॥ ॐ श्री गणपतये नमः ॥

समराङ्गणे युद्धम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अधःकुण्डस्य अधःस्थस्य कोष्ठस्य भूमेः दूरं अधिकं आसीत्, यतः तारियोस्य कोपस्य त्रयः अपि पीडिताः अक्षताः अवततरुः

कार्थोरिस्, थुवियां दृढं उरसि आलिङ्ग्य, भूमौ बिडालवत् पादाभ्यां अवततार, युवत्याः आघातं न्यूनीकृत्यतस्य पादौ अस्मिन् नूतने कोष्ठे कर्कशशिलापट्टिकां स्पृष्ट्वा एव तस्य खड्गः तत्क्षणं प्रयोगाय उद्भ्रान्तःकिन्तु कोष्ठः प्रकाशितः आसीत्, शत्रोः चिह्नं आसीत्

कार्थोरिस् जवं प्रति अवलोकितवान्सः भयेन श्वेतवर्णः आसीत्

अस्माकं भाग्यं किं भविष्यति?” हेलियमवासी अवदत्। “मां कथय, पुरुष! तव भयं त्यक्त्वा मां कथय, यतः अहं स्वजीवं प्टार्थस्य राजकुमार्याः जीवं यथासम्भवं मूल्यवतं विक्रेतुं सिद्धः भवेयम्।”

कोमल!” जवः उपांशु अवदत्। “अस्माभिः कोमलेन भक्षितव्यम्!”

तव देवता?” कार्थोरिस् अपृच्छत्

लोथारियः शिरः अधोमुखं कृतवान्ततः सः कोष्ठस्य एकस्मिन् अन्ते नीचं द्वारं प्रति अङ्गुलिं निर्दिदेश

ततः सः अस्मान् आक्रमिष्यतितव लघुखड्गं त्यज, मूर्खसः एवं अधिकं क्रुद्धः भविष्यति, अस्माकं दुःखं अधिकं भविष्यति।”

कार्थोरिस् स्मितं कृत्वा, स्वदीर्घखड्गं दृढतरं गृहीतवान्

तत्क्षणे जवः भीतिपूर्णं करुणं रुदितवान्, तस्मिन् एव काले द्वारं प्रति अङ्गुलिं निर्दिदेश

सः आगतः,” सः करुणं अवदत्

कार्थोरिस् थुविया लोथारियस्य निर्दिष्टं दिशं प्रति अवलोकितवन्तौ, मानवाकारं कञ्चित् विचित्रं भयानकं प्राणिनं द्रष्टुं प्रतीक्षमाणौ; किन्तु तयोः आश्चर्याय तौ महतः बन्थस्य विशालं शिरः महामानं स्कन्धौ ददृशतुः, यः महान् आसीत् यं तौ कदापि दृष्टवन्तौ

मन्दं मन्दं गर्वेण सः प्रचण्डः प्राणी कोष्ठं प्रविष्टवान्जवः भूमौ पतितवान्, तारियोस्य प्रति यथा सेवकवत् व्यवहृतवान् तथा एव शरीरं विक्षिपन् आसीत्सः तं क्रूरं प्राणिनं प्रति यथा मानवं प्रति वदति तथा अवदत्, तस्मै करुणां याचमानः

कार्थोरिस् थुवियाः बन्थस्य मध्ये स्थितवान्, तस्य खड्गः तस्य प्राणिनः विजयं प्रति प्रतियोद्धुं सिद्धः आसीत्थुविया जवं प्रति अवर्तत

एषः एव कोमलः, तव देवता?” सा अपृच्छत्

जवः सकारं शिरः अचालयत्युवती स्मितं कृत्वा, कार्थोरिसं अतिक्रम्य, सा गर्जन्तं मांसभक्षकं प्रति शीघ्रं गतवती

नीचैः दृढैः स्वरैः सा तं प्रति अवदत् यथा स्वर्णशिखराणां बन्थानां लोथारस्य प्राचीराणां मांसभक्षकानां प्रति अवदत्

प्राणी तस्याः गर्जनं त्यक्तवान्नतशिराः बिडालवत् गुर्जन् सः युवत्याः पादौ प्रति सर्पन् आगतवान्थुविया कार्थोरिसं प्रति अवर्तत

एषः केवलं बन्थः,” सा अवदत्। “अस्माभिः तस्मात् भयं कर्तव्यं नास्ति।”

कार्थोरिस् स्मितं कृतवान्

अहं तस्मात् बिभेमि,” सः उत्तरं दत्तवान्, “यतः अहम् अपि तं केवलं बन्थं इति मन्ये, अहं मम दीर्घखड्गं धारयामि।”

जवः उत्थाय तस्याः पुरतः दृश्यं प्रति अवलोकितवान्⁠—सूक्ष्मा युवती महतः प्राणिनः पीतमाने स्वाङ्गुलीः विकिरन्ती, यं सः दैविकं मन्यते स्म, कोमलः तस्याः पार्श्वे स्वं विकृतं नासिकां घर्षितवान्

एषः एव तव देवता!” थुविया हसितवती

जवः विस्मितः आसीत्सः जानाति स्म यत् कोमलं क्रुद्धं कर्तुं साहसं कर्तुं शक्नोति वा वा, यतः अंधविश्वासस्य शक्तिः इयती दृढा यत् यद्यपि वयं जानीमः यत् वयं मिथ्यां पूजितवन्तः, तथापि नूतननिश्चयानां वैधतां स्वीकर्तुं संकोचं कुर्मः

आम्,” सः अवदत्, “एषः कोमलःयुगानां युगानि तारियोस्य शत्रवः अस्मिन् गर्ते क्षिप्ताः तस्य पूर्तिं कर्तुं, यतः कोमलः पोषितव्यः।”

अस्मात् कोष्ठात् नगरस्य मार्गेषु निर्गमनस्य कोऽपि उपायः अस्ति वा?” कार्थोरिस् अपृच्छत्

जवः स्कन्धौ कम्पितवान्

अहं जानामि,” सः उत्तरं दत्तवान्। “अहं पूर्वं कदापि आगतवान्, कदापि आगन्तुं इच्छितवान्।”

आगच्छ,” थुविया सूचितवती, “अन्वेषणं कुर्मःनिर्गमनस्य मार्गः अवश्यं भवेत्।”

त्रयः अपि कोमलेन प्रविष्टं द्वारं प्रति अगच्छन् यत् तेषां मृत्युं द्रष्टुं आसीत्ततः नीचछादितं गुहा आसीत्, दूरस्थे अन्ते लघु द्वारं

इदं तेषां हर्षाय सामान्यकुण्डिकायाः उत्थापनेन उद्घाटितं, तान् वृत्ताकारेण अखाटे प्रवेशयत्, यः आसनपङ्क्तिभिः परिवृतः आसीत्

अत्र कोमलः सार्वजनिकरूपेण पोषितः भवति,” जवः व्याख्यातवान्। “यदि तारियोः साहसं कृतवान् स्यात् तर्हि अस्माकं भाग्यं अत्र निर्णीतं भवेत् स्म; किन्तु सः तव तीक्ष्णखड्गात् अधिकं बिभेति, रक्तमानव, अतः सः अस्मान् सर्वान् अधः गर्ते क्षिप्तवान्अहं जानामि स्म यत् द्वौ कोष्ठौ कियत् समीपं संयुक्तौ स्तःइदानीं वयं सहजेन नगरमार्गान् नगरद्वाराणि प्राप्तुं शक्नुमःकेवलं धनुर्धराः मार्गस्य अधिकारं विवादयितुं शक्नुवन्ति, तेषां रहस्यं ज्ञात्वा, अहं संशयं करोमि यत् ते अस्मान् हन्तुं शक्तिं धारयन्ति।”

अन्यं द्वारं सोपानपङ्क्तिं प्रति नीतवान् या अखाटस्य स्तरात् उर्ध्वं आसनपङ्क्तिषु प्रविश्य मण्डपस्य पृष्ठे निर्गमनं प्रति उत्थितवतीततः सरलः विस्तृतः गलियारः आसीत्, यः प्रासादं प्रति सीधं उद्यानं प्रति गतवान्

तेषां अग्रेसरतां कस्यापि प्रश्नः अभवत्, महान् कोमलः युवत्याः पार्श्वे गच्छन्

प्रासादस्य जनाः कुत्र सन्ति⁠—जेद्दकस्य परिवारः?” कार्थोरिस् अपृच्छत्। “नगरमार्गेषु अपि यदा वयं आगच्छाम तदा अहं मानवस्य चिह्नं दृष्टवान्, तथापि सर्वत्र महाजनसंख्यायाः चिह्नानि सन्ति।”

जवः निःश्वस्य अवदत्

दीनः लोथारः,” सः अवदत्। “एषः निश्चयेन प्रेतानां नगरःअस्माकं मध्ये सहस्रं जनाः एव शिष्टाः, ये कदा कोटिषु गणिताः आसन्अस्माकं महानगरं अस्माकं कल्पनानां प्राणिभिः पूरितम्अस्माकं स्वकीयानां आवश्यकतानां कृते वयं अस्माकं मस्तिष्कस्य एतेषां जनानां साकारीकरणस्य कष्टं स्वीकुर्मः, तथापि ते अस्मभ्यं प्रत्यक्षाः सन्ति

इदानीम् अपि अहं महाजनसमूहान् मार्गेषु पश्यामि, तेषां कर्तव्येषु इतस्ततः धावन्तःअहं स्त्रियः बालकान् उपरितलेषु हसन्तः पश्यामि⁠—एतेषां साकारीकरणं अस्मभ्यं निषिद्धम्; तथापि अहं तान् पश्यामि⁠—ते अत्र सन्ति।⁠ ⁠… किन्तु किमर्थं ?” सः चिन्तितवान्। “अहं तारियोः भयं करोमि⁠—सः स्वकीयं अत्यन्तं कृतवान्, असफलः किमर्थं वा?

स्थानं, मित्राणि,” सः अवदत्। “यूयं लोथारं तस्याः सम्पूर्णे वैभवे द्रष्टुम् इच्छथ वा?”

कार्थोरिस् थुविया तस्य मर्मं पूर्णतया ज्ञात्वा सौजन्यात् स्वीकृतिं दत्तवन्तौ

जवः तौ क्षणं प्रवेश्य अवलोकितवान्, ततः स्वस्य हस्तस्य आलोडनेन अवदत्: “पश्यत!”

तेषां पुरतः दृश्यं भयङ्करम् आसीत्यत्र पूर्वं निर्जनाः पथाः रक्तवर्णाः भूमयः, विवृताः गवाक्षाः निर्जनाः द्वाराः आसन्, तत्र इदानीं सुखिनः हसन्तः असंख्याः जनाः समाकुलाः आसन्

एषः अतीतः,” जवः नीचैः अवदत्। “ते अस्मान् पश्यन्ति⁠—ते केवलं प्राचीनलोथारस्य मृतं अतीतं जीवन्ति⁠—प्राचीनस्य चूर्णितस्य लोथारस्य, यः थ्रोक्ससस्य तीरे स्थितवान्, यः पञ्चसागरेषु महान् आसीत्

तान् सुस्थिरान् पुरुषान् विस्तृते मार्गे गच्छतः पश्यतताः युवत्यः स्त्रियः तेषु स्मितं कुर्वन्तीः पश्यतपुरुषाः तान् प्रेम्णा आदरं अभिवादयन्ति पश्यतते नाविकाः सन्ति ये नगरस्य प्रान्ते प्राङ्गणेषु स्थितानां स्वनौकानां उपरि आगच्छन्ति

वीराः पुरुषाः, ते⁠—आह, किन्तु लोथारस्य वैभवं म्लानं जातम्तेषां आयुधानि पश्यतते एव आयुधानि धारयन्ति स्म, यतः ते पञ्चसागरान् अतिक्रम्य विचित्रस्थानानि प्रति गच्छन्ति स्म यत्र भयानकाः आसन्तेषां गमनेन लोथारियाणां युद्धप्रियता अपि गता, युगेषु युगेषु गच्छत्सु, कायराणां जातिं त्यक्त्वा

वयं युद्धं द्वेष्टवन्तः, अतः अस्माकं युवकान् युद्धकलायां प्रशिक्षितवन्तःएवं अस्माकं विनाशः अनुसृतवान्, यतः यदा सागराः शुष्काः अभवन् हरिताः समूहाः अस्मान् आक्रान्तवन्तः तदा वयं केवलं पलायितुं शक्तवन्तःकिन्तु वयं स्वकीयवैभवस्य दिनानां नाविकधनुर्धराणां स्मरणं कुर्मः⁠—एतेषां स्मरणं एव अस्माभिः शत्रुषु प्रक्षिप्यते।”

जवः वदन् निवृत्ते, चित्रं म्लानं जातम्, पुनः त्रयः दूरस्थानि द्वाराणि प्रति निर्जनमार्गेषु गतवन्तः

द्विवारं ते लोथारियाणां मांसरुधिरयुक्तानां दृष्टवन्तःतेषां दृष्ट्वा महान्तं बन्थं यं ते कोमलं इति अभिज्ञातवन्तः, नागरिकाः पलायितवन्तः

ते तारियोः पलायनस्य वार्तां नेष्यन्ति,” इति जवः अकथयत्, “शीघ्रं सः स्वधनुर्धरान् अस्मान् अनुगन्तुं प्रेषयिष्यतिअस्माकं सिद्धान्तः सत्यः इति आशास्महे, यत् तेषां बाणाः असत्यत्वबोधयुक्तमनसां प्रति निष्प्रभावाः भवन्तिअन्यथा वयं विनष्टाः भविष्यामः

रक्तमानव, युवत्यै तान् सत्यान् व्याख्यातुं यान् अहं तुभ्यं व्याख्यातवान्, यथा सा बाणान् प्रति प्रबलतरं प्रतिप्रभावं प्रयुज्य अभेद्यतां प्राप्नुयात्।”

कार्थोरिसः जवस्य आज्ञां पालितवान्; किन्तु ते महाद्वाराणि प्रति अनुसरणस्य चिह्नं विनैव आगतवन्तःअत्र जवः यन्त्रं प्रचालितवान् यत् महच्चक्राकारं द्वारं पार्श्वे अपसारयति, तत्क्षणात् त्रयः, बन्थेन सह, लोथारस्य सम्मुखे मैदाने निर्गतवन्तः

शतं योजनानि अपि अतिक्रान्ताः यदा पृष्ठतः बहूनां मनुष्याणां कोलाहलः उत्थितःते यदा पृष्ठं प्रति अवर्तन्त तदा ते धनुर्धराणां समूहं द्वारात् मैदानं प्रति निर्गच्छन्तं दृष्टवन्तः येन ते एव अतीताः

द्वारस्य उपरि प्राचीरे कतिचन लोथाराः आसन्, तेषु जवः तारियं अजानात्जेद्दकः तेषु क्रुद्धः स्थित्वा स्पष्टतया स्वशिक्षितमनः सर्वशक्तिं तेषु संकेन्द्रितवान्सः स्वकल्पितानि प्राणिनि घातकानि कर्तुं परमप्रयत्नं करोति इति प्रतीयते

जवः श्वेतः अभवत्, कम्पितुं आरब्धवान्निर्णायके क्षणे सः स्वविश्वासस्य धैर्यं हृतवान् इति प्रतीयतेमहान् बन्थः अग्रे गच्छतां धनुर्धराणां प्रति प्रत्यावर्तत गर्जितवान्कार्थोरिसः स्वयं थुवियाः एवं शत्रूणां मध्ये स्थित्वा तेषां आक्रमणस्य परिणामं प्रतीक्षितवान्

अकस्मात् कार्थोरिसस्य प्रेरणा आगता

तारियोः धनुर्धरान् प्रति स्वधनुर्धरान् प्रक्षिप!” इति सः जवं प्रति अकथयत्। “द्वयोः मानसिकतयोः मध्ये साकारयुद्धं पश्यामः।”

सूचना लोथारस्य हृदयं उत्थापितवती, अन्यक्षणे त्रयः दृढधनुर्धराणां पङ्क्तिभिः पृष्ठतः स्थितवन्तः ये प्राचीरनगरात् निर्गच्छतां समूहं प्रति निन्दां भयघोषणां प्रक्षिपन्ति स्म

जवः नवमानवः अभवत् यदा तस्य सैन्यानि तस्य एवं तारियस्य मध्ये स्थितानिजनः प्रायः शपेत् यत् सः स्वस्य विचित्रसम्मोहनशक्तेः प्राणिनः सत्यमांसरुधिरान् इति विश्वसिति स्म

कर्कशयुद्धघोषैः सह ते तारियस्य धनुर्धरान् आक्रान्तवन्तःकण्टकितबाणाः घनं शीघ्रं प्रयुक्ताःमनुष्याः पतिताः, भूमिः रुधिरेण रक्ता अभवत्

कार्थोरिसः थुविया सत्यस्य ज्ञानेन सह तस्य सर्वस्य वास्तविकतां समन्वयितुं कष्टं अनुभूतवन्तौते उतानं उतानं द्वारात् निर्गच्छन्तं दृष्टवन्तौ यत् तारियः प्रथमं तेषां ग्रहणाय प्रेषितवान्

ते जवस्य सैन्यानि तदनुसारं वर्धमानानि दृष्टवन्तौ यावत् सर्वतः युद्धरतानां शापयुक्तानां योद्धानां समुद्रः प्रवहति स्म, मृताः क्षेत्रे ढेरेषु शयिताः आसन्

जवः तारियः युद्धरतानां धनुर्धराणां विना अन्यत् सर्वं विस्मृतवन्तौ इति प्रतीयते ये पुरतः पृष्ठतः प्रवहन्ति स्म, वनस्य नगरस्य मध्ये विस्तृतक्षेत्रं पूरयन्ति स्म

वनं थुवियाः कार्थोरिसस्य समीपे उन्नतं अभवत्उत्तरः जवं प्रति दृष्टिं प्रक्षिप्तवान्

आगच्छ!” इति सः युवत्यै उपांशु अकथयत्। “ते स्वस्य शून्ययुद्धं युद्धयन्तु⁠—स्पष्टतया अन्योन्यं हिंसितुं शक्तिः नास्तिते द्वौ वादिनौ इव शब्दान् प्रति शब्दान् प्रक्षिपन्तितेषां व्यस्तेषु अस्माभिः शक्तयः प्रयुक्ताः भवेयुः यत् शैलानां मध्ये मार्गं अन्वेष्टुं प्रयत्नः क्रियेत येन परतः मैदानं प्राप्यते।”

सः यदा अवदत्, जवः युद्धात् क्षणं प्रति प्रत्यावर्तत तस्य शब्दान् अगृह्णात्सः युवतीं हेलियमितेन सह गन्तुं प्रस्थितां दृष्टवान्लोथारस्य नेत्रयोः कुटिलं भावं आगतम्

तस्य भावस्य पृष्ठे यत् आसीत् तत् तस्य हृदये गभीरं आसीत् यतः प्रथमं सः प्टार्थस्य थुवियां दृष्टवान्किन्तु सः तत् अजानात् यावत् सा तस्य अस्तित्वात् बहिः गन्तुं प्रस्थिता इति दृष्टवान्

सः क्षणं यावत् हेलियमितं युवतीं प्रति स्वमनः संकेन्द्रितवान्

कार्थोरिसः प्टार्थस्य थुवियां प्रगतिं प्रति प्रसारितहस्तां दृष्टवान्सः तस्य प्रति अकस्मात् कोमलतायाः विषये आश्चर्यचकितः अभवत्, पूर्णहृदयेन सः स्वाङ्गुलीभिः तस्याः अङ्गुलीः गृहीतवान्, यावत् तौ विस्मृतलोथारं त्यक्त्वा वने प्रविश्य दूरस्थान् पर्वतान् प्रति गतवन्तौ

लोथारः यदा तौ प्रति अवर्तत, थुविया कार्थोरिसं अकस्मात् नूतनयोजनां वदन्तं श्रुतवती

जवेन सह अत्र तिष्ठ,” इति सा तस्य शब्दान् श्रुतवती, “यावत् अहं शैलानां मध्ये मार्गं अन्वेष्टुं गच्छामि।”

सा आश्चर्येण निराशया पृष्ठं प्रति पतितवती, यतः सा जानाति स्म यत् तस्य सह गन्तुं किमपि कारणं नासीत्निश्चयेन सा तस्य सह सुरक्षिता भवेत् यत् लोथारेण सह एकाकिनी अत्र त्यक्ता

जवः तौ दृष्टवान् स्वस्य कुटिलं स्मितं कृतवान्

यदा कार्थोरिसः वने अन्तर्हितः अभवत्, थुविया उदासीभावेन रक्ततृणे उपविष्टा धनुर्धराणां अनन्तयुद्धं द्रष्टुम्

दीर्घः अपराह्णः अन्धकारं प्रति श्रान्तमार्गेण गतवान्, तथापि कल्पितसैन्यानि आक्रान्तवन्ति प्रत्यावर्तन्त सूर्यः अस्तं गन्तुं प्रस्थितः यदा तारियः स्वसैन्यानि नगरं प्रति मन्दं मन्दं प्रत्याहर्तुं आरब्धवान्

तस्य योजना यत् रात्रौ युद्धविरामः भवेत् इति जवस्य पूर्णस्वीकृतिं प्राप्तवती, यतः सः स्वसैन्यानि व्यवस्थितानि उतानानि कृत्वा वनस्य किनारे अन्तः प्रस्थापितवान्, यत्र ते शीघ्रं स्वस्य सायंभोजनं निर्वाहयितुं रात्रौ शयनाय रेशमानि चर्माणि प्रसारयितुं व्यस्ताः अभवन्

थुविया मन्दं स्मितं निरोद्धुं अशक्ता आसीत् यदा सा जवस्य कल्पितमनुष्याणां सूक्ष्मव्यवहारविषये सावधानतां दृष्टवती यत् यदि ते सत्यमांसरुधिराः भवेयुः

शिविरस्य नगरस्य मध्ये प्रहरिणः स्थापिताःअधिकारिणः इतस्ततः ध्वनिं कुर्वन्तः आज्ञाः प्रदाय ताः यथावत् निर्वाहिताः इति दृष्टवन्तः

थुविया जवं प्रति अवर्तत

किमर्थं भवान् स्वस्य प्राणिषु एतादृशं सावधानं नियमनं पालयति यदा तारियः भवतः इव जानाति यत् ते भवतः मस्तिष्कस्य कल्पनाः एव?” इति सा पृष्टवती। “किमर्थं तान् वायौ विलीनान् करोति यावत् भवान् पुनः तेषां निष्फलसेवां याचते?”

भवती तान् अवगच्छति,” इति जवः उत्तरितवान्। “ते यावत् विद्यन्ते तावत् सत्याः भवन्तिअहं तान् अधुना आवाहयामि, सामान्यक्रियाः निर्दिशामिकिन्तु ततः परं यावत् अहं तान् विलापयामि तावत् ते भवत्याः मम इव वास्तविकाः भवन्तितेषां अधिकारिणः मम मार्गदर्शने तान् निर्दिशन्तिअहं सेनापतिः⁠—इत एवशत्रोः मनसि मनोवैज्ञानिकः प्रभावः अधिकः भवति यदि अहं तान् निराकारकल्पनाः इति मन्येय

तथा ,” इति लोथारः अवदत्, “सदैव आशा विद्यते, या अस्माकं विश्वासेन सह समीपे अस्ति, यत् कदाचित् एताः साकारीकरणाः वास्तविकेषु विलीनाः भविष्यन्ति⁠—यत् तेषां सहोदरेषु विलीनेषु सत्सु कतिचन तिष्ठन्ति, एवं अस्माभिः अस्माकं मृतप्रायजातेः स्थायित्वस्य उपायः अन्वेषितः भवेत्

कतिचन अस्मासु सन्ति ये दावयन्ति यत् ते एतत् साधितवन्तःसामान्यतया मन्यते यत् एथेरियलिस्टेषु कतिचन सन्ति ये स्थायिसाकारीकरणाः सन्तिअपि कथ्यते यत् तारियः एवं अस्ति, किन्तु तत् भवितुं अर्हति, यतः सः अस्माभिः सम्मोहनस्य पूर्णशक्तिं अन्वेषितवत्सु पूर्वम् एव आसीत्

अस्मासु अन्ये सन्ति ये दृढं कथयन्ति यत् अस्माकं मध्ये कोऽपि वास्तविकः नास्तियत् वयं सर्वेऽपि सामग्रीभोजनजलं विना एतावन्तः युगान् जीवितव्याः भवेम यदि वयं स्वयं सामग्रिकाः भवेमयद्यपि अहं वास्तववादी अस्मि, तथापि अहं स्वयं एतस्य विश्वासस्य प्रति झुकितः अस्मि

तत् सुस्थितं सुविचारितं प्रतीयते यत् अस्माकं प्राचीनपूर्वजाः स्वमृत्योः पूर्वं एतादृशान् अद्भुतान् मानसिकान् विकसितवन्तः यत् तेषां मध्ये बलवत्तरमनसः कतिचन स्वशरीरमृत्योः अनन्तरम् अपि जीविताः⁠—यत् वयं दीर्घमृतानां व्यक्तीनां अमरमनांसि एव

तत् सम्भवं प्रतीयते, तथापि यावत् मम विषये अस्ति तावत् मम सर्वे शारीरिकजीवनस्य गुणाः सन्तिअहं भक्षयामि, अहं स्वपिमि”⁠—सः युवत्यां प्रति अर्थपूर्णं दृष्टिं प्रक्षिप्तवान्⁠—“अहं प्रेम करोमि!”

थुविया तस्य शब्दानां भावस्य स्पष्टं अर्थं अजानात्सा लघुं घृणां कृत्वा प्रत्यावर्तत यत् लोथारेण दृष्टम्

सः तस्याः समीपं आगत्य तस्याः बाहुं गृहीतवान्

किमर्थं जवः?” इति सः अकथयत्। “विश्वस्य प्राचीनतमजातेः द्वितीयात् अधिकं माननीयः कः? भवत्याः हेलियमितः? सः गतवान्सः स्वयं रक्षितुं भवतीं भवत्याः भाग्ये त्यक्तवान्आगच्छ, जवस्य भव!”

प्टार्थस्य थुविया स्वपूर्णोन्नतिं प्राप्तवती, तस्याः उन्नतं स्कन्धं पुरुषं प्रति प्रत्यावर्तत, तस्याः गर्वितं चिबुकं उन्नतं अभवत्, तस्याः ओष्ठयोः घृणायुक्तं वक्रं अभवत्

भवान् मृषा वदति!” इति सा शान्तं अकथयत्, “हेलियमितः विश्वासघातस्य विषये यावत् भयं विषये जानाति तावत् जानाति, भयं विषये सः अण्डात् निर्गतस्य शिशोः इव अज्ञः अस्ति।”

तर्हि सः कुत्र अस्ति?” इति लोथारीयः उपहसितवान्। “अहं त्वां कथयामि यत् सः घाटीं परित्यज्य गतवान्सः त्वां तव दैवाय त्यक्तवान्परं जवः पश्यति यत् तत् सुखदं भविष्यतिश्वः वयं मम विजयिन्या सेनायाः शिरसि लोथारं प्रति प्रत्यागमिष्यामः, अहं जेद्दकः भविष्यामि त्वं मम पत्नी भविष्यसिआगच्छ!” इति सः तां स्वस्य वक्षःस्थले निग्रहीतुं प्रयत्नं कृतवान्

कन्या स्वात्मानं मुक्तुं संघर्षं कृतवती, धातुभूषणैः तं पुरुषं प्रहरन्तीतथापि सः तां स्वस्य समीपं आकर्षितवान्, यावत् उभौ अकस्मात् एकेन भीषणेन गर्जनेन आश्चर्यचकितौ अभवतां यत् तयोः समीपस्थे अन्धकारवने निबद्धं गर्जितवान्


Standard EbooksCC0/PD. No rights reserved