वा न आसन्। सर्वे ते मार्गे नष्टाः।
“कालेन गच्छता, अस्माभिः अपि म्रियमाणाः आस्म, जातिः शीघ्रं नाशं प्रति अगच्छत्, यदा महान् सत्यं अस्मभ्यं प्रकटितम्, यत् मनः एव सर्वम्। अधिकाः मृताः यावत् अस्माभिः अस्माकं शक्तिं परिपक्वं कृतवन्तः, किन्तु अन्ते अस्माभिः मृत्युं प्रति विद्रोहं कर्तुं शक्ताः अभवाम यदा अस्माभिः पूर्णतया अवगतवन्तः यत् मृत्युः मनसः अवस्था मात्रम् आसीत्।
“तदा मनः-जनानां निर्माणम्, अथवा कल्पनानां साकारीकरणम् आरब्धम्। अस्माभिः एतान् प्रथमं प्रयोगे अर्पितवन्तः यदा तोर्क्वासियाः अस्माकं गुप्तस्थानं अन्विष्टवन्तः, अस्माकं कृते सौभाग्यं यत् तेषां एकं लघुप्रवेशं लोथारस्य घाटीं प्रति अन्वेषणाय युगानां आवश्यकता आसीत्।
“तस्मिन् दिने अस्माभिः अस्माकं प्रथमान् धनुर्धरान् तेषां विरुद्धं प्रेषितवन्तः। अस्माकं उद्देश्यं केवलं तान् अस्माकं प्राकारेषु धनुर्धराणां विशालसंख्यया भीतान् कर्तुं आसीत्। सर्वं लोथारं अस्माकं आकाशिकसेनायाः धनुर्बाणैः व्याप्तम् आसीत्।
“किन्तु तोर्क्वासियाः न भीताः। ते पशुभ्यः अपि नीचाः—ते भयं न जानन्ति। ते अस्माकं प्राकारेषु आक्रमितवन्तः, अन्येषां स्कन्धेषु स्थित्वा मानवीयाः प्रवेशमार्गान् प्राकारशिखरेषु निर्मितवन्तः, तथा अस्मासु प्रविश्य अस्मान् अतिक्रम्य नाशयितुं प्रायः आसन्।
“अस्माकं धनुर्धरैः एकः अपि बाणः न प्रेषितः—अस्माभिः केवलं तान् प्राकारशिखरे धावितुं शत्रून् प्रति उपहासं भीतिं च उक्तुं प्रेरितवन्तः।
“अहं प्रयत्नं कर्तुं चिन्तितवान्—महान् कार्यम्। अहं स्वनिर्मितान् धनुर्धरान् प्रति स्वस्य सर्वां महतीं बुद्धिं केन्द्रितवान्—प्रत्येकः अस्माकं मध्ये यावत् तस्य मानसिकता कल्पना च सह्यते तावत् धनुर्धरान् निर्माति नियन्त्रयति च।
“अहं तान् प्रथमवारं धनुषि बाणान् स्थापयितुं प्रेरितवान्। अहं तान् हरितमनुष्याणां हृदयेषु लक्ष्यं कर्तुं प्रेरितवान्। अहं हरितमनुष्यान् एतत् सर्वं द्रष्टुं प्रेरितवान्, तदा अहं तान् बाणान् उड्डयन्तं द्रष्टुं प्रेरितवान्, तथा अहं तान् चिन्तयितुं प्रेरितवान् यत् बाणाग्राणि तेषां हृदयानि भित्त्वा गच्छन्ति।
“इदं एव आवश्यकम् आसीत्। शतशः ते अस्माकं प्राकारेभ्यः पतिताः, यदा मम सहचराः मया कृतं दृष्ट्वा मम उदाहरणं अनुसर्तुं शीघ्राः अभवन्, येन शीघ्रं तोर्क्वासियानां समूहाः अस्माकं बाणानां परिसरात् पलायिताः।”
“अस्माभिः तेषां वधः कदापि कृतः स्यात्, परं युद्धस्य एकं नियमं प्रथमतः एव पालितवन्तः—यथार्थतायाः नियमः। अस्माभिः किञ्चित् न क्रियते, अथवा अस्माकं धनुर्धराः किञ्चित् न कुर्वन्ति शत्रोः दृष्टिपथे यत् शत्रोः बुद्धेः अतीतं भवति। अन्यथा ते सत्यं अनुमातुं शक्नुवन्ति, तत् च अस्माकं अन्तः भवेत्।
“परं तोर्कासियानाः धनुषः अतीत्य पृष्ठतः गतवन्तः, ते अस्मान् प्रति भीषणैः बाणैः आक्रमणं कृतवन्तः, अस्माकं प्राचीरेषु जीवनं दुःसहं कृतवन्तः।
“ततः अहं धनुर्धरान् द्वारेण प्रक्षिप्य तेषां प्रति प्रेरयितुं योजनां चिन्तितवान्। अद्य यथा सुचारु रीत्या कार्यं करोति तत् दृष्टवान् असि। युगान्तरेषु ते अन्तरालेषु अस्मान् प्रति आगतवन्तः, परं सर्वदा समानाः परिणामाः भवन्ति।”
“एतत् सर्वं तव बुद्धेः कारणात्, जव?” इति कार्थोरिसः पृष्टवान्। “अहं मन्ये यत् त्वं तव जनानां मन्त्रणासु उच्चस्थाने स्याः।”
“अहं अस्मि,” इति जवः गर्वेण उक्तवान्। “अहं तारिओः समीपे अस्मि।”
“परं किमर्थं, तर्हि, तव सिंहासनं प्रति आगमनस्य नम्रं व्यवहारः?”
“तारिओः तत् आवश्यकं मन्यते। सः मम प्रति ईर्ष्यां करोति। सः मां कोमलाय प्रदातुं लघुतमं निमित्तं प्रतीक्षते। सः भयङ्करः यत् अहं कदाचित् तस्य शक्तिं हरिष्यामि।”
कार्थोरिसः सहसा मेजात् उत्थितवान्।
“जव!” इति सः उक्तवान्। “अहं पशुः अस्मि! अहं यावत् पूर्णं भोजनं कृतवान्, यावत् प्टार्थस्य राजकुमारी कदाचित् अद्यापि अन्नं विना अस्ति। आवां पुनः गच्छामः तस्याः पोषणस्य साधनानि अन्वेष्टुं।”
लोथारियनः शिरः अचालयत्।
“तारिओः तत् अनुमतिं न दास्यति,” इति सः उक्तवान्। “सः निश्चयेन तां आकाशवादिनीं करिष्यति।”
“परं अहं तस्याः पार्श्वं गन्तव्यः अस्मि,” इति कार्थोरिसः आग्रहं कृतवान्। “त्वं कथयसि यत् लोथारे नार्यः न सन्ति। तर्हि सा पुरुषेषु अस्ति, एतत् यदि भवति तर्हि अहं तस्याः समीपे गन्तव्यः अस्मि यत् आवश्यकता उद्भवति चेत् तस्याः रक्षां कर्तुं शक्नोमि।”
“तारिओः स्वस्य इच्छां करिष्यति,” इति जवः आग्रहं कृतवान्। “सः त्वां प्रेषितवान्, त्वं पुनः न आगन्तव्यः यावत् सः त्वां प्रेषयति।”
“तर्हि अहं प्रेषितुं प्रतीक्षां विना एव गमिष्यामि।”
“धनुर्धरान् न विस्मरतु,” इति जवः सावधानं कृतवान्।
“अहं तान् न विस्मरामि,” इति कार्थोरिसः उत्तरं दत्तवान्, परं सः जवं न उक्तवान् यत् सः अन्यत् किञ्चित् स्मृतवान् यत् लोथारियनः उक्तवान्—यत् अनुमानं मात्रं, सम्भवतः, परं यत् निराशायाः आशायाः आधारः भवितुं योग्यं, यदि आवश्यकता उद्भवति।
कार्थोरिसः कक्षात् निर्गन्तुं प्रारभत। जवः तस्य पुरतः गत्वा मार्गं अवरुद्धवान्।
“अहं त्वां प्रति स्नेहं प्राप्तवान्, रक्तमानव,” इति सः उक्तवान्; “परं न विस्मरतु यत् तारिओः अद्यापि मम जेद्दकः अस्ति, तारिओः च आदिष्टवान् यत् त्वं अत्र एव तिष्ठसि।”
कार्थोरिसः उत्तरं दातुं प्रस्तुतः आसीत्, यदा उभयोः कर्णयोः स्त्रियाः साहाय्यस्य आर्तनादः मन्दं श्रुतः।
हेलियमस्य राजकुमारः स्वस्य भुजेन लोथारियनं पार्श्वे प्रक्षिप्य, निष्कृष्टखड्गः गलियारे बहिः उत्पतितवान्।