डोनाल्डगोवेरीगृहं, अत्यन्तं नूतनकालपर्यन्तं पर्थस्य उपान्ते स्थितम् आसीत्। तत् दीर्घं, नीचं, विस्तृतं प्राचीनं स्थानम् आसीत्, यत् सप्तदशशतकस्य आरम्भात् आगतम्। कथाकाले तत् श्रीमान् विलियम् व्हिटिंगेन् इति नाम्नः अधिकारे आसीत्, यः तत् टायलर् इति नाम्नः कस्यचित् जनस्य किञ्चित् अल्पमूल्येन क्रीतवान्। सत्यम् एतत् यत् तस्य संस्कारः अल्पं धनं मांसयेत्, किन्तु एतत् अवगुणं सत्यपि श्रीमान् व्हिटिंगेन् स्वक्रयम् अल्पमूल्येन इति मत्वा तेन सन्तुष्टः आसीत्। सः न जानाति स्म यत् अन्यत् गृहं तादृशं विशालं, तादृशं प्रभावशालि, तादृशं सुखदं स्थितं, यत् सः एतस्य द्विगुणं मूल्यं दत्त्वा क्रीतवान् स्यात्; सः टायलर्-परिवारस्य दुःखेन दुःखितः आसीत्, ये तस्मै गोपनीयतया अकथयन् यत् यदि ते अत्यन्तं धनस्य आवश्यकतायां न भवेयुः, तर्हि ते डोनाल्डगोवेरीगृहं तादृशं अत्यल्पमूल्येन न विक्रेयुः। किन्तु तेषां कृते तत् धनस्य प्रश्नः आसीत् — तत्क्षणं धनं, श्रीमान् व्हिटिंगेन् केवलं तेषां याचितं मुद्रां चेक्-द्वारा दातुं आवश्यकम् आसीत्, तदा गृहं तस्य अभवत्। जूनमासे श्रीमान् व्हिटिंगेन् गृहस्य अधिकारं प्राप्तवान् — जूनमासे, यदा ग्रीष्मस्य सूर्यः प्रकाशमानः भवति उद्यानानि च शोभमानानि भवन्ति। व्हिटिंगेन्-परिवारः, यः श्रीमान् व्हिटिंगेन्, श्रीमती व्हिटिंगेन्, द्वौ पुत्रौ, अर्नेस्ट् हार्वे च, तिस्रः पुत्र्यः, रूथ, मार्था, मेरी च, आसीत्, तेषां नामभिः एव ज्ञातुं शक्यते यत् ते साधारणाः, व्यावहारिकाः, सभ्याः, वस्तुतः अत्युत्तमाः जनाः आसन्, ये न्यूनाधिकं कन्यात्वस्य उपयोगिनं गुणं न अलभन्त, यत् लोलैण्ड् स्कॉट्-जातेः विशेषता आसीत्, यस्यां जातौ ते आसन्। श्रीमान् व्हिटिंगेन् वर्षाणि यावत् जेड्बर्गे किराणावाणिज्यं कृतवान्, द्विवारं मेयर्-पदं प्राप्तवान्, यत् सम्माननीयं प्रियं च आसीत्, यदा सः अन्ततः निजजीवनं प्रति अवकाशं प्राप्तवान्, तस्य मित्राणि (तस्य कति मित्राणि आसन् इति आश्चर्यम्) चतुरतया अनुमानं कृतवन्ति यत् तस्य कोष्ठकाः न केवलं पूर्णाः आसन् अपितु फुटितुं प्रायः आसन्। स्वपत्न्याः पुत्रीणां च सल्लाहानुसारं, याः सामाजिकं विशिष्टत्वं प्रति उत्सुकाः आसन्, सः अर्नेस्टं ऑक्सफोर्डं प्रति प्रेषितवान्, शर्तेन यत् सः इङ्ग्लैण्ड्-चर्चे पवित्रपदं स्वीकर्तुं आवश्यकम्, हार्वे च, यः बाल्यावस्थायां एव व्हिटिंगेन्-परिवारस्य व्यापारिकप्रतिभां प्रदर्शितवान्, पितुः दुकाने गुप्ततया शर्करां स्वीकृत्य तां स्वभगिनीनां मित्रेभ्यः नर्सरी-गृहे क्रयमूल्येन विक्रीय, एडिनबर्गे कस्यचित् अर्धप्रारम्भिक-अर्धसमापन-विद्यालये (निश्चयेन, केवलं सज्जनानां पुत्राणां कृते) प्रेषितः, यत्र सः यावत् वकीलस्य समृद्धस्य, अत्यन्तं समृद्धस्य, संस्थायां प्रशिक्षणं प्राप्तुं योग्यः न अभवत् तावत् स्थापितः।
पुत्र्यः, रूथ, मार्था, मेरी च, तादृशं एव उच्चशिक्षिताः आसन्, अर्थात् ताः इङ्ग्लैण्ड्-देशे युवतीनां विद्यालये बहुवर्षाणि स्थित्वा, फ्रान्स्-देशे जर्मनी-देशे च अन्तिमं द्वादशमासं यापितवत्यः यत् ताः "शुद्धं उच्चारणं" प्राप्नुयुः।
कथाकाले ताः अद्यापि अविवाहिताः आसन्, आदरणीयाः पुरुषाणां आगमनं प्रति सर्वाधिकं प्रशंसनीयां धैर्यं धारयन्त्यः आसन्। ताः स्वनूतनगृहेन सन्तुष्टाः आसन् (यत् रूथ स्वपितरं प्रेरितवती यत् सः "डोनाल्डगोवेरी" इति नामकरणं कुर्यात्, यत् सा एवं पठितवती रमणीयकथायां गृहस्य नाम आसीत्), स्वसुवर्णमयप्रांगणेन विशालटेनिसक्षेत्रेण च गर्विताः आसन्; ताः विशालं मूल्यवन्तं च ट्रे हॉले स्थापितवत्यः, विश्वासेन यत् तत् शीघ्रं एव पर्थशायर्-प्रदेशस्य सर्वेषां सज्जनानां कार्डैः भारेण गर्जिष्यति।
किन्तु कृपया ज्ञातुं यत् एतेषां तुच्छविवरणानां उल्लेखस्य मम एकमात्रं उद्देश्यं एतत् यत् व्हिटिंगेन्-परिवारः, लौकिकविषयेषु एव निमग्नः सन्, अत्यन्तं अलौकिकविश्वासरहितः आसीत्, यद्यपि भविष्यस्य पतिषु आगमने कार्डेषु च कल्पनाशीलः आसीत्, कथितघटनातः पूर्वं तेषां स्वभावे अल्पमात्रम् अपि अलौकिकविश्वासः न आसीत्। वस्तुतः, तावत् ते भूतस्य अल्पमात्रस्य उल्लेखे अपि अत्यन्तं अवज्ञापूर्णं मुखं कुर्वन्ति स्म।
सितम्बरमासः आगतः, तेषां डोनाल्डगोवेरीगृहे प्रथमः सितम्बरमासः, परिवारः अर्नेस्टं तस्य युवतीं च पत्नीं प्रति आनन्देन स्वागतं कृतवान्।
सः न, यथा ते आशां कृतवन्तः (पर्थे च घोषितवन्तः), पीयरस्य पुत्री, किन्तु ब्रिस्टलस्य धनिकस्य वस्त्रविक्रेतुः पुत्री, डाउन्स् समीपस्थस्य गृहस्य स्वामिनः, यस्य पुत्रः आक्स्फर्ड्-नगरे एर्नेस्टस्य बहूनां मित्राणां मध्ये एकः आसीत्। नवविवाहितयोः दम्पत्योः डोनाल्ड्गोवेरी-प्राप्त्या सह पक्षिणां इव हर्षस्य प्रस्फोटः अभवत्। सर्वप्रकारस्य मनोरञ्जनानि—सङ्गीतस्य "गृहेषु," भोजनानि, नृत्यानि, टेनिस्-उद्यानोत्सवाः च, यथार्थतः, कुटुम्बस्य श्रेष्ठरुचेः अनुकूलानि सर्वाणि प्रकाराणि—दत्तानि; प्रशंसनीयेन "प्रयत्नेन," यस्य कृते व्हिट्टिङ्गन्-कुटुम्बं शीघ्रं प्रसिद्धं जातम्, सर्वं काउण्टि आमन्त्रितम्। धनस्य आतिथ्यस्य च एतत् विशालं प्रदर्शनं निरपेक्षं न आसीत्; भीतः अस्मि, यत् एतत् केवलं निर्दोषवस्त्रधारिणः पुरोहितस्य तस्य पत्न्याः च "प्रस्थानं" इति गणितुं शक्यते, किन्तु श्रीमता श्रीमत्या च व्हिट्टिङ्गन्-महोदयाभ्यां स्वकन्यानां योग्यं प्रेमिकं आकर्षितुं कृतं दृढं प्रयत्नं च। तेषां एकस्य बहिरङ्गमनोरञ्जनस्य प्रगतौ कस्यचित् काले व्हिट्टिङ्गन्-कुटुम्बस्य अलौकिकविषये कस्यचित् संशयस्य कठोरः आघातः प्राप्तः। मार्था, मेरी, हार्वेस्य मित्रौ च द्वौ योग्यौ युवकौ, क्रोकेट्-क्रीडायाः किञ्चित् उत्साहपूर्णायाः समाप्तौ निम्बूरसेन स्वास्थ्यं प्राप्य, ते स्वकीयं प्रेमालापं चालयन्ति स्म। इदानीं मेरी, यस्याः सहभागिनः स्वस्याः समीपे स्वस्याः अर्वाचीनानां छायाचित्राणां दर्शनं बहु इच्छति इति घोषितवान्, लज्जायाः सुकृतं किलकिलध्वनिना सह गृहं प्रति स्वस्याः फोटो-पुस्तकं आनेतुं प्रस्थितवती। मिनटानि अतिक्रान्तानि, सा न प्रत्यागता इति, मार्था तां अन्वेष्टुं गतवती। फोटो-पुस्तकं तयोः बुद्वर्-कक्षे अस्ति इति सा जानाति स्म, यः दीर्घस्य किञ्चित् अंधकारमयस्य उपरितलस्य गलियारस्य अन्ते स्थितः आसीत्। स्वस्याः भगिन्याः मन्दगतिं प्रति अत्यन्तं क्रुद्धा सती, सा गलियारेण शीघ्रं गच्छन्ती, तस्याः परमाश्चर्याय, सहसा एकस्य पुरुषस्य किल्ट्-धारिणः, स्वस्य बाहुतः बैग्पाइप्-धारिणः, बुद्वर्-कक्षस्य अर्धोद्घाटितद्वारेण निर्गत्य, विचित्रेण सर्पणगतिना स्वस्याः दिशि अग्रे गच्छन्तं दृष्ट्वा। एका विचित्रा भावना, यया सा सर्वथा अपरिचिता आसीत्, तां मूकां स्थिरां च कर्तुं बलात्; एतस्मिन् अवस्थायां सा अज्ञातस्य आगमनं प्रतीक्षते स्म। सः कः आसीत्? इति सा स्वयं पृष्टवती, कथं सः तत्र आगतः, किं च करोति स्म? सः समीपं आगच्छति स्म इति, सा अवगच्छति स्म यत् तस्य मुखं एकवर्णं आसीत्,—एकं भयङ्करं, निर्जीवं धूसरं,—तस्य नेत्राणि, यानि सर्वदा तस्याः नेत्रेषु निर्दिष्टानि आसन्, भयङ्कराणि भीषणाणि च आसन्,—तावत् भयङ्कराणि यत् सा भयेन शीतला जाता, स्वस्याः शिरसि केशान् उत्थितान् अनुभवति स्म। सा चीत्कारं कर्तुं मुखं उद्घाटितवती, किन्तु एकं अक्षरं अपि उच्चारितुं न शक्तवती; नापि सर्वाधिकं निराशापूर्णैः प्रयत्नैः अपि स्वस्य पादौ भूमेः उत्थापितुं शक्तवती। सः आकृतिः अग्रे आगच्छति स्म, दक्षिणं वामं वा विना, सः तस्याः समीपं गत्वा तस्याः मध्ये गतः; सा अनिच्छया पृष्ठं परिवर्तितवती, सा तं अर्धोद्घाटितस्य सोपानस्य गवाक्षेण बहिः भूमेः अधः विंशतिः पादान् अधः विलीनं दृष्ट्वा। सर्वत्र भयेन कम्पमाना, किम् अर्थं कर्तव्यम् इति अल्पमपि न जानती, मार्था बुद्वर्-कक्षं प्रति धावितवती, यत्र तस्याः हृदयं स्वस्याः शरीरात् बहिः उत्पतितुम् इच्छति स्म, तस्याः भगिन्याः मेर्याः पूर्णायां भूमौ विस्तृतायाः, तस्याः गण्डौ राखवर्णौ, तस्याः ओष्ठौ नीलौ च दृष्ट्वा। मार्था तत्क्षणं घण्टां प्रति उन्मत्ता धावितवती, किञ्चित् मिनटेषु, अर्धं संस्थानं, श्रीमता व्हिट्टिङ्गन्-महोदयेन नेतृत्वेन, कक्षे प्रविष्टवन्तः। किञ्चित् शीतजलस्य साहाय्येन, मेरी शीघ्रं स्वस्था जाता, तस्याः सहानुभूतिपूर्णानां रक्षकाणां चिन्तापूर्णानां पृष्टानां प्रत्युत्तरं दत्त्वा, किम् घटितम् इति, सा क्रुद्धा पृष्टवती यत् "तस्य" पाइपरस्य इतिहासः इति भयङ्करं दृश्यं केवलं गृहं प्रवेशं कर्तुं न अपितु स्वस्याः कक्षं प्रति आगन्तुं स्वस्याः मरणं भयभीतां कर्तुं अनुमतम्। "अहं स्वस्याः फोटो-पुस्तकं प्राप्तवती," इति सा अवदत्, "यदा, कश्चित् कक्षे अस्ति इति अनुभूय, अहं पृष्ठं परिवर्तितवती—तत्र (सा कार्पेटे एकं स्थानं निर्दिष्टवती) पाइपरः आसीत्, मम दश पदानि दूरे न, मां सर्वाधिकं भयङ्करं दृश्यं कल्पयित्वा पश्यन्। अहं आश्चर्येण अत्यन्तं विचलिता जाता, किमपि वक्तुं न शक्तवती, न—कस्यचित् अज्ञातकारणात्—अहं पलायितुं शक्तवती, यावत् सः मम स्कन्धे स्वस्याः शीतलहस्तेन स्पृष्टवान्, ततः वादनं आरब्धवान्। सः भूमौ उपरि अधः च गच्छति स्म, पृष्ठं अग्रे च, कदापि स्वस्याः मुखात् तस्याः घृणास्पदं दृष्टिं न अपसारयन्, सदैव एकं एव शोकगीतं वादयन्। अन्ते, तस्य तनावं सोढुं असमर्था जाता, सः उन्मत्तः आसीत्, मां हन्तुं निश्चितः इति निश्चितवती—कः अन्यः उन्मत्तः एवं व्यवहरेत्?—अहं उग्रं हिस्टीरियायाः आक्रमणं प्राप्तवती, मूर्च्छिता च। इदानीं मम कथयतु सः कः आसीत्, किमर्थं च सः मां एतादृशं भयभीतां कर्तुं अनुमतवान्?" इति मेरी स्वस्याः पादौ पादितवती, दुष्टा च जाता, यथा तस्याः वर्गः एव भवति यदा ते किञ्चित् अपि कुपिताः भवन्ति। तस्याः भाषणस्य अनन्तरं मौनं अभवत् यत् तां क्रुद्धां कृतवत्। सा स्वस्याः पृष्टानि रक्तगण्डैः पुनः पृष्टवती, ततः पुनः कश्चित् प्रत्युत्तरं न दत्तवान् इति, सा प्रमुखं पादसेवकं चिन्तितवती, तं च उन्मत्ता कृतवती। एतावत् पर्यन्तं श्रीमता व्हिट्टिङ्गन्-महोदयः आश्चर्येण मूकः आसीत्। एकस्य अज्ञातस्य पाइपरस्य द्विविधं धृष्टतायाः विचारः स्वस्य गृहं प्रवेशं कर्तुं स्वस्याः अत्यन्तं सम्माननीयानां पुत्रीनां निजं पवित्रं आश्रयं प्रति गन्तुं, तं प्रायः श्वासं विना कृतवान्। सः स्वस्याः कर्णयोः विश्वासं कर्तुं न शक्तवान्। "किम्—कस्य नाम्नि—किम् अर्थः अस्ति?" इति सः अन्ते स्तब्धः अवदत्, दुर्भाग्यशालिनं पादसेवकं सम्बोधयन्। "पाइपरः! मम आमन्त्रणं विना, कथं साहसं करोषि तं प्रवेशं कर्तुं?"
"अहं न करोमि, महोदय," इति दुर्भाग्यशाली पादसेवकः उत्तरं दत्तवान्; "एवं व्यक्तिः द्वारं न आगच्छत् यदा अहं हॉल्-कक्षे आसम्।"
"न च सः तत्र आगच्छत् यदा अहं तत्र आसम्," इति द्वितीयः पादसेवकः सम्मिलितवान्, अन्ये सर्वे सेवकाः एकस्मिन् स्वरे उच्चैः अवदन्, "वयं कदापि कस्यचित् पाइपरस्य दर्शनं न कृतवन्तः, महोदय, न च श्रुतवन्तः," इति ते मेरीं निन्दापूर्वकं पश्यन्ति स्म।
एतस्मिन् श्रीमता व्हिट्टिङ्गन्-महोदयः अत्यन्तं लज्जितः जातः। एतादृशस्य एकमतस्य समक्षे किं वक्तुं शक्नोति स्म? सः जानाति स्म यदि सः सेवकाः असत्यवादिनः इति सूचयेत् तर्हि ते सर्वे तत्क्षणं त्यागं कर्तुं निश्चयं करिष्यन्ति, पर्थे अन्यत्र इव श्रेष्ठाः सेवकाः दुर्लभाः इति ज्ञात्वा, सः किञ्चित् समस्यायां अनुभवति स्म। अन्ते, मेरीं प्रति परिवर्त्य, सः पृष्टवान् यत् सा निश्चिता आसीत् यत् सः पाइपरः आसीत्। "निश्चिता!" इति मेरी चीत्कारं कृतवती, "किमर्थं, निश्चितं अहं अस्मि, किम् अहं न उक्तवती यत् सः अत्र उपरि अधः च गच्छति स्म स्वस्याः घृणास्पदानां बैग्पाइप्स्-वादनं कुर्वन्, यत् मम कर्णस्य पटलं प्रायः भञ्जितवान्।"
"अहं अपि तं दृष्टवती, पितः," इति मार्था अवदत्। "अहं तं गलियारे मिलितवती, तस्याः बाहुतः बैग्पाइप्स् आसीत्, तस्याः मुखे च सर्वाधिकं भयङ्करं भावः आसीत्। अहं न आश्चर्यं करोमि यत् मेरी भयभीता जाता।"
"किन्तु सः कुत्र गतः?" इति श्रीमता व्हिट्टिङ्गन्-महोदयः चीत्कारं कृतवान्।
"यदि अहं वदामि तर्हि भवान् मम विश्वासं न करिष्यति," इति मार्था अवदत्, तस्याः गण्डौ रक्तवर्णौ जातौ। "सः मम मध्ये गच्छति स्म, ततः सोपानस्य गवाक्षेण विलीनः जातः। अहं कदापि एतावत् भयङ्करं विचलिता न अभवम्," इति सा सोफे-उपरि पतितवती, हिस्टीरियायाः हास्यं कर्तुं आरब्धवती।
"प्रियं मे! प्रियं मे! एतत् अत्यन्तं विचित्रम्!" इति श्रीमता व्हिट्टिङ्गन्-महोदयः उक्तवान्, यदा मेरी स्वस्याः भगिन्याः प्रति एकं वाइन्ग्लास् साल्-वोलेटाइल् दत्तवती। "ते उभे स्वप्नं न पश्यतः; एतत् अवश्यं—किन्तु तत्र, किम् अर्थहीनं विचारः, अत्र भूतानि न सन्ति! केवलं बालाः धात्री च अद्यत्वे तेषां विश्वासं कुर्वन्ति। यदा भवत्यौ पूर्णतया स्वस्थे भविष्यथः, तदा वयं उद्यानं प्रति प्रत्यागमिष्यामः, अत्र परिस्थितौ, किञ्चित् विचित्रायाः परिस्थितौ, आम्! भवत्योः मातुः प्रति किमपि न वक्तव्यम्। भवत्यः अवगच्छन्ति किम्?" इति श्रीमता व्हिट्टिङ्गन्-महोदयः अवदत्, सेवकान् पश्यन्, "भवत्याः स्वामिन्याः प्रति किमपि न वक्तव्यम्।"
ततः प्रकरणं समाप्तम्, किञ्चित्कालं यावत् कुटुम्बस्य शान्तिं भङ्गयितुं न किमपि घटितम्। सप्ताहस्य अन्ते तु, पिपरस्य दर्शनात् निश्चितं सप्ताहानन्तरं, मेरी गम्भीरं दुर्घटनां प्राप्तवती। सा क्रोकेट-लानं धावन्ती स्वस्य भ्रातृपत्नीं सम्भाषितुं गच्छन्ती, यदा सा हूपं स्पृष्ट्वा पतिता, पतनसमये सा स्वस्य शिरसि हट्पिनं प्रवेशयामास। रक्तविषं प्रवृत्तम्, द्विसप्ताहान्तरे सा मृता। मार्था एव गृहे एका आसीत्, या मेरी-दुर्घटनां मृत्युं च पिपरस्य सह सम्बद्धं मन्यते स्म; तस्याः कृते तस्य रहस्यमयस्य हाइलैण्डरस्य नेत्रेषु तत् भयङ्करं भावं दुष्टं सूचयति स्म, सा च निश्चितं मन्यते स्म यत्, कथञ्चित् सः एव तां विपत्तिं समानीतवान्। शरद् व्यतीता, क्रिस्मस् समीपे आसीत्, यदा अन्यत् रहस्यमयं घटनं घटितम्। एकस्य रविवारस्य सायंकाले, चायः समाप्ता आसीत्, व्हिटिंगेन्-कुटुम्बं च अग्निं परितः उपविष्टं किञ्चित् दुःखपूर्णं संवादं कुर्वत् आसीत्, यतः मेरी-मृत्युः तेषां सर्वेषां हृदयं गभीरतया स्पृष्टवती, यदा ते दूरतः गुरुतरस्य कोचस्य गर्जनं महामार्गे श्रुतवन्तः। समीपं समीपं च आगच्छत्, यावत् अग्रलोज-द्वारस्य समीपे आसीत्; ततः तेषां आश्चर्याय महान् ग्रैवेलस्य कर्कशध्वनिः श्रुतः, ते च तं प्रचण्डवेगेन कैरिज-मार्गे धावन्तं श्रुतवन्तः। ते परस्परं अत्यन्तं भयाकुलाः अभवन्।
"कोचः, एतादृशेन उन्मत्तेन प्रकारेण चालितः! कस्य आसीत्? किं तस्य अर्थः? निश्चयेन अतिथयः न!"
सः अग्रद्वारे स्थगितः, अश्वानां चर्वणं पदाघातं च शान्तस्य निशाकालस्य वायौ प्रबलतया कम्पितम्। एकस्य वा अधिकानां जनानां अवरोहणस्य ध्वनयः श्रुताः, ततः द्वारे महतीनां टंकाराणां शृङ्खला श्रुता। व्हिटिंगेन्-कुटुम्बं परस्परं भयाकुलं दृष्ट्वा स्थितम्; तेषु टंकारेषु किमपि आसीत्—किमपि यत् ते व्याख्यातुं न शक्तवन्तः—यत् तेषां आत्मनि भयं जनयति स्म तेषां रक्तं च शीतलं करोति स्म। ते निःश्वासं त्यक्त्वा द्वारस्य उद्घाटनस्य प्रतीक्षां कुर्वन्तः; किन्तु कोऽपि सेवकः तत् उद्घाटितुं न गतः। टंकाराः पुनः श्रुताः, यदि किमपि पूर्वं अपेक्षया प्रबलतराः, द्वारं स्वस्य कब्जेषु पृष्ठतः चलितम्, गुरुतराणां पदचाराणां ध्वनिः मन्दं मन्दं ड्राइङ्ग-रूमं प्रति आगच्छन् श्रुतः। श्रीमती व्हिटिंगेन् भयस्य मन्दं निःश्वासं त्यक्तवती, रूथः चीत्कारं कृतवती, हार्वे स्वस्य मुखं हस्ताभ्यां आच्छादितवान्, श्रीमान् व्हिटिंगेन् उत्थाय घण्टिकां प्राप्तुं प्रयत्नं कृतवान्, किन्तु चलितुं न शक्तवान्, यावत् मार्था ड्राइङ्ग-रूम-द्वारं प्रति धावित्वा तत् बद्धवती। ततः ते एकमताः भूत्वा प्रार्थनां कर्तुं प्रारब्धवन्तः। पदचाराः कक्षस्य बहिः स्थगिताः, द्वारं मन्दं मन्दं उद्घाटितम्, भयङ्करदृश्यानां समूहस्य अस्पष्टाः आकृतयः, येषां मध्ये विचित्राकारं वस्तुं धारयन्तः, द्वारस्य प्रकोष्ठे दृष्टाः। किञ्चित् कालं यावत् भयङ्करं मौनम् आसीत्। तत् अकस्मात् एकेन ध्वनिना भग्नम्—रूथः स्वस्य आसनात् भूमौ मूर्च्छिता पतितवती; ततः छायामयाः आकृतयः गम्भीरतया परिवृत्य पुनः अग्रद्वारं प्रति गतवत्यः। तत् द्वारं प्रबलतया उद्घाटितम्, हिमवायोः झंझावातस्य इव हॉलं प्रति ड्राइङ्ग-रूमं च प्रविष्टवती, अग्रद्वारं च महता ध्वनिना बद्धम्, कोचः च प्रस्थितः।
सर्वेषां ध्यानं इदानीं रूथं प्रति आकृष्टम्। प्रथमं साल-वोलेटाइल् शीतजलं च निष्प्रभावी आसीत्, किन्तु किञ्चित् कालानन्तरं सा मन्दं मन्दं चेतनां प्राप्तवती। यदा सा वक्तुं समर्था अभवत्, तदा सा प्रबलं इच्छां व्यक्तवती यत् स्वस्य समक्षे तत् कदापि न उल्लिख्येत। "तत् मम कृते आसीत्!" इति सा एतादृशेन प्रबलेन स्वरेण उक्तवती यत् तस्याः श्रोतॄणां हृदयेषु भयङ्कराः पूर्वाभासाः जाताः। "अहं जानामि यत् तत् मम कृते आसीत्; ते सर्वे मम दिशि अवलोकितवन्तः। देवः मां रक्षतु! अहं मेरी इव मरिष्यामि।"
यद्यपि तस्याः अर्थः किं आसीत् इति ते अत्यन्तं विस्मिताः आसन्, यतः तस्याः विना कोऽपि तत् घटनां स्पष्टतया न ज्ञातवान्, ते तस्याः प्रार्थनां स्वीकृत्य तां न प्रश्नितवन्तः। सेवकाः न किमपि श्रुतवन्तः न दृष्टवन्तः वा। द्विसप्ताहानन्तरं रूथः अपेन्डिसाइटिस्-रोगेण पीडिता अभवत्; पेरिटोनाइटिस् शीघ्रं प्रवृत्तः, सा च शल्यक्रियायां मृता। व्हिटिंगेनाः इदानीं इच्छन्ति स्म यत् ते डोनाल्ड्गोवेरीं न आगतवन्तः स्युः; किन्तु, तेषां कुटुम्बस्य अनेकानां पीढीनां शुभदिनेषु दुष्टदिनेषु च लक्षितं चतुरतां धारयन्तः, ते महतीं सावधानतां गृहीतवन्तः यत् सेवकेभ्यः नगरस्य कस्यचित् वा किमपि संकेतं न दद्युः यत् गृहं भूतगृहम् आसीत्।
एकः वर्षः अन्यत् विपत्तिं विना व्यतीतः, ते च आशां कुर्वन्तः आसन् यत् तेषां भयङ्कराः अतिथयः तान् त्यक्तवन्तः, यदा अन्यत् किमपि घटितम्। ईस्टर्-समयः आसीत्, एर्नेस्ट्, तस्य भार्या, शिशुः च तैः सह आसन्। शिशुः, बालकः, स्थूलः सुन्दरः च आसीत्, आरोग्यस्य सुखस्य च प्रतिमा।
श्रीमती व्हिटिंगेन् मार्था च तस्य सेवायां परस्परं प्रतिस्पर्धां कुर्वन्त्यौ आस्ताम्; तयोः एका वा अन्या सर्वदा तस्य सेवां कुर्वन्ती आसीत्। एकस्य अपराह्नस्य समये, यदा सेवकाः चायं पिबन्तः आसन्, मार्था स्वस्य प्रियभ्रातृपुत्रेण सह गृहस्य उपरिभागे एकाकिनी आसीत्। श्रीमान् व्हिटिंगेन् एडिनबर्गं गतः आसीत् स्वस्य वकीलं (तस्य फर्मस्य प्रमुखं यस्य सह हार्वे आर्टिकल्ड् आसीत्) व्यवसाये परामर्शितुं, यावत् श्रीमती व्हिटिंगेन् स्वस्य पुत्रं पुत्रवधूं च भ्रमणाय नीतवती। वातावरणं शोभनम् आसीत्, मार्था च, यथा अधिकाः वाणिज्यमनस्काः युवतयः, प्रकृतेः सौन्दर्यस्य प्रशंसां न कुर्वन्ती, तथापि नर्सरी-गवाक्षात् बहिः दृष्ट्वा आकाशस्य वर्णं प्रशंसितुं न शक्तवती। सूर्यः अदृश्यः अभवत्, किन्तु तस्य किरणानां प्रभावः पश्चिमस्य क्षितिजे अपि दृश्यमानः आसीत्, यत्र आकाशः सुवर्ण-रक्त-गुलाबी-रेखाभिः धौतः आसीत्—प्रत्येकस्य रेखायाः वर्णः मध्ये अत्यन्तं दीप्तिमान्, किन्तु किनारेषु म्लानः। इह तत्र च सुवर्णाः, गुलाबी-अग्राः मेघाः रक्तवर्णाः द्वीपाः च कोमलनीलस्य सागरैः परिवृताः आसन्। एतस्य सूर्यस्पृष्टस्य पटस्य सीमाः बहिः आकाशस्य नीलः क्रमेण गाढः गाढः च अभवत्, यावत् तस्य रेखा पूर्वस्य दूरस्थानां एकान्तपर्वतानां कालेषु छायासु लुप्ता अभवत्, याः मन्दं मन्दं अग्रे प्रसरन्त्यः आसन्। मन्दवायुना वहिताः चीडवृक्षाणां मन्दाः करुणाः ध्वनयः, टेलीफोन्-तन्तूनां मध्ये वायोः गुंजनं, काकानां विस्वराः काकल्यः च श्रुताः। मार्था च, यदा सा तत्र उपविष्टा उद्यानं प्रति दृष्ट्वा स्थिता, तदा तस्य स्थानस्य सम्पूर्णवातावरणे सूक्ष्मः शत्रुतापूर्णः च परिवर्तनः आगतः इति अनुभूतवती—वृक्षाणां पक्षिणां वायोः च ध्वनिषु परिवर्तनः; पुष्पगन्धिते आकाशे परिवर्तनः; छायासु परिवर्तनः, अत्यन्तं स्पष्टः प्रबलः च परिवर्तनः। किम् आसीत्? कः एषः परिवर्तनः? कुतः आगतः? किं सूचयति स्म? लघुः ध्वनिः, अत्यन्तं तुच्छः ध्वनिः, मार्थायाः ध्यानं कक्षं प्रति आकृष्टवान्; सा परिवृत्य दृष्ट्वा अत्यन्तं आश्चर्यचकिता अभवत् यत् कथं तमः आगतम्। पूर्वकाले, यदा सा भूतानां उपहासं करोति स्म, तदा सा तमसि यथा प्रकाशे तथैव स्थातुं शक्तवती आसीत्, रात्रिः तस्याः कृते भयं न आसीत्; किन्तु इदानीं—इदानीं यतः गतवर्षे तानि भयङ्कराणि घटनानि घटितानि, सर्वं भिन्नम् आसीत्, यदा सा भयाकुला स्वस्य चतुर्दिक् दृष्ट्वा स्थिता, तस्याः मांसानि सङ्कुचितानि। तस्य कोणे किम् आसीत्, यः कोणः एकस्य पार्श्वे अलमार्या परिवृतः—कथं सा अलमारीः द्वेष्टि स्म, विशेषतया यदा तासां चमकदाराः पृष्ठभागाः येषु विचित्राणि वस्तूनि प्रतिबिम्बितानि भवन्ति—द्वितीये पार्श्वे च द्रव्यपेटिकया परिवृतः। सा छाया आसीत्, केवलं छाया, किन्तु कस्य? सा कक्षे सर्वत्र तस्य भौतिकं प्रतिरूपं अन्विष्य, अन्ते नर्सस्य शालायाः पृष्ठे आसने आवलम्बितायाः छायायाः रूपेण तत् प्राप्तवती। ततः सा हसितवती, हसन्ती एव स्थातुं इच्छति स्म, यतः सा स्वयं प्रति प्रबोधयति स्म यत् हास्यं भूतान् दूरीकरोति, यदा अकस्मात् अन्यत् किमपि तस्याः दृष्टिं आकृष्टवत्। किम् आसीत्? वस्तु यत् दुष्टतया द्वे नेत्रे इव दीप्तिमत् आसीत्। सा अत्यन्तं भयङ्करं मोहेन उत्थाय तत् प्रति गतवती। ततः सा पुनः हसितवती—तत् कैंची आसीत्। नर्सस्य कैंची—शुद्धा, दीप्तिमती, तीक्ष्णा च। किमर्थं सा ताः गृहीत्वा तासां धाराः स्वस्य अङ्गुष्ठेन स्नेहेन स्पृष्टवती? किमर्थं सा ताः दृष्ट्वा शिशुं प्रति दृष्टवती? किमर्थम्? देवस्य नाम्नि, किमर्थम्? भयङ्कराः विचाराः तस्याः मनः गृहीतवन्तः। सा तान् दूरीकर्तुं प्रयत्नं कृतवती किन्तु ते शीघ्रं पुनः आगतवन्तः। कैंची, किमर्थं ताः तस्याः अङ्गुलिषु आसन्? किमर्थं सा ताः निक्षेप्तुं न शक्तवती? किमर्थं ताः निर्मिताः? छेदनाय! सूत्राणां, टेपस्य,—कण्ठानां च! कण्ठानां! सा च तस्य मात्रं चिन्तयित्वा उन्मत्ततया हसितवती। किन्तु इदं किम् आसीत् तस्याः कट्यां—इयं छायामयी बाहु-आकृतिः! सा भयाकुला परिवृत्य दृष्ट्वा, तस्याः आत्मा तस्याः अन्तः मृता, यदा सा दुष्टस्य पिपरस्य दुष्टं हर्षितं च नेत्रं स्वस्य मुखस्य समीपे दृष्टवती। किम् इदानीं सा एव तस्य इच्छिता आसीत्—सा, वा—वा कः—सर्वेषां दयनीयानां नाम्नि?
सर्वेषां जीवानां ब्रह्माण्डे भविष्यं च आत्मनः भविष्यं च यथा सर्वं संकटे स्थितं तथा सा तस्य ग्रहणात् मुक्तुं यत्नं कृतवती—किन्तु व्यर्थम्; तस्य शरीरस्य प्रत्येकं तन्तुः, प्रत्येकं स्नायुः तस्य इच्छायां सम्पूर्णतया आसीत्। सः तां प्रेरयति स्म, यावत् पादेन पादं, अङ्गुल्या अङ्गुलीं सा शिशुशय्यां प्रति अगच्छत्, तावत् तस्य नारकीयः स्वरः तस्य मस्तिष्के अतिशयानि प्रेरणानि प्रविशति स्म। अन्ते सा शिशोः पार्श्वे स्थित्वा तस्य उपरि नमति स्म। किं प्रियं! किं प्रेम्णा! किं बालहंसः! मधुरं, सुन्दरं, निर्दोषं, प्रलपन्तं बालहंसः! कथं तस्य माता—कथं तस्य सुन्दरः भ्राता—कथं स्वयं—अतीव, अतीव स्वयं समानः! कथं सर्वे तं प्रेम कुर्वन्ति स्म—कथं सर्वे तं पूजयन्ति स्म—कथं (अत्र तस्य पार्श्वे स्थितं धूसरं मुखं हसति स्म) सर्वे तं विना शोचेयुः! कथं रक्ताभाः तस्य पादाङ्गुलयः—कथं स्थूलाः तस्य पिण्डिकाः—कथं स्थूलाः तस्य हस्ततलाः—कथं सुन्दराः तस्य गण्डाः—कथं श्वेताः, कथं दिव्याः, स्वर्गीयाः, हिमवत् श्वेताः—तस्य कण्ठः! सा च स्वस्य एकं स्थूलं, कलारहितं अङ्गुलीं प्रसार्य तस्य मांसेन क्रीडति स्म। ततः सा कातरं कर्तरीं दृष्ट्वा स्मितं कृतवती।
तत् शीघ्रं समाप्तं, शीघ्रं समाप्तं, सा च धूसरमुखः वंशीवादकः चन्द्रकिरणेषु मिनुएट् नृत्यं कृतवन्तौ; अनन्तरं सः विदायगीतं वादयति स्म,—एकं विकृतं, विचित्रं, श्मशानगीतं, मन्दं मन्दं पृष्ठतः गच्छन्, तस्य अंधकारे दीप्ताः नेत्राः तस्याः नेत्रेषु लोलुपतया स्थित्वा, गवाक्षात् अदृश्यः अभवत्। ततः प्रतिक्रिया आरब्धा, मार्था च उन्मादं कृत्वा चीत्कारं कृतवती यावत् गृहे सर्वे रक्षार्थं धावन्ति स्म।
निस्सन्देह, न कोऽपि—तस्य पितरौ विना—तां विश्वसति स्म। अर्नेस्टः, तस्य पत्नी, सेवकाः च तस्य रक्तरंजितं कर्म ईर्ष्यायाः कारणं मन्यन्ते स्म; न्यायः—उन्मादस्य कारणं मन्यते स्म; सा च डोनाल्ड्गोवेरीतः अपराधिनां उन्मत्तालयं प्रति गच्छति स्म, यत्र तस्याः कृतानां स्मरणेन शीघ्रं तस्याः मृत्युः अभवत्। एतत् चरमं सीमा आसीत्। श्रीमान् व्हिटिंगेन् डोनाल्ड्गोवेरीं विक्रीय, नूतनं गृहं तस्य स्थाने शीघ्रं निर्मितम्।