हेलियमस्य कार्थोरिसस्य मुखं न किमपि भावं प्रकटयति स्म यत् हल् वसस्य वचनं श्रुत्वा अन्तःकरणे संवेगः आविर्भूतः आसीत् यत् हेलियं दुसारेण सह युद्धं करोति, तथा च भाग्येन सः शत्रुसेवायां निपतितः इति।
सः हेलियंस्य हिताय एतां अवसरं उपयोक्तुं शक्नोति इति विचारः तस्य खेदं न निवारयति यत् सः स्वस्य निष्ठावान् सैन्यानां अग्रे युद्धं न करोति।
दुसारीयान् पलायितुं सुलभं भवेत्; पुनः च न भवेत्। यदि ते तस्य निष्ठां संशययेयुः (चोरितस्य पन्थानस्य निष्ठा सदैव संशयस्य विषयः भवति), तर्हि सः तेषां सतर्कतायाः अवसरं न लभेत यावत् युद्धस्य समाप्तिः न भवति, यत् दिनेषु एव भवेत्, अथवा दीर्घकालिकं रक्तपातपूर्णं युद्धं भवेत्।
सः स्मरति स्म यत् इतिहासे युद्धानि अभिलिखितानि सन्ति येषु वास्तविकाः सैन्यक्रियाः पञ्चशताधिकवर्षाणि निरन्तरं प्रचलिताः आसन्, तथा च अद्यापि बार्सूमे राष्ट्राणि सन्ति येषु सह हेलियं मानवेतिहासे शान्तिं न कृतवान्।
दृष्टिः आशावादिनी न आसीत्। सः न अनुमातुं शक्नोति स्म यत् कतिपयेषु घण्टेषु सः दुसारस्य सेवायां निपतितं भाग्यं आशीर्वादयिष्यति।
“आह्!” इति हल् वसः उक्तवान्। “अत्र मम पिता अस्ति। काओर्! वस् कोर्। अत्र एकः अस्ति यं त्वं मिलितुं प्रसन्नः भविष्यसि—एकः शूरः पन्थान्—” सः विरमति स्म।
“तुर्जुन्,” इति कार्थोरिसः अन्तरायं कृत्वा उक्तवान्, स्वस्य मनसि प्रथमं आगतं नाम गृहीत्वा।
सः वदति स्म तदा तस्य नेत्राणि शीघ्रं तं उच्चं योद्धारं प्रति गतानि यः कक्षं प्रविशति स्म। पूर्वं कुत्र सः तं महाकायं व्यक्तिं, तं मौनं मुखं, तथा च श्मश्रुतः मुखं यावत् विद्यमानं लोहितं खड्गच्छेदं दृष्टवान् आसीत्?
“वस् कोर्,” इति कार्थोरिसः मानसिकरूपेण पुनरुक्तवान्। “वस् कोर्!” पूर्वं कुत्र सः तं पुरुषं दृष्टवान् आसीत्?
ततः कुलीनः अवदत्, तथा च कार्थोरिसस्य स्मृतौ सर्वं प्रकाशवत् आगतम्—प्टार्थस्य अवतरणस्थले अग्रे सेवकः यदा सः स्वस्य नवीनस्य दिक्सूचकस्य जटिलताः थुवन् दीन् इति व्याख्यातुं आसीत्; तथा च एकाकी दासः यः तस्य स्वस्य हंगारं रक्षति स्म तस्य रात्रौ यदा सः प्टार्थस्य दुर्भाग्यपूर्णयात्रायां निर्गतवान् आसीत्—सा यात्रा या तं रहस्यपूर्णरूपेण दूरस्थं आन्थोर् इति नगरं नीतवती आसीत्।
“वस् कोर्,” इति सः उच्चैः पुनरुक्तवान्, “तव पूर्वजाः एतस्य मिलनस्य कृते आशीर्वादिताः भवन्तु,” तथा च दुसारीयः न जानाति स्म यत् तस्य सामान्यवाक्यस्य अन्तः गूढार्थः अस्ति येन बार्सूमीयः परिचयं स्वीकरोति।
“तथा च तव पूर्वजाः आशीर्वादिताः भवन्तु, तुर्जुन्,” इति वस् कोरः प्रत्युत्तरं दत्तवान्।
अतः कार् कोमकस्य वस् कोर् इति परिचयः अभवत्, तथा च कार्थोरिसः एतां लघुं विधिं कुर्वन् तस्य श्वेतं त्वचं तथा च अरुणं केशं व्याख्यातुं एकमात्रं स्पष्टीकरणं प्राप्तवान्; यतः सः भीतवान् यत् सत्यं न विश्वसितुं शक्यते तथा च आरम्भात् एव तयोः उभयोः संशयः उत्पाद्यते।
“कार् कोमकः,” इति सः व्याख्यातवान्, “यथा त्वं पश्यसि, सः थेर्न् अस्ति। सः स्वस्य हिमबद्धदक्षिणीयमन्दिरात् दूरं साहसान्वेषणाय भ्रमति स्म। अहं तं आन्थोर् इति गर्तेषु प्राप्तवान्; किन्तु यद्यपि अहं तं इतिशीघ्रं जानामि, तथापि अहं तस्य शौर्यं तथा च निष्ठां प्रमाणयितुं शक्नोमि।”
जोन् कार्टर् इति व्यक्तिना तेषां मिथ्याधर्मस्य संरचनायाः विनाशात् अनन्तरं बहवः थेर्नाः नवीनं व्यवस्थां सहर्षं स्वीकृतवन्तः, तथा च अद्यापि बाह्यजगति महानगरेषु रक्तमानवानां सह तेषां मिश्रणं दृष्टुं असामान्यं न अस्ति, अतः वस् कोरः न किमपि आश्चर्यं अनुभूतवान् न वा प्रकटितवान्।
सर्वस्मिन् साक्षात्कारे कार्थोरिसः बिडालवत् निरीक्षितवान् यत् वस् कोरः तं पीडितं पन्थानं पूर्वं दिव्यं हेलियंस्य राजकुमारं इति पहचानाति किम्; किन्तु निद्रारहिताः रात्रयः, दीर्घाः युद्धयात्रायाः दिनाः, घाताः तथा च शुष्कं रक्तं तस्य पूर्वस्वरूपस्य अन्तिमं चिह्नं नाशयितुं पर्याप्ताः आसन्; तथा च वस् कोरः तं जीवने केवलं द्विवारं दृष्टवान् आसीत्। सः तं न जानाति इति आश्चर्यं न अस्ति।
सायंकाले वस् कोरः घोषितवान् यत् श्वः ते उत्तरं दुसारं प्रति प्रस्थास्यन्ति, मार्गे विविधस्थानेषु सैनिकान् संगृह्य।
गृहस्य पृष्ठभागे एकं महत् क्षेत्रं आसीत् यत्र एकः फ्लायरः शयितः आसीत्—एकः सुन्दरः क्रूजर्-ट्रान्स्पोर्टः यः बहून् पुरुषान् समावेशयितुं शक्नोति, तथा च शीघ्रं सशस्त्रः च। अत्र कार्थोरिसः निद्रितवान्, तथा च कार् कोमकः अपि, अन्यैः सैनिकैः सह, यानस्य नियमितैः दुसारीयैः योद्धृभिः रक्षितः।
मध्यरात्रौ वस् कोरः स्वस्य पुत्रस्य गृहात् यानं प्रत्यागतवान्, तत्क्षणं स्वस्य कक्षं प्रति गतवान्। कार्थोरिसः, एकेन दुसारीयेन सह, प्रहरी आसीत्। कुलीनः तस्य समीपे एकपादमिते अन्तरे गच्छति स्म तदा हेलियमीयः शीतलं स्मितं निग्रहितुं कष्टं अनुभूतवान्—तस्य समीपे हेलियमीयः दीर्घः सूक्ष्मः खड्गः तस्य आयुधे लम्बमानः आसीत्।
कियत् सुलभं भवेत्! कियत् सुलभं तस्य कापुरुषिकं छलं प्रति प्रतिशोधं कर्तुं—हेलियं प्टार्थं थुवियां च प्रति प्रतिशोधं कर्तुं!
किन्तु तस्य हस्तः खड्गस्य मूठं प्रति न गतवान्, यतः प्रथमं वस् कोरः श्रेयस्करं प्रयोजनं सेवेतुं शक्नोति—सः जानातुं शक्नोति यत् प्टार्थस्य थुविया कुत्र गुप्तं शयिता अस्ति, यदि सत्यं एव दुसारीयाः तां आन्थोर् इति युद्धात् पूर्वं अपहृतवन्तः आसन्।
तथा च, समग्रस्य दुष्टस्य योजनायाः प्रवर्तकः। सः दण्डं दातव्यः; तथा च वस् कोरात् अन्यः कः हेलियंस्य राजकुमारं दुसारस्य अस्टोक् इति प्रति नेतुं शक्नोति?
रात्रौ दूरात् कार्थोरिसस्य कर्णयोः एकस्य मोटरस्य गर्जनं श्रुतवान्। सः आकाशं निरीक्षितवान्।
आम्, अत्र उत्तरे दूरे, अन्तरिक्षस्य अनन्तं शून्यं प्रति अस्पष्टं रूपरेखितं, एकस्य फ्लायरस्य मन्दं सूचनं बार्सूमीयरात्रौ अनालोकितं गच्छन्तं।
कार्थोरिसः, न जानन् यत् यानं दुसारस्य मित्रं शत्रुं वा भवेत्, न किमपि चिह्नं दत्तवान् यत् सः दृष्टवान्, किन्तु तस्य नेत्राणि अन्यं दिशं प्रति गतानि, तस्य विषयं दुसारीयाय प्रहरिणे समर्पितवान्।
तत्क्षणं सः पुरुषः आगच्छन्तं यानं ज्ञातवान्, तथा च निम्नं सतर्कतां ध्वनितवान् यत् शेषाः प्रहरिणः तथा च एकः अधिकारी स्वस्य निद्रासूत्रेषु चर्मेषु च उत्थाय यानस्य समीपे आगतवन्तः।
क्रूजर्-ट्रान्स्पोर्टः अनालोकितः शयितः आसीत्, तथा च भूमौ शयितः सन् आगच्छन्तं यानं प्रति अदृश्यः आसीत्, यत् सर्वैः लघुयानं इति पहचान्तम्।
शीघ्रं एव स्पष्टं अभवत् यत् अज्ञातः यानं अवतरणं कर्तुं इच्छति, यतः सः मन्दं सर्पिलरूपेण तेषां उपरि भ्रमति स्म, प्रत्येकं सुन्दरं वक्रं कृत्वा निम्नं निम्नं च गच्छति स्म।
“एषा थुरिया अस्ति,” इति एकः दुसारीयः योद्धा उक्तवान्। “अहं तां अन्धकारेषु दशसहस्राणां अन्येषां यानानां मध्ये जानामि।”
“सम्यक् उक्तवान्!” इति वस् कोरः उक्तवान्, यः यानस्य उपरि आगतवान् आसीत्। ततः सः आह्वानं कृतवान्:
“काओर्, थुरिया!”
“काओर्!” इति उपरितः किञ्चित् मौनानन्तरं आगतम्। ततः: “कः यानम्?”
“क्रूजर्-ट्रान्स्पोर्टः काल्क्सस्, दुसारस्य वस् कोर्।”
“शोभनम्!” इति उपरितः आगतम्। “किं सुरक्षितं अवतरणं समीपे अस्ति?”
“आम्, दक्षिणपार्श्वे समीपे। प्रतीक्ष्यतु, वयं स्वस्य प्रकाशान् दर्शयिष्यामः,” तथा च क्षणान्तरे लघुयानं काल्क्सस् इति यानस्य समीपे अवतरितवान्, तथा च काल्क्सस् इति यानस्य प्रकाशाः पुनः तत्क्षणं निर्वापिताः।
कतिचन आकृतयः थुरिया इति यानस्य पार्श्वात् सर्पन्तीः काल्क्सस् इति यानं प्रति अगच्छन्तीः दृष्टुं शक्याः। सदैव संशययुक्ताः दुसारीयाः आगन्तॄन् मित्राणां शत्रूणां वा इति निकटतया निरीक्ष्य स्वीकर्तुं सज्जाः आसन्। कार्थोरिसः रेलस्य समीपे स्थितवान्, आगन्तॄन् हेलियमीयाः इति भवेयुः तर्हि तेषां पक्षं ग्रहीतुं सज्जः आसीत् यदि संयोगेन ते दुसारीयस्य एकाकिनः यानस्य उपरि साहसिकं युक्तिं कुर्वन्तः स्युः। सः स्वयं एतादृशान् दलान् नीतवान् आसीत्, तथा च जानाति स्म यत् एतादृशः संयोगः सम्भवः अस्ति।
किन्तु प्रथमस्य पुरुषस्य मुखं यः रेलं अतिक्रम्य आगतवान् तस्य मुखं तं विश्वासघातेन आघातं दत्तवान् यः न अप्रियः आसीत्—तत् दुसारस्य राजकुमारस्य अस्टोक् इति मुखं आसीत्।
काल्क्सस् इति यानस्य उपरि अन्येषां विषये न लक्ष्यं कृत्वा, अस्टोकः वस् कोरस्य अभिवादनं स्वीकर्तुं अग्रे गतवान्, ततः सः कुलीनं अधः आहूतवान्। योद्धारः अधिकारिणः च स्वस्य निद्रासूत्रेषु चर्मेषु च प्रत्यागतवन्तः, तथा च पुनः यानस्य उपरि दुसारीयः योद्धा तुर्जुन् इति पन्थान् च प्रहरिणौ शेषौ।
सः शान्ततया इतस्ततः अचरत्। सः रेलं प्रति आनतः, तं कालं प्रतीक्षमाणः यः तस्य उद्धारं करिष्यति। सः न दृष्टवान् यत् सः सहचरः वास् कोरस्य कक्षस्य प्रकाशान् प्रति अगच्छत्। सः न दृष्टवान् यत् सः लघु वायुसंचारकस्य निकटे कर्णं निक्षिप्य अवनतः अभवत्।
“श्वेताः वानराः अस्मान् गृह्णन्तु,” अस्टोकः विषादेन अक्रन्दत्, “यदि वयं यथा दुष्टे जाले स्मः तथा न दृष्टवान् असि! नुतुसः मन्यते यत् वयं तां दूरे दुसारात् गुप्तं स्थापितवन्तः। सः मां आदिष्टवान् यत् तां अत्र आनयामि।”
सः विरामं कृतवान्। कश्चन अपि तस्य ओष्ठेभ्यः यत् सः कथयितुं प्रयत्नं करोति तत् न श्रुतवान्। तत् नुतुसस्य अस्टोकस्य च गुप्तं सदैव भवेत्, यतः तस्मिन् सिंहासनस्य सुरक्षा आधृताऽस्ति। तस्य ज्ञानेन कोऽपि दुसारस्य जेद्दकात् यत् इच्छति तत् प्राप्नुयात्।
किन्तु अस्टोकः भीतः आसीत्, च सः एतस्मात् वृद्धात् पुरुषात् अन्यत् उपायस्य सूचनां इच्छति स्म। सः अग्रे गतवान्।
“अहं तां हनिष्यामि,” सः भीत्या इतस्ततः अवलोक्य उक्तवान्। “नुतुसः केवलं शवं द्रष्टुं इच्छति यत् सः जानीयात् यत् तस्य आदेशाः कृताः। अहं इदानीं तं स्थानं गच्छामि यत्र वयं तां गुप्तं स्थापितवन्तः यत् गुप्तं दुसारं आनयामि। कश्चन अपि न जानाति यत् सा कदापि दुसारीयस्य रक्षणे आसीत्। अहं तुभ्यं कथयितुं न आवश्यकं यत् प्टार्थस्य हेलियमस्य काओलस्य च सत्यं ज्ञाते सति दुसारस्य किं भविष्यति।”
वायुसंचारकस्य श्रोतुः हनुः क्रूरतया संलग्नौ अभवताम्। पूर्वं सः केवलं अनुमानं कृतवान् यत् एतस्य संवादस्य विषयः कः। इदानीं सः ज्ञातवान्। च ते तां हन्तुं इच्छन्ति! तस्य स्नायवः यावत् नखाः तलयोः प्रविष्टाः तावत् संकुचिताः।
“च त्वं इच्छसि यत् अहं त्वया सह गच्छामि यावत् त्वं तां दुसारं आनयसि,” वास् कोरः उक्तवान्। “सा कुत्र अस्ति?”
अस्टोकः निकटे आनतः अन्यस्य कर्णे किञ्चित् उक्तवान्। वास् कोरस्य क्रूरस्य मुखस्य स्मितस्य सूचना अभवत्। सः ज्ञातवान् यत् तस्य हस्ते या शक्तिः अस्ति। सः न्यूनातिन्यूनं जेद् भवेत्।
“च अहं त्वां कथं साहाय्यं करोमि, हे राजपुत्र?” वृद्धः पुरुषः मधुरं पृष्टवान्।
“अहं तां हन्तुं न शक्नोमि,” अस्टोकः उक्तवान्। “इस्सुस्! अहं तत् कर्तुं न शक्नोमि! यदा सा ते नेत्रे मयि निक्षिपति तदा मम हृदयं जलं भवति।”
वास् कोरस्य नेत्रे संकुचिते अभवताम्।
“च त्वं इच्छसि—” सः विरामं कृतवान्, प्रश्नः अपूर्णः, तथापि पूर्णः।
अस्टोकः शिरः कम्पितवान्।
“त्वं तां न प्रेमसे,” सः उक्तवान्।
“किन्तु अहं मम जीवनं प्रेमि—यद्यपि अहं केवलं न्यूनः कुलीनः अस्मि,” सः अर्थपूर्णं समाप्तवान्।
“त्वं महान् कुलीनः—प्रथमश्रेण्याः कुलीनः भविष्यसि!” अस्टोकः उक्तवान्।
“अहं जेद् भवितुं इच्छामि,” वास् कोरः स्पष्टं उक्तवान्।
अस्टोकः विचारं कृतवान्।
“जेद् मरणात् पूर्वं अन्यः जेद् भवितुं न शक्नोति,” सः प्रार्थितवान्।
“जेदाः पूर्वं मृताः,” वास् कोरः क्रूरतया उक्तवान्। “अस्टोक्, त्वं यं जेदं न प्रेमसे तं प्राप्तुं न कठिनं भविष्यति—बहवः सन्ति ये त्वां न प्रेमन्ति।”
वास् कोरः युवराजस्य उपरि स्वस्य शक्तेः प्रयोगं कर्तुं आरब्धवान्। अस्टोकः शीघ्रं ज्ञातवान् च प्रशंसितवान् यत् तस्य सहायकस्य सूक्ष्मः परिवर्तनः अभवत्। तस्य दुर्बलस्य दुष्टस्य मस्तिष्के कुटिलः योजना प्रविष्टा।
“यथा त्वं वदसि, वास् कोर!” सः उक्तवान्। “त्वं जेद् भविष्यसि यदा कार्यं समाप्तं भविष्यति,” च ततः स्वयं मनसि: “न च तदा मम कृते जेदं प्राप्तुं कठिनं भविष्यति यं अहं न प्रेमि।”
“कदा वयं दुसारं प्रति गमिष्यामः?” कुलीनः पृष्टवान्।
“तत्क्षणात्,” अस्टोकः उत्तरितवान्। “अधुना एव गच्छामः—त्वां अत्र रोद्धुं किञ्चित् नास्ति?”
“अहं श्वः यात्रां कर्तुं इच्छितवान्, यथा वयं दुसारं प्रति आगच्छामः तथा मार्गाणां द्वाराः मम कृते यान् सैनिकान् संगृहीतवन्तः तान् गृहीत्वा।”
“सैनिकाः प्रतीक्षन्ताम्,” अस्टोकः उक्तवान्। “अथवा, श्रेष्ठतरं, त्वं थुरिया उपरि दुसारं प्रति आगच्छ, काल्क्सस् तु अनुगच्छतु च सैनिकान् गृह्णातु।”
“आम्,” वास् कोरः स्वीकृतवान्; “सा श्रेष्ठा योजना। आगच्छ; अहं सज्जः अस्मि,” च सः अस्टोकस्य विमानं प्रति अनुगन्तुं उत्थितवान्।
वायुसंचारकस्य श्रोता मन्दं वृद्धः इव उत्थितवान्। तस्य मुखं तनुं संकुचितं च अभवत्, तस्य ताम्रवर्णस्य त्वचायाः अधः अतीव श्वेतम्। सा मरिष्यति! च सः त्रासं निवारयितुं असमर्थः। सः न जानाति यत् सा कुत्र कारागृहे स्थिता।
द्वौ पुरुषौ कक्षात् डेकं प्रति आरोहन्तौ आस्ताम्। तुर्जुन्, पन्थन्, सोपानमार्गं प्रति सर्पवत् गतवान्, तस्य सर्पिलाः अङ्गुल्यः तस्य छुरिकायाः मुष्टिं दृढं गृहीतवत्यः। सः उभौ अपि हन्तुं शक्नोति यावत् सः पराजितः भवति? सः स्मितवान्। सः तस्य मनःस्थितौ तस्य शत्रूणां सम्पूर्णं उतानं हन्तुं शक्नोति।
ते इदानीं तस्य समीपे आस्ताम्। अस्टोकः वदति स्म।
“वास् कोर, किञ्चित् तव सैनिकान् आनय,” सः उक्तवान्। “थुरिया उपरि सैनिकाः न्यूनाः सन्ति, यतः वयं शीघ्रं प्रस्थितवन्तः।”
पन्थनस्य अङ्गुल्यः छुरिकायाः मुष्टेः पतितवत्यः। तस्य तीव्रं मनः प्टार्थस्य थुवियायाः साहाय्यस्य अवसरं गृहीतवान्। सः हन्तृभिः सह गन्तुं चितः भवेत्, च एकवारं सः ज्ञातवान् यत् बन्दिनी कुत्र स्थिता तदा सः अस्टोकं वास् कोरं च हन्तुं शक्नोति यथा इदानीं। तां हन्तुं पूर्वं यदि सः न जानाति यत् थुविया कुत्र गुप्ता तदा सा अन्यैः हन्यते; यतः शीघ्रं वा चिरं वा नुतुसः तस्याः स्थानं ज्ञास्यति, च नुतुसः, दुसारस्य जेद्दकः, तां जीवितुं न शक्नोति।
तुर्जुनः स्वयं वास् कोरस्य मार्गे स्थापितवान् यत् सः उपेक्षितः न भवेत्। कुलीनः डेक उपरि शयानान् सैनिकान् प्रबोधितवान्, किन्तु सर्वदा तस्य पुरतः विचित्रः पन्थनः यः तेन तदैव संगृहीतः आसीत् स्वयं अग्रे स्थापयितुं उपायं प्राप्तवान्।
वास् कोरः स्वस्य सहायकं प्रति मुखं परिवर्तितवान्, काल्क्सस् दुसारं प्रति आनयितुं च सैनिकान् संगृहीतुं आदेशं दत्तवान्; ततः सः द्वौ योधौ यौ पद्वारस्य पृष्ठतः स्थितौ आस्ताम् तौ अङ्कितवान्।
“त्वां द्वौ थुरिया प्रति अस्माभिः सह गच्छतम्,” सः उक्तवान्, “च तस्याः द्वारस्य आज्ञायां स्वयं स्थापयतम्।”
काल्क्सस् उपरि डेक उपरि अन्धकारः आसीत्, अतः वास् कोरः यौ द्वौ चितवान् तयोः मुखानि न सुष्ठु दृष्टवान्; किन्तु तत् महत्त्वपूर्णं न आसीत्, यतः तौ केवलं सामान्यौ योधौ आस्ताम् यौ विमान उपरि सामान्यकार्येषु साहाय्यं कर्तुं च यदि आवश्यकं तदा युद्धं कर्तुं।
तयोः एकः कार् कोमकः, धनुर्धरः आसीत्। अन्यः कार्थोरिस् न आसीत्।
हेलियमीयः निराशया उन्मत्तः अभवत्। सः स्वस्य छुरिकां स्वस्य आयुधात् गृहीतवान्; किन्तु अस्टोकः काल्क्सस् उपरि डेक उपरि त्यक्तवान्, च सः ज्ञातवान् यत् सः वास् कोरं हन्तुं पूर्वं यदि सः तं प्राप्तुं शक्नोति तदा दुसारीयैः योधैः हन्यते, ये इदानीं डेक उपरि सघनाः आस्ताम्। यदि द्वयोः एकः अपि जीवति तदा थुविया उभयोः जीवतोः इव महान् संकटे स्थिता—उभौ अपि हन्तव्यौ!
वास् कोरः भूमिं प्रति अवरोहति स्म च कार्थोरिसः साहसेन तं अनुगतवान्, न च कश्चन तं रोद्धुं प्रयत्नं कृतवान्, निश्चयेन मन्यमानः यत् सः दलस्य एकः आसीत्।
तस्य पश्चात् कार् कोमकः च दुसारीयः योधः यः थुरिया उपरि कर्तव्ये नियुक्तः आसीत् आगतवान्। कार्थोरिसः तस्य वामपार्श्वे निकटे चलितवान्। इदानीं ते थुरिया उपरि पार्श्वस्य सघनच्छायां प्रति आगतवन्तः। तत्र अतीव अन्धकारः आसीत्, अतः ते सोपानं प्रति स्पर्शं कर्तुं प्रयत्नं कृतवन्तः।
कार् कोमकः दुसारीयस्य पूर्वं गतवान्। सः उर्ध्वं स्विङ्गमानान् सोपानान् प्रति प्रसारितवान्, च यदा सः तत् कृतवान् तदा स्तीलस्य अङ्गुल्यः तस्य कण्ठं गृहीतवत्यः च स्तीलस्य फलकः तस्य हृदयस्य मध्ये विद्धवान्।
तुर्जुनः, पन्थनः, थुरिया उपरि रेलं प्रति अन्तिमः आरोहितवान्, सोपानरज्जुं स्वस्य पश्चात् आकृष्य।
क्षणानन्तरं विमानं उत्तरं प्रति शीघ्रं उत्थितवान्।
रेल उपरि कार् कोमकः योधं प्रति वक्तुं मुखं परिवर्तितवान् यः तेन सह गन्तुं नियुक्तः आसीत्। तस्य नेत्रे विस्तृतं अभवताम् यदा ते तस्य युवकस्य मुखे स्थिते यं सः रहस्यमयस्य लोथारस्य रक्षकैः ग्रेनाइटशिलाभिः पार्श्वे मिलितवान्। सः कथं दुसारीयस्य स्थाने आगतवान्?
शीघ्रं चिह्नं, च कार् कोमकः पुनः मुखं परिवर्तितवान् यत् थुरिया उपरि द्वारं प्राप्नुयात् यत् सः स्वस्य कर्तव्यस्य विषये निवेदनं करोति। तस्य पश्चात् पन्थनः अनुगतवान्।
कार्थोरिसः तं प्रसंगं अनुगृहीतवान् यः वास्कोरं सर्वेषां मध्ये धनुर्धरं चितवान्, यतः अन्यः दुसारीयः भवति चेत् प्रश्नाः उत्तरितव्याः भवेयुः यः योद्धा शान्तं क्षेत्रे हलवासस्य, दक्षिणमार्गस्य द्वारस्य, निवासस्य पारे शयितः अस्ति इति; तथा च कार्थोरिसस्य तस्य प्रश्नस्य उत्तरं नासीत् यत् तस्य खड्गाग्रं एव, यत् एकाकी सम्पूर्णं थुरियायाः नाविकसमूहं विश्वासयितुं न पर्याप्तम् आसीत्।
दुसारं प्रति यात्रा अधीरस्य कार्थोरिसस्य दृष्ट्या अनन्ता प्रतीयते स्म, यद्यपि वस्तुतः शीघ्रं सम्पन्ना अभवत्। ते स्वगन्तव्यं प्राप्तुं पूर्वं किञ्चित् कालं पूर्वं अन्यं दुसारीयं युद्धविमानं मिलित्वा संभाषितवन्तः। तस्मात् ते अवगतवन्तः यत् महान् युद्धं शीघ्रं दुसारस्य दक्षिणपूर्वे भविष्यति इति।
दुसारस्य, प्टार्थस्य, काओलस्य च संयुक्तनौसेनाः हेलियमं प्रति अग्रेसरमाणाः प्रबलायाः हेलियमितिकायाः नौसेनायाः द्वारा अवरुद्धाः आसन्—यत् बार्सूमस्य सर्वेषु प्रबलतमं आसीत्, केवलं संख्यायां आयुधेषु च एव न, अपि तु तस्य अधिकारिणां योद्धानां च प्रशिक्षणे साहसे च, तथा च तस्य अनेकेषां महायुद्धनौकानां जितिदारिकपरिमाणेषु च।
अनेकदिनेभ्यः एतादृशस्य युद्धस्य आशा न आसीत्। चत्वारः जेद्दकाः स्वकीयानां नौसेनानां प्रत्यक्षं नेतृत्वं कुर्वन्तः आसन्—काओलस्य कुलन् तिथः, प्टार्थस्य थुवन् दीनः, दुसारस्य नुतुश् च एकस्य पक्षे; अपरस्य पक्षे तु हेलियमस्य जेद्दकः तार्दोस् मोर्सः आसीत्। तेन सह जोन् कार्टरः, मङ्गलस्य युद्धनायकः आसीत्।
दूरात् उत्तरात् अन्यः बलः दक्षिणं प्रति अवरोधप्रपातान् अतिक्रम्य गच्छन् आसीत्—ओकारस्य जेद्दकः तालुः नूतननौसेना, युद्धनायकस्य आह्वानं प्रति आगच्छन्ती। युद्धनौकानां म्लाननौकानां पटेषु कृष्णश्मश्रुणः पीतवर्णाः जनाः उत्सुकतया दक्षिणं प्रति अवलोकयन्तः आसन्। ते ओर्लुक् आप्त् च इति तेषां विभूषितानां शोभायुक्तानां चोलकानां मध्ये शोभमानाः आसन्। ते उत्तरीयहिमप्रदेशस्य उष्णनगराणां उग्राः, प्रबलाः योद्धाः आसन्।
दूरात् दक्षिणात्, ओमियानस्य समुद्रात् सुवर्णप्रपातेभ्यः, थेर्नानां मन्दिरेभ्यः इस्यस्य उद्यानात् च, अन्याः सहस्राः उत्तरं प्रति युद्धनायकस्य आह्वानं प्रति आगच्छन्तः आसन्, यं सर्वे सम्मानं कृत्वा, सम्मानं कृत्वा प्रेम कुर्वन्तः आसन्। एतस्याः प्रबलायाः नौसेनायाः ध्वजनौकायां, हेलियमस्य नौसेनायाः अनन्तरं द्वितीयायां, एबन् जोदारः, प्रथमजातस्य जेद्दकः, तस्य हृदयं प्रबलं स्पन्दते स्म आगच्छत्क्षणस्य प्रतीक्षायां यदा सः स्वकीयान् उग्रान् नाविकान् स्वकीयानां प्रबलानां नौकानां च भारं युद्धनायकस्य शत्रून् प्रति प्रक्षेपयेत्।
किन्तु किम् एते सहायकाः युद्धक्षेत्रं प्रति समये पहुचेयुः यत् हेलियमस्य उपयोगाय भवेयुः? अथवा, किम् हेलियमं तेषां आवश्यकता भविष्यति?
कार्थोरिसः, थुरियायाः नाविकसमूहस्य अन्यसदस्यैः सह, गपशपं श्रुतवान्। कश्चित् अपि न जानाति स्म यत् द्वे नौसेने, एका दक्षिणात् अपरा च उत्तरात्, हेलियमस्य नौकानां समर्थनाय आगच्छन्त्यौ आस्ताम्, तथा च दुसारस्य सर्वे विश्वसन्ति स्म यत् इदानीं किमपि न शक्नोति हेलियमस्य प्राचीनं शक्तिं बार्सूमस्य उच्चवायुमण्डलात् सर्वदा नाशयितुम्।
कार्थोरिसः अपि, हेलियमस्य निष्ठावान् पुत्रः यः आसीत्, मन्यते स्म यत् तस्य प्रियायाः नौसेनायाः अपि त्रयाणां महाशक्तीनां संयुक्तबलैः सह सफलतया सामना कर्तुं न शक्नोति।
अधुना थुरिया अस्तोकस्य प्रासादस्य उपरि अवतरणस्थानं स्पृष्टवती। शीघ्रं राजकुमारः वास्कोरश् च अवतरित्वा तं यन्त्रं प्रविष्टवन्तौ यत् तौ प्रासादस्य निम्नस्तरान् प्रति नेष्यति।
तस्य समीपे एव अन्यं यन्त्रं आसीत् यत् सामान्ययोद्धैः उपयुज्यते स्म। कार्थोरिसः कर् कोमकं बाहौ स्पृष्टवान्।
“आगच्छ!” सः उपांशु उक्तवान्। “त्वं शत्रुराष्ट्रेषु मम एकमात्रं मित्रं असि। किम् त्वं मम साहाय्यं करिष्यसि?”
“मरणपर्यन्तम्” इति कर् कोमकः उत्तरितवान्।
द्वौ यन्त्रं प्रति अगच्छताम्। एकः दासः तत् संचालितवान्।
“कुत्र तव पासाः?” सः पृष्टवान्।
कार्थोरिसः स्वकीये पॉकेटपोचे मृगयते स्म यथा तेषां अन्वेषणं कुर्वन्, सः यन्त्रं प्रविष्टवान्। कर् कोमकः तं अनुसृत्य, द्वारं अवरुद्धवान्। दासः यन्त्रं अधः प्रारभत न। प्रतिसेकण्डं गण्यते स्म। तौ निम्नस्तरं प्रति अस्तोकवास्कोरयोः अनन्तरं यावत् शीघ्रं पहुचेयाताम् यदि तौ ज्ञास्यतः यत्र तौ गच्छतः इति।
कार्थोरिसः अकस्मात् दासं प्रति आक्रम्य, तं यन्त्रस्य अपरपार्श्वे प्रक्षिप्तवान्।
“तं बद्ध्वा मुखं आच्छादय, कर् कोमक!” सः आक्रन्दितवान्।
ततः सः नियन्त्रणदण्डं गृहीत्वा, यन्त्रं भीषणवेगेन अधः गच्छति स्म, धनुर्धरः दासेन सह युद्धं कृतवान्। कार्थोरिसः नियन्त्रणं त्यक्तुं न शक्तवान् स्वसहायकस्य साहाय्यं कर्तुं, यतः यदि ते निम्नस्तरं स्पृशेयुः येन वेगेन ते गच्छन्ति स्म, सर्वे तत्क्षणं मरणं प्राप्स्यन्ति।
अधः सः अस्तोकस्य यन्त्रस्य शीर्षं समान्तरनाले द्रष्टुं शक्तवान्, तथा च स्वकीयस्य वेगं अन्यस्य वेगेन समानं कृतवान्। दासः चीत्कर्तुं प्रारभत।
“तं मौनं कुरु!” इति कार्थोरिसः आक्रन्दितवान्।
किञ्चित् कालानन्तरं शिथिलः देहः यन्त्रस्य भूमौ पतितवान्।
“सः मौनः अस्ति” इति कर् कोमकः उक्तवान्।
कार्थोरिसः यन्त्रं प्रासादस्य उच्चस्तरेषु एकस्मिन् स्थाने अकस्मात् स्थगितवान्। द्वारं उद्घाट्य, दासस्य शिथिलं देहं गृहीत्वा भूमौ प्रक्षिप्तवान्। ततः सः द्वारं आहत्य, अधः गमनं पुनः आरभत।
पुनः सः अस्तोकवास्कोरयोः यन्त्रस्य शीर्षं दृष्टवान्। क्षणान्तरे तत् स्थगितम्, तथा च सः स्वकीयं यन्त्रं स्थगितं कृत्वा, तौ मार्गस्य एकस्मात् निर्गमनात् गच्छन्तौ दृष्टवान्।