॥ ॐ श्री गणपतये नमः ॥

शठताकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

वास कोरस्य हेलियमनगरस्य राजकुमारस्य प्रासादं प्रति आगमनस्य अनन्तरं दिवसे महती उत्तेजना द्वयोः नगरयोः व्याप्ता, या कार्थोरिसस्य प्रासादे पराकाष्ठां प्राप्तवतीपृथ्व्याः थुवियायाः स्वपितुः राजसभातः अपहरणस्य वार्ता आगता, सह एतया संकेतः आसीत् यत् हेलियमनगरस्य राजकुमारः एतस्य कृत्यस्य तस्य राजकुमार्याः स्थानस्य विषये महतीं ज्ञानं प्राप्तवान् इति संशयः भवितुम् अर्हति

मङ्गलग्रहस्य युद्धनायकस्य कार्टरस्य मन्त्रणाकक्षे आसीत् हेलियमस्य जेद्दकः तार्दोस मोर्सः, तस्य पुत्रः लघुहेलियमस्य जेदः मोर्स काजकः, कार्थोरिसः, साम्राज्यस्य महान् नायकाः

पृथ्व्याः हेलियमस्य मध्ये युद्धं भवितव्यम्, हे पुत्र,” इति कार्टरः उक्तवान्। “यत् त्वं संकेतेन तवोपरि आरोपितं आरोपं निर्दोषः असि, तत् वयं सुविदिताः; परन्तु थुवन दीनः अपि तत् सुविदितः भवितव्यः

एकः एव अस्ति यः तं विश्वासं कर्तुं शक्नोति, सः त्वं एवत्वं शीघ्रं पृथ्व्याः राजसभां प्रति गन्तव्यः, तत्र तव उपस्थित्या तव वचनैः तं विश्वासं कर्तव्यः यत् तस्य संशयाः निराधाराः सन्तिबार्सूमस्य युद्धनायकस्य हेलियमस्य जेद्दकस्य अधिकारं धारय, येन सहायकशक्तीनां सर्वाणि साधनानि प्रदातुं शक्नोषि यत् थुवन दीनः स्वपुत्रीं प्राप्नोतु तस्य अपहर्तॄणां दण्डं ददातु, ये किमपि भवेयुः

गच्छ! अहं जानामि यत् त्वां शीघ्रतायाः आवश्यकतां प्रति प्रेरयितुं अवश्यकम्।”

कार्थोरिसः मन्त्रणाकक्षं त्यक्त्वा स्वप्रासादं प्रति शीघ्रं गतवान्

अत्र दासाः स्वामिनः प्रस्थानाय वस्तूनि सुव्यवस्थितानि कर्तुं व्यस्ताः आसन्अनेके शीघ्रगामिनं विमानं परितः कार्यं कुर्वन्तः आसन्, यत् हेलियमनगरस्य राजकुमारं पृथ्व्याः प्रति शीघ्रं नेष्यति

अन्ते सर्वं समाप्तम्परन्तु द्वौ सशस्त्रौ दासौ रक्षार्थं स्थितौअस्तगच्छन् सूर्यः क्षितिजस्य उपरि निम्नः आसीत्क्षणेन तमः सर्वं आवृणोत्

रक्षकाणां एकः, यस्य दक्षिणगण्डे कपोलात् मुखं यावत् एकः सूक्ष्मः व्रणः आसीत्, स्वसहचरं प्रति अगच्छत्तस्य दृष्टिः स्वसहचरस्य पृष्ठतः उपरि आसीत्यदा सः अत्यन्तं समीपं आगच्छत् तदा सः उक्तवान्

कः असौ विचित्रः यानः?” इति सः पृष्टवान्

अन्यः शीघ्रं परिवर्त्य गगनं प्रति दृष्टिं निर्दिष्टवान्यावत् तस्य पृष्ठं महाकायस्य प्रति परिवर्तितं तावत् तस्य ह्रस्वखड्गः तस्य वामस्कन्धस्य अधः हृदयं भित्त्वा निर्गतवान्

वाचालः सैनिकः स्वस्थाने पतितवान्⁠—मृतवान्शीघ्रं हन्ता शवं हङ्गारस्य अन्तः काले छायायां नीतवान्ततः सः विमानं प्रति पुनः आगच्छत्

स्वपुटकात् एकं कुटिलं कुंजिकां निष्कास्य, सः नियन्त्रणलक्ष्यस्य दक्षिणस्य चक्रस्य आवरणं निष्कासितवान्क्षणं यावत् सः तस्य यन्त्रस्य रचनां अध्ययितवान्ततः सः चक्रं स्वस्थाने स्थापितवान्, सूचकं स्थापितवान्, पुनः निष्कासितवान् यत् तस्य कृत्यस्य प्रभावेण प्रभावितानां अङ्गानां स्थितौ परिवर्तनं द्रष्टुं

तस्य ओष्ठेषु स्मितं प्रादुर्भूतम्कटकेन सः चक्रात् बाह्यसूचकस्य प्रक्षेपणं छित्त्वा निष्कासितवान्⁠—अधुना सः सूचकः चक्रे कुत्रापि स्थापितुं शक्यते, येन अधःस्थितं यन्त्रं प्रभावितं भवतिअन्यशब्देषु, पूर्वगोलार्धस्य चक्रं निरर्थकम् आसीत्

अधुना सः पश्चिमगोलार्धस्य चक्रं प्रति दृष्टिं निर्दिष्टवान्एतत् सः एकस्मिन् निश्चिते बिन्दौ स्थापितवान्अनन्तरं सः एतस्य चक्रस्य आवरणं अपि निष्कासितवान्, तीक्ष्णसाधनेन सूचकस्य अधःस्थितं स्टीलस्य अङ्गुलिं छित्त्वा निष्कासितवान्

यथाशीघ्रं सः द्वितीयं चक्रावरणं स्थापितवान्, रक्षार्थं स्वस्थाने पुनः स्थितवान्सर्वप्रकारेण लक्ष्यं पूर्ववत् कार्यक्षमम् आसीत्; परन्तु, वस्तुतः, चक्रेषु सूचकानां चलनं अधःस्थितं यन्त्रं प्रति कोऽपि परिवर्तनं करोति⁠— यन्त्रं दासस्य स्वनिर्धारितं गन्तव्यं प्रति अचलं स्थापितम् आसीत्

तत्क्षणे कार्थोरिसः, स्वकीयैः केवलं कतिपयैः सज्जनैः सह आगच्छत्सः एकं दासं रक्षार्थं स्थितं प्रति केवलं सामान्यं दृष्टिं निर्दिष्टवान्तस्य सूक्ष्माः, निष्ठुराः ओष्ठाः, कपोलात् मुखं यावत् गतवान् खड्गव्रणः तस्मिन् एकस्य अप्रियस्य स्मरणस्य संकेतं जनितवान्सः चिन्तितवान् यत् सारण तालः एतं पुरुषं कुत्र प्राप्तवान्⁠—ततः विषयः तस्य चिन्तातः लुप्तः, अन्यक्षणे हेलियमनगरस्य राजकुमारः स्वसहचरैः सह हसन् वार्तालापं कुर्वन् आसीत्, यद्यपि अन्तः तस्य हृदयं भयेन शीतलम् आसीत्, यतः पृथ्व्याः थुवियायाः समक्षं कानि संकटानि सन्ति इति सः अनुमातुम् अपि शक्नोति स्म

तस्य मनसि प्रथमं स्वाभाविकरूपेण एतत् विचारः उत्पन्नः यत् दुसारस्य अस्टोकः सुन्दरीं पृथ्व्यां अपहृतवान्; परन्तु अपहरणस्य वार्तायाः सह एव दुसारे महान् उत्सवस्य वार्ता आगता, यत् जेद्दकस्य पुत्रस्य स्वपितुः राजसभां प्रति प्रत्यागमनस्य सम्मानार्थम् आसीत्

सः भवितुम् अर्हति, इति कार्थोरिसः चिन्तितवान्, यतः यस्मिन् रात्रौ थुविया अपहृता तस्मिन् एव रात्रौ अस्टोकः दुसारे आसीत्, तथापि⁠—

सः विमानं प्रविष्टवान्, स्वसहचरैः सह सामान्यवार्तां कुर्वन् यावत् सः लक्ष्यस्य यन्त्रस्य तालं मोचयित्वा सूचकं पृथ्व्याः राजधानीनगरं प्रति स्थापितवान्

एकेन विदायवचनेन सः तं बटनं स्पृष्टवान् यत् प्रतिकर्षणकिरणान् नियन्त्रयति, विमानं हलके गगने उत्थितवत्, यन्त्रं तस्य अङ्गुलिस्पर्शेण द्वितीयं बटनं स्पृष्टवान्, प्रोपेलराः घूर्णितवन्तः यदा तस्य हस्तः वेगलेवरं पृष्ठं प्रति आकर्षितवान्, कार्थोरिसः, हेलियमनगरस्य राजकुमारः, मङ्गलग्रहस्य रम्यरात्रौ चन्द्रैः तारकाभिः अधः गतवान्

यावत् विमानं स्ववेगं प्राप्तवत् तावत् पुरुषः, स्वनिद्रासूत्राणि फराणि परितः वेष्टयित्वा, संकीर्णे पट्टे पूर्णायामे शयितवान् यत् सुप्तुं

परन्तु निद्रा तस्य आज्ञां प्रति तत्क्षणं आगच्छत्

तस्य मस्तिष्के विचाराः उन्मत्ताः अभवन्, निद्रां दूरं नयन्तःसः पृथ्व्याः थुवियायाः वचनानि स्मृतवान्, यानि अर्धविश्वासं जनितवन्ति यत् सा तं प्रेम करोति; यतः यदा सः तां पृष्टवान् यत् सा कुलन तिथं प्रेम करोति वा, सा केवलम् उक्तवती यत् सा तस्मै प्रतिज्ञाता आसीत्

अधुना सः पश्यति यत् तस्याः उत्तरं एकाधिकं निर्माणं प्रति उद्घाटितम् आसीत्तत्, निश्चयेन, अर्थं कर्तुं शक्यते यत् सा कुलन तिथं प्रेम करोति; ततः अनुमानेन अर्थं कर्तुं शक्यते यत् सा अन्यं प्रेम करोति

परन्तु कः विश्वासः आसीत् यत् सः अन्यः हेलियमनगरस्य कार्थोरिसः आसीत्?

यावत् सः तस्य विषये चिन्तयति तावत् सः अधिकं निश्चितः अभवत् यत् केवलं तस्याः वचनेषु कोऽपि विश्वासः आसीत् यत् सा तं प्रेम करोति, परन्तु तस्याः कस्यापि कृत्येऽपि , वस्तुतः, सा तं प्रेम करोतिसा अन्यं प्रेम करोतिसा अपहृता आसीत्⁠—सा स्वेच्छया स्वप्रेम्णा सह पलायितवती

एतादृशैः सुखदैः विचारैः पूर्णः सः वैकल्पिकरूपेण निराशया क्रोधेन , कार्थोरिसः अन्ते मानसिकपरिश्रमस्य निद्रायां पतितवान्

अकस्मात् प्रभातस्य आगमने सः अद्यापि सुप्तः आसीत्तस्य विमानं एकस्य निर्जनस्य, पीतस्य मैदानस्य उपरि शीघ्रं धावति स्म⁠—मङ्गलग्रहस्य प्राचीनस्य मृतस्य समुद्रस्य तलम्

दूरे निम्नाः पर्वताः उत्थिताःएतान् प्रति यानं निर्दिष्टम् आसीत्यदा तत् समीपं आगच्छत्, तदा एकः महान् अन्तरीपः तस्य पट्टात् दृष्टुं शक्यते स्म, यः एकस्य महतः समुद्रस्य प्रति प्रसारितः आसीत्, पुनः एकस्य विस्मृतस्य नगरस्य विस्मृतस्य बन्दरगाहस्य परितः वृत्तं कृत्वा स्थितः आसीत्, यः अद्यापि स्वनिर्जनस्य घाटात् पृष्ठं प्रति प्रसारितः आसीत्, प्राचीनस्य अतीतस्य आश्चर्यजनकस्य वास्तुकलायाः एकः प्रभावशालीः समूहः

असंख्याः निराशाः वातायनाः, रिक्ताः उपेक्षिताः , स्वमार्बलभित्तिभ्यः दृष्टिहीनाः दृष्टवन्तः; सम्पूर्णं दुःखितं नगरं मृतपुरुषाणां सूर्यप्रकाशेन श्वेतवर्णानां कपालानां विस्तृतानां समूहानां आकारं धारयति स्म⁠—वातायनानां नेत्रहीनानां गवाक्षानां आकारः, द्वाराणां हसन्तानां मुखानां आकारः

विमानं समीपं आगच्छत्, परन्तु अधुना तस्य वेगः ह्रसति स्म⁠—तथापि एतत् पृथ्व्याः नगरं आसीत्

मध्यवर्तिनि चौकस्य उपरि तत् स्थगितवत्, मन्दं मङ्गलग्रहं प्रति अवतरति स्मभूमेः शतयार्दमिते दूरे तत् स्थितवत्, हलके वायौ मन्दं प्लवमानं, तत्क्षणे एकः अलार्मः सुप्तस्य कर्णे ध्वनितवान्

कार्थोरिसः उत्थितवान्तस्य अधः पृथ्व्याः नगरस्य जनसमूहं द्रष्टुं अपेक्षितवान्तस्य समीपे, अद्यापि, एकः वायुपर्यवेक्षकः विमानः भवितव्यः आसीत्

सः विस्मयेण आश्चर्येण परितः दृष्टिं निर्दिष्टवान्तत्र निश्चयेन एकः महान् नगरः आसीत्, परन्तु सः पृथ्व्याः नगरं आसीत् जनसमूहाः तस्य विस्तृतरथ्याः प्रति प्रवहन्ति स्म जीवनस्य चिह्नानि तस्य निर्जनछतानां मृतैकरूपतां भञ्जन्ति स्म विचित्राणि सूत्राणि, अमूल्यानि फराणि शीतलमार्बलं चमकदर्सितं प्रति जीवनं वर्णं ददति स्म

पर्यवेक्षकनौका परिचितप्रश्नेन सह सज्जा आसीत्मौनं रिक्तं महान् नगरः स्थितवान्⁠—रिक्तं मौनं परितः वायुः

किम् अभवत्?

कार्थोरिसः स्वलक्ष्यस्य चक्रं परीक्षितवान्सूचकः पृथ्व्याः नगरं प्रति स्थापितः आसीत्किम् एतत् तस्य प्रतिभायाः सृष्टिः एवं तं प्रति विश्वासघातं कर्तुं शक्नोति? सः तत् विश्वसितुं शक्नोति स्म

शीघ्रं सः आवरणं मोचयित्वा, तस्य कब्जे पृष्ठं प्रति परिवर्तितवान्एका दृष्टिः तस्मै सत्यं दर्शितवती, अथवा तस्य एकांशं⁠—चक्रे सूचकस्य चलनं अधःस्थितं यन्त्रं प्रति संचारयितुं स्टीलस्य प्रक्षेपणं छिन्नम् आसीत्

कः एतत् कृत्यं कर्तुं शक्नोति⁠— किमर्थम्?

कार्थोरिसः अनुमानं कर्तुम् अपि शक्नोति स्मपरन्तु अधुना कार्यं आसीत् यत् सः जगतः कस्यां दिशि अस्ति इति ज्ञातुं, ततः अवरुद्धं यात्रां पुनः आरभितुं

यदि कस्यचित् शत्रोः उद्देशः आसीत् यत् सः तं विलम्बयति, सः सफलः अभवत्, इति कार्थोरिसः चिन्तितवान्, यदा सः द्वितीयं चक्रावरणं मोचयित्वा, प्रथमं दर्शितवान् यत् तस्य सूचकः सर्वथा स्थापितः आसीत्

द्वितीयं चक्रावरणं अधः सः स्टीलस्य कीलं छिन्नं दृष्टवान् यथा अन्ये, परन्तु नियन्त्रणयन्त्रं प्रथमं पश्चिमगोलार्धस्य एकस्मिन् बिन्दौ स्थापितम् आसीत्

सः हेलियमनगरात् दक्षिणपश्चिमदिशि कस्यांचित् स्थाने अस्ति इति मोटरूपेण निर्णेतुं समयः आसीत्, द्वयोः नगरयोः अत्यन्तं दूरे, यदा सः तस्य अधः एकस्याः स्त्रियाः चीत्कारेण आश्चर्यचकितः अभवत्

विमानस्य पार्श्वे अवनतवान्, सः एकां रक्तवर्णां स्त्रियां एकेन विशालेन हरितवर्णेन योद्ध्रा चौकस्य उपरि घस्मरं क्रियमाणां दृष्टवान्⁠—मृतसमुद्रतलानां विस्मृतनगराणां मरणोन्मुखस्य मङ्गलग्रहस्य तेषां भीषणानां निष्ठुराणां निवासिनां एकः

कार्थोरिसः अधिकं द्रष्टुं प्रतीक्षितवान्नियन्त्रणफलकं प्रति प्रसार्य, सः स्वयानं भूमिं प्रति पतनशीलं प्रेषितवान्

हरितवर्णः पुरुषः स्वबन्धिनीं एकस्य विशालस्य थोटस्य प्रति शीघ्रं नयति स्म, यः एकस्य पूर्वं रक्तवर्णस्य चौकस्य पीतवनस्पतिषु चरति स्मतत्क्षणे एकदश रक्तवर्णाः योद्धाः समीपस्थस्य दर्सितप्रासादस्य प्रवेशद्वारात् उत्पतितवन्तः, अपहर्तारं नग्नखड्गैः क्रोधपूर्णसावधानैः अनुसरन्तः

एकवारं स्त्री पतनशीलं विमानं प्रति स्वमुखं उन्नतं कृतवती, एकस्य द्रुतदृष्टेः कार्थोरिसः दृष्टवान् यत् सा पृथ्व्याः थुविया आसीत्!


Standard EbooksCC0/PD. No rights reserved