कः प्राचीनः स्कॉटिशः आयरिशः परिवारः नास्ति यस्य कुटुम्बभूतः नास्ति? बन्शी—नवबन्धूनां नैलस्य वंशपरम्परा—अद्यापि तस्य वंशजानां, ओ'डोनेलानां, अप्राप्यं सम्पत्तिः अस्ति, अहं च, यः कुलस्य सदस्यः अस्मि, तां बहुवारं दृष्टवान् श्रुतवान् च। यथा मे प्रतीयते, सा प्रागैतिहासिकायाः स्त्रियाः शिरश्छिन्नं सदृशं दृश्यते, च एकदा रात्रौ, तस्याः भीषणं विलापं श्रुत्वा निद्रातः प्रबुद्धः, अहं उन्मत्तवत् शयनात् उत्थाय, अन्धकारे सोपानानि आरोहन्, वामं दक्षिणं वा पश्यन् न, यतः किमपि भयंकरं दृष्ट्वा भवेयम्, गृहस्य प्रत्येकं निवासिनं भयेन स्तब्धं भूत्वा प्रांगणे एकत्रितं दृष्टवान्। तस्मिन् अवसरे अहं तां न दृष्टवान्, परं प्रातः, यथा अहं अपेक्षितवान्, समीपस्य प्रियस्य बन्धोः मृत्युः इति समाचारं प्राप्तवान्।
एवंभूतं वंशपरम्परां स्वयं धारयन्, अहं तेषां सहानुभूतिं कर्तुं शक्नोमि ये समानं निधिं धारयन्ति—यथा, प्रसिद्धः, यथा वा कुख्यातः, कोर्टाची दुर्गस्य ड्रमरः, यः ओगिल्वी कुलस्य सदस्यस्य मृत्योः पूर्वं सर्वदा टैटू वादयन् श्रूयते।
श्रीमती क्रो, स्वीयेनाइट साइड ऑफ नेचरइति ग्रन्थे, आवेशं प्रति उल्लिख्य, कथयति—
"मिस् डी., वर्तमानायाः लेडी सी. इति बन्धोः, या डण्डीसमीपे तेषां आसने अर्ल-काउण्टेस् सह किञ्चित् कालं निवसन्ती आसीत्, कोर्टाची दुर्गे अर्ल-काउण्टेस् ऑफ एयर्ली सह किञ्चित् दिनानि यापयितुं आमन्त्रिता। सा गच्छति, तस्याः आगमनस्य प्रथमायां रात्रौ भोजनाय सज्जा कुर्वती, स्वस्य वातायनस्य अधः संगीतस्य स्वरं श्रुतवती, यः अन्ततः सुस्पष्टं ड्रमस्य ध्वनिं प्राप्तवान्। यदा तस्याः सेविका उपरि आगच्छति, सा गृहसमीपे वादयन्तं ड्रमरं प्रति किञ्चित् पृच्छति; परं सेविका विषये किमपि न जानाति। क्षणं यावत् घटना मिस् डी. इति मनसः निर्गच्छति, परं भोजनकाले पुनः स्मृत्वा, सा लॉर्ड् एयर्ली इति सम्बोध्य, 'महोदय, भवतः ड्रमरः कः?' इति पृच्छति। तस्मिन् काले तस्य महोदयः विवर्णः भवति, लेडी एयर्ली इति दुःखिता भवति, च समाजस्य अनेके, ये सर्वे प्रश्नं श्रुतवन्तः, लज्जिताः भवन्ति; यदा सा महिला, यद्यपि सा न जानाति यत् तेषां भावनाः किं प्रति आसन्, किमपि अप्रियं सङ्केतं कृतवती इति अनुभूय, आगन्तुकगृहं प्राप्य पुनः घटनां कुलस्य सदस्याय उल्लिख्य, सा उत्तरं प्राप्तवती, 'किम्, भवती ड्रमरबालकस्य विषये न श्रुतवती?' 'न', इति मिस् डी. इति उक्तवती; 'सः जगति कः?' 'किम्', इति अन्यः उक्तवान्, 'सः एषः यः कुटुम्बे मृत्योः समीपे सति सर्वदा स्वस्य ड्रमं वादयन् गच्छति। अन्तिमवारं सः श्रुतः यदा अन्तिमा काउण्टेस् (अर्लस्य पूर्वपत्नी) इति मृता। एतत् कारणं यत् लॉर्ड् एयर्ली इति विवर्णः अभवत् यदा भवती तत् उक्तवती। ड्रमरबालकः अस्मिन् कुटुम्बे अतीव अप्रियः विषयः, अहं भवत्याः आश्वासयामि।'
"मिस् डी. इति स्वाभाविकतया अतीव चिन्तिता, च नूनं न किञ्चित् भीता एतस्य व्याख्यानेन, च तस्याः भयं वर्धितं भूत्वा अग्रिमदिने ध्वनिं श्रुत्वा, सा कोर्टाची दुर्गात् प्रस्थितवती, च लॉर्ड् सी. इति गृहं प्रत्यागच्छति, यत्र सा एतां विचित्रां घटनां कुटुम्बाय कथयति, येन सूचना मां प्राप्तवती।
"एषः विषयः उत्तरे सामान्यतः ज्ञातः आसीत्, च वयं घटनां रुच्या प्रतीक्षितवन्तः। काउण्टेस् इति शोकपूर्णः मृत्युः पञ्च षट् वा मासानाम् अनन्तरं, ब्राइटन् इति स्थाने, दुःखेन पूर्वसूचनां सत्यां कृतवान्। अहं श्रुतवान् यत् तस्याः मृत्योः अनन्तरं तस्याः मेजे काचित् पत्रिका प्राप्ता, या तस्याः विश्वासं घोषयति यत् ड्रमः तस्याः कृते आसीत्।"
श्रीमती क्रो इति घटनायाः उत्पत्तिं व्याख्यातुं गच्छति। कथानुसारं, सा कथयति, कोर्टाची इति स्थाने कदाचित् ड्रमरः आसीत्, यः तदानीन्तनस्य लॉर्ड् एयर्ली इति ईर्ष्यां प्राप्य स्वस्य ड्रमे निक्षिप्तः च गोपुरस्य वातायनात् निक्षिप्तः (यस्मिन्, मार्गे, मिस् डी. इति निद्रितवती)। एवं मृत्युं प्राप्तुं पूर्वं, ड्रमरः उक्तवान् यत् सः सर्वदा एयर्ली कुटुम्बं प्रेतवत् भविष्यति—एषः धमकी यं सः स्पष्टतया पूरयितुं अनुमतिं प्राप्तवान्।
मम एकस्मिन् स्कॉटलण्डस्य भ्रमणे, अहं किञ्चित् दिनानि फोर्फार्शायर इति स्थाने कोर्टाची इति स्थानात् न दूरे निवसितवान्। मम होटले अतिथिषु एकः अतीव वृद्धः महोदयः पोर्टर इति नाम आसीत्, यः मां सूचितवान् यत्, बालकः भूत्वा, सः किञ्चित् बन्धून् भेटितुं गच्छति स्म ये, तस्मिन् काले, कोर्टाची इति स्थानात् सुगमं पदयात्रायां दूरे निवसन्ति स्म। तेषां बन्धूनां एकः चतुर्दशवर्षीयः युवकः एलेक् इति नाम आसीत्, येन सः सर्वदा अतीव स्निग्धः मित्रः आसीत्। तेषां अनेकानां साहसानां स्मरणं स्पष्टतया श्रीमान् पोर्टर इति अनन्तं आनन्दं प्रदत्तवान्, च तेषां साहसानां एकं, विशेषतः, सः मां कथयति, यत् तत् तस्य मनसि ताजा आसीत् यथा यदि तत् ह्यः घटितम् आसीत्।
"अधुना तत् पश्यन्", सः दूरस्थं दृष्टिं नयनयोः कृत्वा उक्तवान्, "तत् निश्चयेन विचित्रं संयोगः आसीत्, च यदि भवान् कोर्टाची इति स्थानस्य आवेशेषु रुचिं धरति, श्रीमान् ओ'डोनेल, भवान्, कदाचित्, तस्य प्रदेशस्य मम प्रेतानुभवानां वृत्तान्तं श्रोतुं इच्छति।"
निश्चयेन अहं उक्तवान् यत् मम कृते न किमपि अधिकं सन्तोषं दद्यात्, च श्रीमान् पोर्टर इति तत्क्षणं स्वस्य कथां आरभत।
"अक्टोबरमासस्य एकस्मिन् धूमिलायां रात्रौ, मम मित्रं एलेक् च अहं च, उभौ शशकानां पशुवत् उत्सुकौ भूत्वा, कोर्टाची इति सम्पत्तेः समीपस्थं स्पिनी इति स्थानं भेटितुं निश्चितवन्तौ, स्वस्य शिकारस्य अनुसरणे। एलेक् इति एतां विशिष्टां रात्रिं चितवान्, धूमिलायाः आवरणे, रक्षकाणां सतर्कतां पलायितुं, ये एकवारं नूनं तं लेयर्ड् इति समक्षं अतिक्रमणाय नेतुं धमकितवन्तः।
"स्पिनी इति स्थानं प्राप्तुं वयं ग्रेनाइटप्राकारं आरोहितवन्तौ च अन्यपार्श्वे पतितवन्तौ—पतनं, उच्चतायाः अतिरिक्तं, रक्षकाणां मानुषपाशानां स्थापनायाः कारणेन सर्वाधिकं अनिश्चितं कृतम्। यदा अहं प्राकारस्य उपरि आरूढः भूत्वा अस्माकं पादयोः कूपसदृशं अन्धकारं दृष्टवान्, च अस्माकं अग्रे विशालदेवदारुवृक्षेषु वायोः भीषणं सरसरितं श्रुतवान्, अहं स्वस्य सर्वं सम्पत्तिं दत्त्वा स्वयं सुखेन उष्णेन च शयने प्राप्तवान्; परं एलेक् इति भिन्नः 'वृक्कः' आसीत्—सः उत्तेजनाय सज्जः आगच्छति, च सः तत् प्राप्तुं इच्छति। किञ्चित् क्षणानि यावत्, वयं उभौ प्राकारे उपरि निःश्वासरहिते मौने प्रतीक्षितवन्तौ, ततः एलेक् इति, यत् भविष्यति इति अविचार्य, सावधानतया स्वयं पातितवान्, च अहं, यदि किमपि, वर्तमानस्य भयस्य अतिरिक्तं, यदि अहं पृष्ठतः स्थास्ये तर्हि सर्वदा कायरः इति चिह्नितः भविष्यामि इति भीतः, भीरुतया अनुसृतवान्। महता भाग्येन वयं सुरक्षिततया मृदुं मोसस्य आस्तरणे अवतरितवन्तौ। न किमपि उक्तम्, परं, हस्तपादाभ्यां पतित्वा, च एलेक् इति ग्रामस्य लोहकारात् द्वितीयहस्तेन क्रीतं अन्धकारस्य दीपं नेतुं, वयं सर्वाङ्गैः एकं लघुं ब्राम्बलाच्छादितं पथं अनुसृतवन्तौ, यः असंख्यानां वक्राणां अनन्तरं अन्ततः अस्मान् एकं विस्तृतं गह्वरं प्रापयति यत् सर्वतः उच्चैः वृक्षैः आवृतम् आसीत्। एलेक् इति प्रथमं स्थलं अन्वेषितवान् यत् न कोऽपि रक्षकाः सन्ति, च ततः वयं तत्र प्रविष्टवन्तौ, च निकटस्थान् बिलान् प्राप्य, तत्क्षणं स्वस्य फेरेट्स् इति सह कार्यं आरभितवन्तौ। एतया रीत्या त्रयः शशकाः गृहीताः, च वयं अधिकानां ग्रहणाय उत्सुकतया प्रतीक्षितवन्तौ, यदा एकः हिमशीतलतायाः संवेदना अस्मान् अकस्मात् आक्रान्तवती, च पश्यन्तौ, अस्माकं अतीव विस्मयेन, एकः अतीव उच्चः रक्षकः अस्माकं केवलं किञ्चित् यार्ड्स् इति दूरे स्थितः दृष्टवान्। एकवारं, एलेक् इति विस्मितः आसीत्, च मृत्युसदृशं मौनं अनुसृतवान्। अस्माकं कृते रक्षकस्य आकृतिं स्पष्टतया द्रष्टुं अतीव अन्धकारः आसीत्, च वयं केवलं एकं दीप्तं श्वेतं मुखं अतीव लघुं च उर्ध्वं आकृतिं, च एकं वृत्तं, दीप्तं किमपि यत् अस्मान् उभौ अतीव विस्मितवन्तौ। ततः, एका भावना यत्, कदाचित्, सः रक्षकः न आसीत् इति क्रमेण मां आक्रान्तवती, च अव्यवस्थितभयस्य आवेगेन अहं एलेक् इति गृहीतवान्, यः शीतज्वरस्य सदृशं सर्वाङ्गे कम्पितः आसीत्। आकृतिः निश्चलं भूत्वा एकं मिनटं यावत् स्थितवती, यस्मिन् काले न एलेक् न अहं किमपि स्नायुं चालयितुं शक्तवन्तौ, ततः, एकेन तीव्रेण चलनेन परिवृत्य, अस्मान् प्रति आगच्छति।
"अर्धमृताः भूत्वा, परं अस्माकं अङ्गानां उपयोगं पुनः प्राप्तवन्तौ इति अतीव सन्तुष्टाः भूत्वा, वयं स्वस्य लूटं त्यक्त्वा प्राकारस्य दिशायां जीवनाय धावितवन्तौ।
"वयं पृष्ठतः पश्यितुं न साहसितवन्तौ, परं वयं ज्ञातवन्तौ यत् आकृतिः अस्मान् अनुसृतवती, यतः वयं तस्याः पदचिह्नानि अस्माकं पार्ष्णौ समीपे श्रुतवन्तौ; च मम मरणदिनं यावत् अहं ध्वनिं न विस्मरिष्यामि—रट्-टट्, टट्, रट्-टट्, टट्—सर्वं जगत् यथा मफल्ड् ड्रमस्य तालः।"
"कथं वयं भित्तिं प्राप्तवन्तः इति कदापि वक्तुं न शक्नोमि, परन्तु यदा वयं तां भित्तिं अतिक्रम्य, मनुष्य-पाशान् एवं च क्षतान् अविगणय्य, अन्यपार्श्वे स्थितं हीथरं प्रति अधः पतितवन्तः, तदा वयं वीथिकायां प्रतिध्वनितान् विचित्रान् पदचारान् श्रुतवन्तः, ये किल दुर्गस्य दिशि विलीनाः, एवं च गृहं प्राप्तुं पूर्वमेव, रट्-टट्, टट्, रट्-टट्, टट् इति शब्दः पूर्णतया विलीनः अभवत्।
"वयं कस्यापि किमपि न अकथयाम, एवं च कतिपयदिनानन्तरम्, एकस्य एयर्ली-मरणस्य सहकालमेव, वयं प्रथमवारं फैण्टम् ड्रमर्-कथां श्रुतवन्तः।
"मम अल्पसन्देहः अस्ति," श्रीमान् पोर्टरः अन्ते अवदत्, "यत् यं पुरुषं वयं रक्षकं मत्वा, सः भविष्यवादी ड्रमर् आसीत्, यतः अहं वः आश्वासयामि यत् कोऽपि प्रतारकाः, विशेषतः तादृशे अशुभवेषे, कोर्टाची-सम्पत्तेः समीपे न आसन्।"
दीनः वृद्धः श्रीमान् पोर्टरः! सः अस्माकंसङ्घर्षंदीर्घकालं न सहितवान्। यदा अहं पुनः होटलं गतवान्, कतिपयमासानन्तरम्, तस्य मरणवार्तां श्रुत्वा अहं सत्यमेव दुःखितः अभवम्। तस्य कथा मां अतीव आकर्षितवती, यतः अहं चीडवृक्षाणां एकान्तं प्रेमि, एवं च स्वयम् कदाचित् तेषां उच्चशिखराणां छायायां अनेकान् विचित्रान् अलौकिकान् घटनान् दृष्टवान् अस्मि। एकस्मिन् रात्रौ, अस्मिन् द्वितीये मम होटल-गमने, भ्रमणस्य इच्छा मां आक्रान्तवती, एवं च मध्यरात्रौ ब्रैकन्-आच्छादितान् पर्वतान् अतिक्रम्य भ्रमणस्य मनोहरं चिन्तनं प्रतिरोद्धुं असमर्थः सन्, अहं एकं लैच्की उधृतवान्, एवं च एकं व्हिस्की-फ्लास्कं एकं च स्थूलं दण्डं आदाय, चन्द्रिकायां निमग्नः अभवम्। तीक्ष्णः, हीथर-सुगन्धितः वायुः टॉनिक्-इव प्रभावितवान्—अहं स्वयम् युवः बलवान् च अनुभूतवान्, यथा बहुवर्षेभ्यः न अनुभूतवान्, एवं च अहं स्वयम् अभिनन्दितवान् यत् मम मित्राः मां दृष्ट्वा न जानीयुः, यदा अहं विंशतिवर्षपूर्वस्य पुनर्जीवितगत्या गच्छन् आसम्। चन्द्रिकायां मीलपर्यन्तं दृश्यं विस्मयजनकस्पष्टतया प्रकाशितम् आसीत्, एवं च अहं प्रतिक्षणं स्थगित्वा दीप्तिमत्पर्वतश्रेणीनां मौनचमकत्सरोवराणां च सौन्दर्यं पिबन् आसम्। कोऽपि न आसीत्, एवं च अहं स्वयम्, यथा प्रेमि, प्रकृतिमध्ये एकमात्रं मानवीयं तत्त्वम् अनुभूतवान्। प्रतिक्षणं एकः कृष्णः पटः दीप्तिमत्पथं प्रति उड्डयन् आसीत्, एवं च एकः विचित्रः करुणः च शब्दः कृत्वा, एकः निशाचरः पक्षी अकस्मात् हेज्-तः हेज्-प्रति धावित्वा, एवं च किञ्चित् अपि न इति प्रतीयमानः अभवत्। अहं निम्नपर्वतस्य शिखरे स्थितं मुख्यपथं त्यक्त्वा, एकं विस्तृतं मूरं प्रति प्रस्थितवान्, यत् ब्रैकन्-श्वेतहीथरैः समृद्धं आसीत्, येषु अनेकानां जलपूर्णानां सरोवराणां रजतपृष्ठानि मिश्रितानि आसन्। कतिपयक्षणानि यावत् अहं स्थिरः सन्, दृश्यस्य—तस्य पूर्णत्यागं विशालं च एकान्तभावं—चिन्तयन् आसम्; एवं च तस्मिन् समये दीर्घं गभीरं च मूरवायुं पिबन् आसम्, यः निश्चितं ओजोनस्य श्वासैः संयुक्तः आसीत्। मम नेत्रे क्षितिजं प्रति गतानि, अहं मूरस्य अत्यन्तसीमायां एकं घनं वृक्षसमूहं दृष्टवान्, यं अहं तत्क्षणम् मम पुरातनमित्रस्य श्रीमतः पोर्टरस्य कथायां वर्णितेन स्पिन्नी-इति सम्बद्धवान्, एवं च निश्चितवान् यत् प्रसिद्धः स्पिन्नी एव मम लक्ष्यं भवेत्, अहं तत्क्षणं तस्य पथं प्रति प्रस्थितवान्, यः तं प्रति नेतुं सर्वाधिकं सम्भावितः आसीत्। अर्धघण्टायाः द्रुतगत्या गमनं मां मम गन्तव्यं प्रति नीतवत्, एवं च अहं एकस्य ग्रेनाइट-भित्तेः सम्मुखे स्थितः अनुभूतवान्, यां मम कल्पनायाः कृते श्रीमता पोर्टरेन सुवर्णितं भित्तिं इति पहचान्तुं कठिनं न आसीत्। ब्रायर्स् गोर्स्-कण्टकान् च अपसार्य, यैः मम मोजाः अल्पं शेषम् आसीत्, अहं भित्तिं प्रति गतवान्, एवं च तां मम शरीरेण मापयित्वा, अवगतवान् यत् सा मतः एकपादं उच्चतरा आसीत्। एतत् अधिकं आरोहणं सूचयति स्म, यत् अहं अपेक्षितवान् न आसम्। परन्तु चीडवृक्षाः—तेषां सूक्ष्मकायानां गम्भीरं मौनं मन्दं च चलन्तः शिखराः—मां आकर्षितवन्तः। ते सम्भावनानां वक्तारः आसन्, याः अल्पाः एव द्रष्टुं प्रशंसितुं वा शक्नुवन्ति स्म; याः चन्द्रिकायाः मृदुं रहस्यमयं च प्रकाशं वर्धयन्ति स्म। एकः उलूकः उच्चैः शब्दं कृतवान्, एवं च झाडीनां सरसरवाणि मां सूचितवन्ति यत् भूमौ कश्चित् लोमशः निवासी समीपे एव आसीत्। एतस्मात् प्राणिजीवनात् उच्चतरं, मम प्रियवृक्षाणां शिखरात् पर्वतश्रेणिभ्यः च दूरतरं, कृष्णे आकाशे उत्कीर्णाः अनेकाः ताराः दीप्तिमत्यः आसन्, येषु शनैश्चरस्य वलयाः अपि स्पष्टतया दृश्यमानाः आसन्। क्षीरपथात् मम नेत्रे अन्ततः चीडवृक्षान् प्रति गतानि, एवं च तेषां रालस्य सडनस्य च झाडीनां गन्धेन युक्तः वायुः मां निश्चितवान्। अहं कतिपयान् प्रारम्भिकान् व्हिस्की-सिप्स् गृहीतवान्, मम जीर्णाङ्गानि प्रसारितवान्, एवं च भित्तेः एकस्मिन् दन्तुरे विदारे एकं पादं स्थापयित्वा, कष्टेन आरूढवान्। कियत् मन्दं कियत् च जोखिमपूर्णम् आसीत्! अहं मम अङ्गुलीः अपि क्षतवान्, याः लेखनीं प्रति अभ्यस्ताः आसन् परन्तु कठोरतरं पदार्थं प्रति अपरिचिताः आसन्; मम बॉक्स्-काफ्-बूटान् नष्टवान्, मम पैण्ट्स् जानुभ्यां विदारितवान्, एवं च मम टोपी स्वाकारं त्यक्तवती इति अनुभूतवान्; एवं च अहं आरोहणं जारीतवान्। अन्तः अतीव शीघ्रम् आगतवान्। जयस्य एकस्मिन् क्षणे, अहं आवेगेन प्रभावितः सन्, एवं च एकेन ऊर्जया, या मम त्वचायाः वस्त्राणां च दयनीयस्थितेः एव कारणं भवितुम् अर्हति, अहं उपरि उत्थितवान्, एवं—भित्तेः बाह्यसीमा मम अधः विलीना अभवत्, मम हस्ताः शून्यं प्रति आक्रान्तवन्तः, पतनस्य एकः भीषणः संवेदः मम मस्तिष्कं प्रति प्रवहितवान्, मम कर्णौ नेत्रे च पूर्णतया पूरितौ अभवताम्, एवं च एकेन भीषणेन ध्वनिना, यः मम शिरः मेरुदण्डं च मम उदरं प्रति प्रेरितवान् इति प्रतीयते स्म, अहं कृष्णं उत्थितं भूमिं प्रति आगतवान्, एवं च चेतनां त्यक्तवान्।
मम कृते सौभाग्यवशात्, अहं एकस्य फर्ज्-झाडी-प्रति मस्तकेन पतितवान्, येन पतनं न्यूनीकृतम्, अन्यथा अहं गम्भीरं क्षतं प्राप्तवान् भवेयम्। यदा अहं मम क्षणिकं चेतनालोपं प्राप्तवान्, अहं अनुभूतवान् यत् मया गम्भीरं कम्पनं, अनेकाः खरोट्यः, एवं च मम वस्त्राणां पूर्णं विनाशं एव प्राप्तम्! अहं कष्टेन उत्थितवान्, एवं च कतिपयसमयं मम टोपी दण्डं च अन्वेष्टुं व्यतीतवान्—यौ अन्ततः प्राप्तवान्, निश्चितं यत्र अन्वेष्टुं न चिन्तितवान्। ततः अहं मम परिवेशस्य सन्निकटं निरीक्षणं कृतवान्, एवं च तेषां अतीव भीषणं इति अनुभूतवान्, यत् अपेक्षितवान् न आसम्। यद्यपि वृक्षाः सान्द्रं संयुक्ताः आसन्, एवं च बहु अधोवृक्षाः आसन्, चन्द्रिकायाः किरणाः एतावत् प्रबलाः एतावत् च स्पिन्नी-प्रति संकेन्द्रिताः आसन् यत् अहं मम सम्मुखे अल्पं दूरं अपि द्रष्टुं शक्तवान्। सर्वेषु एकः गम्भीरः अलौकिकः च मौनः आसीत्। अहं सर्वत्र छायाः दृष्टवान्—छायाः याः विश्लेषणं प्रति प्रतिरोधं कृतवत्यः आसन् एवं च कोऽपि भौतिकः समकक्षः न आसीत्। झाडीनां एकः अकस्मात् ध्वनिः मां स्थिरं कृतवान्, एवं च रक्तं स्तम्भेषु हृदयं प्रति प्रेषितवान्। ततः अहं उच्चैः हसितवान्—सः केवलं एकः शशकः आसीत्, यः सुन्दरः चपलः च आसीत्। अहं गतवान्। किमपि मम मुखं प्रति उड्डयन् आसीत्। अहं भयेन पृष्ठतः गतवान्—सः केवलं एकः वज्रपक्षः आसीत्। मम नाड्यः विपरीताः आसन्, पतनं ताः अस्थिराः कृतवत्; अहं स्वयम् संयोजयितुम् आवश्यकम् आसीत्। अहं तथा कृतवान्, एवं च अग्रे गन्तुं प्रारब्धवान्। एकः छाया, दीर्घा, सङ्कीर्णा, विचित्रा च, मम पथं प्रति पतितवती, एवं च मम पृष्ठे एकसहस्रं एकं च हिमशीतलान् कम्पान् प्रेषितवती। भयस्य एकस्मिन् आकुलतायां, अहं नेत्रे निमील्य, उन्मत्ततया अग्रे धावितवान्। किमपि मम मुखं प्रति आहत्य, मां पृष्ठतः प्रेषितवत्। मम नेत्रे अनैच्छिकतया उन्मीलितानि, एवं च अहं एकं वृक्षं दृष्टवान्, यः क्रोधात् दृढनिश्चयात् वा पथस्य अर्धे स्वयम् स्थापितवान् आसीत्। अहं तस्य शाखाः निरीक्षितवान् यत् ताः शाखाः एव इति निश्चितुं, एवं च मम यात्रां जारीतवान्। एकस्कोरः अधिकाः पदानि, एकः अकस्मात् वक्रः, एवं च अहं एकस्मिन् विवृतस्थले स्थितः आसम्, यत् चन्द्रिकायाः किरणैः प्रकाशितम् आसीत् एवं च अनेकैः चलन्तैः छायाभिः व्याप्तम् आसीत्। एकः अतीव विकटं, विचित्रं च भीषणं स्थलं अन्वेष्टुं दूरं गन्तुम् आवश्यकं भवेत्। यदा अहं दृश्यं विस्मयेन चिन्तयन् आसम्, एकः मन्दः वायुः चीडवृक्षाणां शिखरान् प्रति चलितवान्, एवं च तेषां दीर्घेषु गम्भीरेषु च प्रकोष्ठेषु करुणं शब्दं कृत्वा, गर्जनं इव प्रतिध्वनितवान्। शब्दाः, अल्पं, अतीव अल्पं, एकं टैटू-इति सूचयन्तः, ड्रमर्-स्य स्पष्टं चित्रं सह आनयन्तः, एवं च अहं गन्तुं प्रस्थितवान्। मम अत्यन्तभयाय, एकः श्वेतः भीषणः च वस्तुः मम मार्गं प्रति अवरोधं कृतवान्। मम हृदयं स्पन्दितुं विरमितवत्, मम रक्तं हिमं प्रति परिवर्तितम्; अहं भयेन रुग्णः अभवम्। एतत् अतिरिक्तं, आकृति मां मोहितवती—अहं चलितुं शब्दं वा कर्तुं न शक्तवान्। तस्य एकं श्वेतं, पूर्णतः श्वेतं, मुखम्, एकं दीर्घं, सूक्ष्मं, ऋजुं च कायं, एकं लघुं, दीप्तिमत्, गोलं च शिरः आसीत्। कतिपयक्षणानि यावत् सः स्थिरः आसीत्, एवं च एकस्मिन् सर्पणगतौ, पथं त्यक्त्वा, छायासु विलीनः अभवत्।
पुनः एकः वायुः चीडवृक्षाणां शिखरेषु सरसरवाणि कृतवान्, तेषां दीर्घेषु गम्भीरेषु च प्रकोष्ठेषु करुणं शब्दं कृत्वा, गर्जनं इव प्रतिध्वनितवान्; रट्-टट्, टट्, रट्-टट्, टट्—एवं च एतस्मिन् शब्दे मम कर्णयोः प्रतिध्वनिते, प्रतिक्रिया आरब्धा, एवं च अहं मम होटलं प्राप्तुं यावत् धावितुं न विरमितवान्।