॥ ॐ श्री गणपतये नमः ॥

प्रकरणं सप्तदशम्: ग्लामिस् दुर्गम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

स्कटलैण्डस्य सर्वेषु भूतग्रस्तेषु स्थानेषु, ग्लैम्स्-दुर्गस्य भूतग्रस्तता एवं प्रसिद्धा अस्ति, यत् फोर्फार्शायर्-प्रदेशे स्थितं स्ट्रैथ्मोर्-अर्ल्-तथा किङ्होर्न्-महोदयस्य आसनम् अस्ति

दुर्गस्य किञ्चित् भागःयः अधिकतरं भूतग्रस्तः भवतिप्राचीनः किन्तु अनिश्चितकालीनः अस्ति, यदि डङ्कन्-महोदयः तत्र मैक्बेथेन हतः इति परम्परा सत्यं भवेत्, तर्हि एकादशशताब्द्याः आरम्भे एव सः अस्तित्वे आसीत्निश्चयेन, कालान्तरे अतिरिक्तनिर्माणानि कृतानि, नवीकरणानि कृतानि; किन्तु मूलनिर्माणं तादृशमेव यथापूर्वं तिष्ठति, चतुष्कोणस्तम्भे समाविष्टं यः मध्यभागे स्थितः सर्वदुर्गस्य पूर्णदृश्यं प्रददाति

अस्मिन् स्तम्भेयस्य भित्तयः पञ्चदशहस्तपरिमिताः सन्तिएकः कोष्ठः अस्ति, यः कस्मिंश्चित् अज्ञाते स्थाने गुप्तः अस्ति, यः एकं रहस्यं (एकस्य भूतग्रस्ततायाः मूलं) धारयति, यत् केवलं अर्ल्, तस्य उत्तराधिकारी (एकविंशतितमे जन्मदिने प्राप्ते), एवं सम्पत्तेः प्रबन्धकः जानन्ति

सम्भवतः, अस्मिन् कोष्ठे संलग्नं रहस्यं बहु लोकानां ध्यानं आकर्षेत्, यदि भवेत् यत् अलौकिकशब्दाः, ये तस्मिन् समये अस्मात् कोष्ठात् आगच्छन्ति इति मन्यते, चतुष्कोणस्तम्भे निद्रिताः विविधाः अतिथयः श्रुतवन्तः

निम्नलिखितं अनुभवं बाण्ड्-नामिकया महिलया घटितः इति कथ्यतेअहं तस्याः शब्दैः एव तं प्रस्तौमि


अहं ग्लैम्स्-दुर्गे निवसितवती इति बहवः वर्षाः अतीताःअहं तदा बालिका एव आसम्, नगरे प्रथमं ऋतुं एव अनुभूतवतीकिन्तु यद्यपि अहं युवा आसम्, तथापि अहं भीरुः कल्पनाशीला आसम्; अहं स्थिरा इति कथ्यते स्म, अर्थात् अत्यन्तं यथार्थवादिनी व्यावहारिका निश्चयेन, यदा मम मित्राणि अकथयन्, "त्वं ग्लैम्स्-दुर्गे निवसिष्यसि इति वदिष्यसि! त्वं जानासि यत् तत् भूतग्रस्तम् अस्ति?" अहं हसितवती

"भूतग्रस्तम्!" अहं अवदम्, "कियत् हास्यास्पदम्! भूतानि सन्तिमानवः परियाः अपि विश्वसेत्।"

निश्चयेन अहं ग्लैम्स्-दुर्गं एकाकिनी अगच्छम्मम माता भगिनी मया सह आस्ताम्; किन्तु यद्यपि ते दुर्गस्य नवीनतरे भागे निद्रितवत्यौ, अहं स्वयमेव याचित्वा चतुष्कोणस्तम्भे एकं कोष्ठं प्राप्तवती

अहं वदामि यत् मम चयनस्य गुप्तकोष्ठेन सह किमपि सम्बन्धः आसीत्तत्, तथा प्रसिद्धं रहस्यं, मम कर्णयोः बहुवारं श्रुतम् आसीत्, येन अहं तस्य विषये अत्यन्तं क्लान्ता आसम्नहि, अहं चतुष्कोणस्तम्भे निद्रितुम् इच्छामि इति अन्यं कारणम् आसीत्, मम स्वस्य कारणम्अहं पक्षिशालां पालयामि; स्तम्भः प्राचीनः आसीत्; अतः अहं आशां कृतवती यत् तस्य भित्तयः लताभिः आच्छादिताः स्युः, पक्षिणां नीडैः परिपूर्णाः स्युः, येषां किञ्चित् अहं मम गवाक्षात् प्राप्तुं शक्नोमिअहं लज्जिता अस्मि यत् अहं तानि अपहर्तुम् इच्छामि

हा, मम आशाः! यद्यपि चतुष्कोणस्तम्भः अतीव प्राचीनः आसीत् यत् कस्मिंश्चित् स्थाने वस्तुतः नश्यति स्म एकं पर्णं, पक्षिणां नीडस्य चिह्नं अहं कुत्रापि अपश्यम्; भित्तयः अत्यन्तं नग्नाः आसन्तथापि, मम निराशा शीघ्रम् एव आनन्देन स्थानं दत्तवती; यतः उन्मुक्तगवाक्षात् प्रविशन्तः वायवः अतीव मधुराः, हीथर्-तथा मधुमालती-पुष्पैः सुगन्धिताः आसन्, विस्तृतानि घनवृक्षैः आच्छादितानि भूमिखण्डानि अवर्णनीयरूपेण मनोहराणि आसन्, येन मम अकलात्मकस्य अकवित्वस्य स्वभावस्य अपेक्षया अहं मुग्धा अभवम्यथा पूर्वं कदापि , तथा पश्चात् कदापि । "भूतानि!" अहं स्वयं अवदम्, "भूतानि! कियत् निरर्थकम्! कियत् अत्यन्तं निरर्थकम्! एतादृशं मनोहरं स्थानं केवलं सूर्यप्रकाशं पुष्पाणि धारयितुं शक्नोति।"

अहं स्मरामि यत्यतः, यथा अहं पूर्वम् उक्तवती, अहं कवित्वशीला आसम्ग्लैम्स्-दुर्गे मम प्रथमं भोजनं कियत् आनन्दितवतीदीर्घः प्रयाणः तीक्ष्णः पर्वतीयवायुः मां क्षुधार्तां कृतवन्तौ, अहं चिन्तितवती यत् अहं एतादृशं स्वादिष्टं भोजनंएतादृशं आदर्शं सामन् (एस्क्-नद्याः) एतादृशं स्वर्गीयं फलं कदापि खादितवतीकिन्तु अहं वक्तव्या यत्, यद्यपि अहं स्वस्था बालिका इव हृदयपूर्वकं खादितवती, तथापि शयनसमये मम भोजनं पूर्णतया पचितम् आसीत्, वस्तुतः अहं किञ्चित् ओटमील्-बिस्कुटानि खादितुं सज्जा आसम् यानि अहं मम वस्त्रपेटिकायां प्राप्तवती, पर्थ्-नगरे क्रीतवती इति स्मृतवतीप्रायः एकादशवादनसमये मम सेविका मां त्यक्तवती, अहं किञ्चित् कालं मम वस्त्रावरणे आवृता उन्मुक्तगवाक्षस्य सम्मुखम् उपविष्टवतीरात्रिः अतीव शान्ता आसीत्, दूरस्थवृक्षशिखरेषु वायोः कदाचित् शब्दः, उलूकस्य हूंकारः, पीविट्-पक्षिणः करुणं क्रन्दनं, कुक्कुरस्य कर्कशः भौंकनं विना शान्तिः अविच्छिन्ना आसीत्

मम कोष्ठस्य आन्तरिकं भागः प्रायः सर्वविशेषेण नवीनः आसीत्आसनानि प्राचीनानि आसन्; भित्तिषु भीषणाः नक्काश्यः आसन्; विचित्ररूपेण निर्मिताः चित्रपटाः आसन्; अन्धकारपूर्णाः कोष्ठकाः आसन्; अंधकारपूर्णाः कोणाः आसन्;—सर्वं सुखदं प्रफुल्लं आसीत्, यदा अहं शय्यायां प्रविष्टवती, तदा भूतस्य रहस्यस्य वा विषये कोऽपि विचारः मम मनसि प्रविष्टः

किञ्चित् कालान्तरे अहं निद्रितवती, किञ्चित् कालं केवलं शून्यताशून्यता यस्मिन् सर्वा पहचानं नष्टा आसीत्ततः अकस्मात् अहं स्वयं विचित्राकारे कोष्ठे प्राप्तवती, यस्य उच्चं छादनम् आसीत्, गवाक्षः कृष्णश्याममयभूमितः अतीव दूरे स्थितः आसीत् यत् अन्तःतः प्राप्तुं अशक्यः आसीत्क्षीणाः स्फोरेसेन्ट्-प्रकाशस्य किरणाः संकीर्णकाचपट्टिकाभिः प्रविशन्तः सन्तः समीपस्थवस्तूनां स्पष्टतां कुर्वन्ति स्म; किन्तु मम नेत्राः दूरस्थभित्तिकोणान् प्राप्तुं व्यर्थं प्रयतन्ते स्म, येषु एकः मां पूर्वं अनुभूतं भयं प्रददाति स्मभित्तयः गुरुभिः पटैः आच्छादिताः आसन् ये स्वयमेव बहिःतः केवलं अत्यन्तं उच्चशब्दानां प्रवेशं निवारयन्ति स्म

आसनानि, यदि तानि आसनानि इति कथयितुं शक्यते, मां विस्मयितवन्तितानि कारागारस्य वा उन्मत्तालयस्य कोष्ठस्य, वा कुक्कुरशालायाः, वा सामान्यनिवासकोष्ठस्य अपेक्षया अधिकं योग्यानि प्रतीयन्ते स्मअहं किमपि आसनं अपश्यम्, केवलं एकं कर्कशं मेजं, तृणशय्यां, एकं प्रकारं नालीं अत्यन्तं निराशा भयं सर्वत्र व्याप्तम् आसीत्यदा अहं तत्र उपविष्टवती, अहं अनुभवामि यत् अहं किमपि प्रतीक्षेयत् मया भीते कोष्ठकोणे गुप्तम् आसीत्अहं स्वयं सह तर्कयितुं प्रयतितवती, स्वयं आश्वासयितुं यत् तत्र किमपि नासीत् यत् मां हन्यात्, किमपि नासीत् यत् मां भयभीतां कर्तुं शक्नोति, किन्तु मम प्रयत्नाः व्यर्थाः आसन्मम भयं वर्धितम्यदि मम भयस्य कारणं विषये किञ्चित् निश्चितं ज्ञानं भवेत्, तर्हि अहं एतावत् पीडिता भवेयम्, किन्तु मम अज्ञानं यत् तत्र किमपि अस्ति, यत् मया भीतम्, तत् मम भयं एतावत् तीव्रं कृतवत्प्रतिक्षणं मम अनिश्चयस्य वेदना वर्धते स्मअहं चलितुं शक्तवतीअहं श्वासं अपि निर्बन्धं कर्तुं शक्तवती, अहं भीतवती यत् मम हृदयस्य प्रचण्डस्पन्दनं अज्ञातस्य सत्तायाः ध्यानं आकर्षेत् तस्य आगमनं शीघ्रं करोतुतथापि मम मनःविकारस्य अपेक्षया, अहं स्वस्य भावनानां विश्लेषणं कर्तुं स्वयं पकडितवतीअहं भयं तिरस्कृतवती, किन्तु तस्य निरपेक्षं प्रभावम्भीतिम्अहं कम्पितवती यत् सर्वलघुतमः घटनायाःफलकस्य शब्दः, भृङ्गस्य टिक्-टिक्-शब्दः, उलूकस्य हूंकारः वामम आत्मनः असह्यं कम्पनं किं कर्तुं शक्नोति इति

अस्याम् अशक्तायां दयनीयायां स्थितौ, अहं अनुभवामि यत् समयः निश्चयेन आगमिष्यति, यदा अहं जीवनं तर्कं सह त्यक्तवती भवेयम्भयेन सह अत्यन्तं निराशायाः संघर्षे

अन्ते, किमपि चलितम्एकः हिमशीतः स्पन्दनं मम शरीरेण गतवत्, मम प्रत्याशानां भयं तत्क्षणम् एव पराकाष्ठां प्राप्तवत्सत्ता स्वयं प्रकटयितुम् आरब्धा

मृदुशरीरस्य भूमौ मर्दनम्, अस्थिसन्धेः शब्दः, श्वासः, अन्यः अस्थिसन्धेः शब्दः, ततःकिम् एतत् मम उत्तेजितकल्पनावातावरणस्य विघटनकारी प्रभावःवा कोष्ठस्य अनिश्चितः सायंकालः यत् मम सम्मुखे, अंधकारपूर्णे कोणे, किञ्चित् दीप्तं भीषणं अंशं उत्पादितवत्? अहं सुखेन अन्यत्र दृष्टिं नेतुं प्रयतितवतीअहं शक्तवतीमम नेत्राः स्थिरीकृताः आसन्अहं स्थिरं सम्मुखे दृष्टिं नेतुं बाधितवती

मन्दं, अतीव मन्दं, तत्, यत् किमपि आसीत्, आकारं प्राप्तवत्पादौवक्रौ, विकृतौ, मानवपादौशरीरम्पीतवर्णं कुब्जितं बाहूदीर्घौ मकडीसदृशौ, वक्रैः ग्रन्थियुक्तैः अङ्गुलिभिः युक्तौशिरःविशालं पशुसदृशं , यत् धूसरकेशैः आच्छादितम् आसीत् ये तस्य उन्नतललाटं नुकीले कर्णौ घृणास्पदं कुन्तलानां रूपेण आवृण्वन्ति स्ममुखम्एतस्मिन् मम सर्वेषां भीषणतमानां प्रत्याशानां साक्षात्कारः आसीत्मुखम्श्वेतं स्थिरदृष्टियुक्तं , सूकरसदृशं रचनायां, दुष्टं भावे; सर्वेषां घृणास्पदानां पशुसदृशानां वस्तूनां नरकीयः संयोजनः, तथापि करुणायाः स्पर्शेन विना

यदा अहं तं विस्मयेन अवलोकयामि, सः वानरस्य इव पृष्ठभागे उत्थितः, माम् करुणया अवलोकितवान्ततः अग्रे गच्छन्, सः परिवर्तितः, कछपस्य इव विस्तारितः अभवत्प्रातःकालस्य शीतलाः धूसराः किरणाः सन्तापाय इव सः लोठितवान्

अस्मिन् समये कोष्ठस्य द्वारस्य मुष्टिः परिवर्तिता, कश्चित् प्रविष्टः, महान् आर्तनादः अभवत्अहं प्रबुद्धःप्रबुद्धः यत् सम्पूर्णः गोपुरः, भित्तयः, गवाक्षाः, याः अहं कदापि श्रुतवान् , तादृशाः भयानकाः चीत्काराः प्रतिध्वनयन्ति स्म,—कस्यचित् वस्तुनः वा कस्यचित् जनस्य वा चीत्काराःयेषु मानवस्य तथा प्राणिनः तीव्रः अंशः आसीत्अत्यन्ते दुःखे

किमर्थम् इति चिन्तयन्, अधिकं भयभीतः, अहं शय्यायाम् उपविष्टः श्रुतवान्,—श्रुतवान् यावत् एकः निश्चयःअन्तर्ज्ञानस्य, सूचनायाः, वा यत् इच्छसि, किन्तु निश्चयः एवमाम् बलात् तान् शब्दान् स्वप्नस्य वस्तुना सह सम्बद्धं कर्तुम् प्रेरितवान्अहं तान् अद्यापि सम्बद्धं करोमि


अहं मन्ये, तस्मिन् एव वर्षेयस्मिन् वर्षे पूर्वोक्तः वृत्तान्तः मया श्रुतःअहं ग्लामिस्-स्थानस्य भूतकथां श्रुतवान्, एकां कथां या एकया महिलया सह सम्बद्धा आसीत्, यां अहं मिस् मैक्गिन्नी इति आह्वयिष्यामिअहं तस्याः अनुभवं यथासम्भवं तया कथितम् इव उपस्थापयामि


अहं स्वस्य साहसिकां कथां कदापि कथयामि, मिस् मैगिन्नी उक्तवती, यतः बहवः जनाः अतीन्द्रियविषयान् उपहसन्ति, भूतानां उल्लेखमात्रेण हसन्तिअहं स्वयम् अपि तत् एव अकरवं यावत् ग्लामिस्-स्थाने निवासं अकरवम्; किन्तु तत्र एकसप्ताहः मम सन्देहवादं सम्पूर्णतः नाशितवान्, अहं निश्चितः विश्वासी भूत्वा प्रस्थितवान्

घटना प्रायः विंशतिवर्षाणां पूर्वम् अभवत्मम भारतात् प्रत्यागमनानन्तरम्, यत्र मम पिता तदा स्थितः आसीत्

वर्षाणि यावत् अहं स्कटलैण्डं गतवान्, वस्तुतः अहं केवलम् एकवारम् सीमां अतिक्रान्तवान्, तदा यदा अहं शिशुः आसम्; अतः अहं स्वजन्मभूमौ कतिपयसप्ताहान् यापयितुम् आमन्त्रणं प्राप्य प्रसन्नः अभवम्अहं प्रथमं एडिन्बरः गतवान्अहं ड्रम्श्यूघ् उद्यानेषु जातःततः ग्लामिस् गतवान्

शरदः अन्ते आसीत्, वायुः अत्यन्तं शीतला आसीत्, अहं महावात्यायां गृहं प्राप्तवान्वस्तुतः अहं एतादृशे भयानके वातावरणे कदापि गतवान्अश्वाः यावत् अग्रे गन्तुं शक्ताः आसन्, यदा वयं गृहं प्राप्तवान्, तदा वयं हाले उत्सुकानां मुखानां समूहं प्राप्तवान्

शीतग्रस्तः! अहं अस्थिपर्यन्तं शीतग्रस्तः आसम्, चिन्तयामि यत् अहं कदापि उष्णः भविष्यामिकिन्तु विशालाः अग्नयः, उज्ज्वलः सुखदः वातावरणःयतः ग्लामिस्-स्थानस्य अन्तः सर्वत्र आधुनिकीकृतम् आसीत्शीघ्रम् एव माम् सुस्थं कृतवान्, चायसमये अहं सुखेन उष्णः सुखी अभवम्

मम शयनकक्षः गृहस्य प्राचीनतमे भागे आसीत्चतुष्कोणः गोपुरःकिन्तु यद्यपि कतिपयैः अतिथिभिः सूचितम् आसीत् यत् तत्र भूतानि भवेयुः, अहं विश्वासपूर्वकं वदामि यत् यदा अहं शयनं गतवान्, तदा भूतानां विषयः मम चिन्तनात् दूरतमः आसीत्अहं स्वकक्षं प्रायः एकादशवादनार्धे प्रत्यागतवान्तदा वातावरणं तीव्रतमं आसीत्सर्वं कोलाहलः मिश्रितः आसीत्अगाधः अन्धकारः विकटैः गर्जनैः चीत्कारैः मिश्रितः आसीत्; यदा अहं स्वस्य गवाक्षस्य काचं दृष्ट्वा किमपि दृष्टवान्काचाः हिमेन आच्छादिताः आसन्हिमः चक्रवातीयः प्रचण्डः तेषु प्रहारं कृतवान्अहं गवाक्षस्य फ्रेमे एकं कंघी स्थापितवान् यत् निरन्तरं कम्पनेन जागरितः भवेयम्; स्वलिङ्गस्य सावधानतायाः चरित्रेण अहं वस्त्रगृहे शय्यायाः अधः चोरान् अन्वेष्टुं दृष्टवान्यद्यपि भगवान् जानाति यत् अहं किं करिष्यामि यदि तत्र एकं प्राप्नोमिशय्यायाः पार्श्वे मेजे एकं दीपाधारं दीपशलाकापात्रं स्थापितवान्, यतः रात्रौ छतं वा गवाक्षं वा उड्डीयेत वा अन्यः विपत्तिः घटेत, एतानि सर्वाणि प्रबन्धानि कृत्वा शयनं गतवान्अस्य जीवनस्य अवधौ अहं गाढं निद्रालुः आसम्, मम यात्रायाः अनन्तरम् असामान्यतः क्लान्तः भूत्वा, अहं शीघ्रम् एव निद्रां गतवान्किमर्थम् अहं प्रबुद्धः इति जानामि, किन्तु अहं एकेन प्रचण्डेन आरम्भेण स्वयं प्रति आगतवान्, यत् महान् शब्दः कृतवान् इतिवस्तुतः, तत् प्रथमं मम प्रभावः आसीत्, अहं श्रवणेन कारणं निर्धारयितुं प्रयत्नं कृतवान्सर्वं तु मौनम् आसीत्वातावरणं शान्तं जातम्, गृहं भूमिः अतीव शान्त्या आवृतम् आसीत्आकाशं निर्मलं जातम्, कक्षः अंशतः चन्द्रस्य प्रकाशेन प्रकाशितः आसीत् यः श्वेतैः घनैः आवरणैः मृदुतया प्रविष्टः आसीत्वातावरणे किमपि अप्राकृतिकं भवति इति भावना, शान्तिः कस्यचित् विचित्रस्य चमत्कारिकस्य घटनायाः पूर्वाभासः इति, क्रमेण मयि आगतवतीअहं स्वयं सह तर्कं कर्तुं प्रयत्नं कृतवान्, यत् एषः भावः सम्पूर्णतः मम नवीनवातावरणस्य कारणात् इति, किन्तु मम प्रयत्नाः निष्फलाः आसन्ततः मयि एकः संवेदनः आगतवान् यः मया पूर्वं कदापि अनुभूतः आसीत्अहं भीतः अभवम्एकः अदम्यः कम्पनः मम शरीरे व्याप्तः, मम दन्ताः खटखटायन्ते स्म, मम रक्तं शीतलं जातम्एकस्य प्रेरणायाःप्रेरणायाः यां अहं प्रतिरोधं कर्तुं शक्तवान्, अहं तकियातः उत्थितः, भयेन छायायुक्ते प्रकाशे यः मम अग्रे आसीत् तत्र दृष्ट्वाश्रुतवान्किमर्थम् अहं श्रुतवान् इति जानामि, यतः एकः सहजः आत्मा माम् प्रेरितवान्प्रथमं अहं किमपि श्रुतवान्, ततः एकस्य दिशातः यां अहं निर्धारयितुं शक्तवान्, एकः शब्दः आगतवान्, नीचः, स्पष्टः, अर्थहीनःसः पुनः पुनः आगतवान्, शीघ्रम् एव सः शब्दः बन्धनयुक्तानां पादचाराणां शब्दः इति अर्थं प्राप्तवान्, ये दीर्घायां सोपानमार्गे मम कक्षस्य अन्ते धावन्ति स्मकिम् भवेत् इति चिन्तयन्, स्वरक्षायाः एकेन विकटेन भावेन ग्रस्तः, अहं शय्यातः निर्गन्तुं मम द्वारं अवरोधयितुं प्रयत्नं कृतवान्मम अङ्गानि तु चलितुं इच्छन्ति स्मअहं स्तब्धः आसम्शब्दाः निकटतराः आगच्छन्ति स्म; अहं अन्ते स्पष्टतया श्रुतवान्, यत् मम आत्मा स्तब्धः अभवत्, खड्गकोशानां ध्वनिः, पुरुषाणां श्वासोच्छ्वासः , ये एकस्मिन् विकटे निराशायुक्ते धावने क्लान्ताः आसन्ततः तस्य सर्वस्य अर्थः भयानकेन आकस्मिकेन रूपेण मयि आगतवान्एषः पीडितस्य पीडकस्य प्रकरणः आसीत्धावनं जीवनाय आसीत्मम द्वारस्य बहिः पलायनकर्ता स्थगितवान्, तस्य श्वासोच्छ्वासस्य शब्दात् अहं ज्ञातवान् यत् सः मृतप्रायः आसीत्तस्य प्रतिद्वन्द्वी तु तस्य पुनर्प्राप्त्यै अल्पं समयं दत्तवान्महान् उत्प्लुत्य, सः तं एकेन प्रहारेण प्रहृतवान् येन सः द्वारे प्रति महता बलेन प्रतिहतः, यत् पट्टिकाः, यद्यपि दृढतमस्य शालवृक्षस्य निर्मिताः आसन्, दुर्बलं माचबोर्ड् इव कम्पिताः विकृताः अभवन्

प्रहारः पुनः कृतः; पीडितस्य कण्ठे उत्थितः आर्तनादः एकेन असम्पूर्णेन गर्जनेन परिवर्तितः; अहं श्रुतवान् यत् गुरुः युद्धकुठारः शिरस्त्राणं अस्थि मस्तिष्कं छित्त्वा गतवान्एकक्षणानन्तरं कवचस्य स्खलनस्य शब्दः आगतवान्; शवः पार्श्वतः स्खलित्वा, महता ध्वनिना भूमौ पतितवान्

एकः भयानकः मौनः अभवत्स्वस्य भयानकं कर्म समाप्त्यै, हन्ता शान्तेन मनसा चिन्तयति स्म यत् किं कर्तव्यम्; मम भयः यत् सः माम् अवलोकयेत् इति इतिवत् महान् आसीत् यत् अहं श्वासं अपि कर्तुं शक्तवान्एतादृशः असह्यः अवस्था यत् मम जीवनकालः इव प्रतीतः, यदा अहं अनिच्छया भूमिं दृष्ट्वा, एकं कृष्णवर्णं द्रवं दृष्टवान् यत् द्वारस्य दिशातः मम प्रति मन्दं गच्छति स्मएकक्षणान्तरे सः मम पादत्राणं प्राप्स्यतिमम आतङ्के अहं उच्चैः चीत्कृतवान्बहिः एकः आकस्मिकः कलकलः, सार्थकः लोहस्य शब्दः, ततः अग्रेयद्यपि तत् बद्धम् आसीत्द्वारं मन्दं मन्दं उद्घाटितम्मम सहनशक्तेः सीमा सुखेन प्राप्ता, मम हृदयस्य अतिभारिताः वाल्वाः अधिकं स्थातुं शक्तवन्तःअहं मूर्छितःमम चेतनायाः प्रबोधे प्रातःकालः आसीत्, सुखदाः सूर्यकिरणाः दुःखदस्य नाटकस्य किमपि चिह्नं प्रकटितवन्तःअहं स्वीकरोमि यत् मम मनः कठिनं संघर्षं कृतवान् यत् तस्मिन् कक्षे अन्यां रात्रिं यापयितुम्; मम भावाः यदा अहं मम सेविकायाः प्रस्थाने द्वारं बद्ध्वा, शयनं कर्तुं प्रस्तुतः अभवम्, तदा सर्वाधिकाः इष्टाः आसन्किन्तु किमपि घटितम्, अहं पुनः किमपि अनुभवितवान् यावत् प्रस्थानस्य पूर्वसायंकालःअहं सम्पूर्णं अपराह्नं शयनं कृतवान्यतः अहं दीर्घस्य प्रातःकालस्य मूरेषु भ्रमणेन क्लान्तः आसम्, यत् अहं अत्यन्तं प्रेम करोमिअहं चिन्तयन् यत् उत्थानस्य समयः आगतवान्, यदा एकः कृष्णः छाया मम मुखे पतितवान्

अहं शीघ्रं दृष्टवान्, तत्र, मम शय्यायाः पार्श्वे स्थितः, मम उपरि झुकितः, एकः विशालः आकृतिः उज्ज्वलं कवचं धृतवान् आसीत्

तस्य मुखावरणम् उन्नतम् आसीत्, यत् अहं कवचे दृष्टवान् तत् मम स्मृतौ सदैव अङ्कितम् अस्तितत् मृतस्य मुखम् आसीत्दीर्घकालात् मृतस्यजीवस्य भावःसूक्ष्मं नारकीयः भावःसहितम्यदा अहं असहायः तं दृष्टवान्, सः निम्नतरः झुकितवान्अहं हस्तौ उत्थाप्य तं प्रतिरोधं कर्तुं प्रयत्नं कृतवान्द्वारे एकः महान् टक्करः आगतवान्मम सेविका मृदुतया प्रविष्टा, चायः तैयारः इति कथयितुंसः अदृश्यः अभवत्


ग्लामिसस्य भूतकथायाः तृतीयं वृत्तान्तं मया १८९३ तमस्य ग्रीष्मकालस्य प्राचीनकाले एव श्रुतम्अहं पर्थतः ग्लास्गो नगरं प्रति रेलयानेन प्रयाणं कुर्वन् आसम्, मम कोष्ठस्य एकमात्रः सहयात्री वृद्धः सज्जनः आसीत्, यः स्वस्य सामान्यवायुं स्वरूपं दृष्ट्वा डोमिनी इति, अथवा अन्यस्य कस्यचित् विद्वत्प्रजातेः सदस्यः इति भाति स्मअहं तं मनसि दृष्ट्वा स्मरामिदीर्घः, कृशः, अकालपर्यन्तं नम्रः पुरुषःतस्य शुक्लाः केशाः आसन्, ये उभयतः शिरसः अग्रे संयोजिताः आसन् येन विगः इति भाति स्म; घनाः भ्रूयुग्माः; कृष्णाः, तीक्ष्णाः नेत्रे; कठोरः, किन्तु किञ्चित् दुःखितः मुखःतस्य लक्षणानि सुक्ष्माणि विद्वत्सदृशानि आसन्; सः निर्मुण्डितः आसीत्तस्मिन् किञ्चित् आसीत्किञ्चित् यत् तं सामान्यजनसमूहात् विशिष्टं करोति स्मकिञ्चित् यत् मां आकर्षितवान्, अहं पर्थतः निर्गतानन्तरं तेन सह संभाषणं प्रारभम्

संभाषणस्य गते, यत् मम दृष्ट्या निश्चयेन रोचकम् आसीत्, अहं कुशलतया भूतानां विषयः प्रस्तुतवान्तदा, सर्वदा इव, मम चिन्तासु प्रमुखः


सः उक्तवान्, अहं तुभ्यं किञ्चित् असाधारणं वृत्तान्तं वक्तुं शक्नोमि यत् मम माता स्वस्य मित्रस्य सह ग्लामिसे घटितम् इति कथयति स्मअहं निश्चितः अस्मि यत् त्वं ग्लामिसस्य भूतकथानां सामान्यकथानां सह परिचितः असि; उदाहरणार्थम्, अर्ल बियार्डीः शैतानेन सह तासः क्रीडन्, हस्तरहिता जिह्वारहिता रोदनशीला स्त्रीत्वं ताः अनेकेषु पुस्तकेषु पत्रिकासु पठितुं शक्नोषिकिन्तु मम मातुः मित्रस्य सह यत् घटितम्, यां अहं श्रीमती गिबन्स् इति आह्वयिष्यामियतः तस्याः यथार्थं नाम विस्मृतवान् अस्मितत् नूतनप्रकृतिकम् इति प्रतीयते स्मघटना एतत् श्रीमती गिबन्सस्य मृत्योः अल्पकालात् पूर्वम् घटितम्, अहं सर्वदा मन्ये यत् यत् घटितम् तत् किञ्चित् प्रकारेण तस्याः मृत्योः सह सम्बद्धम् आसीत्

सा एकदा स्वामिनः अनुपस्थितौ कस्यचित् दिनस्य किलायं प्रति गतवतीस्वस्य चचेरीं द्रष्टुं, या अर्ल-काउण्टेसस्य सेवायां आसीत्पूर्वं कदापि ग्लामिसे गतवती, किन्तु तस्य विषये बहु श्रुतवती, श्रीमती गिबन्सः चतुरस्तम्भनामकं भवनस्य भागं द्रष्टुं किञ्चित् कौतूहलयुक्ता आसीत्, यः भूतगृह इति प्रसिद्धः आसीत्

कुशलतया अवसरं प्रतीक्षमाणा, सा स्वस्य बान्धवं विषये प्रश्नं कृतवती, हसित्वा उक्तवती यत् सा यत्र कुत्रापि गन्तुं शक्नोति, एकं स्थानं विना, यत् "ब्लूबियार्डस्य कक्षः"; तत्र सा निश्चयेन स्वस्य नासिकां प्रवेशयितुं शक्नोति, यतः तस्य स्थानं त्रयः जनाः एव जानन्ति, ये सर्वे तत् कदापि प्रकटयितुं प्रतिज्ञां कृतवन्तःतस्याः निरीक्षणयात्रायाः आरम्भे, श्रीमती गिबन्सः निराशा अभवत्सा स्तम्भे निराशा अभवत्सा क्लान्तं, भयंकरं स्थानं द्रष्टुं प्रतीक्षितवती आसीत्, यत् वयसा खण्डशः भवति, रुधिरं शीतलयन्तीः सर्पिलाः सोपानाः, गभीराः, अंधकारपूर्णाः कारागाराः पूर्णाः; यदा तु सर्वं विपरीतम् आसीत्भित्तयः उत्तमस्थितौ आसन्पूर्णतः अक्षताः; कक्षाः प्रकाशपूर्णाः प्रसन्नाः आधुनिकशैल्या सुसज्जिताः आसन्; कारागाराः आसन्, अथवा दृश्यमानाः आसन्, प्रकोष्ठाः सोपानाः केवलं वातायनानाम् इति भयंकरं सूचयन्ति स्म! सा किञ्चित् कालं स्वस्य बान्धवेन सह आसीत्, किन्तु, उत्तरेण आहूते सति, श्रीमती गिबन्सः स्वयं भ्रमणं प्रचालितवतीसा निम्नस्थानानि अन्वेषितवती, उच्चतले सुसज्जितं कक्षं विलम्बेन परीक्षमाणा आसीत्, यदा, कक्षस्य एकतः अपरतः गच्छन्ती, सा किमपि आहतवतीसा अधः दृष्टवतीकिमपि दृश्यं आसीत्अतीव विस्मिता, सा हस्तौ प्रसारितवती, तौ एकं वस्तुं स्पृष्टवन्तौ, यत् सा सहजतया पहचान्तुं शक्ता आसीत्तत् विशालः पीपः अथवा नलिका आसीत् यत् क्षैतिजस्थितौ आसीत्

सा यत्र तत् अनुभूतवती तत्र नमितवती, किन्तु सा किमपि द्रष्टुं शक्तवतीकेवलं भूमेः सुसंस्कृताः फलकाःपुनः निश्चितुं यत् पीपः तत्र आसीत्, सा लघुप्रहारं कृतवती पीडायाः आक्रन्दनेन स्वस्य पादं पृष्ठतः आकृष्टवतीसा भीता आसीत्कक्षस्य सूर्यप्रकाशः भयं निषिद्धवान्केवलं क्रुद्धा आसीत्सा निश्चिता आसीत् यत् पीपः तत्र आसीत्यत् तत् वस्तुनिष्ठम् आसीत्सा स्वयं क्रुद्धा आसीत् यत् तत् दृष्टवतीसा चिन्तितवती यत् सा अन्धा भविष्यति इति; किन्तु तथ्यं यत् कक्षस्य अन्याः वस्तवः स्पष्टतया दृश्याः आसन्, तत् विचारं निराकृतवत्किञ्चित् कालं सा तस्य वस्तोः प्रहारं कृतवती, ततः अकस्मात् अनियन्त्रितभयेन गृहीता, सा परावृत्य पलायितवतीसा कक्षात् निर्गतवती, प्रकोष्ठेन गतवती, दीर्घसोपानानां अवरोहणं कृतवती, सा पृष्ठतः पीपस्य ध्वनिं श्रुतवतीधम्मधम्मधम्म!

सोपानस्य अधः श्रीमती गिबन्सः स्वस्य चचेरीं मिलितवती, सा उत्तरायाः आधारं गृहीतवती, पीपः तस्याः पार्श्वेन गतवान्, अवरोहणं प्रचालयन्धम्मधम्मधम्म! (यद्यपि सोपानाः यावत् सा द्रष्टुं शक्ता आसीत् तावत् समाप्ताः आसन्)—यावत् ध्वनयः दूरस्थाने क्रमेण लुप्ताः अभवन्

प्रकटनानां अवधौ, श्रीमती गिबन्सः तस्याः चचेरी उक्तवन्तौ; किन्तु उत्तरा, यावत् ध्वनयः समाप्ताः अभवन्, श्रीमती गिबन्सः आकृष्टवती, भयेन कम्पमानया स्वरेण उक्तवती: "शीघ्रं, शीघ्रंस्वर्गस्य निमित्तं, पृष्ठतः मा पश्यअधिकं भयंकरं भविष्यति।" , श्रीमती गिबन्सः श्वासरहितवेगेन आकृष्य, सा तां स्तम्भात् निर्गतवती

"तत् पीपः आसीत्!" श्रीमती गिबन्सस्य चचेरी पश्चात् व्याख्यानरूपेण उक्तवती। "अहं तत् दृष्टवतीअहं पूर्वं तत् दृष्टवतीमां तत् वर्णयितुं मा प्रार्थयअहं शक्नोमिअहं तत् चिन्तयितुं अपि शक्नोमियदा कदापि तत् प्रकटते, तदनन्तरं निश्चितं किमपि घटतेकृपया, कस्यापि सह तस्य विषये किमपि मा उक्त्वा।" श्रीमती गिबन्सः, मम माता मम कथितवती, ग्लामिसतः यदा आगतवती तदा तस्याः कौतूहलं सहस्रगुणितम् अभवत्


अन्तिमं वृत्तान्तं यत् अहं वक्तुं इच्छामि तत् अहं बहुवर्षेभ्यः पूर्वं श्रुतवान्, यदा अहं बाल्मोरलस्य समीपे आसम्वान्स् इति नामकः सज्जनः, यस्य प्राचीनवस्तुषु प्रबलः रुचिः आसीत्, सः स्ट्राथ्मोरस्य सम्पत्तेः समीपस्थे सराये आसीत्, एकदा अपराह्ने भ्रमणं कुर्वन्, अनवधानतया किलायं प्रविष्टवान्तत् घटितम्तस्य सौभाग्येनयत् परिवारः दूरे आसीत्, सः कस्यापि भयानकतरस्य सह मिलितवान्, यत् सः उद्यानपालः इति मन्यते स्म, असभ्यदर्शनः पुरुषः, विशालं शिरः रक्तकेशैः आच्छादितम्, श्येनसदृशाः लक्षणाः, उच्चाः गण्डास्थयः, स्कटलैण्डस्य अपि उच्चाःतस्य व्यक्तित्वस्य दर्शनेन प्रभावितः, श्रीमान् वान्सः उक्तवान्, तं अतीव सभ्यं प्राप्य, पृष्टवान् यत् कदाचित् उद्यानेषु खननकाले किमपि जीवाश्मान् प्राप्नोति इति

"अहं जीवाश्मानां अर्थं जानामि," सः उक्तवान्। "ते किम्?"

श्रीमान् वान्सः व्याख्यातवान्, कपटस्य भावः क्रमेण तस्य लक्षणेषु व्याप्तवान्। "नहि!" सः उक्तवान्, "अहं तेषां वस्तूनां किमपि प्राप्तवान्, किन्तु यदि त्वं मम प्रति वचनं दास्यसि यत् तस्य विषये किमपि वक्ष्यसि, अहं तुभ्यं किमपि दर्शयामि यत् अहं एकदा चतुरस्तम्भस्य समीपे खनितवान्।"

"त्वं भूतस्तम्भम् इति अभिप्रेतवान्?—स्तम्भं यत् गुप्तकक्षं धारयति इति मन्यते?" श्रीमान् वान्सः उक्तवान्

असाधारणः भावःभावः यः श्रीमान् वान्सः विश्लेषयितुं अशक्तः आसीत्तस्य नेत्रेषु आगतवान्। "आम्! तत् एव!" सः उक्तवान्। "यत् जनाःयथार्थतः भूतस्तम्भः इति आह्वयन्तिअहं तत् ततः प्राप्तवान्किन्तु त्वं तस्य विषये किमपि मा उक्त्वा!"

श्रीमान् वान्सः, यस्य कौतूहलं प्रबोधितम् आसीत्, प्रतिज्ञां कृतवान्, सः पुरुषः सभ्यतया अनुगन्तुं प्रार्थयित्वा, समीपस्थं कुटीरं प्रति मार्गं दर्शितवान्, यत् एकस्य अंधकारपूर्णस्य वनस्य मध्ये आसीत्श्रीमतः वान्सस्य आश्चर्याय तत् निधिः हस्तस्य अस्थिसंरचना आसीत्हस्तः यस्य असामान्यरूपेण विशालाः ग्रन्थयः आसन्, प्रथमः संधिःअङ्गुलीनां अङ्गुष्ठस्य अन्येभ्यः अतीव लघुःतत् अतीव असाधारणरूपेण आकारितः हस्तः आसीत् यः श्रीमान् वान्सः कदापि दृष्टवान्, सः तत् वर्गीकर्तुं निश्चितः आसीत्तत् तं विकर्षितवत्, किन्तु रुचिं जनितवत्, सः अन्ते तस्मै पुरुषाय उत्तमं धनं प्रदातुं प्रस्तावितवान्तस्य आश्चर्याय धनं निराकृतम्। "त्वं तत् वस्तुं गृह्णीहि, स्वागतम्," सः उक्तवान्। "केवलं, अहं त्वां सूचयामि यत् तत् रात्रौ अन्ते अथवा शयनात् पूर्वं मा पश्ययदि त्वं तत् करोषि, तव दुःस्वप्नाः भवेयुः।"

"अहं तस्य संयोगस्य अवसरं स्वीकरिष्यामि!" श्रीमान् वान्सः अहसत्। "त्वं पश्य, कठोर-मस्तिष्क-कोक्नी-भूतः अहं नास्ति अलौकिकविश्वासीकेवलं यूयं हाइलैण्डर्स्, तथा युष्माकं प्रथम-सहोदराः आयरिश्, एवं अधुना भूतानि, शकुनानि, तादृशानि विश्वसन्ति"; इति, हस्तं सावधानेन स्वस्य कन्थासंचये स्थापयित्वा, श्रीमान् वान्सः विचित्ररूपं प्राणिनं प्रातःकाले अभिवाद्य, स्वमार्गे प्रस्थितवान्

अवशिष्टदिनस्य हस्तः एव तस्य चिन्तासु प्रधानः आसीत्किमपि तं एतावता एवं मोहितं कृतवत्सः सम्पूर्णं सायंकालं तस्य विषये चिन्तयन् उपविष्टः, शयनकालः तं तदेव परीक्षमाणं प्राप्तवान्तं स्वस्य कक्षे मण्डलिकाप्रकाशेन परीक्षमाणंसः अस्पष्टं स्मरति यत् कश्चित् घटिकायन्त्रः द्वादशं ताडितवान्, सः अनुभवति यत् शयनकालः समीपे एव अस्ति, यदा, तस्य सम्मुखे दर्पणे, सः द्वारं दृष्टवान्तत् उद्घाटितम् आसीत्

"हे जोव्! तत् विचित्रम्!" सः स्वयं स्वयं उक्तवान्। "अहं शपथं कर्तुं शक्नोमि यत् अहं तत् बद्ध्वा अवरुद्धवान्।" निश्चयार्थं, सः परिवृत्तःद्वारं बद्धम् आसीत्। "दृष्टिविभ्रमः," सः मर्मरितवान्; "अहं पुनः प्रयतिष्ये।"

सः दर्पणे अवलोकितवान्तत्र प्रतिबिम्बितं द्वारम् आसीत्उद्घाटितम्घटनां व्याख्यातुं कथं इति ज्ञातुं असमर्थः, सः स्वासने अग्रे झुकित्वा काचं सावधानेन परीक्षितुं प्रयतितवान्, तथा कुर्वन् सः आश्चर्यचकितः अभवत्द्वारस्य प्रवेशस्थाने छाया आसीत्कृष्णा स्फीता श्रीमान् वान्सस्य पृष्ठे शीतलः कम्पः प्रवहितः, क्षणं यावत् सः भीतः, अत्यन्तं भीतः, अभवत्; किन्तु सः शीघ्रं स्वयं संयमितवान्तत् केवलं भ्रमः आसीत्वास्तविकतया तत्र कोऽपि छाया नासीत्सः केवलं परिवृत्तः, तत् वस्तु गतं भविष्यतितत् मनोरञ्जकम् आसीत्रम्यम्सः प्रतीक्षां करिष्यति यत् किं भवति इति पश्यति

छाया चलितवतीसा मन्दं मन्दं वायौ चलितवती यथा कश्चित् विशालः लूतिका, वा विचित्राकारः पक्षीसः स्वीकर्तुं इच्छति यत् तस्य किमपि भयानकम् आसीत्केवलं किमपि हास्यजनकम्अत्यन्तं हास्यजनकम्तथापि तत् तं हसितुं अकरोत्यदा सा किञ्चित् समीपं आगतवती, सः तां निदानं कर्तुं प्रयतितवान्, तस्य भौतिकं प्रतिरूपं स्वस्य परिवेशे कस्यचित् वस्तुनः अन्वेष्टुं; किन्तु सः स्वस्य प्रयत्नानां असफलतां स्वीकर्तुं बाध्यः अभवत्कक्षे तस्य सदृशं किमपि नासीत्अस्पष्टः अस्वस्थतायाः भावः क्रमेण तं आवृतवान्किं तत् वस्तु छाया आसीत् यस्य सः परिचितः आसीत्, किन्तु तदा स्मर्तुं शक्नोतिकिमपि यत् सः भीतः आसीत्किमपि यत् भयानकम् आसीत्? सः तस्य विचारं प्रति संघर्षं कृतवान्, सः तं निरर्थकं इति त्यक्तवान्; किन्तु सः पुनः आगतवान्पुनः आगतवान्, गहनतरं मूलं गृहीतवान् यथा छाया समीपं आगतवतीसः इच्छति यत् गृहं एतावत् नीरवं नासीत्यत् सः जीवनस्य किमपि संकेतं श्रोतुं शक्नुयात्किमपिकिमपि सहचर्यार्थं, तस्य निर्जनतायाः, अत्यन्तं निर्जनतायाः, भावं दूरीकर्तुं

पुनः भयस्य स्पन्दनं तं प्रवहितवत्

"अत्र पश्य!" सः उच्चैः उक्तवान्, स्वस्य स्वरस्य शब्दं श्रोतुं प्रसन्नः। "अत्र पश्य! यदि एतत् अधिकं चलति तर्हि अहं चिन्तयितुं आरभे यत् अहं उन्मादं प्राप्नोमिअहं एकस्य रात्र्यर्थं मायाविदर्पणानां पर्याप्तं, अत्यधिकं , प्राप्तवान्समयः अस्ति यत् अहं शय्यां प्रविशामि।" सः स्वस्य आसनात् उत्थातुंचलितुं प्रयतितवान्; सः तत् कर्तुं असमर्थः अभवत्; कश्चित् विचित्रः, निरंकुशः बलः तं बन्दिनं कृतवान्

अधुना छायायां परिवर्तनं जातम्; अस्पष्टता विलीनः, वस्तुनः स्पष्टं परिसीमानिवस्तु यत् श्रीमान् वान्सं पूर्णतः भयेन रुग्णं कृतवत्मन्दं मन्दं प्रकटितवन्तितस्य सन्देहाः सत्याः अभवन्तत् हस्तः आसीत्!—हस्तः केवलं कंकालः, किन्तु हरितेन, क्षयमाणेन मांसेन आवृतःसूक्ष्मं गुप्तं तस्य दिशितस्य आसनस्य पृष्ठभागस्य दिशि! सः तस्य हिंसकं अङ्गुल्यग्राणां स्पन्दनं, तस्य भीषणस्य अङ्गुष्ठस्य विशालं स्नायुं, तस्य श्लेष्मलस्य करतलस्य महान्तः शून्यानि अवलोकितवान्तत् तं आवृतवत्; तस्य शीतलं, श्लेष्मलं, घृणास्पदं त्वचं तस्य कोटंतस्य स्कन्धंतस्य ग्रीवांतस्य शिरः! तत् तं दबितवत्, पीडितवत्, श्वासरोधं कृतवत्! सः तत् सर्वं दर्पणे दृष्टवान्ततः एकं अद्भुतं घटनं जातम्श्रीमान् वान्सः अकस्मात् चेतनः अभवत्सः उत्थाय गुप्तं परिवृत्तःआसनानि, शय्या, वस्त्रसंचयः, सर्वं अदृश्यं अभवत्शयनकक्षः अपिसः स्वयं एकस्मिन् लघौ, निर्व्यवस्थिते, असुखदे, विचित्ररचनायुक्ते कक्षे अद्वारे, केवलं छिद्राकारे काचे छादनस्य समीपे कुत्रचित् प्राप्तवान्

तस्य एकस्य हस्ते दीर्घं तीक्ष्णं फलकं युक्तं छुरिकं आसीत्, तस्य सम्पूर्णं मनः हत्यायां निमग्नम् आसीत्गुप्तं सर्पन्, सः कक्षस्य एकं कोणं प्रति अगच्छत्, यत्र सः अधुना प्रथमवारं दृष्टवान्एकं शयनतल्पंशयनतल्पं यस्मिन् एकं संकुचितं रूपं शयितम् आसीत्तत् वस्तु किम् आसीत्मानवं वा पशुंश्रीमान् वान्सः जानाति चिन्तयतिसर्वं यत् सः अनुभवति तत् एतत् यत् तत् तस्य हत्यार्थं तत्र आसीत्यत् सः तं घृणां करोतितं घृणां करोति या घृणा अन्यत् किमपि उत्पादयितुं शक्नोतिमृदुं अङ्गुल्यग्रेण तस्य समीपं गत्वा, सः नमित्वा, स्वस्य छुरिकां शिरसः उपरि उन्नीय, तस्य शरीरे यावत् बलं समर्थः तावत् निक्षिप्तवान्


सः कक्षं पुनः प्रतिगतवान्, स्वस्य धर्मशालायां कक्षे पुनः प्राप्तवान्सः कंकालहस्तं अन्विष्टवान्तत् नासीत् यत्र सः तं त्यक्तवान्तत् अदृश्यं अभवत्ततः सः दर्पणे अवलोकितवान्, तस्य दीप्तिमत् परिष्कृतं पृष्ठे दृष्टवान् स्वस्य मुखंकिन्तु मालाकारस्य मुखं, यः तस्मै हस्तं दत्तवान्! लक्षणानि, वर्णः, केशाःसर्वंसर्वं समानं आसीत्अद्भुतं, भीषणं समानंयथा नेत्राणि तस्य नेत्रैः मिलितानि, ते स्मितं कृतवन्तःदानवीयम्


अग्रिमदिने प्रातः, श्रीमान् वान्सः स्पिन्ने-कुटीरं प्रति प्रस्थितवान्; ते प्राप्तवन्तःकश्चित् तेषां विषये श्रुतवान् नासीत्सः स्वस्य यात्राः अनुवर्तितवान्, कतिपयमासानन्तरं, एडिन्बर्गस्य एकस्य चित्रशालायां चित्राणां ऋणसंग्रहे, सः एकं तीव्रंअत्यन्तं तीव्रंविरामं कृतवान्, प्राचीनवेशस्य एकस्य सज्जनस्य चित्रस्य सम्मुखेमुखं विचित्रं परिचितं प्रतीतवत्विशालं शिरः घनैः रक्तैः केशैःश्येनसदृशानि लक्षणानितनूनि दृढं संपीडितानि ओष्ठानिततः, क्षणेन, सर्वं पुनः आगतवत्: यत् मुखं यत् सः अवलोकितवान् तत् असभ्यस्य मालाकारस्य आसीत्यः तस्मै हस्तं दत्तवान्तथा निर्णयार्थं, नेत्राणिविकृतं स्मितं कृतवन्ति


Project GutenbergCC0/PD. No rights reserved