॥ ॐ श्री गणपतये नमः ॥

नवमः प्रकरणः: परे कक्षेहेनर्स्ले-नगरे, आयर्-समीपे, भूतानां वृत्तान्तःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

मम हेनर्स्लेयः यथा पाण्टोमाइमे परिवर्तनदृश्यं कल्पनाशीलस्य बालस्यदीर्घकालपूर्वस्य स्वप्नशीलस्य बालस्यपुष्पपरम्परापूर्णः स्वर्गः सर्वाधिकमनोहराश्चर्यैः परिपूर्णःअत्र, हेनर्स्लेये, अत्यन्तं हिमबद्धायाः भूमेः, वसन्तवृष्ट्या कोमलायाः आर्द्रायाः , उत्थिताः पङ्क्तयः पङ्क्तयः स्नोड्रप्स्, ह्यासिन्थ्स्, लिलीस् , अतीव सुगन्धिनः सौन्दर्यपूर्णाः यत् आश्चर्येण मम श्वासः रुद्धः, उत्कृष्टं टे डेमम् गायामि यक्षिणीभ्यः एतादृशं श्वेतवस्त्रधारिणं सौन्दर्यं प्रेषितवतीभ्यः

ततःततः, मम आश्चर्यं यावत् क्षीणं भवति, ग्रीष्मकालः भवतिभूमिः विवृता, सर्वतः उत्थितं जीवन्तं वर्णसमुद्रम्रक्तं, गुलाबी, श्वेतं गेरानियम्स्; रक्तं, श्वेतं, पीतं गुलाबाः; स्वर्णमयः मधुसूदनः; उज्ज्वलवर्णाः मैरीगोल्ड्स्; नीलाः पैन्सीस्; पीताः रगेट-मी-ट्स्; लफ्लावर्स्; स्वीट पीस्; बहुवर्णाः अजालियाः; दर्शनीयाः हाइड्रेन्जियाः; विशालाः रोडोडेन्ड्रन्स्; क्सग्लोव्स्, बटरकप्स्, डेजीस्, होलीहक्स्, हेलियोट्रोप्स् ; पुष्पसेना अतीव विविधा यत् गणनातीता

प्रशंसया अभिभूतः, सुखेन विमूढः, मृदुतृणास्तरणे मम जानुनी आधाय, मुखं वैभवपूर्णेषु, मृदुतल्पेषु, सुगन्धपूर्णेषु पुष्पदलेषु प्रत्यावर्त्य, मम फुफ्फुसे आत्मप्रेरणादायकं अमृतं पूरयामि

मम मदिरा यावत् क्षीणा भवति, मम नेत्रे अस्पष्टतया ज्ञातवन्ति यत् मम सर्वतः भूमिः उदारतया मम पुष्पमित्राणां अवशेषैः सिक्तामं शीघ्रं पादौ उत्थाप्य, चिन्तायुक्तः सर्वतः अवलोक्य, अकस्मात् नूतनागतानां डाह्लियास्, सूर्यमुख्याः, एनीमोन्स्, क्रिसान्थेमम्स् हर्षोल्लसितानि शिरांसि पश्यामियावत् अवलोकनं करोमि, हेनर्स्लेयस्य उद्यानानां मधुरसेवफलानां सुगन्धः मम नासिकां प्राप्नोति; मं परिवर्त्य, तत्र, मम सम्मुखे, पङ्क्तयः पङ्क्तयः फलपूर्णाः वृक्षाः, तेषां पत्राणि उज्ज्वलताम्रवर्णानि रक्तवर्णस्य शरत्कालीनस्य सूर्यस्य किरणेषु दीप्यमानानिमं श्वासाय आकुलःवर्णस्य स्वरस्य सौन्दर्यं यावत् अद्यावधि दृष्टं सर्वं अतिक्रान्तम्अतीव उत्कृष्टम्, परिवर्तनस्य महान् पराकाष्ठायथा शीतकाले आगमनेन पटः पतति, मं शीघ्रं मम एडिनबर्गगृहं गच्छामि प्रार्थये यत् प्रारम्भिकवसन्तः शीघ्रं पुनः आगच्छेत्

बहुवर्षाणि मम वृद्धबन्धवः, मिसेस् अमेलिया डेबोरा हार्बोर्डीन्स्, हेनर्स्लेये निवसन्ति स्मदुर्लभाः स्नेहपूर्णाः वृद्धमहिलाः, ते पुष्पाणां मानवप्रतिरूपाः आसन् यानि ते मम प्रेम कुर्वन्ति स्ममिस् अमेलिया, तस्याः सुन्दरवर्णेन, वर्तुलाकारेण राजसीभावेन , मम बालमनसि गुलाबस्य केवलं सादृश्यं , अपितु अधिकं सूचितवती, यावत् मिस् डेबोरा, तस्याः चपलसौन्दर्येण स्वर्णकेशेन , केवलं नारीरूपेण मास्करेडं कुर्वती आसीत्सा वास्तवतः डैफोडिल् आसीत्

बह्व्यः स्त्रियः याः उद्यानकर्मणि रताः, ताः इव , मम मातुल्यौ अत्यन्तं सुकुमार्यौ आस्ताम्तयोः आकृतिः सुडौलं सुन्दरं , हस्तौ सुकुमारौ मृदु मं ते यावत् दस्तानाविना कार्यं कुर्वन्त्यः दृष्टवान्, मम श्रद्धा अस्ति यत् ते प्रतिरात्रं विशेषप्रसाधनेन स्वकीयान् अङ्गुलीन् स्निग्धान् श्वेतान् रक्षितवत्यौते निश्चितं —"बुद्धिमत्यौ," नापि कुशल्यौ, उच्चकलानां विशेषाध्ययनं कृतवत्यौ; परं ते चित्रकलायाः, संगीतस्य, साहित्यस्य अत्यन्तं प्रशंसां प्रदर्शितवत्यौतयोः पुस्तकालयःविशालःजेन्स्टेन्, मिस् मिट्फोर्ड्, मारिया एज्वर्थ् इत्यादीनां लेखकानां मनोहरं आश्रयस्थानं आसीत्तयोः ड्राइंगरूमे, यस्य भित्तिषु कला प्राचीनैः आधुनिकैः शिल्पिभिः प्रतिनिधित्वं कृतम्, दृष्टुं श्रुतुं शक्यते स्मयतः मिसेस् हार्बोर्डीन्स् अनेकान् आतिथ्यं कुर्वन्ति स्मसुस्वरितं ब्रडवुड्, बक्सेन् हार्प्सिकर्ड् मं एतत् प्राचीनलोकस्य निवासं वर्णयामि, यथा प्रथमं दृष्टवान्, यतः यदा प्रथमं मम मातुल्यौ अमेलिया डेबोरा दृष्टवान्, मं केवलं एकवर्षीयः आसम्, परं यथा प्रथमं स्मरामिगृहं बहुगवाक्षयुक्तस्य छादनस्य कान्तियुक्तं काचकवाटयुक्तं

गृहं टर्नपाइकमार्गस्य पार्श्वे स्थितम् आसीत्सः विस्तृतः, श्वेतः, अनन्तः मार्गः, उत्तरस्य कुत्रचित् उत्पन्नः, आयर्निकटतमं महत्त्वपूर्णं नगरम्मध्ये गच्छन्, दक्षिणस्य कुत्रचित् गच्छतिछायायुक्तः मार्गः, यः "हेनर्स्लेय" इति सुस्पष्टश्वेताक्षरैः युक्तेन काष्ठनिर्मितेन स्विंगद्वारेण प्रवेश्यते, वक्रपथेन तं प्रति गच्छति, मार्गात् तस्य किञ्चित् अपि दृश्यते तस्य सम्मुखे विस्तृतं तृणभूमिः, द्वयोः पार्श्वयोः दूरस्थे अन्ते चेष्टन्याः, बीचस्य, पोप्लरस्य, सदापर्णस्य घनवृक्षैः परिवृता

गृहं स्वयं विचित्रं निर्मितम् आसीत्तस्य द्वौ तलौ, मुख्यं भवनं एकं पक्षं आस्ताम्, यत् तस्य विशिष्टं एकपार्श्वीयं रूपं ददाति स्म यत् मम चाण्टिक्लीयरस्य स्मरणं करोति स्म एकेन एकाकिना, अल्पेन, छिन्नेन परिशिष्टेन

मम जिह्वाग्रे अनेकवारं आसीत् यत् मम बन्धून् एतस्य विचित्रविषमतायाः कारणं पृच्छेयम्; किं तत् वास्तुकारस्य केवलस्य विकारस्य परिणामः आसीत्, अथवा किं तत् कस्यचित् विपत्तेः कारणात् आसीत्; परं मम कौतूहलं सदैव एकेन विचित्रेण भावेन नियन्त्रितम् आसीत् यत् मम बन्धवः एतस्य विषये समीपे आगन्तुं इच्छेयुःमम मातुल्यौ अमेलिया डेबोरा तेषां जनानां वर्गस्य आसीतां, दुर्भाग्यवशं दुर्लभाः, ये अन्येषु "संकटमयक्षेत्रस्य" सहजज्ञानं उत्पादयितुं शक्तिं धारयन्तिशक्तिः या ते स्वयं अपराधिनं अनेकान् दुःखदान् परिस्थितीन् निवारयितुं समर्थाः आसन्प्रवर्तितुम्हेनर्स्लेयस्य भित्तीनां नग्नता आच्छादिता आसीत्कः वदेत् यत् तत् योजनापूर्वकं आसीत्क्लेमाटिस् आइवी घनेन आवरणेन, उत्तरेषु असंख्याः पक्षिणः निश्चितं सुरक्षितं आश्रयं प्राप्नुवन्ति स्म

गृहं प्रविश्य, एकं विशालं ल् प्रविशतितस्य परितः गैलरी आसीत्, मध्यात् विस्तृतं ओकस्य सोपानं उत्थितम् आसीत्कक्षाः, एकद्वयव्यतिरिक्ताः, परस्परं प्रविशन्ति स्म, विशालाः, नीचाः दीर्घाः आकारेण आसन्; भित्तयः तलाश्च ओकस्य आसन्, छादनानि भारीभिः ओकदण्डैः छिन्नानि आसन्

अग्निस्थानानि अपि प्राचीनतमशैल्याः आसन्; तेषां सुखदेषु इंगल्-नोकेषु मम मातुल्यौशीतकालेपठितुं क्रोशेट् कर्तुं प्रेम कुर्वन्ति स्म

यदा उष्णवायुः आगच्छति स्म, ते तथैव गभीरेषु काचकवाटेषु उपयोगं कुर्वन्ति स्म, येषु उपरि ते उदारतया मां तृणभूमौ आरोहयितुं अनुमतिं ददति स्म

सूर्यप्रकाशः हेनर्स्लेयस्य विशेषलक्षणम् आसीत्जालीयुक्तकवाटेषु प्रविश्य, तत् गृहं प्रकाशयति स्म दीप्त्या, मृदुस्वर्णदीप्त्या यां अन्यत्र दृष्टवान्

मम बन्धवः सूर्यप्रकाशस्य कस्यचित् अद्भुतस्य आकर्षणस्य शक्तिं धारयन्ति स्म, यतः यत्र कुत्रापि उपविशन्ति स्म, तेषु उज्ज्वलतमः किरणः सदैव तेषु दीप्यते स्म; यदा उत्थितवन्तः, मं दृष्टवान् यत् सः सदैव तान् अनुगच्छति स्म, कक्षात् कक्षं प्रति गलियारेषु सह गच्छति स्म

परं एतत् केवलं एकम् आसीत् अनेकेषां सुखदानां रहस्यानां यानि मम हेनर्स्लेयगमनस्य आनन्दं वर्धयन्ति स्ममं निश्चितं मन्ये यत् गृहं मन्त्रितम् आसीत्यत् तत् कस्यचित् दयालोः प्राणिनः नियन्त्रणे आसीत् यः मम बन्धूनां कल्याणे स्नेहपूर्णं रुचिं धारयति स्म

मं स्मरामि यत् एकदा, मम प्रथमप्रातः मिस् अमेलियायाः, या सदैव शय्यायां प्रातराशं करोति स्म, अत्यन्तं सुगन्धितं हेलियोट्रोपस्य गन्धं आघ्रातवान्सः मम समीपं शीतलवायुप्रवाहेण प्रेषितः, यदा मं तस्याः शय्यां प्रति अगच्छम्, मम बालमनसि तत् मिस् अमेलियायाः तल्पे विराजमानस्य सूर्यकिरणस्य मैत्रीपूर्णं अभिवादनम् इति प्रतीतम्

मं गन्धेन अतीव मोहितः, हा! मम शिष्टाचारं विस्मृत्य, उच्चं घ्राणं दत्त्वा, उत्कृष्टस्मितेन उक्तवान्, "अहो! मातुलि! चेरी पाई!"

मिस् अमेलिया चकिता। "प्रिय बाल!," सा उक्तवती, "कथं शान्तं प्रविष्टवतीमम ज्ञानं आसीत् यत् त्वं कक्षे आसीःहेलियोट्रोपः गन्धस्य नाम, प्रिये, परं कृपया तस्य पुनः उल्लेखं मा कुरुतव मातुली डेबोरा मम तस्य अतीव प्रेम कुर्वः"—अत्र सा निःश्वस्य—"परं कारणैःकारणैः यानि त्वं अवगच्छेःहेलियोट्रोपशब्दस्य उल्लेखं श्रोतुं इच्छावःमां चुम्ब, प्रिये, तव प्रातराशं प्रति धाव।"

मम जीवने प्रथमवारं, कदाचित्, अतीव विस्मितःमं अवगच्छम् यत् किमर्थं मां एतादृशं सुखदं निर्दोषं विषयं उल्लेखितुं निषिद्धं कृतम्विषयः यः कस्यापि दृष्टिकोणात् मम कृते अल्पतमं अपि अश्लीलं प्रतीतम्यावत् अधिकं चिन्तयामि, तावत् अधिकं निश्चितः अभवम् यत् गन्धे सूर्यकिरणे मध्ये कश्चित् सम्बन्धः आसीत्, तस्मिन् सम्बन्धे मं निश्चितः अभवम् यत् बहु रहस्यं निहितम् आसीत्

गृहं भूतगृहम् आसीत्प्रीत्या, हर्षेण भूतगृहं सुवर्णप्रकाशेन, सुगन्धितं दीप्तप्रकाशेन यत् मम मनसि एकं मूलं, एकं स्रष्टारंतितानियातितानिया, अप्सराणां राणी, मम वृद्धानां, अतिवृद्धानां बन्धूनां रक्षकदेवता

"मातुलानि देवोरा," अहं एकस्मिन् प्रातः अवदं, यदा तां नाश्ताकक्षस्य गवाक्षे आसीनां क्रोशेटिंग् कुर्वन्तीं प्राप्तवान्, "मातुलानि देवोरा! भवती सूर्यप्रकाशं प्रेम करोति, वा?"

सा मयि आश्चर्यचकितं मुखं प्रति अवर्तत। "किमर्थं भवती एतादृशान् विचित्रान् प्रश्नान् पृच्छति, बालिके?" सा अवदत्। "निश्चयेन अहं सूर्यंप्रेम करोमिबहवः जनाः करोन्तिएतत् असामान्यं नास्ति, विशेषतः मम वयसि।"

"किन्तु सूर्यकिरणाः सर्वान् अनुगच्छन्ति , मातुलानि, वा?" अहं दृढतया अवदं

मिस् देवोरायाः क्रोशेट् तस्याः उरसि पतितम्

"कथं विचित्रं भवती वदति," सा अवदत्, तस्याः ओष्ठयोः कम्पनेन। "कथं सूर्यकिरणाः कंचित् अनुगच्छन्ति?"

"किन्तु ते करोन्ति, मातुलानि, ते निश्चयेन करोन्ति!" अहं आक्रन्दं। "अहं बहुवारं एकं दीप्तं सुवर्णप्रकाशं मातुलानि अमेलियां त्वां अनुगच्छन्तं दृष्टवान्, कक्षस्य विभिन्नेषु भागेषुएतत् अधुना तव लेस् कालर् उपरि स्थितम्।"

मिस् देवोरा मां अतीव गम्भीरतया अवलोकितवती; किन्तु तस्याः नेत्रयोः आर्द्रतां अहं प्रबलप्रकाशाय आरोपितवान्। "एस्थर्," सा अवदत्, तस्याः एकं मृदुं हस्तं मम ललाटे स्थापयन्ती, "अस्ति किमपि यत् ईश्वरः बालिकानां बोधयितुं इच्छतिमां पृच्छ।"

अहं आज्ञां पालितवान्, किन्तु ततः परं अहं अधिकतया निश्चितवान् यत् मम मातुलानि, सज्ञानतया वा अज्ञानतया, स्वस्य मनोहरं निवासस्थानं कैश्चित् चपलैः जिन्नैः सह विभजन्ते, येषां उपस्थितिः तेषां मध्ये अहं आकस्मिकतया ज्ञातवान्; तस्य गूढनिवासस्य मन्त्रमयस्य समीपस्य अन्वेषणं मम लिए अधुना सर्वग्रासकं महत्त्वपूर्णं विषयम् आसीत्अहं घण्टान् घण्टाः गल्लीषु, वनप्रान्तेषु, मम प्रियेषु पुष्पोद्यानेषु भ्रमित्वा, कस्यचित् स्थानस्य उत्सुकतया अन्वेषणं करोमि यत् अहं निःसंशयं प्रतिपादयितुं शक्नोमि यत् एतत् जिन्नीनां गृहम् आसीत्तदा अहं अत्यन्तं आशां करोमि यत् सूर्यकिरणाः माम् अनुगच्छेयुः, यत् शीतलहेलियोट्रोपपूर्णः समीरः माम् अभिवादयेत् यथा मातुलानि देवोराम्

दिवसे, सर्वं हेनेर्स्ले सूर्यप्रकाशः पुष्पाणि आसीत्, , यत्र अहं भ्रमेयं, अहं कदापि एकाकी वा भीतः वा अभवम्; किन्तु यदा प्रकाशः मन्दः अभवत्, अहं सर्वत्र एकं सूक्ष्मं परिवर्तनं प्रविशन्तं दृष्टवान् अनुभूतवान् दीर्घाः वृक्षाणां पङ्क्तयः याः प्रातः केवलं मन्त्रमयशान्तच्छायाः इति मया दृष्टाः, क्रमेण विचित्रभयानकच्छायाभिः पूर्णाः अभवन्; विस्तृततृणभूमेः वर्णः एकं तमः यत् अहं व्याख्यातुं अधृष्यं, तावत् गाढः अभवत्, यावत् गृहे, तस्य प्रत्येके मार्गे, कोणे , एकं अन्धकारः उदभवत् यत्, पृथिव्याः अन्तरात् आगच्छन् इति प्रतीयमानः, सर्वाणि सम्भाव्यानि भूतानि आनयत्

अहं एतानि विषयान् मम बन्धुभ्यः कदापि अवदं, अंशतः यत् अहं मम कायरतायाः लज्जितः आसम्, अंशतः यत् अहं नूतनं निन्दां भीतः आसम्कथं अहं कष्टम् अनुभूतवान्! कथं अहं मम कष्टानि प्रातः उपहसितवान्, यदा अन्धकारस्य प्रत्येकं चिह्नं नष्टम् अभवत्, वृक्षाणां दीप्तपुष्पेषु अहं केवलं हेलियोट्रोपं सूर्यकिरणां चिन्तितवान्

एकस्मिन् अपराह्ने जिन्नीनां निवासस्थानस्य अन्वेषणं मां गृहस्य पक्षहीनं पार्श्वं प्रति नीतवान्, एकं पार्श्वं यत् अहं विरलतया भ्रमितवान्आवृतकुटजस्य भित्तीनां पादे तेषां मध्ये एकं विस्तृतं पुष्पशय्या आसीत्, यस्य प्रत्येकं पुष्पं श्वेतम् आसीत्किन्तु किमर्थं श्वेतम्? पुनः पुनः अहं मम आत्मनः एतं प्रश्नं पृष्टवान्, किन्तु अहं मम बन्धुभ्यः एतत् प्रस्तुतुं अधृष्यंएकं श्वेतं पुष्पोद्यानं निश्चयेन एकं पहेली आसीत्प्रत्येकस्य पहेल्याः निश्चयेन एकं कुञ्जिका अस्तिकिम् एतत् पुष्पोद्यानं, यत् सर्वं श्वेतम् आसीत्, सूर्यकिरणैः हेलियोट्रोपेन किमपि सम्बद्धम् आसीत्? किम् एतत् एकं रहस्यं यत् ईश्वरः बालिकाभ्यः गोपितवान्? किम् एतत् जिन्नीनां गृहम् आसीत्? एषा कल्पना मम शिरसि प्रविष्टा एव एकं दृढविश्वासः अभवत्निश्चयेन! किमपि सन्देहम् आसीत्एतत् जिन्नीनां गृहम् आसीत्

श्वेतपुष्पदलानि अधुना मम लिए एकं विशिष्टरुचेः स्रोतः आसीत्अहं मोहितः आसम्: मिनटाः शीघ्रं गताः तथापि अहं तत्र आसम्यावत् सूर्यः दूरस्थे क्षितिजे अदृश्यः अभवत्, सायंकालस्य भीषणच्छायाः समीपस्थवृक्षेभ्यः गुल्मेभ्यः मयि प्रविशन्त्यः, तावत् अहं मम चिन्तनात् प्रबुद्धःपलायितवान्!

तस्यां रात्रौजिन्नीनां गृहस्य मम आविष्कारेण उत्पन्नेन उत्तेजनेन निद्रां कर्तुं असमर्थःअहं जागरितः आसम्, मम सम्पूर्णाः चिन्ताः एकं आत्मग्रासकं इच्छां प्रति केन्द्रिताः, हेनेर्स्लेस्य अप्सरां द्रष्टुंअहं भूतानां विषये कदापि श्रुतवान्तस्याः कथां श्रोतुं मम शयनकक्षः मुख्यसोपानस्य शिरसः गल्लीं प्रति अग्रभागस्य अन्तं प्रति अर्धमार्गे आसीत्

अहं शुभरात्रिं अवदं अनन्तरं प्रातः यावत् मम मातुलानः पुनः दृष्टवान्ते कदापि मम शयनकाले मां दृष्टवन्तःअतः अहं ज्ञातवान्, यदा अहं रात्रौ विश्रान्तिं प्राप्तवान्, अहं मानवमुखं द्रक्ष्यामि वा मानववाणीं श्रोष्यामि प्रायः द्वादशघण्टाः यावत्एतत्यदा अहं जिन्नीनां सुवर्णप्रकाशकिरणैः हेलियोट्रोपगन्धेन चिन्तितवान्मां व्याकुलितवत्; एतत् केवलं यदा मम चिन्ताः एतस्मिन् मार्गे गताः, तदा अहं किमपि भयं अनुभूतवान्, तत् भयं अन्धकारस्य स्वयं आसीत्, किन्तु यत् अन्धकारः सूचितवान् तस्य

अस्यां विशिष्टायां रात्रौ, प्रथमाः कतिचन घण्टाः यावत् अहं अत्यन्तं सुखी आसम्, ततः एकं विचित्रा अशान्तिः मां गृहीतवतीअहं पुष्पोद्यानं द्रष्टुं इच्छया आविष्टः आसम्कतिचन मिनटानि यावत्, एकस्य बालकस्य पक्षे एतादृशस्य प्रथाभङ्गस्य विषये मम मातुलानां किं चिन्तयेयुः इति भयेन प्रेरितः, अहं इच्छायाः सह उग्रतया संघर्षं कृतवान्; किन्तु अन्ते लालसा एतावती महती, एतावती सम्पूर्णं अप्रतिरोध्या आसीत् यत् अहं पराजितः, शयनात् शान्ततया उत्थाय, गल्लीं प्रति नीरवतया गतवान्

सर्वं अन्धकारं नीरवं आसीत्नीरवतरं यत् अहं पूर्वं कदापि ज्ञातवान्किमपि सन्देहं विना अहं अग्रे प्रवृत्तः, गृहस्य पक्षहीनं पार्श्वं प्रति, यत्र एकं दीर्घं, संकीर्णं, रङ्गितं गवाक्षं आसीत् यत् श्वेतपुष्पोद्यानस्य तात्कालिकं दृश्यं प्रदर्शयति स्म

अहं तस्मात् विरलतया एव अवलोकितवान्, यावत् वर्तमानकाले एतत् गृहस्य पार्श्वं मम लिए अल्पं आकर्षणं आसीत्; किन्तु सर्वं परिवर्तितम् आसीत्; , यदा अहं गल्लीं प्रति सावधानतया गतवान्, एकसहस्रं एकं कल्पनाः यत् अहं किं द्रक्ष्यामि इति मम मस्तिष्के उत्पन्नाः

अहं गल्ल्याः अन्तं प्राप्तवान्, अहं षट् सोपानान् अवरोहितवान्, अहं विशालप्रवेशकक्षस्य उपरि स्थितस्य गल्लेर्याः मध्यं प्राप्तवान्मम अधः, उपरि, मम सर्वतः स्टाइजियन् अन्धकारः आसीत्अहं स्थितवान्, ततः अकस्मात् निकटतः एव एकं उच्चं, स्पष्टं, अत्यन्तं स्पष्टं, रक्तशीतकरं आक्रन्दनं निस्सृतम्, यत् निम्नस्वरे आरभ्य एकस्मिन् भीषणे, कर्कशे, तीक्ष्णे क्रन्दने समाप्तम्, यत् मम हृदयं मम अन्तः सङ्कुचितम् इति अनुभूतवान्, निराशायां अहं मम कर्णयोः अङ्गुलीः स्थापितवान् यत् ध्वनिं मन्दं कर्तुं

अहं अधुना एकं मार्गं वा अन्यं मार्गं गन्तुं अत्यन्तं भीतः आसम्मम अङ्गेभ्यः सर्वं बलं निर्गतम्, यदा अहं मम पादौ चालयितुं प्रयत्नं कृतवान्, अहं शक्तवान्ते भूमौ सीसभारैः आबद्धाः इति प्रतीयन्ते स्म

अहं अनुभूतवान्, अहं अन्तःप्रेरणया अनुभूतवान् यत् अस्य उपद्रवस्य कर्ता मम भयं कठोरसन्तोषेण अवलोकयति स्म, यत् एतत् केवलं मम अनिश्चिततायाः आनन्दं कर्तुं पुनः क्रियां विलम्बयति स्मएतस्य भयानकस्य प्राणिनः दृश्यं निरोधयितुं, अहं मम पक्ष्माणि दृढतया संयोजितवान्, साथ एव ईश्वरं प्रार्थितवान् यत् मां साहाय्यं कर्तुं

अकस्मात् अहं निम्नं विलापं पुनः आरभमाणं श्रुतवान्, ततः दूरस्थस्य रजतवाण्याः प्रतिध्वनिः अन्धकारेण मम प्रति कोमलतया आगतवती: "एतत् उलूकःकेवलं उलूकः!"

विद्युत्प्रतिमया वेगेन सत्यं तदा मयि प्रकाशितम्, यदा अहं मम आर्द्राङ्गुल्यग्राणि मम कर्णेभ्यः निष्कासितवान्, पक्षाणां मन्दं पतनं एकस्य उन्मुक्तस्य गवाक्षस्य माध्यमेन मम प्रति आगतम्पुनः अहं गतवान्; गल्लेरी पृष्ठे स्थापिता, अहं मम लक्ष्यं प्रति नेतुं वक्रगल्लीं प्रति अग्रे गतवान्, यदा एकं दीप्तं वस्तु, अत्युच्चं, नलाकारं, अकस्मात् मम प्रगतिं निरुद्धवत्

मृत्युसमानया व्याध्या पराजितः, अहं भूमौ पतितवान्, , मम मुखं मम हस्तेषु गुप्तवान्, पूर्णतया निश्चितवान् यत् मम अन्तिमाः क्षणाः आगताः

कियत्कालं यावत् अहं एतस्मिन् स्थितौ आसम् इति अहं वक्तुं शक्नोमि, मम लिए एतत् अनन्तकालम् इति प्रतीयते स्मअहं अन्ते एतस्मात् मुक्तः अभवं एकस्य कोमलस्य हासस्य प्रतिध्वनिना, एतावती दयालुः, प्रसन्नः, बालिकासदृशः यत् मम भयं तत्क्षणं निर्गतम्, , मम शिरः उन्नम्य, अहं अनुभूतवान् यत् मम आतङ्कस्य कारणं केवलं भित्तेः एकस्य विशेषप्रमुखकोणस्य उपरि चन्द्रप्रकाशस्य एकं विस्तृतं किरणम् आसीत्

मम कायरतायाः लज्जितः, अहं उत्थितवान्, , द्रुततया अग्रे गतवान्, शीघ्रं रङ्गितगवाक्षं प्राप्तवान्

मम मुखं काचस्य उपरि न्यस्य, अहं तत्र पश्यामि, तत्क्षणमेव मम अधः पुष्पाणि दृश्यन्ते, यानि पीतवर्णस्य काचस्य प्रभया दीप्तसुवर्णवर्णानि जातानितद्दृश्यं मां हर्षेण आनन्दितं कृतवत्तत् अत्युच्चम् आसीत्मम प्रवृत्तिः मां अवञ्चितवती, एषः एव दीर्घकालान्वेषितः जिन्नीनां गृहः आसीत्

तापमानं, यत् उच्चम् आसीत्, जूनमासस्य अत्यधिकं, इदानीं एकदम परिवर्तितम् अभवत्, शीतलः वायुः, मम पृष्ठतः आगत्य, मम दन्तान् कम्पयतिअहं स्वतः एव वातायनात् पृष्ठं प्रति सङ्कुचितवान्, यदा एवं कृतवान्, तदा मम आश्चर्याय वातायनं अदृश्यम् अभवत्, तस्य स्थाने एकं कक्षं दृष्टवान्

सः दीर्घः, नीचः कक्षः आसीत्, मम सम्मुखे, दूरस्थे अन्ते, एकं विशालं बे-वातायनं आसीत्, यस्मात् वृक्षाणां शिखराणि दोलायमानानि दृश्यन्तेसर्वं फर्निचरं हरितवर्णं लघुतरं सुकुमारं आसीत्, यत् अहं पूर्वं कदापि दृष्टवान्भित्तयः चित्रैः आच्छादिताः आसन्, मण्टेलशेल्फः पुष्पैःयावत् अहं एतानि सर्वाणि विवरणानि निरीक्षमाणः आसम्, तावत् कक्षस्य द्वारं उद्घाटितम्, द्वारस्य प्रवेशः एकेन दीप्तसूर्यकिरणेन प्रकाशितः अभवत्, यस्मात् एका युवती सुन्दरी प्रकटिता

अहं तां इदानीम् अपि तदा इव पश्यामिदीर्घा, सुकुमारी, सुवर्णकेशैः, कलात्मकतया निम्नललाटात् पार्श्वं प्रति प्रसारितैः; सूक्ष्मरेखितभ्रूः, दीर्घे अतितेजस्विनी नीललोहितनेत्रे; सरलं, सुकुमारं नासिका, दृढं, सुप्रमाणं चिबुकं, मोहिनी मुखम्तस्याः वक्षःस्थले हेलियोट्रोपस्य गुच्छः आसीत्, यं सा कुशलतया विमुच्य, नासिकायै उन्नीय ततः हसन्ती मम समक्षे प्रसारितवतीअहं मोहितः अभवम्; अहं तस्याः दिशि एकं पदं अग्रे प्रस्थितवान्यावत् एवं कृतवान्, तावत् तस्याः मुखे भयस्य विकृतिः उत्पन्ना, सा मां पृष्ठं प्रति प्रेरितवती, किञ्चित् मम जानुं प्रति आहतम्, कक्षस्य स्थाने पीतकाचैः वृक्षाणां अस्पष्टः आकृतिः एव दृष्टा

अत्यन्तं निराशः, किन्तु यत् अहं दृष्टवान् तत् वस्तुतः आसीत् इति निश्चितः, अहं मम शयनकक्षं प्रति पुनः गतवान् रात्रिशेषं गाढनिद्रायां यापितवान्

प्रातराशानन्तरं, किन्तु मम कौतूहलं निरोधितुं शक्नुवन्, अहं मिस् अमेलियां प्रति गतवान्, या तस्याः भगिन्याः अपेक्षया सुलभा आसीत्, अनेकप्रयत्नानन्तरं साहसं संगृह्य, मम निशाचरस्य कथां अकस्मात् कथितवान्

मम पितृव्या मौनं धृत्वा श्रुतवतीसा सदैव कोमला आसीत्, किन्तु अस्मिन् अवसरे स्वयं अतिक्रान्तवती

"अहं त्वां तर्जयिष्यामि, एस्थर," इति सा मम कुन्तलान् सम्मार्जयन्ती उक्तवती। "यत् त्वं दृष्टवती तत् अनन्तरं सत्यं त्वत् गोपयितुं निरर्थकम्भगवान् सम्भवतः त्वां सर्वं ज्ञातुं इच्छतिवर्षेभ्यः पूर्वम्, एस्थर, इदं गृहं यथा इदानीं दृश्यते तथा आसीत्तस्य द्वे पक्षे आस्ताम्, यः अस्ति तस्मिन् त्वया दृष्टः शयनकक्षः आसीत्वयं तं हरितकक्षं इति अकथयाम, यतः तत्र सर्वं हरितवर्णम् आसीत्, तव पितृव्या अलिसियात्वया कदापि श्रुता पितृव्याया तत्र निद्रां कृतवती, तस्याः तस्मिन् वर्णे विशेषः रुचिः आसीत्

"अलिसिया अस्माकं कनिष्ठा भगिनी आसीत्, वयं सर्वे तां अत्यन्तं प्रेम्णा पालितवन्तःसा यथा त्वया वर्णितासुरसुन्दरी इव, सुवर्णकेशैः, नीललोहितनेत्रैः, सा सदैव स्ववस्त्रे हेलियोट्रोपस्य गुच्छं धृतवती

"एकां रात्रिम्, एस्थर, एकां सुन्दरां शान्तां मध्यग्रीष्मरात्रिम्, चत्वारिंशत् वर्षेभ्यः पूर्वम्, इदं गृहं चोरैः भग्नम् अभवत्ते हरितकक्षस्य वातायनात् प्रविष्टाः, यत् उष्णकाले सदैव उद्घाटितं भवति स्मवयम्मम माता, तव पितृव्या डेबोरा, अहम्साहाय्यस्य उच्चैः आर्तनादेन प्रबुद्धाःअलिसियायाः स्वरं ज्ञात्वा, वयं तत्क्षणं शयनात् उत्थाय, सेवकान् आहूय, हरितकक्षं प्रति यथा शीघ्रं शक्नुमः तथा धावितवन्तः

"अस्माकं भयाय, एस्थर, द्वारं बद्धम् आसीत्, वयं तं बन्धनं भेतुं पूर्वम् एव ते दुष्टाः तां हतवन्तः! ते वातायनात् पलायिताः कदापि गृहीताःमम माता, तव प्रपितामही, तस्य गृहस्य तं भागं नष्टवती, तस्य स्थाने श्वेतोद्यानं रोपितवती

"यद्यपि अलिसियायाः मर्त्यशरीरं मृतम्, अस्मत् गतम्, तस्याः सुन्दरः आत्मा अस्माकं सह अत्र तिष्ठतिसः दिवसे सूर्यकिरणरूपेण अस्मान् अनुगच्छति, कदाचित् रात्रौ तस्याः मर्त्याकृतिं धरतिगृहं सामान्यतः भूतगृहम् इति उच्यते, निश्चयेन केचन जनाः तत्र निवसितुं भीताः भवेयुःकिन्तु तत्, एस्थर, तेषां आत्मनां अज्ञानात्त्वत् पितृव्या डेबोरा अहं जानीमः।"

"त्वं मन्यसे, पितृव्ये," अहं हर्षेण पृष्टवान्, "त्वं किमपि सम्भावयसि यत् अहं पुनः अलिसियां द्रक्ष्यामि इति?"

पितृव्या अमेलिया मृदुतया शिरः कम्पितवती। ", प्रिये," इति सा मन्दं उक्तवती, "अहं तत् असम्भवं मन्ये, यतः त्वं अद्य अपराह्णे गृहं गमिष्यसि।"


Project GutenbergCC0/PD. No rights reserved