॥ ॐ श्री गणपतये नमः ॥

केशवः IV: जेन र्ज स्ट्रीट, एडिनबर्गकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

"समाचारः यत्, कियन्तः वर्षाणि यावत्, र्ज स्ट्रीट, एडिनबर्ग, भूतग्रस्ता आसीत्," इति मम पत्रकारः किञ्चित् कालात् पूर्वम् अलिखत्, "तस्य निवासिनां बहूनां अल्पं आश्चर्यं कुर्यात्।" मम मित्रं भूतग्रस्तायाः स्वानुभवं वर्णयितुं प्रचलितवान्, यं अहं यथासम्भवं तस्य स्वशब्देषु प्रतिरूपयामिअहं स्मरणात् उद्धरामि, मूर्खतया पत्रं नष्टं कृतवान्


अहं र्ज स्ट्रीटे विश्रामेण गच्छन् आसम्, स्ट्रुनाल्स् प्रति, यत्र अहं मम चिगाराः प्राप्नोमि, नं. — सम्मुखं प्राप्तवान्, यदा अहं अकस्मात् अवलोकितवान्, मम अग्रे, उच्चं स्त्रीं अत्यन्तं सुन्दरं शरीरं, वस्त्रं धारयन्तीं, यत्, अज्ञानिनः अपि मम इव, अत्यन्तं प्राचीनं प्रतीतम्मम अप्राविधिकभाषायां तत् कृष्णनीलं कोटं स्कर्टं आसीत्, कृष्णं ब्रेडेन परिष्कृतम्कोटस्य अत्युच्चं लरं आसीत्, नीलं वेल्वेटं प्रदर्शयितुं परिवृत्तम्, तस्य बाहवः अत्यन्तं पूर्णाः आसन्, नीलं वेल्वेटं तत् कटौ दृढं आकर्षितवत्अपि , अन्याः सर्वाः स्त्रीः इव , सा लघुं टोपं धारयति स्म, यत् अहं पश्चात् ज्ञातवान् यत् तोक् आसीत्, एकं श्वेतं एकं नीलं प्लमेन सह मध्यमोच्चं पार्श्वे स्थापितम्तस्याः वस्त्रस्य अन्याः प्रमुखाः वस्तूनि, यस्य प्रभावः सामान्यतः शान्तः आसीत्, श्वेताः ग्लेस् ग्लोव्स् आसन्,—येषु सुवर्णं कर्ब् ब्रेस्लेट्स् अनन्तं पेन्डेन्ट्स् सह लम्बमानाः आसन्,—जूताः, ये पेटेन्ट् लेदरेन सह रजतं बकल्स् अत्युच्चं लुई हील्स् आसन्, सूक्ष्मं नीलं सिल्क् ओपन्वर्क् स्टकिंग्स्तस्याः वस्त्रस्य एतावत्इदानीं तस्याः स्वयम्सा अत्यन्तं सुन्दरी स्त्री आसीत् अत्यन्तं पीतकेशा अत्यन्तं श्वेतवर्णा ; एतत् विशेषं मां अत्यन्तं प्रभावितवत् यत् अहं मम पदानि त्वरितवान्, तस्याः पूर्णं दृश्यं प्राप्तुं निश्चितवान्तां तीव्रगत्या अतिक्रम्य, अहं पश्चात् अवलोकितवान्, यदा अहं एतत् कृतवान्, शीतं कम्पं मम माध्यमेन प्रचलितम्,—यत् अहं अवलोकितवान् तत् आसीत्मृतस्य मुखम्अहं मन्दीकृतवान् तां अग्रे गन्तुं अनुमतवान्

अहं इदानीं अवलोकितवान् यत्, आश्चर्यजनकं यद्यपि सा आसीत्, अन्यः कोऽपि तां अवलोकितवान्एकः द्वौ वा जनाः स्पष्टतया, यद्यपि अज्ञाततया, सायकिज्मस्य कीटाणून् धारयन्तः, कम्पिताः यदा ते तां अतिक्रमितवन्तः, किन्तु यतः ते तेषां गतिं मन्दीकृतवन्तः वा द्वितीयं दृष्टिं चोरयितुं मुखं परिवर्तितवन्तः, अहं निश्चितवान् यत् ते तां दृष्टवन्तःदक्षिणं वामं वा अवलोकयन्ती, सा स्थिरतया प्रचलितवती, मोल्टनस्य मिष्ठान्नकारस्य पार्श्वे, पेरिनस्य टोपीकारस्य पार्श्वेएकवारं, अहं चिन्तितवान् यत् सा स्थिरा भविष्यति, यत् सा मार्गं तरितुं इच्छति, किन्तु प्रति, प्रति, प्रति, यावत् वयं डी—— स्ट्रीटं प्राप्तवन्तःतत्र वयं तरितुं प्रस्तुताः आस्म, यदा एकः वृद्धः सज्जनः सावधानतया तां प्रविष्टवान्अहं अर्धं अपेक्षितवान् यत् अहं तं क्षमाप्रार्थनां श्रोतुं, किन्तु स्वाभाविकतया तादृशं किमपि घटितम्; सा अत्यन्तं स्पष्टतया प्रेतः आसीत्, , प्रेतस्य स्वभावानुसारं, सा तं प्रत्यक्षं अतिक्रमितवतीकिञ्चित् यार्ड्स् दूरे, सा अकस्मात् स्थिरा अभवत्, ततः, मम अनुसरणाय अर्थं कृत्वा मस्तकस्य लघुं झुकावं कृत्वा, सा रसायनिकस्य दुकानं प्रविष्टवतीसा निश्चिततया षड् पादात् अधिकं अग्रे आसीत् यदा सा द्वारं अतिक्रमितवती, अहं तस्याः अपेक्षया अपि निकटतरः आसम् यदा सा अकस्मात् अदृश्याभवत् यदा सा काउन्टर् सम्मुखं स्थितवतीअहं रसायनिकं पृष्टवान् यत् सः मम किमपि वक्तुं शक्नोति यत् स्त्री या तस्य दुकानं प्रविष्टवती, किन्तु सः केवलं परावृत्तः हसितवान्

"स्त्री!" सः अवदत्; "किं त्वं वदसि? त्वं तव गणनातः अल्पं बहिः असिएतत् अप्रैल् प्रथमं अस्तिआगच्छ, किं त्वं इच्छसि?"

अहं र्मामिन्ट्स् बोतलं क्रीतवान्, अनिच्छया खेदेन परावृत्तःतस्यां रात्रौ अहं स्वप्नं दृष्टवान् यत् अहं पुनः प्रेतं दृष्टवान्अहं तां र्ज स्ट्रीटे अनुसृतवान् यथार्थतया इव; किन्तु यदा सा रसायनिकस्य दुकानं प्राप्तवती, सा तीव्रतया परिवृत्ता। "अहं जेन् अस्मि!" सा खोखलं स्वरं अवदत्। "जेन्! केवलं जेन्!" तेन नाम्ना मम कर्णेषु घण्टायमाने अहं प्रबुद्धः

किञ्चित् दिनानि व्यतीतानि यावत् अहं र्ज स्ट्रीटे पुनः आसम्तदानीं मौसमः तेषां अकस्मात् हिंसकपरिवर्तनानां एकं अनुभूतवान्, स्कटिश् जलवायोः एतावत् विशेषंस्वर्गस्य तालाः उद्घाटिताः आसन् वृष्टिः प्रपातेषु अवरोहति स्मये केचन पदातयः मया साक्षात्कृताः ते मैकिन्टोशेषु आवृताः आसन्, विशालाः छत्राः धारयन्तः, येषु माध्यमेन वृष्टिः सिक्ता, प्रत्येकं बिन्दोः प्रवहन्तीसर्वं आर्द्रम् आसीत्सर्वत्र कीचकःजलं, उर्ध्वं स्प्लैश् कुर्वत्, मम बूटानां शीर्षाणि संतृप्तानि कृतवत् मम पैंट्स् सोडेन् सैक्स् इति परिवर्तितवत्किञ्चित् मौसमं कुक्कुराणां योग्यं आसीत्, किन्तु एतत् मौसमं टैड्पोल्स् अपेक्षया अपि उत्तमम् आसीत्मत्स्याः अपि तत् प्रति लातं प्रहर्युः स्वकूपेषु तिष्ठेयुःतर्हि, कल्पयतु, विसंगतिम्! एतस्य सर्वस्य जलीयस्य नरकस्य मध्ये, एतस्य स्लिप्परी-स्लप्परी, मलिनतायुक्तस्य नरकस्य मध्ये, निर्मलं नीलं प्रेतं जलरोधकं विना छत्रं विनाअहं जेन् प्रति उद्दिश्यामिसा अकस्मात् प्रकटितवती, यदा अहं लेडीज् टी एसोसिएशन् रूम्स् अतिक्रमितवान्, मम अग्रे गच्छन्तीसा तादृशी एव आसीत् यथा अहं तां अन्तिमवारं दृष्टवान्स्पिक् स्पैन्, शुष्काअहं शब्दं पुनरावर्तयामिशुष्कायत् एतत् एव मम ध्यानं अत्यन्तं आकर्षितवत्प्रलये अपि, एकः अपि वृष्टिबिन्दुः तां स्पृष्टवान् तस्याः टोक् प्लम्स् शोभनतया उर्ध्वं कर्ली आसन्, तस्याः जूताः बकल्स् चमकिताः, तस्याः पेटेन्ट् लेदर्स् निर्मलाः, यावत् तस्याः कोटस्य स्कर्टस्य वस्त्रं कीलीस्य इव शीनी प्रतीतम्

तस्याः मुखं पुनः द्रष्टुं उत्सुकः, अहं मम गतिं त्वरितवान्, , तां अतिक्रम्य, तस्याः मुखं प्रत्यक्षं अवलोकितवान्परिणामः अत्यन्तं आघातः आसीत्यत् अहं दृष्टवान् तस्य भयःतस्याः मृतश्वेतमुखस्य भीषणं भयःमां पथिकपथे प्रतिघातितवान्अहं तां मां अतिक्रमितुं अनुमतवान्, , अस्वस्थं आकर्षणेन प्रेरितः, तस्याः पश्चात् अनुसृतवान्

एकस्य ज्वैलर्स् बाह्ये एकः न्सम् स्थितवान्मोटर्स् एतेषां दिनानां एकः कौतुकम्, जेन् अतिक्रम्य, अश्वः डरितःअहं कदापि एतावत् भीतं प्राणिनं दृष्टवान्वयं प्रचलितवन्तः, अग्रिमे पार्श्वे स्थितवन्तःएकः पुलिसकर्मी तस्य हस्तं उन्नतं कृत्वा यातायातं नियन्त्रयति स्मतस्य दृष्टिः जेन् प्रति पतितवतीप्रभावः विद्युत् इव आसीत्तस्य नेत्राणि उभारितानि, तस्य गण्डाः श्वेताः, तस्य वक्षः उन्नतम्, तस्य हस्तः पतितः, सः निश्चिततया पतितः भवेत् यदि एकः सद्गृहस्थः, अप्रेतिकलोकस्य पब्लिक्-हाउस् लोफर् रूपेण, तं धारितवान् जेन् इदानीं रसायनिकस्य समीपे आसीत्, अहं निश्वासं मुक्त्वा दृष्टवान् यत् सा प्रविष्टवती अदृश्याभवत्

यदि किमपि सन्देहः आसीत्, मम प्रथमसाक्षात्कारे जेन् सह, तस्याः अतीन्द्रियत्वे, निश्चिततया आसीत्पुलिसकर्मिणः भयस्य आवेगः अश्वस्य डरस्य आवेगः तथ्यानि आसन्किम् तान् उत्पादितवत्? अहं एकः एव ज्ञातवान् अहं निश्चिततया ज्ञातवान्तत् जेन् आसीत्मनुष्यः प्राणी यत् अहं दृष्टवान् तत् दृष्टवन्तौअतः प्रेतः आत्मनिष्ठः आसीत्; तत् भ्रमात्मकं आसीत्; तत् प्रामाणिकं आत्मप्रकाशनम् आसीत्अन्यलोकात् आगतंपृथिवीबद्धात्मनां लोकात्जेन् मां आकर्षितवतीअहं तस्याः सम्बन्धे अनन्तान् अनुसन्धानान् कृतवान्, , मम एकस्याः पृच्छायाः उत्तरे, अहं सूचितः यत् अष्टादश वर्षाणि पूर्वम्अर्थात्, जेन् वस्त्रस्य फैशनस्य समयेरसायनिकस्य दुकानं स्वर्थ् नाम्नः एकस्याः ड्रेसमेकरस्य आधिपत्ये आसीत्अहं मिस् स्वर्थस्य पताः अन्वेषितवान् तस्याः समीपं गतवान्सा व्यवसायात् निवृत्ता आसीत् र्नमाउथ् सेंट् माइकल्स् रोडे निवसति स्मअहं सीधं विषयं प्राप्तवान्

"किं त्वं मम किमपि सूचनां दातुं शक्नोसि," अहं पृष्टवान्, "एकस्याः स्त्रियाः विषये यस्याः नाम जेन् आसीत्?"

"तत् अस्पष्टं प्रतीतम्!" मिस् स्वर्थ् अवदत्। "अहं मम जीवने बहून् जेन्स् साक्षात्कृतवती।"

"किन्तु पीतकेशाः, श्वेतभ्रूयुक्ताः श्वेतपक्ष्मयुक्ताः जेन्स्!" अहं तां विस्तृततया वर्णितवान्

"त्वं तस्याः विषये कथं ज्ञातवान्?" मिस् स्वर्थ् अवदत्, दीर्घं विरामं कृत्वा

"यतः," अहं किञ्चित् मन्दतया विचारपूर्वकं उत्तरितवान्, "यतः अहं तस्याः प्रेतं दृष्टवान्!"

निश्चिततया अहं ज्ञातवान् यत् मिस् स्वर्थ् नास्तिका आसीत्मम दृष्टिः तस्याः सम्मुखं पतितवती तदा अहं दृष्टवान् यत् सा सायकिका आसीत्, यत् अतीन्द्रियं तस्याः कर्णे अनेकवारं आसीत्अतः अहं तस्याः भयस्य दृष्टौ अल्पं आश्चर्यचकितः

"किम्!" सा उक्तवती, "सा अद्यापि तत्र अस्ति? अहं चिन्तितवती यत् सा निश्चिततया विश्रान्ता भविष्यति!"

"का सा आसीत्?" अहं पृष्टवान्। "आगच्छत्वं मम विषये भीतुं अर्हसिअहं अत्र आगतवान् केवलं यतः अलौकिकं मां सर्वदा आकर्षितवत्का जेन् आसीत्, किमर्थं तस्याः प्रेतः र्ज स्ट्रीटं भूतग्रस्तं करोति?"

"तत् बहूनि वर्षाणि पूर्वम् घटितम्," मिस् स्वर्थ् उत्तरितवती, "१८९२ तमे वर्षेएकस्य दैनिकपत्रस्य विज्ञापने उत्तरं दत्त्वा, अहं मिस् जेन् वर्नेल्ट्डमोइसेल् वर्नेल्ट् इति सा स्वयं आह्वयति स्मसमीपं गतवती, या र्ज स्ट्रीटे वस्त्रव्यवसायं चालयति स्म, तस्मिन् एव भवने, यत् अद्य त्वया उक्तस्य रसायनिकस्य आधिपत्ये अस्तिव्यवसायः विक्रयार्थम् आसीत्, मिस् वर्नेल्ट् तस्य कृते महतीं राशिं इच्छति स्मतथापि, यतः तस्याः पुस्तकानि अत्यन्तं सन्तोषजनकं वार्षिकं आयवृद्धिं प्रदर्शयन्ति तस्याः ग्राहकसमूहे एका डचेस् अन्याः समाजनेतारः आसन्, अहं तं सौदा सुरक्षितः इति मन्यमाना आसम्, वयं शर्ताः कृतवन्तःएकस्मिन् सप्ताहे अहं व्यवसायं चालयन्ती आसम्, , व्यवसायं स्वीकृतवती एकमासानन्तरम्, अहं अत्यन्तं आश्चर्यचकिता अभवम् यदा मिस् वर्नेल्ट् तस्याः दर्शनं प्राप्तवतीसा दुकानं प्रविष्टवती अत्यन्तं आन्दोलिता। 'तत् सर्वं भ्रान्तिः!' सा चीत्कारितवती। 'अहं तत् विक्रेतुं इच्छामिअहं मम पूँजी सह किमपि कर्तुं शक्नोमिमां तत् पुनः क्रेतुं अनुमतु।' अहं तां विनीततया श्रुत्वा, ततः सूचितवती यत् यतः अहं सर्वं कष्टं व्यवसायं स्वीकर्तुं गतवती अद्यापि तं विस्तारितुं सफला अभवम्, अहं निश्चिततया तत् विक्रेतुं इच्छां धारयामिकिञ्चित् कालं यावत्तर्हि, सा उन्मत्ता इव व्यवहृतवती, अन्ते एतावत् उपद्रवं कृतवती यत् अहं मम सहायकान् आहूतवती वास्तविकतया तां बहिः निर्गमितवतीतदनन्तरम् अहं षड् सप्ताहानि यावत् शान्तिं प्राप्तवतीसा प्रतिदिनम्, कस्यापि सर्वकालस्य, आगच्छति स्म, अहं अन्ते विधिक्रियाः स्वीकर्तुं बद्धा अभवम्तदा अहं ज्ञातवती यत् तस्याः मनः वास्तविकतया अस्थिरम् आसीत्, यत् सा बहूनि मासानि यावत् मस्तिष्कस्य मृदुतायाः पीडिता आसीत्तस्याः चिकित्सकाः, इति प्रतीतम्, तां व्यवसायं त्यक्तुं विश्वसनीयानां मित्राणां वा सम्बन्धिनां हस्ते स्वयं स्थापयितुं सूचितवन्तः, ये तस्याः धनं यथोचितं निवेशितं करिष्यन्ति इति, किन्तु सा तत् कर्तुं विलम्बितवती; , अन्ते, यदा सा निवृत्तुं निश्चितवती, तस्याः जीवनशैल्यां एतावत् परिवर्तनस्य परिणामः, रोगं तीव्रतरं कृतवान्, , तस्याः व्यवसायस्य विक्रयस्य त्रयः सप्ताहाः अनन्तरम्, सा भ्रान्तेः शिकारा अभवत् यत् सा नष्टाएषा भ्रान्तिः तस्याः रोगस्य वृद्धौ सह अधिकाधिकं स्पष्टा अभवत्, तस्याः उन्मत्ततमेषु प्रलापेषु सा र्ज स्ट्रीटं प्रति पुनः नेतुं आग्रहं कृतवतीभूतग्रस्ताः, वास्तविकतया, तस्याः मृत्युः पूर्वम् आरब्धाः; अहं तां बहुवारं दृष्टवतीयदा अहं ज्ञातवती यत् तस्याः भौतिकं शरीरं नियन्त्रणे आसीत्त्वया वर्णितं इव, प्रदर्शनकक्षेषु प्रविशन्ती निर्गच्छन्ती

"तस्याः मृत्योः अनन्तरं किञ्चित् सप्ताहानि यावत्, प्रकटनानि प्रचलितानिततः तानि विरमितानि, अहं तस्याः विषये पुनः श्रुतवती यावत् अद्य।"

यदि अहं स्मरामि यत् र्ज स्ट्रीट् प्रेतस्य वर्णनं अत्र समाप्तम्; किन्तु मम मित्रं तस्याः पत्रस्य अन्ते पुनः उक्तवान्

"स्कटलैण्ड् प्रति प्रत्यागमनात् अनन्तरम्," सः अलिखत्, "अहं बहुवारं र्ज स्ट्रीटं गतवान्, प्रायः प्रतिदिनम्, किन्तु अहं 'जेन्' दृष्टवान्अहं केवलं आशां करोमि यत् तस्याः दुःखिता आत्मा अन्ते विश्रान्तिं प्राप्तवती।" एतया दयालुभावनया मम पत्रकारः समाप्तवान्


Project GutenbergCC0/PD. No rights reserved