॥ ॐ श्री गणपतये नमः ॥

प्रकरणम् I: चतुष्पथस्य मृत्युभूतम्, पिट्लोक्रीस्थस्य प्राचीनधवलगृहस्य अक्षयदीपश्चकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अनेकवर्षेभ्यः पूर्वं, पर्थशायरप्रदेशं पुनरागन्तुं प्रवृत्तः, यः प्रदेशः बाल्ये मम महतीं आकर्षणां आसीत्, एकस्यां प्रसिद्धायां स्त्रीणां साप्ताहिक्यां प्रकाशितां विज्ञापनां प्रत्युत्तरं दत्तवान्यथा मम स्मरणं, तत् किञ्चित् एवं आसीत्: "सुखप्रदं गृहं एकस्य भद्रपुरुषस्य (अविवाहितस्य) न्यूनमूल्ये एकस्य वृद्धायाः हाइलैण्डमहिलायाः गृहे पिट्लोक्र्यां प्रदीयतेअवश्यं निष्ठावान् मद्यत्यागी धूम्रपानत्यागी भवेत्एफ.एम्., क्स इति।"

विज्ञापनस्य सरलता मनोरमा मां प्रसन्नं चक्रतुःयुवकस्य गृहस्थस्य प्राप्तिः, यः मद्यधूम्रपानत्यागादिगुणैः युक्तः, मां अत्यन्तं हर्षितं चकारतथा अविवाहितः अपि! किं सा स्वयं तं प्रेम्णा आकर्षयितुं इच्छति स्म? चतुरा वृद्धा! सा "वृद्धा" इति विशेषणं संशयं परिहर्तुं सावधानतया न्यसितवती; सन्देहः आसीत्सा विवाहेच्छुका आसीत्ये पुरुषाः तां क्षणमात्रं अपि दृष्टवन्तः, तैः सर्वैः "निषिद्धा" इति मत्वा, एषा एव तस्याः अन्तिमा युक्तिः आसीत्सा कञ्चित् अज्ञातं अज्ञानं पुरुषं, धनवन्तं निश्चितं, आकर्ष्य विवाहं करिष्यतिततः मम मनसि एकस्याः दीर्घायताः, कोणाकाराः, चत्वारिंशत् वर्षीयाः स्कटिशकुमार्याः, उच्चगण्डास्थिभिः, तीव्ररक्तकेशैः, बलिष्ठबाहुभिः याः स्त्रियाः भवितव्यं आसीत्याः मम सर्वाणि दन्तानि कर्कशानि कुर्वन्तितस्याः प्रतिमा उत्थितातथापि पिट्लोक्रि, दिव्यं पिट्लोक्रि, तत्र अन्यः कोऽपि विज्ञापयति स्मयत् अहं तस्याः सर्वेषु अपि अभिलाषेषु विवाहविषये विना अनुकूलः भवेयं, तत्र सन्देहः आसीत्अहं कस्यां अपि सभायां मद्यत्यागी इति प्रमाणितुं शक्नोमि; अहं तमाखुं घृणां करोमि (अथवा सः मां घृणां करोति, यत् तुल्यं एव), अहं , अथवा शक्नोमि, सहनशीलः भवितुं, यदि मम परिवेशः नरकीयः भवति, तथा काउण्टी कौन्सिलबालकाः गोलीक्षेपदूरे सन्ति

किन्तु एकवारं मम प्रवृत्तयः सर्वाः अपि अशुद्धाः आसन्विज्ञापयित्री—"डोनाल्ड मरे हाउस्" इत्यस्याः फ्लोरा मैक्डोनाल्ड् इतिमम पूर्वकल्पनां कस्मिंश्चित् अपि अनुरूपा आसीत्सा मध्यमकीर्तिः, सुकुमाररचना आसीत्एका परीसमाना प्राणी, सरसरायमाणैः रेशमैः आच्छादिता, तरङ्गितश्वेतकेशा, उज्ज्वलनीलनेत्रा, सरलसुकुमारलक्षणा, करौ , ययोः आकारः सूक्ष्मता तां तत्क्षणं एव मानसिकां इति प्रकटितवन्तौसा मां प्राचीनशिष्टाचारेण स्वागतं कृतवती; मम यानपेटिका मैक्डोनाल्ड्-टार्टन्-धारिणा गम्भीरनेत्रेण बालकेन उपरि नीता; चायघण्टिका मां स्वादिष्टं स्ट्रबेरी-क्रीम्, स्कोन्, स्वादिष्टं घृतप्लुतं टोस्ट् अभ्यवहारं कर्तुं आहूतवतीअहं मम गृहस्वामिनीं प्रेम्णा आकृष्टवान्एतादृशीं दिव्यां प्राणिनीं "गृहस्वामिनी" इति सामान्यशब्देन अभिधातुं महान् अपराधः स्यात्तत्क्षणम् एवयदा कस्यचित् स्थानस्य प्रथमं उच्चाः प्रभावाः भवन्ति, तदा पश्चात् ते समानरूपेण नीचाः भवितुं प्रवृत्ताः भवन्तिअस्मिन् प्रकरणे तु अन्यथा अभवत्फ्लोरा मैक्डोनाल्ड् तस्याः गृहस्य मम प्रशंसा प्रतिदिनं वर्धिताआहारः सर्वं यत् इच्छितं तत् आसीत्, मम शयनगृहं , यत् जातीपुष्पगुलाबयोः सुगन्धेन सुगन्धितं, सुकुमारशुद्धेः चित्रं प्रस्तुतवत्, येन मम यात्राक्लान्तानि धूलिध्वस्तानि सामग्रीणि तेन दूषितं भवेत् इति लज्जा उत्पन्नाअहं मम स्वाभिमानेन कथयामि यत् मिस् मैक्डोनाल्ड् अपि मां प्रीतवतीयत् सा मां सामान्यजनसमूहात् मन्यते स्म, तत् निश्चयेन किञ्चित् यत् सा जैकोबाइट् आसीत्; तथा तस्याः रमणीयनामधेयस्य "फ्लोरा मैक्डोनाल्ड्" इत्यस्य पर्थशायरस्य सह सम्बन्धेषु चर्चायां ज्ञातं यत् अस्माकं पूर्वजाः लुई XIV इत्यस्य प्रसिद्धेषु स्कटिश-आयरिश-सेनादलेषु सेनापतयः आसन्एतत् ज्ञानं दूरीकृतवत्वयं अधुना दाता-ग्राहकौ आवां, वयं मित्रेजीवनपर्यन्तं मित्रे

एते शब्दान् लिखितुं मम कण्ठे ग्रन्थिः उत्पन्ना, यतः अल्पकालात् एव तस्याः मृत्योः समाचारं प्राप्तवान्

तस्याः गृहे स्थित्वा एकसप्ताहानन्तरं, तस्याः सूचनानुसारं, अहं मम लेखनात् विश्रामं (तथा अहं तया सह सहमतः, यत् अत्यावश्यकः विश्रामः आसीत्) गृहीतवान्, तथा दिनं लोक् टे इत्यत्र व्यतीतवान्, सायं सप्तवादने पुनः "डोनाल्ड मरे हाउस्" इत्यत्र गन्तुं प्रस्थितवान्सा प्रकाशमयी चन्द्रिकारात्रिः आसीत्आकाशे नैव मेघः, तथा दृश्यं दिवस इव स्पष्टं आसीत्अहं सायक्लेन गतवान्, तथा कठिनं किन्तु अत्यन्तं रम्यं पेडलिंग् अनन्तरं, अन्ततः पिट्लोक्रि इत्यस्य प्रथमप्रकाशात् एकद्विमीलदूरे राजमार्गे स्थितवान्अहं थकितः, यतः प्रारम्भ इव अल्पथकितः आसम्, किन्तु रम्यवातावरणेन मुग्धः, तथा शयनगृहं प्रवेष्टुं पूर्वं किञ्चित् गभीरं श्वासं ग्रहीतुं इच्छन् आसम्मम स्थानं चतुर्मार्गसंगमे त्रिकोणाकारे तृणभूमौ आसीत्अहं मम यानं एकस्याः हेज् इत्यस्याः उपरि स्थापितवान्, तथा एकस्य साइन्पोस्ट् इत्यस्य उपरि पृष्ठं न्यस्य, मुखं यतः आगतवान् तस्य दिशायां स्थितवान्अहं एतस्मिन् स्थितौ किञ्चित् कालं, सम्भवतः दश मिनटानि, स्थितवान्, तथा सायक्लेन पुनः आरोहितुं उद्यतवान्, यदा अकस्मात् अहं हिमशीतः अभवम्, तथा एकं भयानकं विकृतं भयं मां गृहीतवत्, येन यानं मम कम्पितहस्तात् स्खलित्वा भूमौ पतितम्तत्क्षणं एव किमपिमम जीवनाय ज्ञातं किम्, तस्य आकारः अस्पष्टः अनिश्चितः आसीत्मम सम्मुखे एकस्य उद्घाटितस्थाने मृदुध्वनिना अवततार, तथा एकस्य स्तम्भ इव स्थिरः अभवत्दूरतः, तदा चक्राणां मन्दगर्जनं आगतं, यत् क्षणे क्षणे तीव्रतरं अभवत्, यावत् एकं गाडी, विशालं घासस्तूपं धृत्वा, यस्य उपरि एकः पुरुषः विस्तृतकिनारयुक्तं स्ट्रहैट् धृत्वा, एकेन कार्डरय्-धारिणा बालकेन सह गहनं संवादं कुर्वन्, दृष्टिपथे आगतवान्अश्वः, मम सम्मुखे स्थितं निश्चलं "किमपि" दृष्ट्वा, तत्क्षणं स्थित्वा प्रचण्डं नासिकाध्वनिं कृतवान्पुरुषः आक्रन्दत्, "हे! हे! तव किं समस्या, पशो?" ततः उन्मत्तप्रलापे, "हे देव! किं तत् मूर्तिं पश्यामि? किं तत् मूर्तिः, टामस्?"

बालकः तत्क्षणं स्वयं एकस्य उपविष्टस्थितेः उत्थाय, पुरुषस्य बाहुं गृहीत्वा, आक्रन्दत्, "अहं जानामि, अहं जानामि, मैथ्यू; किन्तु सावधानः, मानव, सः मां स्पृशति सः मम पश्चात् आगतः, तव।"

चन्द्रिका इतिप्रबला आसीत् यत् वक्तॄणां मुखानि मम समक्षं अत्यन्तं स्पष्टतया प्रकटितानि, तेषां भीताः भावाः मूकं भयानकं अज्ञातस्य मूर्तेः अपेक्षया अधिकं भीषणाः आसन्एतत् दृश्यं मम र्वुड् इत्यस्य लघुगृहे पुनः आगच्छति, तस्य प्रत्येकं विवरणं प्रथमरात्रौ इव स्पष्टतया चिह्नितम्दीर्घाः शंक्वाकाराः पर्वताः, रजताकाशे काले छायायां, तथा गपशूपेक्षायां मूकाः; दूरस्थस्य तडागस्य वा नद्याः वा दीप्तिमान् शल्कसमानः पृष्ठः, मन्दं कम्पमानानां सर्जवृक्षाणां घनसमूहैः कदाचित् दृश्यमानः; श्वेतलेपिताः कुटीराणां भित्तयः, गाढहरितानां बक्सवृक्षाणां घनतायां, तथा स्वर्णलाबर्नम् इत्यस्य हलकं पत्रसमूहं मध्ये दीप्तिमन्तः; तरङ्गिताः उपवनाः, गोर्स्-विकृतग्रेनाइटशिलाभिः चित्रिताः; श्वेताः, दीप्तश्वेताः मार्गाः, चन्द्रिकाप्रकाशेन आर्द्राः; सर्वंसर्वं शान्त्या आवृतम्शान्तिः या पर्वतेभ्यः, वृक्षेभ्यः, मैदानेभ्यः सम्बद्धाछायाप्रदेशस्य शान्तिःअहं ग्रामीणानां कोटीनां बटनानि, शृङ्गबटनानि गणितवान्एकं पुरुषस्य न्यूनम् आसीत्, द्वे बालकस्य; तथा मैथ्यू इत्यस्य शर्टस्य अक्षकूपयोः स्वेदचिह्नानि, टामस् इत्यस्य मृदुवाइडवेक् इत्यस्य दन्तानि चीर्णानि अपि अवलोकितवान्अहं एतानि सूक्ष्मविवरणानि तथा अन्यानि अपि अवलोकितवान्अहं पुरुषस्य वक्षःस्थलस्य तीव्रं उत्थानं पतनं , यदा तस्य श्वासः तीव्रझटकैः आगच्छति स्म; मलिनं लालां, यत् तस्य कृष्णबेरीरञ्जितौष्ठयोः मध्ये स्रवति स्म तथा तस्य चिबुकं प्रति प्रवहति स्म; अहं तयोः हस्तौ अपि अवलोकितवान्पुरुषस्य, चतुष्कोणाङ्गुलिः, कृष्णनखाः, बृहत्सिराः, स्वेदेन दीप्तिमन्तः, तथा रश्मीन् दृढं गृहीतवन्तः; बालकस्य, लघुतराः, यदि किमपि अधिकं मलिनाःएकः घासे समतलं न्यस्तः, अन्यः तस्य सम्मुखे प्रसारितः, करतलं बहिः प्रसारितं, सर्वाः अङ्गुल्यः विस्तृताः

यदा एतानि सूक्ष्मविवरणानि मम आत्मनि निवेशितानि, तदा तस्य सर्वस्य कारणम्अनिर्वाच्यं गूढं स्तम्भम्हेज् इत्यस्य सम्मुखे मूकं निश्चलं स्थितम्, तस्मात् एकं अशुभं प्रकाशं निर्गच्छति स्म

अश्वः सहसा मन्त्रं भग्नवान्शिरः प्रसार्य, सः वेगेन धावित्वा, प्रेताकृतिं अतिक्रम्य, मम वामपार्श्वे मार्गे अव्यवस्थितं धावितवान्ततः अहं तम्मसं एकं उल्कापातं कुर्वन्तं दृष्टवान्, आश्चर्येण मार्गे शिरसा पतनात् रक्षितं, यत् सः उर्ध्वं घासे स्थापितायाः त्रिशूलायाः आघातेन पुनः प्रतिघातितः, यदा सः प्रेताकृतिः तेषां पश्चात् अतिविशालैः उल्कापातैः अनुगच्छन्ती, स्पष्टं तं प्राप्तुं प्रयत्नं कुर्वती आसीत् तस्याः सूत्रमयैः बाहुभिःकिन्तु सः सफलः अभवत् वा वा इति अहं वक्तुं शक्नोमि, यतः अहं अतिशयेन भीतः आसम् यत् सः मां प्रति पुनः आगच्छेत्, इति अहं मम सायकलं आरुह्य यथा पूर्वं कदापि धावितवान् तथा धावितवान्

अहं प्रत्यागमने मिस् मैक्डोनाल्डायाः समक्षं घटनां वर्णितवान्सा अतीव गम्भीरा आसीत्

"अहं मूर्खा आसम् यत् अहं त्वां सावधानं कृतवती," इति सा अवदत्। "सः मार्गस्य विशिष्टः स्थानः सदैवअहं स्मरामि तावत्प्रेतवत् इति ख्यातिं प्राप्तवान्अत्रस्थाः कृषकाः सायंकाले तस्य एकमीलपर्यन्तं गच्छन्ति, अतः ये त्वया दृष्टाः सारथयः अज्ञाताः आसन्कश्चन प्रेतं धूम्राकारेण त्वया दृष्टरूपेण एव दृष्टवान्सः स्थानं प्रतिरात्रं गच्छति; सः केवलं कालान्तरेण प्रकटते; तस्य प्रक्रिया कदापि परिवर्ततेसः भित्तिं वा वेणिं अतिक्रम्य, स्थिरः तिष्ठति यावत् कोऽपि समीपं आगच्छति, ततः सः तेषां पश्चात् अतिविशालैः उल्कापातैः अनुगच्छतियं सः स्पृशति सः निश्चितं वर्षान्तरे म्रियतेअहं स्मरामि यदा अहं किशोरी आसम्, एवं रात्रौ, अहं पित्रा सह लेडी कोलिन फर्नरस्य क्रोकेट् पार्टीतः ब्लेयर एथोल् नगरात् गृहं प्रति गच्छन्ती आसम्यदा वयं त्वया निर्दिष्टं स्थानं प्राप्तवन्तः, अश्वः भीतः अभवत्, अहं यावत् ज्ञातुं शक्नोमि किं घटितम्, वयं गृहं प्रति अतिवेगेन धावन्तः आस्मःअहं पिता अग्रे उपविष्टौ आस्मः, ग्रूमः, बेन्-य्-ग्लोइत्यस्य उपत्यकायाः एकः हाइलैण्ड् बालकः, पृष्ठतःअहं कदापि पितरं भीतं दृष्टवती, तस्य अशान्तिः मां अतीव भयभीतां कृतवती, तथा मम प्रवृत्तिः मां अवदत् यत् एतत् अश्वस्य धावनात् अन्यत् किमपि कारणम् आसीत्अहं शीघ्रं ज्ञातवतीएकः विशालः प्रेतः, उल्कापातैः, सहसा अस्मान् अतिक्रम्य, तस्य दीर्घाः सूक्ष्माः बाहवः प्रसार्य, मम पितरं हस्ते स्पृष्टवान्, ततः कठोरं आक्रन्दनं कृत्वा, कस्यचित् विचित्रस्य प्राणिनः आक्रन्दनं इव, अदृश्यः अभवत्वयं गृहं प्राप्तवन्तः यावत् किमपि अवदाम,—अहं तदा अत्र निवसामि, किन्तु पिट्लोच्रीतः अन्यस्यां गृहे,—यदा मम पिता, यः अद्यापि श्वेतः आसीत्, मां एकान्ते नीत्वा उपांशु अवदत्, 'यत् किमपि त्वं कुर्याः, फ्लोरा, मातुः समक्षं घटितस्य किमपि वद, तथा तां रात्रौ तेन मार्गेण गन्तुं दद्याःसः मृत्युभूत् आसीत्अहं द्वादश मासेषु मरिष्यामि।' तथा सः मृतवान्।"

मिस् मैक्डोनाल्डः विरामं दत्तवतीकिञ्चित् मौनम् अभवत्, ततः सा स्वस्य सर्वसामान्यं चपलतया अवदत्: "अहं तत् वस्तु त्वया इव वर्णयितुं शक्नोमि, यत् सः मम मनसि नेत्रहीनः इति प्रतीतिं दत्तवान्किन्तु किम् आसीत्, पुरुषस्य, स्त्रियाः वा कस्यचित् विचित्रस्य प्राणिनः प्रेतः, इति अहं जीवनस्य कृते अपि वक्तुं शक्नोमिअधुना, मि. 'डोनेल्, किम् एकस्यां सायंकाले तव भयानकानां घटनानां पर्याप्तम् अस्ति, वा त्वं एकं अधिकं श्रोतुम् इच्छसि?"

अहं ज्ञातवान् यत् निद्रा असम्भवा आसीत्, तथा एकद्वयं अधिकं भयानकं मम पूर्वं भग्नं स्नायुं प्रति अल्पं प्रभावं करिष्यति, इति अहं अवदं यत् अहं तस्याः किमपि श्रोतुं उत्सुकः अस्मि, यत् किमपि भयानकं भवेत्मम अनुमतिः एवं प्राप्तातथा अतीव सहजं प्राप्तामिस् मैक्डोनाल्डः, अहं दृष्टवान् यत् सा एकद्वयं भयभीतं दृष्टिं स्थानच्युतानां पटानां प्रति कृतवती, स्वस्य कथां आरभत, या अहं स्मरामि तावत्, एवम् आसीत्:—

"मम पितुः मृत्योः अनन्तरं, अहं मम मातुः समक्षं तस्य रात्रौ अस्माकं साहसिकं वृत्तान्तं वर्णितवान्, यदा वयं लेडी कोलिन फर्नरस्य पार्टीतः गृहं प्रति गच्छन्तः आस्मः, तथा पृष्टवान् यत् सा किमपि स्मरति यत् तस्य घटनायाः किमपि कारणं भवेत्किञ्चित् चिन्तनानन्तरं, सा एतां कथां कथितवती:—

प्राचीनश्वेतगृहस्य अक्षयः दीपः

कदाचित् एकं गृहम् आसीत्, यत् "प्राचीनश्वेतगृहम्" इति प्रसिद्धम् आसीत्, यत् मार्गस्य पार्श्वे स्थितम् आसीत्, यत्र त्वं वदसि यत् अश्वः प्रथमं भयम् अनुभवत्होल्किट् इति नाम्नः जनाः, प्रियस्य प्राचीनस्य सर् आर्थर् होल्किट् इति सम्बन्धिनः, अस्माकं महान्तः मित्राः , तत्र निवसन्ति स्मगृहम्, इति लोकप्रवादः आसीत्, यत् प्राचीनस्य श्मशानभूमेः स्थले निर्मितम् आसीत्सर्वे वदन्ति स्म यत् तत् भूतगृहम् आसीत्, तथा होल्किट्-परिवारः सेवकान् प्राप्तुं महतीं कठिनताम् अनुभवति स्मभूतगृहस्य रूपं तस्य कीर्तिं अखण्डयत्, यतः तस्य धूसराः भित्तयः, अंधकारपूर्णः उद्यानः, निराशापूर्णः प्रकोष्ठः, अंधकारपूर्णाः गलियाः सोपानाः , तथा भयानकाः अट्टिकाः भूतप्रेतसम्बन्धिनां सर्वेषां घटनानां सूचकाः आसन्तथा , स्थानस्य सम्पूर्णं वातावरणं, यावत् उष्णः प्रकाशमानः सूर्यः आसीत्, शीतलं निराशापूर्णं आसीत्, तथा सर्वेषां आश्चर्यस्य स्थायी स्रोतः आसीत् यत् लेडी होल्किट् कथं तत्र निवसति स्मसा तु सर्वदा प्रसन्ना आसीत्, तथा मां कथयति स्म यत् किमपि तां प्रेरयेत् यत् सा तं स्थानं त्यजेत् यत् तस्याः परिवारस्य बहूनां पीढीनां प्रियम् आसीत्, तथा तस्याः जीवनस्य सुखदाः स्मृतयः सम्बद्धाः आसन्सा सङ्गतिं प्रति अतीव प्रीतिमती आसीत्, तथा वर्षे एका अपि सप्ताहः आसीत् यस्मिन् सा कस्यापि सह निवसन्ती आसीत्अहं तां केवलं विधवारूपेण स्मरामि, तस्याः पतिः, गोर्डन् हाइलैण्डर्स्-महानायकः, भारते मम जन्मात् पूर्वं मृतः आसीत्तस्याः द्वे पुत्र्यौ आस्ताम्, मार्गरेट् एलिस् , उभे अपि अतीव सुन्दर्यौ इति मन्येते स्म, किन्तु मत्तः किञ्चित् वयसा ज्येष्ठे आस्ताम्एतत् वयोभेदः तु अस्माकं मैत्रीम् अवरोधयत्, तथा अहं निरन्तरं तेषां गृहम् आमन्त्रितः आसम्ग्रीष्मे क्रोकेट् धनुर्विद्यां , शीते नृत्यसभाः तत्कालीनानां बहूनां वृद्धानां महिलानां इव, लेडी होल्किट् तासां प्रति अतीव प्रीतिमती आसीत्, तथा सा मम माता प्रायः बेजिक् क्रिबेज् क्रीडतः स्म, यावत् बालिकाः अहं किञ्चित् अधिकं लघुतरं किमपि आस्वादयामःतेषु अवसरेषु रथः सर्वदा दशवादने अस्मान् गृहीतुं आगच्छत्, यतः मम माता, कस्यापि कारणात्अहं सूक्ष्मं संशयं धारयामि यत् तत् भूतगृहस्य आरोपितं भयम् आसीत्ततः परं कदापि गृहं प्रत्यागच्छत्यदा सा नृत्यसभायाः आमन्त्रणं स्वीकरोति स्म, तदा सर्वदा शर्तः आसीत् यत् लेडी होल्किट् अस्मान् उभौ रात्रौ निवासयेत्, तथा रथः ततः परं अस्मान् गृहीतुं आगच्छत्, एकवादनस्य मध्याह्नभोजनस्य अनन्तरम्अहं कदापि विस्मरामि यत् अन्तिमवारं "प्राचीनश्वेतगृहे" नृत्यसभायां गतवान्, यद्यपि अधुना ततः परं पञ्चाशत् वर्षाणाम् अपेक्षया अधिकः कालः अतीतःमम माता किञ्चित् सप्ताहानां यावत् अतीव स्वस्था आसीत्, यतः सा मन्यते स्म यत् सा अन्तः शीतलतां गृहीतवती आसीत्सा वैद्यं आहूतवती आसीत्, अंशतः यतः सा अतीव अस्वस्था अनुभवति स्म, तथा अस्माकं समीपे एकमात्रं वैद्यं आसीत् यः औषधविक्रेता आसीत्, यस्य कौशलस्य विषये सा अतीव न्यूनं मन्यते स्ममम माता नृत्यसभायां मया सह गन्तुं निश्चयं कृतवती आसीत्, किन्तु अन्तिमक्षणे, वातावरणं अतीव भयानकं सत्, सा परामर्शं स्वीकृतवती, तथा मम पितृव्या नोरा, या तदा अस्मासु निवसन्ती आसीत्, मां स्थाने अनुगमनं कृतवतीयदा वयं प्रस्थितवन्तः, तदा हिमपातः आसीत्, तथा सर्वरात्रिं दिनस्य अधिकांशं हिमपातः अभवत्, मार्गाः सम्पूर्णतया अवरुद्धाः आसन्, तथा वयं "प्राचीनश्वेतगृहे" सोमवारस्य सायंकालात् आगामिगुरुवारपर्यन्तं निवासं कृतवन्तःपितृव्या नोरा अहं पृथक् शयनकक्षेषु निवासं कृतवन्तः, तथा मम शयनकक्षः दीर्घायां गल्यां सर्वेषां अन्येषां दूरे आसीत्अस्य पूर्वं मम माता अहं सर्वदा एकं शयनकक्षं सहभागित्वेन कृतवन्तौएकमात्रं सत्यं सुखदं शयनकक्षं, इति अहं मन्ये स्मयत् अग्रभागस्य उद्यानं अवलोकयति स्मकिन्तु अस्मिन् अवसरे अनेके अतिथयः, अस्माभिः इव विलम्बिताः, आसन्, तथा यावत् अस्माभिः पृथक् शयनकक्षाः (मम पितृव्या स्वस्य शयनकक्षं प्रति प्रीतिमती) प्राप्तुं शक्यते स्म, तावत् सा सर्वाधिकं विशालं सुखदं शयनकक्षं प्राप्तुं स्वाभाविकम् आसीत्फलतः, सा तस्मिन् पक्षे निवासं कृतवती यत्र सर्वे अन्ये अतिथयः निद्रां कृतवन्तः, यावत् अहं गृहस्य अन्यपार्श्वस्य गल्यां निवासं कृतवान्, यत्र मम शयनकक्षं विना अन्ये केवलं लम्बर-कक्षाः आसन्सर्वं सुगतं सुखदं अभवत्, तथा अस्माकं भ्रमणस्य सामञ्जस्यं किमपि अवरोधयत्, यावत् अस्माकं गृहं प्रत्यागमनस्य पूर्वरात्रिःवयं रात्रिभोजनं कृतवन्तःतस्मिन् काले अस्माकं भोजनव्यवस्था भिन्ना आसीत्तथा मार्गरेट् अहं सोपानानाम् उपरि गच्छन्तौ आस्ताम्, यदा एलिस्, या अस्माभ्यः पूर्वं सोपानानाम् उपरि धावितवती आसीत्, अस्मान् भयाकुलं मुखं कृत्वा मिलितवती

"अहो, कृपया मम शयनकक्षं आगच्छतु!" सा अक्रन्दत्। "मार्यां किमपि घटितम्।" (मार्या एका गृहसेविका आसीत्।)

वयम् उभौ तया सह गतवन्तौ, तथा तस्याः शयनकक्षं प्रविश्य, मार्यां कुर्स्याम् उपविष्टां, हिस्टीरिकरूपेण रोदन्तीं प्राप्तवन्तौकेवलं बालिकां दृष्ट्वा एव ज्ञातुं शक्यते स्म यत् सा कस्यापि अतीव गम्भीरस्य आघातस्य पीडाम् अनुभवति स्मयद्यपि सामान्यतः रक्तगण्डा शान्ता , संक्षेपेण, अतीव स्वस्था स्थिरा प्राणी, तथा अन्तिमा व्यक्तिः या सहजं भयभीता भवति, सा अधुना वर्णहीना आसीत्, यावत् तस्याः नेत्राणां ताराः भयेन विस्तृताः आसन्, तथा तस्याः सम्पूर्णं शरीरं, शिरसः शिखरात् पादतलपर्यन्तं, ज्वरस्य इव कम्पितम् आसीत्अहं तां दृष्ट्वा अतीव आघातितः अभवम्

"किम्, मार्ये," मार्गरेट् अवदत्, "किम् समस्या अस्ति? किम् घटितम्?"

"दीपः अस्ति, मिस्," बालिका उच्छ्वसितवती, "मिस् ट्रेवर्-शयनकक्षस्य दीपःअहं तं निर्वापयितुं शक्नोमि।"

"त्वं तं निर्वापयितुं शक्नोषि, किम्, किम् निरर्थकम्!" मार्गरेट् अवदत्। "किं त्वं उन्मत्ता असि?"

"यावत् अहं अत्र उपविष्टा अस्मि, मिस्, तावत् सत्यम् अस्ति," मार्या उच्छ्वसितवती। "अहं दीपं मण्टेलपीस्-उपरि स्थापितवती यावत् अहं शयनकक्षं सुव्यवस्थितं कृतवती, तथा यदा अहं समाप्तवती निर्वापयितुं आगतवती, अहं शक्नोमि स्मअहं निर्वापितवती, निर्वापितवती, निर्वापितवती, किन्तु तस्य कोऽपि प्रभावः आसीत्, तथा अहं भीता अभवम्, मिस्, अतीव भीता," तथा अत्र सा स्वस्य मुखं हस्तयोः गुप्तवती, तथा कम्पितवती। "अहं पूर्वं कदापि एतावत् भयभीता अभवम्, मिस्," सा मन्दं मन्दं प्रत्यावर्तत, "तथा अहं गतवती दीपं प्रज्वलन्तं त्यक्तवती।"

"त्वं कियत् निरर्थकम्," मार्गरेट् निन्दितवती। "वयं तं निर्वापयितुं तत्कालं गन्तव्याःमम मनसि अस्ति यत् त्वं अस्माभिः सह आगच्छेतु, मार्येकिन्तु तत्र! त्वं तत्र तिष्ठ, तथा कृपया रोदनं विरमय, अन्यथा गृहे सर्वे त्वां श्रोष्यन्ति।"

एवं वदित्वा, मार्गरेट् शीघ्रं गतवती,—एलिस् अहं तया सह गतवन्तौ,—तथा मम शयनकक्षस्य बहिः आगत्य, यस्य द्वारं विस्तृतम् आसीत्, वयं प्रज्वलन्तं दीपं मार्याः वर्णितस्थाने स्थितं प्राप्तवन्तःअहं बालिकाः अवलोकितवान्, तथा मम प्रयत्नानां विरुद्धं, अवलोकितवान् यत् तासां नेत्राणां कोणेषु महतः भयस्ययत् ते संशयितवन्तः किन्तु नाम उच्चारितवन्तःस्पष्टाः चिह्नाः आसन्

"कः प्रथमं गमिष्यति?" मार्गरेट् पृष्टवतीकः अपि अवदत्

"तर्हि," सा अवदत्, "अहं गमिष्यामि," तथा कथां कर्मणा अनुसृत्य, सा द्वारस्य उपरि अगच्छत्यदा सा एवं कृतवती, द्वारं बन्दं भवितुं आरब्धम्। "इदम् आश्चर्यजनकम्!" सा अक्रन्दत्। "धक्का दत्त!"

वयम् अकुर्मः; वयम् उभौ त्रयः धक्का दत्तवन्तः; किन्तु, अस्माकं प्रयत्नानां विरुद्धं, द्वारं दृढतया बन्दं अभवत्, तथा वयम् उभौ त्रयः बहिः अवशिष्टाःततः परं अस्माकं आश्चर्यात् पुनः प्राप्तुं पूर्वं, तत् उद्घाटितम्; किन्तु वयम् उभौ त्रयः द्वारस्य उपरि गन्तुं पूर्वं, तत् पूर्ववत् दृढतया बन्दं अभवत्कश्चन अदृश्यः बलः अस्मान् विरुद्धं धारयति स्म

"वयम् एकं अधिकं प्रयत्नं कुर्मः," मार्गरेट् अवदत्, "तथा यदि वयम् उभौ त्रयः सफलाः भविष्यामः, वयम् उभौ त्रयः साहाय्यं आह्वयिष्यामः।"

तस्याः आदेशान् अनुसृत्य, वयम् उभौ त्रयः पुनः धक्का दत्तवन्तःअहं ह्याण्डल्-समीपे आसम्, तथा किञ्चित् प्रकारेण,—कथं, अस्माकं कः अपि वक्तुं शक्नोति स्म,—यदा द्वारं स्वयम् उद्घाटितम्, अहं स्खलितवान् अन्तः पतितवान् ततः परं द्वारं तत्क्षणं बन्दं अभवत्, तथा मम अतीव भयानकं भयं, अहं स्वयं शयनकक्षे एकाकी प्राप्तवान्किञ्चित् क्षणानां यावत् अहं मोहितः आसम्, तथा मम विचारान् संग्रहीतुं शक्नोमि स्म यत् होल्किट्-परिवारस्य करुणायाः प्रार्थनायाः उत्तरं दद्याम्, ये द्वारं धक्कयन्तः आसन्, तथा मां प्रार्थयन्तः आसन् यत् अहं तेभ्यः किम् घटितम् इति वदेयम्निर्दयस्य स्वप्नस्य भयानकस्य उत्तेजनायां अपि अहं एतावत् भयं अनुभवितवान् यावत् तत् शयनकक्षं मम मनसि प्रेषितवत्यद्यपि किमपि द्रष्टुं शक्यते स्म, केवलं दीपः, यस्य प्रकाशः विचित्रः श्वेतः कम्पनशीलः आसीत्, अहं कस्यापि अवर्णनीयस्य भयानकस्य सत्तायाः उपस्थितिं अनुभवितवान्तत् प्रकाशे, वातावरणे, फर्निचरे, सर्वत्र आसीत्सर्वतः तत् मां परिवेष्टितवत्, सर्वतः अहं भयभीतः आसम्भयभीतः यत् विचित्रं घातकं आसीत्किमपि मां सूचयति स्म यत् दुष्टस्य स्रोतः दीपे आसीत्, तथा यदि अहं प्रकाशं निर्वापयितुं सफलः भवेयम्, अहं भूतसत्तायाः उपस्थितेः मुक्तः भवेयम्, अहं मण्टेलपीस्-उपरि अगच्छम्, तथा गभीरं श्वासं गृहीत्वा, निर्वापितवान्निर्वापितवान् यत् निराशायाः उत्पन्नः ऊर्जा आसीत्तस्य कोऽपि प्रभावः आसीत्अहं मम प्रयत्नान् पुनः पुनः कृतवान्; अहं उन्मत्तरूपेण, उन्मत्तरूपेण निर्वापितवान्, किन्तु सर्वं व्यर्थम् आसीत्; दीपः तावत् प्रज्वलति स्मप्रज्वलति स्म मृदुतया उपहासेन ततः परं भयानकं भयं मां गृहीतवत्, तथा शयनकक्षस्य विपरीतपार्श्वं धावित्वा, अहं स्वस्य मुखं भित्तेः विरुद्धं गुप्तवान्, तथा यत् मम हृदयस्य रुग्णाः स्पन्दनाः मां सूचयन्ति स्म तत् प्रतीक्षितवान्द्रष्टुं बाध्यः सन्, अहं किञ्चित्, अतीव किञ्चित्, मात्रं चलितवान्, तथा तत्र, तत्र, वायौ गुप्तरूपेण माम् उपरि आगच्छन्तं दीपं प्राप्तवान्, कम्पनशीलं प्रकाशमानं भयानकं दीपम्अहं पुनः मम मुखं गुप्तवान्, तथा ईश्वरं प्रार्थितवान् यत् अहं मूर्छितः भवेयम्निकटतरं निकटतरं प्रकाशः आगच्छत्; द्वारे अधिकं अधिकं आकर्षणम्अहं स्वयं भित्तेः अधिकं अधिकं दृढतया दत्तवान्ततः परं, ततः परं यदा पीडायाः अन्तिमाः स्पन्दनाः मानवहृदयस्य मस्तिष्कस्य सहनशक्तेः अतीताः आसन्, तदा स्पर्शस्य संशयः, सूचना आगच्छत्स्पर्शस्य यत् अतीव भयानकम् आसीत् यत् मम प्रार्थनाः अन्ते उत्तरिताः, तथा अहं मूर्छितः अभवम्यदा अहं पुनः प्राप्तवान्, अहं मार्गरेट्-शयनकक्षे आसम्, तथा अर्धदर्जनं परिचिताः रूपाः माम् उपरि सम्मिलिताः आसन्प्रतीयते यत् मम शरीरस्य पतनेन सह, द्वारं, यत् ह्याण्डल्-प्रयत्नानां विरुद्धं दृढतया प्रतिरोधं कृतवत् आसीत्, तत्क्षणं उद्घाटितम्, तथा अहं भूमौ पतितः दीपःतावत् प्रज्वलन्मम समीपे भूमौ प्राप्तःमम पितृव्या दुर्दम्यदीपं निर्वापयितुं कस्यापि कठिनतां अनुभवितवती, तथा अहं अतीव स्नेहेन गृहस्य अन्यपक्षं नीतः, यत्र अहं तां रात्रिं निद्रां कृतवान्अग्रिमदिने घटनायाः विषये अल्पं किमपि उक्तम् आसीत्, किन्तु ये तस्याः विषये जानन्ति स्म ते स्वस्य मुखेषु अतीव चिन्तां प्रकटयन्ति स्मचिन्तां या, अधुना यत् अहं पुनः प्राप्तवान्, मां अतीव विस्मयितं कृतवतीअस्माकं गृहं प्रत्यागमने, अन्यः आघातः माम् प्रतीक्षते स्म; वयम् उभौ त्रयः दुःखेन प्राप्तवन्तः यत् मम माता गम्भीररूपेण अस्वस्था आसीत्, तथा वैद्यः, यः पूर्वरात्रौ पर्थ्-नगरात् आहूतः आसीत्, यदा अहं दीपेन सह साहसिकं कृतवान्, तदा अवदत् यत् सा दिनं जीविष्यतितस्याः चेतावनी पूर्णा अभवत्सा सूर्यास्ते मृता अभवत्तस्याः मृत्युः, निश्चयेन, दीपस्य घटनायाः सह किमपि सम्बन्धः आसीत्, किन्तु तदा अहं तत् विचित्रं संयोगं इति मन्ये स्म, तथा तत् अधिकं विचित्रं मन्यते स्म यदा अहं तव पितुः मार्गे स्पृष्टस्य भूतस्य विषये तव वर्णनं श्रुतवान्, यत् होल्किट्-गृहस्य स्थानस्य समीपे आसीत्अहं कदापि ज्ञातवान् यत् लेडी होल्किट् तस्याः पुत्र्यौ वा तेषां गृहे अतीन्द्रियस्वरूपस्य किमपि दृष्टवत्यौ आस्ताम्; मम अनुभवस्य अनन्तरं ते सर्वदा तस्मिन् विषये अतीव मौनं धारयन्ति स्म, तथा स्वाभाविकरूपेण अहं तत् दबावं दातुं इच्छितवान्लेडी होल्किट्-मृत्योः अनन्तरं, मार्गरेट् एलिस् गृहं विक्रीतवत्यौ, यत् अन्ते नष्टम्, यतः कः अपि तत्र निवसितुं इच्छति स्म, तथा अहं मन्ये यत् यस्मिन् स्थले तत् स्थितम् आसीत् तत् अधुना शलजमक्षेत्रम् अस्तिएतत्, प्रिये, सर्वं यत् अहं तुभ्यं वक्तुं शक्नोमि


"अधुना, श्रीमन् 'डोनेल," मिस् मैक्डोनाल्ड् अवदत्, "अस्माकम् अनुभवान् श्रुत्वा, मम मातुः , भवतः मतं किम्? भवान् मन्यते किं वर्तिकायाः घटना किमपि प्रकारेण अस्माभिः दृष्टेन भूतग्रस्तेन सह सम्बद्धा आसीत्, अथवा ' ओल्ड व्हाइट हाउस्' इति गृहस्य भूतग्रस्तता मार्गस्य भूतग्रस्ततायाः विभक्ता एव?"


Project GutenbergCC0/PD. No rights reserved