यथा बहवः यूरोपीयाः देशाः, स्कॉटलैण्ड् अपि स्वस्य "श्वेताः महिलाः" इति रूपेण भूतानां भागं दावयति। श्रीमता इङ्ग्रामेण स्वस्यहाण्टेड् हाउसेस् एण्ड् फैमिली लेजेन्ड्स्इति ग्रन्थे उक्तम्, यत् वुडहाउस्ली इति गृहस्य भग्नावशेषेषु श्वेतवस्त्रधारिणी महिला भ्रमति, या (यद्यपि मम मते अन्यथा) बोथवेलहौ इति स्थानस्य लेडी हैमिल्टन इति भूतम् इति मन्यते। एषा दुर्भाग्यवती महिला, स्वस्य शिशुना सह, स्वस्य पत्युः अस्थायी अनुपस्थितौ, रेजेण्ट् मरे इति प्रियेण निर्वस्त्रा कृता, अत्यन्तं शीतले रात्रौ द्वारात् बहिष्कृता। एतस्य अमानुषीय व्यवहारस्य परिणामतः शिशुः मृतवान्, तस्य माता च शवं स्वस्य बाहुभ्यां धृत्वा प्रातः उन्मत्ता दृष्टा। एतस्य विशिष्टस्य प्रेतस्य अन्यः उदाहरणं सर् वाल्टर् स्कॉट् इति "व्हाइट् लेडी ऑफ् एवेनेल्" इति ग्रन्थे दृश्यते, अनन्ताः च अन्याः कथाः वास्तविकेषु कथासु च सन्ति।
कतिपयवर्षेभ्यः पूर्वम्, यदा अहम् एडिन्बर्ग् इति नगरे मम मित्रस्य गृहे निवसामि, तदा अहम् एकेन पुरुषेण सह परिचितः अभवम्, यः भूतैः सह बहवः अनुभवान् प्राप्तवान्, अतः मया सह मिलितुं विशेषतः आमन्त्रितः आसीत्। वयं किञ्चित् कालं सह वार्तालापं कृतवन्तौ, तदनन्तरं सः स्वस्य बाल्यकाले स्टर्लिङ्ग् इति नगरस्य समीपे रोनाम् एवेन्यू (सर् ई.सी. इति स्थानम्) इति स्थाने घटिताम् एतां कथां कथितवान्:—
अहं सर्वदा प्रकृतेः प्रेमी आसम्, इति सः आरभत, मम प्रारम्भिकाः स्मृतयः मम गृहस्य परितः क्षेत्रेषु, गह्वरेषु, वनप्रान्तेषु च एकाकिनः भ्रमणेन सह सम्बद्धाः आसन्। अहं प्राचीनस्य सर् ई.सी. इति स्थानस्य समीपे निवसामि, यः दीर्घकालात् स्वर्गं गतः—तस्य आत्मा शान्तिं प्राप्नोतु! अहं मन्ये यत् तस्य आत्मा शान्तेः आवश्यकता अस्ति, यतः यदि स्थानिकाः किंवदन्त्यः सत्याः आसन् (तथा च उक्तम्, अहं मन्ये यत् "धूमः विना अग्निः न भवति") सः अत्यन्तं विचित्रं जीवनं जीतवान् आसीत्। वस्तुतः, सः सर्वैः सार्वत्रिकं भयम् घृणां च प्राप्तवान् आसीत् यत् वयं तस्य समीपे धावामः, स्वयं मध्ये च "औल्ड् दौर् क्रैब्" इति "द लेयर्ड् डेल्" इति शब्दैः एव तस्य विषये वदामः।
रोनाम् मनोर् हाउस्, यत्र सः निवसति स्म, षोडशशताब्दीयाः वास्तुकलायाः उत्तमं निदर्शनम् आसीत्, यदि तत् कस्यापि दुर्गस्य नाम्ना अभिहितं स्यात्, तर्हि तत् नाम अनेकेषां स्कॉटलैण्ड् इति देशस्य भवनानां अपेक्षया अधिकं योग्यं स्यात्। तत्र एकः दीर्घः वृक्षमार्गः आसीत्—विशालाः एल्मवृक्षाः, ओकवृक्षाः, बीचवृक्षाः च, येषां शाखाः ग्रीष्मकाले उपरि मिलित्वा सूर्यस्य किरणानां प्रभावी अवरोधं निर्मान्ति। एषः मार्गः मम लिए अप्रतिरोध्यः आकर्षणः आसीत्। तत्र शशकाः गिलहर्यः च प्रचुराः आसन्, अहं बहुवारं तत्र अतिक्रमणं कृत्वा तान् द्रष्टुं गतवान्। मम एकः अत्यन्तं सुरक्षितः गुप्तस्थानम् एकस्य प्राचीनस्य ओकवृक्षस्य कोटरे आसीत्, यत्र अहं बहुवारं गुप्तः अभवम्, यदा सर् ई.सी. तस्य रक्षकाः च मम दिशायां दृष्टिं विना अज्ञाताः एव गतवन्तः, अतिक्रमणकारिषु विरुद्धं सर्वप्रकारस्य प्रतिशोधस्य प्रतिज्ञां कुर्वन्तः।
निश्चयेन, अहं तत्र गन्तुं अत्यन्तं सावधानः आवश्यकः आसम्, यतः तस्य भूमिः सुप्रहरिता आसीत्, सर् ई.सी. च स्वस्य अनुमतिं विना तत्र चलन्तं कंचित् अपि दृष्ट्वा तस्य विरुद्धं मुद्दा करिष्यति इति प्रतिज्ञां कृतवान् आसीत्। यदि सर् ई.सी. मां दृष्टवान् स्यात्, तर्हि अहं निश्चयेन अत्यन्तं कठोरतया व्यवहृतः अभविष्यम्, यतः सः मम पिता च राजनैतिकदृष्ट्या अत्यन्तं कटुः प्रतिद्वन्द्विनौ आस्ताम्, तथा च एतत् कारणं यद्यपि अयुक्तम्, तथापि तौ एकस्य अपरस्य अपमानं कर्तुं कदापि अवसरं न त्यक्तवन्तौ। मम पिता, एकः प्रबलः रेडिकल्, सर्वेषां बृहत् भूस्वामिनां विरुद्धः आसीत्, अतः सः मम अतिक्रमणेषु नेत्रं मिमीलयति स्म; परन्तु अहं मन्ये यत् सर् ई.सी. इति मम विरुद्धं मुद्दा कर्तुं तस्य हृदयं प्रसन्नं स्यात्, यतः मम रक्षायां सः स्थानिकानां जनानां भावनाः आह्वातुं, ये सर्वे रेडिकल् आसन्, तेषां च सामन्तवादस्य सिद्धान्तेषु अधिकं क्रोधं जनयितुं अवसरं प्राप्नोतु स्म।
परन्तु कथां प्रवर्तयामि। अहं ग्रामे बहुवारं श्रुतवान् यत् रोनाम् एवेन्यू भूतैः आविष्टः अस्ति, तथा च तत् प्रेतं श्वेतवस्त्रधारिणी महिला अस्ति, सर् ई.सी. इति स्वस्य पत्नी, यस्याः मृत्युः अत्यन्तं युवावस्थायां तस्य पत्युः कठोरः व्यवहारः इति कारणेन शीघ्रं घटिता, यदि न तु सम्पूर्णतः। सर् ई.सी. इति वस्तुतः यथा चित्रितः तथा कृष्णः आसीत् वा न इति अहं कदापि ज्ञातुं न शक्तवान्; वयं सर्वे यत् तस्य प्रति अत्यन्तं द्वेषं धारयामः, तत् कारणेन वयं तस्य विषये किमपि दुष्टं विश्वसितुं सज्जाः आस्मः, तथा च वयं समीपस्थानां सर्वेषां भूतानां कारणं तस्य भूतकालस्य दुष्कर्माणि इति निश्चितं मन्यामहे। अहं मन्ये यत् मम परिवारः, प्रायः अपवादं विना, भूतेषु विश्वसिति स्म; यद्यपि, भूतानां विषयः मम श्रवणे बहुवारं चर्चितः आसीत्, येन अहं भूतं द्रष्टुं अत्यन्तं कौतूहलेन युक्तः अभवम्। यदि केवलं "श्वेतवस्त्रधारिणी महिला" दिवसे दृश्येत, तर्हि अहं एतत् कौतूहलं सन्तोषयितुं निश्चयेन समर्थः स्याम्, परन्तु दुर्भाग्यवशं सा रात्रौ एव दृश्यते—वस्तुतः, मम वयसः बालकानां निर्दयतया शयनाय प्रेषितानां अनन्तरम्। अहं रात्रौ मृतकाले गृहात् चोरित्वा निर्गत्य एकाकी भूतं द्रष्टुं गन्तुं न इच्छामि, अतः अहं मम सहपाठिनं सूचितवान् यत् सः अपि एकां रात्रिं मुक्त्वा मया सह रोनाम् इति स्थानं गत्वा "श्वेतवस्त्रधारिणी महिला" इति द्रष्टुं सहाय्यं करोतु। परन्तु तत् निष्फलम् आसीत्। यद्यपि सः दिवसे भूतं द्रष्टुं इच्छति स्म, तथापि रात्रौ तत् अत्यन्तं भयङ्करम् आसीत्, तथा च तस्य अत्यन्तं शत्रुः सर् ई.सी. इति अतिक्रमणं कर्तुं पकड्यमानस्य जोखिमं विना। अन्ते, अहं ज्ञातवान् यत् न प्रलोभनं, न उपहारः, न भीरुत्वस्य तिरस्कारः मम सहपाठिनं प्रभावितं कर्तुं शक्तवन्तः, यः निश्चितुं न शक्तवान् यत् कः दृश्यः अधिकं भयङ्करः स्यात्,—सः मां निश्चितवान् यत् अहं निश्चयेन एकं वा अपरं वा सम्मुखीभविष्यामि—श्वेतवस्त्रधारिणी महिला, वा लेयर्ड् डेल्,—अहं तं सहाय्यं कर्तुं सर्वप्रयासान् त्यक्त्वा रोनाम् एवेन्यू इति स्थानं एकाकी गन्तुं निश्चितवान्।
मम अवसरं प्रतीक्षमाणः, मम पिता सुरक्षितं दूरं गतः इति प्रतीक्ष्य,—ग्रीनॉक् इति नगरे, यत्र कश्चित् व्यापारिकः व्यवहारः तं कतिपयदिनानि तत्र स्थातुं बाधयति स्म,—अहं मम शयनकक्षस्य गवाक्षात् निर्गतवान्, यदा अहं मन्ये यत् गृहस्य शेषाः सर्वे गाढं निद्रिताः सन्ति, क्षेत्रेषु शीघ्रं धावित्वा, रोनाम् इति स्थानस्य दक्षिणतमं सीमां निर्मान्तं उच्चं भित्तिं शीघ्रं पारित्वा, एवेन्यू इति स्थानं प्रति मार्गं कृतवान्। आगस्टमासस्य एकः आदर्शः रविवारस्य रात्रिः आसीत्, तथा च प्रकृतिः अपि सर्वा शान्तिः श्रमस्य च अभावस्य साब्बाथ् इति विरामं सहभागित्वेन प्रतीयते स्म। वनेषु मधुरं मौनं भङ्क्तुं प्रायः कोऽपि ध्वनिः न आसीत्। कदाचित्, स्वातन्त्र्यस्य सुखदायकं संवेदनं प्राप्य, अहं विरम्य, नक्षत्रमण्डलं प्रति नेत्राणि उन्नम्य, नवीनं कटितं तृणस्य मधुरं गन्धं, ग्रीष्मकालीनानां पुष्पाणां सुगन्धं च केवलं युक्तं शुद्धं ग्राम्यं वायुं प्रचुरं पीतवान्। अहं मत्तः, उन्मत्तः च अभवम्, आनन्दस्य उन्मादेषु स्वयं कोमले शैवाले भूमौ निपत्य, स्वस्य कण्ठं वक्षः च उन्मुच्य, चन्द्रिकायाः चुम्बनेषु स्नातवान्। ततः, स्वयं मन्दं मन्दं उत्थाय, अत्यन्तं उन्मत्ताः क्रीडाः कृतवान्, अन्ते च शान्तः भूत्वा मम मार्गं प्रवर्तितवान्। प्रतिक्षणं मन्ये यत् अहं एकस्य रक्षकस्य गुप्तचरणध्वनिं ज्ञातवान्, अहं एकस्य वृक्षस्य पृष्ठे गुप्तः भूत्वा तिष्ठामि, यावत् अहं निश्चितं ज्ञातवान् यत् अहं भ्रान्तः अस्मि, तथा च कोऽपि न आसीत्। कियन्तं कालं अहं विलम्बितवान् इति न जानामि, परन्तु अवश्यं पूर्णं एकवादनपर्यन्तं अहं एवेन्यू इति स्थानस्य उपान्तं प्राप्तवान्, तथा च उत्सुकतया अग्रे गत्वा मम प्रियं गुप्तस्थानं, कोटरं ओकवृक्षं, प्रविष्टवान्। सर्वं नीरवं निश्चलं च आसीत्, तथा च अहं अन्धकारं प्रति दृष्ट्वा, मम जीवने प्रथमवारं एकस्य भयस्य संवेदनं प्राप्तवान्। उपरि वल्लरीणां मण्डपः अत्यन्तं शवाच्छादनस्य स्मारकः आसीत्; तस्य मध्ये चन्द्रिकायाः किञ्चित् अपि प्रकाशः न प्रविष्टवान्; तस्य अधः सर्वं मम मते श्मशानस्य मौने अन्धकारे च निमग्नम् आसीत्।
एकाकित्वं मम नाडीषु प्रविष्टम्; आदौ अहं भीतः अभवम्, केवलं भीतः, ततः मम भयाः आतङ्कं परिणताः, एकं विकृतं, उन्मत्तं आतङ्कं, मानवाः यत्र सन्ति तत्र गन्तुं एकः इच्छा आसीत्—प्राणिनः यान् अहं जानामि समजानामि च। एतत् उद्देश्यं ध्यायन् अहं मम निवासात् निर्गतः, वनं प्रति धावितुं प्रस्तुतः आसम्, यदा दूरतः एकस्य पुरुषस्य कर्कशः स्वरः श्रुतः। एतावता अहं एकेन रक्षकेन आविष्कृतः इति निश्चित्य, अहं वृक्षं प्रति पुनः उत्प्लुत्य, तस्य स्कन्धस्य अन्तः उपरि गत्वा, सावधानतया बहिः अवलोकितवान्। यत् अहं दृष्टवान् तत् मां त्वचातः उत्प्लुतं कर्तुम् अभवत्। मार्गे अग्रेसरः यः अहं सर्वदा द्रष्टुम् इच्छामि स्म, यस्य कृते अहं बहु जोखिमं स्वीकृतवान् आसम्: रहस्यमयः, दूरप्रसिद्धः "श्वेतवसना,"—प्रेतः, एकः वास्तविकः,बोना फाइडप्रेतः! कथं मम शरीरे सर्वाः नाड्यः उत्साहेन स्पन्दन्ते स्म, मम हृदयं च स्पन्दितम्—यावत् मम पर्शुकाः भित्त्वा निर्गन्तुम् इव अभवत्! "श्वेतवसना!" किम्, एतत् समग्रस्य ग्रामस्य वार्ता भविष्यति! कश्चित्वास्तविकरूपेण—न श्रुतिप्रमाणम्—अन्ततः प्रसिद्धं दृश्यं दृष्टवान्। कथं मम सर्वे सहपाठिनः मां ईर्ष्यन्ति स्म, कथं च ते स्वयं निन्दन्ति स्म यत् ते मया सह गन्तुं अत्यन्तं भीरवः आसन्! अहं तां सन्निकृष्टं दृष्ट्वा, अवलोकितवान् यत् सा समग्रा प्रकाशमयी आसीत्, एकं प्रबलं फॉस्फोरेसेन्ट प्रकाशं उत्सृजन्ती यथा एकस्य ज्योतिर्मयस्य कीटस्य प्रकाशः, सत्यं यत् सः निरन्तरं गतिमान् आसीत्। सा श्वेतवस्त्राणां प्रमाणं धृतवती आसीत् यत् मां अत्यन्तं विस्मितं करोति स्म, यावत् अहं अकस्मात् मम मांसस्य स्पन्दनेन अवगतवान् यत् तत् एकः शववस्त्रः आसीत्, यः ग्रामस्य श्मशानकर्मिणः पुत्रेण मम समक्षं सूक्ष्मरूपेण वर्णितः आसीत्। यद्यपि रोचकम् आसीत्, तथापि अहं तत् सर्वथा उचितं न मन्ये, अन्यं वस्त्रप्रकारं द्रष्टुं इच्छामि स्म। तस्याः ग्रीवायां स्कन्धेषु च दीर्घाः, तरङ्गिताः, सुवर्णकेशाः प्रवहन्ति स्म, ये मन्दः ग्रीष्मसमीरः केवलं अल्पं विचलितवान्। तस्याः मुखं, यद्यपि अलौकिकश्वेतत्वेन भयङ्करम् आसीत्, तथापि तत् अत्यन्तं सुन्दरम् आसीत्, यत् यदि कश्चित् नियन्त्रकः प्रभावः मां गुप्तं स्थातुं न बाधते स्म, तर्हि अहं तस्याः निकटतरं दृष्टिं प्राप्तुं मम आसनात् अवरोहितवान् स्याम्। वस्तुतः, अहं केवलं एकवारं तस्याः पूर्णमुखं दृष्टवान्, यत् एकस्य अत्यन्तं कष्टदायकस्य स्थिरतया, सा तत् मत् परावृत्य स्थापितवती; परं तस्मिन् क्षणे तस्याः दीर्घनयनयोः नीलिमा मम आत्मानं जितवती, बालकः यथा अहं आसम्, गीतेषु नायकः इव अहं अनुभवितवान् यत् मम सुन्दरप्रेतस्य कृते, वास्तविकरूपेण, "अहं शयित्वा मरिष्यामि।"
तस्याः नयने अद्यापि मम स्मृतौ दृढं निबद्धे स्तः; अहं ते कदापि न विस्मरिष्यामि, यथा तस्याः पूर्णरक्तोष्ठयोः सुकुमारवक्रताः तस्याः उत्तमदन्तानां हिमशुभ्रतां च न विस्मरिष्यामि। किमपि, अहं मन्ये, पृथिव्यां स्वर्गे वा अर्धं तावत् सुन्दरं न आसीत्, अहं च तावत् मुग्धः आसम् यत् सा मम अधः आगच्छति यावत् अहं न अवगतवान् यत् सा एकाकिनी न आसीत्, यत् तस्याः पार्श्वे गच्छन्, एकेन बाहुना तस्याः कटिं परिवृत्य, तस्याः शरीरस्य प्रकाशेन तस्य मुखं शरीरं च प्रकाशितं, सर् ई.सी. आसीत्। परं कथं परिवर्तितः! गताः तस्य गम्भीराः कृष्णाः भ्रूकुटयः, हनुयोः क्रूराः संकोचनाः, अत्यन्तं अप्रियः भावः येन सः "लैर्ड डेल" इति उपनामं प्राप्तवान् आसीत्, तेषां स्थाने अहं दृष्टवान्प्रेम—केवलं अन्धं, मूढं, आत्मभक्षकंप्रेम—प्रेम यस्य वर्णनाय कोऽपि शब्दः पर्याप्तः न अस्ति।
विवेकं वायुं प्रति प्रक्षिप्य—यत् मम उत्साहः कौतूहलं च उच्चतमं सीमां प्राप्तवन्तौ—अहं इदानीं स्कन्धस्य छिद्रात् अधिकं अर्धं शरीरं बहिः प्रक्षिप्तवान्। अग्रिमे क्षणे, एकस्य विषादस्य आक्रोशेन, अहं शिरसा प्रथमं भूमौ पतितवान्।
प्रतीयते यत् बालकाः, मार्जाराः इव, सामान्यपरिस्थितिषु मारितुं न शक्याः, तथा च मम ग्रीवां भञ्जयितुं स्थाने, अहं केवलं तं अत्यन्तं अमूर्तं आघातं प्राप्तवान्—अमूर्तं, न्यूनातिन्यूनं मम विषये—इन्द्रियाणां अस्थायी वंचनाम्। यान् अल्पान् बुद्धीन् अहं दावयितुं शक्नोमि स्म तान् पुनः प्राप्य, अहं पूर्णतया आशंसितवान् यत् अहं क्रुद्धस्य लैर्डस्य हस्तेषु भविष्यामि, यः मां ग्रीवायाः पृष्ठभागेन गृहीत्वा खण्डशः करिष्यति। अतः, अत्यन्तं भीतः सन्, अहं निश्चलः भूत्वा नेत्राणि मुद्रयित्वा शयितवान्। परं यथा मिनटाः गताः तथा किमपि न अभवत्, अहं स्वयं उत्थितवान्। सर्वं शान्तं घोरं च अन्धकारं आसीत्—"श्वेतवसनायाः" कोऽपि चिह्नं न—सर् ई.सी. इति कोऽपि चिह्नं न।
मम वनात् गृहं च निर्गन्तुं बहुकालं न अभवत्। अहं सर्वं मार्गं धावितवान्, तथा च अद्यापि प्रातः आसीत्—गृहस्य कस्यचित् जागरणाय अत्यन्तं प्रातः, अहं मम शयनकक्षं प्रति अदृश्यः गतवान्। परं न निद्रायै, हा हा, न निद्रायै, यत् मया दीपं निर्वाप्य शय्यायां प्रविष्टे, प्रतिक्रिया आरब्धा, अहं भयस्य वेदनाः अनुभूतवान्!
यदा अहं प्रातः विद्यालयं गतवान्, मम समतोलनं पुनः प्राप्तवान्, तथा च बालकानां कथयितुं यत् किम् अभवत् इति उत्साहेन उत्फुल्लः सन्, अहं अन्यं आघातं प्राप्तवान्—मम अनुभवानां एकं शब्दं उच्चारयितुं पूर्वम् एव, मम कर्णपटहं भञ्जयितुम् इव एकः गर्जनः आक्रोशः च श्रुतः, यत् "अल्ड लैर्ड डेल" मृतः आसीत्! तस्य शरीरं भूमौ विस्तृतं प्राप्तम् आसीत्, एकस्य खोखलस्य वृक्षस्य किञ्चित् दूरे, मार्गे सूर्योदयात् अल्पकालानन्तरम्। सः मूर्च्छायाः कारणात् मृतः आसीत्, इति वैद्यः अवदत्, यत् सम्भवतः एकेन आघातेन—कश्चित् गम्भीरः मानसिकः आघातः—कारितः आसीत्।
अहं मम सहचरानां मम रात्र्याः कथां न अकथयम्। "अल्ड लैर्ड" इति मृत्युः श्रुत्वा मम तत् कर्तुं उत्साहः गतः आसीत्।