बहवः कथाः समयान्तरे किलीक्रैंकी-प्रदेशस्य प्रेतसैन्यैः आक्रान्तत्वेन प्रचारिताः सन्ति, किन्तु न मन्ये यत् काचन विचित्रा कथा अस्ति या मया कियत् वर्षेभ्यः पूर्वं काचन महिला कथितवती या स्वयम् एतत् घटनं दृष्टवती इति प्रतिज्ञातवती। तस्याः वृत्तान्तं यथा शक्यं तस्याः एव शब्देषु प्रस्तौमि:—
प्रथमं कथयामि यत् अहं आध्यात्मिकतावादिनी नास्मि, तथा मृतानां भूमिबद्धानां आत्मनां आह्वाने महतीं अरुचिं धारयामि। नापि मध्यमशक्तिं प्रतिजाने (नूनं अहं "मध्यम" इति पदं गम्भीरं सन्देहेन एव पश्यामि)। अहं तु सरला, व्यावहारिका, तथ्यनिष्ठा नारी अस्मि, तथा अस्मिन् एकस्मिन् अवसरे विना कदापि कानिचन आध्यात्मिकघटनानि न दृष्टवती।
यत् घटनं वर्णयितुं इच्छामि तत् गतशरदृतौ घटितम्। अहं स्कॉटलैण्डदेशे साइकलयात्रां कुर्वती आसम्, तथा पिट्लोक्रीनगरं मम अस्थायीमुख्यालयं कृत्वा एकस्मिन् सायंकाले किलीक्रैंकी-प्रदेशस्य ऐतिहासिकं दर्शनं कर्तुं अगच्छम्। तत्र प्राप्तवती यदा अतीव विलम्बः आसीत्, तथा पश्चिमदिशि आकाशः रक्तवर्णस्य सुवर्णवर्णस्य च महान् स्फोटः आसीत्—तादृशं तीव्रं वर्णं पूर्वं कदापि न दृष्टवती, नापि पश्चात्। नूनं अहं तस्य दृश्यस्य उत्कर्षेण एव मुग्धा भूत्वा, प्रदेशस्य भित्तिं निर्मितानां महतां शिलानां पादे एकस्मिन् शिलाखण्डे उपविष्टवती, तथा मम शिरः पृष्ठतः न्यस्य स्वर्गलोके अस्मि इति कल्पितवती। एवं सुखे निमग्ना भूत्वा, समयं नावगच्छम्, न च चलितुं चिन्तितवती, यावत् रात्र्याः कृष्णच्छायाः मम मुखे पतिताः। तदा अहं भयाकुला उत्थितवती, तथा शीघ्रं साइकलं चालयितुं उद्यता आसम्, यदा एका विचित्रा धारणा मां आक्रान्तवती: मम पासे चाबी, बहवः सैण्ड्विचाः, उष्णं चादरं आसीत्, किमर्थं नाहं प्रातःकालपर्यन्तं तत्र शिविरं न कुर्याम्—अहं बहुकालात् रात्रिं बहिः व्यतीतुं इच्छन्ती आसम्, इदानीं मम अवसरः आसीत्। एषा धारणा उत्पन्ना एव क्रियान्विता जाता। यत् सुखकरतमं शिलाखण्डं दृष्टवती तस्य उपरि आरोह्य, मम चादरं पृष्ठे स्कन्धे च दृढं आच्छाद्य, मम प्रहरीभावं आरब्धवती। शीतलः पर्वतवायुः, गोर्स-हीदरयोः सुगन्धेन मादकः, मां मोहितवान्, तथा अहं क्रमेण स्वर्गीयस्तूपे निमग्ना अभवम्, यतः एकेन नीरवध्वनिना अकस्मात् प्रबोधिता अस्मि, यं ध्वनिं दूरस्थमुष्केण्द्रियध्वनिना सम्बद्धवती। ततः सर्वं नीरवम्, श्मशानवत् नीरवम्, तथा मम कलाबन्धे धृतं घटिकायन्त्रं दृष्ट्वा द्विवादनसमयः इति ज्ञातवती। इदानीं एकप्रकारं भयम् मां आक्रान्तवत्, तथा सहस्रं अस्पष्टाः कल्पनाः, याः अस्पष्टतया एव अधिकं दुःखदाः आसन्, मां पीडितवत्यः व्याकुलीकृतवत्यः च। तथा प्रथमवारं अहं असाधारणं निर्जनत्वं अनुभूतवती—निर्जनत्वं यत् वर्तमानकालात् भिन्नकालस्य आसीत्, तथा एकाकिप्रदेशस्य एकाकिवृक्षान् दीप्तशिलाखण्डांश्च दृष्ट्वा अर्धाधिकं अपेक्षितवती यत् कश्चन डाकूप्रमुखस्य—कस्यचन उग्रस्य किन्तु मोहकस्य सर् वाल्टर स्कॉटस्य नायकस्य—विकृतं मुखं तेषां पृष्ठतः मां पश्यत् इति। एषा भावना अन्ते एवं तीव्रा अभवत् यत्, भयेन—हास्यास्पदेन, बालिशेन भयेन, मम दृष्टिं बलात् निवर्त्य तां मम पादयोः भूमौ केन्द्रितवती। ततः अहं श्रुतवती, तथा पत्रस्य सरसरध्वनौ, कस्यचन रात्रिकीटस्य गुञ्जने, वातायनस्य शब्दे, वायोः मन्दं करुणं गतौ, अहं कल्पितवती—नूनं निश्चितवती यत् किमपि असाधारणं अस्ति इति। मम नासिकां फूत्कृतवती, तथा तस्य प्रतिध्वनेः उच्चतायाः विस्मयेन पूर्वं एव एकस्य उलूकस्य तीक्ष्णः भयानकः चीत्कारः मम हृदये रुधिरं प्रवाहितवान्। ततः अहं हसितवती, तथा मम रुधिरं स्तब्धं अभवत् यदा प्रतिध्वनयः इति स्वयम् प्रतारयितुं प्रयतमानायाः मम कर्णे घाटीस्य प्रत्येकं शिलाखण्डात् प्रतिध्वनयः आगताः इति श्रुतवती। एतत् अनन्तरं कियत् क्षणान् अहं निश्चलं उपविष्टवती, प्रायः श्वासं न कुर्वती, तथा स्वयम् एवं मूर्खा इति क्रुद्धा इति प्रतारयन्ती आसम्। महता प्रयत्नेन अहं सर्वाधिक भौतिकविषयेषु मनः प्रवर्तितवती। मम स्कर्टस्य एकः बटनः नितम्बे—ते तदा अतीव प्रचलिताः आसन्—शिथिलः आसीत्, तं दृढीकर्तुं प्रयतितवती, तथा तस्मात् निर्व्यापारा भूत्वा मम पादुकानां रज्जूनां ग्रन्थीन् बद्ध्वा तान् विमोचयितुं आनन्दितवती। किन्तु इदमपि अन्ते मां आकर्षितुं न शक्तवति, अहं कस्यचन अन्यस्य उपायस्य चिन्तनेन व्याकुला आसम्, यदा पुनः तं विचित्रं गम्भीरं ध्वनिं श्रुतवती यं पूर्वं श्रुतवती, किन्तु इदानीं न शङ्कितुं शक्तवती यत् सः अस्त्राणां ध्वनिः आसीत् इति। अहं ध्वनेः दिशि दृष्ट्वा—तथा—मम हृदयं प्रायः स्थगितम् अभवत्। मम दिशि धावमानः—यथा न केवलं जीवनाय, अपितु आत्मनः अपि—एकः हाइलैण्डरस्य आकृतिः आगच्छत्। वायुः तस्य दीर्घं विशीर्णं केशं सरसरयन् तं तस्य ललाटे पूर्णतया न्यस्तवान्, तस्य नेत्राणि सन्निकटे एव अतीव भयानकं वेदनापूर्णं दृष्ट्वा। तस्य वर्णः नासीत्, तथा चन्द्रकिरणानां प्रखरप्रभायां तस्य त्वचा विवर्णा दीप्तिमती आसीत्। सः महत् उत्प्लुत्य धावति स्म, तथा यत् मम भयं द्विगुणीकृतवत् तत् अस्ति यत् प्रत्येकं वारं तस्य पादौ कठिनं समं मार्गं स्पृशतः, यस्मिन् शिलाखण्डस्य चिह्नं नासीत् इति स्पष्टं दृष्टवती, तदा शिलाखण्डानां विकीर्णध्वनिः श्रूयते स्म। सः आगच्छत्, चक्रवातवेगेन आगच्छत्; तस्य नग्नं स्वेदपूर्णं कफोणी तस्य श्वासपूर्णं पार्श्वे निपीडितम् आसीत्; तस्य महान्तः मलिनाः स्थूलाः रोमशाः मुष्टयः अस्थिमयाः गुच्छाः इव तस्य सम्मुखे आसन्; तस्य दन्तेषु दृढं हसन्तीषु ओष्ठेषु फेनपिण्डाः आसन्; तस्य स्वेदपूर्णं ऊरुभ्यां रुधिरबिन्दवः स्रवन्तः आसन्। सर्वं वास्तविकम् आसीत्, नरकीयं, भयानकं वास्तविकम्, सूक्ष्मतमविवरणपर्यन्तम्: तस्य किल्टस्य, स्पोरनस्य, तथा खड्गरहितस्य म्यानस्य उपरि अधः च गतिः; तस्य कोटस्य सीवनस्य भङ्गः स्कन्धसमीपे; तथा तस्य एकस्य भारीपादुकाबन्धस्य अभावः। अहं नेत्राणि निमीलयितुं प्रयतितवती, किन्तु तानि उन्मील्य तस्य प्रत्येकं गतिं अनुसर्तुं बाधिता आसम्, यदा सः मम समीपात् धावन् मार्गं त्यक्त्वा, तस्य मार्गे स्थितानां लघुतराणां अवरोधानां उपरि उत्प्लुत्य अन्ते कस्यचन महत्तराणां शिलाखण्डानां पृष्ठतः अदृश्यः अभवत्। ततः अहं ढक्कानां तीक्ष्णं रटरटध्वनिं श्रुतवती, तथा बांसुरीणां शिङ्खानां च कर्कशाः स्वराः, तथा प्रदेशस्य दूरस्थे अन्ते, तेषां अस्त्राणां चन्द्रकिरणेषु दीप्तिमतां, रक्तवर्णवस्त्रधारिणां सैनिकानां एकः समूहः दृष्टः। तेषां अग्रे एकः अश्वारूढः अधिकारी आसीत्, तस्य पश्चात् वाद्यवृन्दम्, ततः चतुर्भिः पङ्क्तिभिः एकः दीर्घः योद्धृपङ्क्तिः; तेषां मध्ये द्वौ ध्वजवाहकौ, तथा तेषां पार्श्वेषु अधिकारिणः तथा अधिकारिरहिताः तलवारपट्टिशधारिणः; पश्चात् अधिकाः अश्वारूढाः। ते आगच्छन्ति स्म, बांसुरीशिङ्खानां स्वराः पर्वतवायौ नीरवे विचित्रं स्पष्टं च श्रूयमाणाः। अहं भूमिं कम्पमानां श्रुतवती, शिलाखण्डानां कर्कशध्वनिं विकीर्णध्वनिं च, यदा ते स्थिरं यान्त्रिकं च अग्रे गच्छन्ति स्म—दीर्घाः, अतीव दीर्घाः पुरुषाः, स्थिराः श्वेतमुखाः विवर्णनेत्राः च। प्रत्येकं क्षणं अहं अपेक्षितवती यत् ते मां द्रक्ष्यन्ति, तथा तेषां सर्वेषां पाण्डुराणां दीप्तनेत्राणां साक्षात्कारस्य चिन्तया भयेन व्याकुला अभवम्। किन्तु एतत् भाग्येन एव रक्षितवती; कश्चन मां न दृष्टवान्, तथा ते सर्वे मां विना मुखं वक्रितुं विना एव गतवन्तः, तेषां पादानां गतिः एकस्मिन् शाश्वते नीरसे चरणध्वनौ समं आसीत्। अहं उत्थाय तावत् दृष्टवती यावत् तेषां अन्तिमः प्रदेशस्य वक्रं गतवान्, तस्य अस्त्राणां आभरणानां च दीप्तिः न दृष्टा। ततः अहं पुनः मम शिलाखण्डे आरूढवती तथा चिन्तितवती यत् किमपि अन्यत् घटिष्यते इति। इदानीं सार्धद्विवादनसमयः आसीत्, तथा चन्द्रकिरणैः मिश्रिता एका विचित्रा शुभ्रता आसीत्, या मम परिवेशस्य समग्रं दृश्यं अवर्णनीयं नीरसं प्रेतवत् च कृतवती। शीतं क्षुधां च अनुभवन्ती अहं मम गोमांससैण्ड्विचेषु प्रवृत्ता आसम्, तथा धर्मपरायणतया स्निग्धं मांसात् पृथक् कुर्वन्ती आसम्, यतः अहं तेषां मूर्खाणां मध्ये एका अस्मि ये स्निग्धं द्वेष्टि, यदा एकः महान् सरसरध्वनिः मां उन्नीतवान्। मम सम्मुखे, मार्गस्य विपरीतपार्श्वे, एकः वृक्षः आसीत्, एकः अश्वत्थः, तथा मम आश्चर्याय, वायोः शान्ते सति प्रायः वायोः श्वासः नासीत्, वृक्षः प्रचण्डं इतस्ततः चलति स्म, तथा तस्मात् अतीव भयानकाः करुणाः चीत्काराः निर्गच्छन्ति स्म। अहं एवं भीता आसम् यत् मम साइकलं गृहीत्वा आरोहितुं प्रयतितवती, किन्तु मम अङ्गेषु एकः अपि बलः नासीत् इति निवृत्ता आसम्। ततः वृक्षस्य गतिः माया नास्ति इति निश्चयार्थं मम नेत्राणि मर्दितवती, स्वयम् चिमटितवती, उच्चैः आह्वानं कृतवती; किन्तु न किमपि परिवर्तनम् अभवत्—सरसरध्वनिः, नमनं, चलनं च अनवरतं प्रचलति स्म। साहसं संगृह्य, अहं मार्गे प्रविष्टवती यत् निकटतरं द्रष्टुं, यदा मम भयाय मम पादौ किमपि आहतवन्तौ, तथा अधः दृष्ट्वा एकस्य आङ्ग्लसैनिकस्य शवं दृष्टवती यस्य वक्षसि एकः भयानकः व्रणः आसीत्। अहं चतुर्दिक्षु दृष्ट्वा, तत्र, मम सर्वेषु पार्श्वेषु, घाट्याः एकस्मात् अन्तात् अपरं अन्तं पर्यन्तं, दशानां शवानां—पुरुषाणां अश्वानां च—हाइलैण्डराणां आङ्ग्लानां च, श्वेतगण्डानां, विवर्णनेत्राणां, रुधिरभ्रूणां च,—एकः विचित्रः रुधिरपूर्णः भयानकः समूहः आसीत्। अत्र एकः अधिकारिणः आकृतिः आसीत् यस्य अर्धं मुखं नष्टम् आसीत्; तत्र एकः अश्वः यस्य शिरः नासीत्; तत्र—किन्तु अहं एतादृशानां भयानकानां विषये न वर्णयितुं शक्नोमि, येषां स्मृतिः एव मां रुग्णां मूर्च्छितां च करोति। वायुः, सः सुन्दरः नवीनः पर्वतवायुः, तेषां करुणचीत्कारैः प्रतिध्वनितः आसीत्, तथा तेषां रुधिरस्य गन्धेन पूर्णः आसीत्। यदा अहं भयेन भूमौ स्थिरा भूत्वा, कुत्र द्रष्टुं वा वक्रितुं वा न जानन्ती आसम्, तदा अकस्मात् अश्वत्थवृक्षात् एकस्याः स्त्रियाः आकृतिः पतितवती, एकस्याः हाइलैण्डकन्यायाः, साहसिकाः सुन्दराः लक्षणाः, काकवर्णाः केशाः, शुभ्रतमाः बाहवः पादाः च। तस्याः एकस्यां हस्ते एकः टोकरी आसीत्, अपरस्यां एकः छुरिका, विस्तृतधारः तीक्ष्णधारः शृङ्गमयहस्तलग्नः छुरिका। तस्याः विशालं कृष्णं नेत्रं लोभः क्रूरता च प्रविष्टौ, यदा ते तस्याः चारुनेत्रे भ्रमन्ति स्म, तथा आङ्ग्लाधिकारिणां वस्त्राणां समृद्धानां अलङ्काराणां उपरि स्थितौ। अहं ज्ञातवती यत् तस्याः मनसि किम् आसीत्, तथा—विस्मृत्य यत् सा केवलं प्रेतः आसीत्—ते सर्वे प्रेताः आसन्—अहं स्वर्गं पृथिवीं च स्थगितुं प्रयतितवती। अहं न शक्तवती। मम समीपे दशपाददूरे भूमौ करुणं करुणं चीत्कुर्वाणं एकं घायलाधिकारिणं प्रति गच्छन्ती, सा तस्याः सुकुमाराः सुन्दराः पादैः मार्गे आगच्छतां मृतानां मरणोन्मुखानां च आङ्ग्लानां शवानां उपरि उत्प्लुत्य गतवती। ततः तस्य तलवारं पिस्तौलं च हृतवती, तथा नमस्कृत्य, तस्याः दिव्यनेत्रयोः दानवीयहर्षेण, शान्तं तस्य हृदये छुरिकां निक्षिप्तवती, तस्य धारं पृष्ठतः अग्रे च चालयन्ती यत् सा सम्यक् कार्यं कृतवती इति निश्चितवती। एतत् अधिकं नरकीयं न कल्पितवती, किन्तु तत् मां मोहितवत्—सा बाला एवं सुन्दरा, एवं दुष्टा सुन्दरा सुविभक्ता च आसीत्। तस्याः क्रूरकर्मणः अनन्तरं सा तस्य वलयान्, एपोलेटान्, बटनान् सुवर्णसूत्राणि च हृतवती, तथा तानि टोकर्यां स्थापयित्वा अन्यत्र गतवती। केषुचित् प्रकरणेषु, वलयान् सुखेन न निष्कासयितुं शक्तवती, सा अङ्गुलीः छित्त्वा ताः यथास्थितं टोकर्यां निक्षिप्तवती। नापि तस्याः वधप्रकारः सर्वदा समानः आसीत्, यतः केषुचित् पुरुषेषु यथा वर्णितवती तथा तेषां दुःखं निवारितवती, अपरान् कण्ठं छित्त्वा यथा कुक्कुटान् हन्ति तथा हतवती, तथा अपरान् तेषां बन्दूकपिस्तौलानां मुष्टिभिः निपातितवती। सर्वेषु सा दशपुरुषान् हतवती, तथा तस्याः लूटं गृहीत्वा पलायनं कुर्वती आसीत् यदा तस्याः लोलुपनेत्राणि मम नेत्रैः सह संयुक्तानि, तथा एकेन तीक्ष्णेन क्रोधचीत्कारेण सा मम दिशि धावितवती। अहं सुकरा शिकारा आसम्, यतः यत् प्रयत्नं प्रार्थनां च कुर्वाणा आसम्, अहं एकं अङ्गुलं अपि चलितुं न शक्तवती। तस्याः दीप्तधारां मूर्ध्नि उन्नीय, तस्याः स्थिरनेत्रयोः दानवीयहर्षेण, सा मां प्रहर्तुं सज्जा अभवत्। एषः एव पराकाष्ठा आसीत्, मम अतिव्याकुलाः स्नायवः अधिकं सोढुं न शक्तवत्यः, तथा प्रहारस्य अवसरात् पूर्वं एव अहं भारेण अग्रे पतितवती तस्याः पादयोः। यदा अहं प्रतिसंज्ञां प्राप्तवती, सर्वे प्रेताः अदृश्याः अभवन्, तथा प्रदेशः प्रातःकालस्य सूर्यस्य सर्वैः प्रफुल्लतायाः दीप्त्या दीप्तिमान् आसीत्। मम साहसे किमपि हानिः नासीत्, अहं शीघ्रं गृहं प्रति साइकलं चालयित्वा, यथा एकः एव भोक्तुं शक्नोति तथा भुक्तवती यः रात्रिं स्कॉटलैण्डस्य तटेषु उपत्यकासु च व्यतीतवान् इति।