॥ ॐ श्री गणपतये नमः ॥

द्वितीयः प्रकरणः: प्रिङ्गलस्य गृहे एडिन्बर्गनगरे उत्तमः उपरिगृहःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

एका मनोहरया महिलया, मिस् साउथ्, मां प्रति अवदत् यत् बाल्यकाले प्रिङ्गल्-मन्शन्, एडिन्बर्ग्, इव गृहं किमपि गृहं तस्याः अधिकं रोचते स्मप्रिङ्गल्-मन्शन्, इति नाम तु गृहस्य वास्तविकं नाम, मूलभवनं अद्यापि स्थितम् अस्तितथ्यं तु एतत् यत् मम मित्रं स्थानस्य गोपनं कर्तुं बाध्यः अभवत्, १९०४- तमेषु एघम्-मामले स्लान्दर्-आफ्-टाइटल्-इत्यस्य भयात्

मिस् साउथ् कदापि दृष्टवतीचित्रे विनातं गृहं यत् तां एवं मोहितं करोति स्म; किन्तु तस्याः वृद्धायाः धात्र्याः मुखात् तत् विषये पुनः पुनः श्रुत्वा, सा तत् हृदयेन जानाति स्म इति अभवत्, तथा शिशुशालायां घण्टानां पर्यन्तं स्वयं मोदयति स्म, कोष्ठानां गलियाराणां आलेखानां आकर्षणं कुर्वती, येषां वास्तविकतां सुनिश्चितं कर्तुं सा तेषां नामानि संख्याः अकरोत्

तत्र आसीत् एड्मिरल्-कोष्ठः, मेडम्-कोष्ठः, मिस् ओफेलिया-कोष्ठः, मास्टर् ग्रेगोरी-कोष्ठः, लेटी- (धात्र्याः) कोष्ठः, पाचिकायाः कोष्ठः, भाण्डारिणः कोष्ठः, गृहसेविकायाः कोष्ठःतथा भूतगृहम्

गृहं अतीव प्राचीनम् आसीत्सम्भवतः षोडशशताब्दीयम्तथा एकेन उच्चेन प्राचीरेण सर्वतः आवृत्य मार्गात् गुप्तम् आसीत्तत्र उद्यानं आसीत्, केवलं एकं विशालं प्राङ्गणम्, यत् म्लानैः पीतैः प्रस्तरैः आच्छादितम् आसीत्, तथा एकं कूपं यस्मिन् प्राचीनप्रकारस्य रोलर्-बकेट् आसीत्

यदा कूपः शोधितः, एकं घटनां यत् नियतदिने नियतकाले भवति स्म, गृहे सर्वाणि उपकरणानि जलं निष्कासयितुं आहूतानि भवन्ति स्म, तथा एड्मिरल्, स्वयं पर्यवेक्षणं कुर्वन्, गृहे सर्वान् सेवकान् कार्ये सक्रियां भूमिकां स्वीकर्तुं बाधयति स्मएतासु एकस्मिन् अवसरे, एड्मिरल् बकेटे अधः गन्तुं स्वस्य इच्छां घोषितवान्सा लेट्याः जीवने एकं दुर्लभं क्षणम् आसीत्, यतः यदा एड्मिरल् बकेटे अधः प्रेषितः, रज्जुः छिन्ना अभवत्!

निश्चयेन, लेर्डः किं वदिष्यति इति चिन्तनं तस्य उत्थानं भवति स्म इति परिणामं प्राप्तुम् अभवत्तथापि, कश्चित्, अन्येभ्यः अधिकं साहसिकः, तादृशं मनःस्थैर्यं धारयति स्म यत् उद्धारं कर्तुं शक्नोति स्म, तथा भीरवः, विस्फोटात् उत्तीर्णाः भूत्वा सन्तुष्टाः भवितुं "अर्ध-राशयः यावत् अन्याः आज्ञाः" इति स्वीकर्तव्याः आसन्

किन्तु एतादृशस्य कठोरशासकस्य सह सम्बन्धे सत्यपि, तथा तस्मिन् भूतानुभवेषु सत्यपि, लेटी गृहं प्रेम करोति स्म, तस्य प्रशंसां कर्तुं कदापि क्लान्ता अभवत्

तत् द्वितलगृहम् आसीत्, विशालैः तलगृहैः किन्तु तलविनातत्र भूतले चत्वारः स्वागतकक्षाःसर्वे ओक्-पैनल्-युक्ताःआसन्; अनेकानि पाकशालाकार्यालयानि, येषु एकं सुखदं गृहपालिकायाः कोष्ठः; तथा एकं विशालं प्रवेशमण्डपम्, यस्य मध्ये एकं विस्तृतं ओक्-सोपानम् आसीत्तलगृहाणि, त्रीणि संख्यायां, तथा मुख्यतया लम्बर्-रूम्-रूपेण उपयुक्तानि, गभीराणि आर्द्राणि भयानकानि आसन्

प्रथमतले अष्टौ शयनकक्षाः एकं गल्लर्यां उद्घाटिताः, या मण्डपं अवलोकयति स्म, तथा उच्चतलं, यत्र सेवकाः स्वपन्ति स्म, केवलं अट्टिकाः आसन्, याः अन्योन्यं कृष्णैः संकीर्णैः गलियारैः संयोजिताः आसन्एतासु एका अट्टिका भूता आसीत्, यद्यपि, वस्तुतः, भूतः गृहस्य सर्वेषु भागेषु दृष्टः आसीत्

यदा लेटी एड्मिरल्-सेवायां प्रविष्टा, सा केवलं एका बालिका आसीत्, तथा भूतानां विषये कदापि श्रुतवती आसीत्; अन्ये सेवकाः तां भूतानां विषये अवगतवन्तः, यतः लेर्डात् कठोराः आदेशाः प्राप्तवन्तः यत् तादृशं कर्तव्यम्

किन्तु लेट्याः गृहं, यद्यपि नम्रम् आसीत्, अतीव उज्ज्वलं प्रफुल्लं आसीत्, तथा मन्शनस्य कृष्णाः प्रदेशाः तां भयेन आपूरयन्ति स्मकिमर्थं भीता आसीत् इति निश्चितं ज्ञातुं विना, सा भयेन तलगृहेषु अधः गन्तुं संकोचति स्म, तथा एकाकिनी अट्टिकायां स्वपितुं प्रत्याशायां किमपि प्रसन्ना आसीत्तथापि तस्याः आगमनात् एकमासानन्तरं यावत् तां वास्तविकं भयाकुलां कर्तुं किमपि घटितम्सायंकाले, सन्ध्यायाः अनन्तरं, सा एकस्मिन् तलगृहे बूट्-जैक् अन्वेष्टुं गतवती, यत् एड्मिरल् सर्वैः पवित्रैः शपथं कृत्वा उक्तवान् यत् भोजनात् पूर्वं अवश्यं प्राप्तव्यम्स्वेन सह आनीतं प्रकाशं एकस्मिन् पैकिङ्ग्-केस्-उपरि स्थापयित्वा, सा पेटिकानां मध्ये स्पर्शं कुर्वती आसीत्, यदा सा आश्चर्यचकिता अभवत् यत् मोमबत्त्याः ज्वाला सहसा नीलवर्णा अभवत्ततः सा अतीव शीतलां अनुभूतवती, तथा दूरस्थे तलगृहस्य कोणे प्रस्तरभूमौ कस्यचित् धातुनिर्मितस्य उपकरणस्य महान् शब्दः श्रुतःशब्दस्य दिशां प्रति दृष्ट्वा, सा द्वे नेत्रेद्वे तिर्यक्-स्थिते, भयानके, प्रकाशमाने नेत्रे, ये अत्यन्तं दुष्टतां पूर्णे आस्ताम्पश्यन्ती आसीत्भयेन व्याकुला तथा यत् दृष्टवती तत् सम्यक् व्याख्यातुं असमर्था भूत्वा, सा स्थिरा अभवत्, तस्याः अङ्गानि चलितुं इच्छन्ति स्म, तस्याः कण्ठः शुष्कः अभवत्, तस्याः जिह्वा बद्धा अभवत्शब्दः पुनः श्रुतः, तथा एकं छायामयं रूपं मन्दं मन्दं तस्याः दिशि सर्पितुं आरब्धम्सा पश्चात् अनुमानं कर्तुं अधृष्टा आसीत् यत् किं भविष्यति स्म, यदि लेर्डः स्वयं एतस्मिन् क्षणे अधः आगच्छत्तस्य स्तम्भितस्य स्वरस्य शब्देन भूतः अदृश्यः अभवत्किन्तु आघातः लेट्याः अतीव अधिकः आसीत्; सा मूर्च्छिता अभवत्, तथा एड्मिरल्, तां स्वस्य पुत्री इव सावधानं उपरि नीत्वा, आज्ञां दत्तवान् यत् सा पुनः कदापि तलगृहे एकाकिनी गन्तुं अनुमता भवेत्

किन्तु अधुना यत् लेटी स्वयं एकं प्रकटनं दृष्टवती, अन्ये सेवकाः निगूढतां धारयितुं बाध्याः अभवन्, तथा शीघ्रं तस्याः कर्णे भूतानां अनेकाः वृत्तान्ताः निवेदितवन्तः

सर्वे, ते तां अवदन्, मास्टर् ग्रेगोरी तथा पर्किन्स् (भाण्डारी) विना, एकं वा अन्यं भूतं दृष्टवन्तः आसन्, तथा तलगृहस्य प्रेतः तेषां सर्वेषां परिचितः आसीत्ते अपि अवदन् यत् गृहस्य अन्ये भागाः अपि तलगृहस्य इव दुष्टाः भूताः आसन्, तथा एतेषां भयानकानां कथानां कारणात् दरिद्रा लेटी सर्वदा भीता अनुभवति स्म, यदा अट्टिकां प्रति गलियारान् अतिक्रम्यएकदा प्रातःकाले, सा एकं गलियारं शीघ्रं गच्छन्ती आसीत्, यदा सा कंचित् स्वस्य पश्चात् धावन्तं श्रुतवतीचिन्तयन्ती यत् अन्यः सेवकः अस्ति, सा परिवर्तिता, प्रसन्ना अभवत् यत् अन्यः अपि प्रातः उत्थितः अस्ति, तथा भयेन दृष्टवती यत् एकं भयानकं वस्तु, यत् आंशिकं मानवं आंशिकं पशुं आसीत्शरीरं अतीव लघु आसीत्, तस्य मुखं स्फीतं आसीत्, तथा पीतैः बिन्दुभिः आच्छादितम् आसीत्तस्य एकं विशालं पशुमुखम् आसीत्, यस्य ओष्ठाः कोपेन चलन्तः आसन् किन्तु किमपि शब्दं उत्पादयन्तः, यत् प्राणी वक्तुं प्रयत्नं करोति स्म किन्तु शक्नोति स्म इति दर्शयति स्मयदा लेटी साहाय्याय आक्रन्दितवती, भूतः अदृश्यः अभवत्

किन्तु तस्याः सर्वाधिकं भयानकं अनुभवः अद्यापि आगन्तव्यः आसीत्स्पेअर् अट्टिका, यत् सा अवदत् यत् अतीव दुष्टं भूतं आसीत् यत् कश्चित् तत्र स्वपितुं इच्छति स्म, तस्याः कोष्ठस्य समीपस्थः कोष्ठः आसीत्सा एकः कोष्ठः यं लेटी सहजं विश्वसितुं शक्नोति स्म यत् भूतः आसीत्, यतः सा अन्यं तादृशं निराशं दृष्टवती आसीत्छादनं नीचं तिर्यक् आसीत्, वातायनं अतीव लघु आसीत्, तथा भित्तयः सर्वप्रकाराणां विचित्राणां कोणानां विवराणां प्रदर्शयन्ति स्मएकं शयनं, प्राचीनं कीटभक्षितं , एकस्मिन् कोणे स्थितम् आसीत्, एकं कृष्णं ओक्-चेस्ट् अन्यस्मिन् कोणे, तथा द्वारस्य समकोणे, अन्यस्मिन् कोणे, एकं वार्डरोब् स्थितम् आसीत् यत् प्रत्येकं वारं लेटी गलियारे गच्छन्ती चक्रघर्षणं करोति स्मएकदा सा एकं कुटिलं हासं, एकं नीचं दैविकं हासं, श्रुतवती, यत् चेस्ट्-तः आगच्छति स्म इति अभवत्; तथा एकदा, यदा कोष्ठस्य द्वारं उद्घाटितम् आसीत्, सा द्वयोः नेत्रयोः दीप्तिं दृष्टवतीतानि एव पाण्डुराणि दुष्टानि नेत्रे यानि तलगृहे तां एवं भयाकुलां कृतवन्तः आसन्लेट्याः बाल्यकालात् एव सा नियमितरूपेण निद्राचारेण ग्रस्ता आसीत्, तथा एकं रात्रौ, सेवायां प्रविष्टायाः एकवर्षानन्तरं, सा शयनात् उत्थिता, निद्रायां गच्छन्ती, भूतगृहं प्रविष्टासा जागृता अभवत् यत् स्वयं शीतलं कम्पमानं भूमौ मध्ये स्थिता अस्ति, तथा कतिपयक्षणानां पूर्वं सा अवगतवती यत् कुत्र अस्ति इतितस्याः भयं, यदा सा अवगतवती यत् कुत्र अस्ति, सुखेन वर्णयितुं शक्यतेकोष्ठः चन्द्रप्रकाशेन आप्लावितः आसीत्, तथा किरणाः, कोष्ठे स्थितं प्रत्येकं फर्निचर्-उपरि विशिष्टं दीप्त्या पतन्तः, लेट्याः ध्यानं तत्क्षणं आकर्षितवन्तः, तथा तां एवं मोहितां कृतवन्तः यत् सा स्वयं चलितुं असमर्था अभवत्एकं भयानकं अत्यन्तं असामान्यं मौनं सर्वत्र प्रबलम् आसीत्, तथा यद्यपि लेट्याः इन्द्रियाः अद्भुतं पीडादायकं सतर्काः आसन्, सा ल्याण्डिङ्ग्-स्थितानां कोष्ठानां कस्मात् अपि लघुतमं शब्दं श्रुतवती

निशा अतीव निश्चला आसीत्, वायोः श्वासः, पर्णानां क्ष्वेडः, वातायनस्योपरि लतायाः प्रहारः; तथापि द्वारं सहसा कपाटेषु पृष्ठतः प्रतिगत्य प्रचण्डतया संवृतम्लेट्टी अचिन्तयत् इदं किमपि अलौकिकं कारणं भवेत्, , पूर्णतया आशंसन्ती यत् शब्दः पाचिकां प्रबोधितवान्, या लघुनिद्रा (अथवा सा तथाभूता इति प्रतिज्ञातवती), उत्कण्ठायां सन्तापेन श्रुत्वा तां शयनात् उत्थाय आह्वयन्तीं श्रुतवतीलघुतमः शब्दः चेत् यः तां बन्धनात् मुक्तिं करिष्यति, लेट्टी निश्चितं मेन्वेकिन्तु समानः अखण्डः नीरवता प्रवर्तितवतीसहसा क्ष्वेडः लेट्टीं भयेन शयनं प्रति दृष्ट्वा; सा , तस्याः भयाय, वालंसम् प्रचण्डतया इतस्ततः प्रेङ्खमानं प्रत्यक्षीकृतवतीभयेन व्याकुला, सा अधुना निरुपायतया निरीक्षणं कर्तुं बाधितातत्क्षणं शय्यायां लघुः, अतीव लघुः चलनम्, शुक्लः धूलिः आवरणम् उत्थितम्, , तस्य अधः, लेट्टी तस्याः मानुषाकृतिः इति गृहीतस्य आकृतिं क्रमेण रूपं गृह्णन्तीं दृष्टवतीआशंसन्ती, प्रार्थयन्ती यत् सा भ्रान्ता, यत् शय्यायां दृश्यमानं तस्याः कल्पनायाः क्रीडा एव, सा प्रतीक्षायाः वेदनायां निरीक्षणं कर्तुं प्रवृत्तवतीकिन्तु आकृतिः तिष्ठति स्मशववत् पूर्णायामे विस्तृतामिनुताः मन्दं गतवत्यः, गिर्जायाः घण्टा द्वौ प्रहरौ घोषितवती, शरीरं चलितम्लेट्ट्याः हनुः पतिता, तस्याः नेत्रे स्कन्धात् प्रायः उत्पतिते, यावत् तस्याः अङ्गुलयः तस्याः रात्रिवस्त्रस्य सङ्कोचेषु संवृताःनिश्चितः श्वासस्य शब्दः अधुना शय्यायाः प्रदेशात् निर्गतः, धूलिः आवरणं मन्दं मन्दं अपसारितुं प्रारभतइञ्चेन इञ्चेन चलितम्, यावत् प्रथमं लेट्टी कृष्णकेशानां किञ्चित् गुच्छान् दृष्टवती, ततः किञ्चित् अधिकं, ततः घनं समूहम्; ततः शुक्लं दीप्तिमत्प्रसारितं ललाटम्; ततः कृष्णं, अतीव कृष्णं भ्रूयुगलम्; ततः द्वे पक्ष्मणी, पीतवर्णे, स्फीते, सौभाग्येन दृढं संवृते; ततःलैट्टी यत् ज्ञातवती तस्याः बैङ्गनीयः समूहःमानुषात् अन्यत् किमपिदृश्यं इतिवत् विकृतं यत् तां विस्मयेन आक्रान्तवती; सा आदरस्य विकर्षणस्य प्रकारेण पराजिता, यस्य मर्त्यभाषायां पर्याप्तं ऊर्जस्वी अभिव्यक्तिः नास्तिसा क्षणं विस्मृतवती यत् यत् सा पश्यति स्म तत् केवलं अतीन्द्रियम्, किन्तु तत् जीवन्तं किमपि, यत् शिशुः भवितुम् अर्हति, सुन्दरं स्वस्थं स्वयमिव सा तत् द्वेष्टि स्मतत् मातृत्वस्य अपमानः, प्रकृतेः कलङ्कः, गृहस्य मलिनं कलङ्कः, विपत्तिः, व्रणः, विसर्पःतत् स्वप्ने परिवृत्तम्, आवरणं अपसारितम्, विकृतं वस्तु, गोलं, मृदुं, जालयुक्तं, कुष्ठवत् शुक्लवर्णम्वस्तु यत् लेट्टी हस्तेन सह सम्बद्धं कर्तुं शक्नोति स्मनिर्गत्य रङ्गति स्मलेट्ट्याः उदरं उत्थितम्; वस्तु पशुवत्, अश्लीलं, घृणास्पदं, तत् जीवितुं अर्हति! हननस्य विचारः तस्याः मनसि प्रकाशितःक्रोधेन उत्कटा अतिशयेन स्वस्य परिवेशं विस्मृतवती, सा परिवृत्य तत् विदारयितुं प्रस्तरं अन्वेष्टुं प्रयतितवतीतस्याः नग्नाङ्गुलिषु चन्द्रिका तां स्वविवेकं प्रति आनीतवतीशय्यायां वस्तु दैत्यः! यद्यपि स्वतन्त्रगिर्जायाः सदस्यत्वेन पालिता, यत् किमपि यत् कथंचित् पापिस्टप्रथायां विकृतं भवितुं शक्नोति तस्य घृणया, लेट्टी स्वयं क्रस् कृतवतीयावत् सा एतत् करोति स्म, बहिः मार्गे शब्दः तस्याः भयं वर्धितवान्सा तस्याः कर्णौ वेदनायां तनितवती, शब्दः पदचारेण विकसितः, मृदुः, लघुः, गुप्तःसः मृदुतया द्वारं प्रति आगतः; सः बहिः विरमितवान्, लेट्टी अन्तर्ज्ञानेन अचिन्तयत् यत् सः श्रुणोतितस्याः प्रतीक्षा अधुना इतिवत् असह्या, यत् सा द्वारं मन्दंअतीव मन्दंउद्घाटनं प्रारभमाणं दृष्ट्वा प्रायः सुखेन आक्रान्ताकिञ्चित् विस्तृतंकिञ्चित् विस्तृतं अधिकं किञ्चित् विस्तृतं; किन्तु अद्यापि किमपि आगतम्आह! लेट्ट्याः हृदयं हिमीभूतम्अन्यत् इञ्चं, छायामयं किमपि स्खलित्वा भूमौ गुप्ततया सर्पणं प्रारभतलेट्टी तस्याः दृष्टिं परिवर्तयितुं प्रयतितवती, किन्तु शक्नोति स्मअप्रतिहतः, चुम्बकीयः आकर्षणः तस्याः नेत्रे क्रमेण समीपवर्तिनं भयं प्रति आसक्ते कृतवान्यदा तस्याः किञ्चित् पादान्तरे स्थितम्; पुनः लेट्टी अचिन्तयत् यत् सः श्रुणोतिशय्यायां श्वासं श्रुणोति, यः गुरुः पशुवत्ततः सः परिवृत्तः, लेट्टी तं वस्त्रालयं प्रति सर्पन्तं दृष्टवतीततः दीर्घः चिन्ताकुलः प्रतीक्षाततः लेट्टी वस्त्रालयस्य द्वारं गुप्ततया उद्घाट्यमानं दृष्टवती, तलघरस्य नेत्रेअवर्णनीयं दुष्टं, चन्द्रस्य प्रबलं स्फोरेसेन्टदीप्तौ लिशितस्टीलवत् दीप्यमाने, झांकिते,— तस्याः प्रति किन्तु तस्याः माध्यमेन,—शय्यायां पतितं वस्तुं प्रति केवलं नेत्रे, इदं समये, किन्तु आकृतिः,—अस्पष्टं, धूमिलं, अनियमितं, किन्तु अद्यापि पर्याप्तं आकारं येन लेट्टी तत् स्त्री इति पहचान्तुं शक्नोति स्म, दीर्घा कृशा, केशानां पूर्णतः अभावः, यत् अत्यन्तं भयंकरं भीषणं प्रकारेण प्रबलितम्सर्पवत् चलनेन, दुष्टं वस्तु वस्त्रालयात् सर्पित्वा, लेट्टीं प्रति सर्पित्वा, शयनं प्रति समीपवर्तिलेट्टी प्रत्येकं क्रियां अनुसर्तुं बाधितासा तं वस्तु निपुणतया शयनस्य शिरः अधः तकियां हरन्तीं दृष्टवती; नरकीयसन्तोषस्य दीप्तिं तस्य नेत्रेषु निरीक्षितवती यावत् सः तकियां नीचैः दबाति स्म; हतस्य प्राणिनः विकाराः मन्दाः, मन्दाः भवन्तः, यावत् ते अन्ततः विरमिताःनेत्रे ततः कक्षं त्यक्तवत्यः; दूरतः, अधः, गृहस्य अगाधतलघरेषु खननस्य शब्दः आगतःमन्दः, अतीव मन्दः, किन्तु निश्चितं खननम्इदं तस्याः रात्रौ किमपि भयानकं, मायावी नाटकं समाप्तवत्, लेट्टी, अस्थिषु शीतलिता, किन्तु पूर्णतया सजगा, स्वकक्षं प्रति पलायितवतीसा स्वस्य शेषितानां घण्टानां विश्रान्तिं जाग्रत्या व्यतीतवती, निश्चयं कुर्वन्ती यत् सा लौहस्कन्धेषु स्वस्य एकं बाहुं बद्ध्वा विना पुनः शयनं करिष्यति

गृहस्य इतिहासं प्रति, लेट्टी किमपि अधिकं विशिष्टं अधीतवती यत्, प्राचीनकाले, एकः मूर्खशिशुः भुतगृहस्य अट्टिकायां हतः इति मन्यते स्मकेन, परम्परा अवदत्एडमिरलः तस्याः परिवारः प्रिंगल्स् मान्सन् त्यक्तवन्तः यस्मिन् वर्षे लेट्टी मिस् साउथ्-स्य धात्री अभवत्, यतः कोऽपि गृहे स्थातुं इच्छति स्म, सम्भवतः भुतप्रेतानां कारणेन, तत् नष्टं कृतम्, अक्षम्यं कलाहीनं भवनं तस्य स्थाने निर्मितम्


Project GutenbergCC0/PD. No rights reserved