॥ ॐ श्री गणपतये नमः ॥

प्रकरणं सप्तमम्: "पर्लिन् जीन" इति अल्लान्बैंकस्यकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अल्पाः प्रेताः "पर्लिन् जीन" इत्यस्याः प्रेतायाः इव प्रसिद्धिं प्राप्तवन्तः, या प्रेताः बहुवर्षाणि यावत् अल्लान्बैंकं, स्टुअर्टानां निवासं, आविष्कृतवती

प्रेतायाः अस्मिन् विषये लोकप्रियः सिद्धान्तः एवं वर्तते

श्रीमान् स्टुअर्टः, यः पश्चात् अल्लान्बैंकस्य प्रथमः बैरोनेटः इति स्थापितः, फ्रांसदेशे पर्यटनकाले एकां युवतीं सुन्दरीं फ्रांसीसीं चारिटीसंघस्य भगिनीं जीननामिकां दृष्ट्वा, तां स्वकीयां मठं त्यक्तुं प्रेरितवान्तस्यां क्लान्तः सन्, श्रीमान् स्टुअर्टः तां निर्दयतया त्यक्त्वा, अकस्मात् स्कटलैंडं प्रत्यागत्य स्वदेशीयां स्वसमानस्थानीयां कन्यां प्रति विवाहार्थं प्रतिबद्धः अभवत्परं जीनः तं सुकरं त्यक्तुं निश्चितवतीतस्यै सर्वं त्यक्तं: तस्याः पूर्वजीवनस्य वृत्तिः गता, तस्याः गृहं नास्ति, मानं नास्ति,—किमपि नास्ति, अतः सा तस्य स्थानं ज्ञातुं सर्वप्रयत्नं कर्तुं निश्चितवतीअन्ते तस्याः साधनं सफलं जातं, भाग्येन सा निर्विघ्नं अल्लान्बैंकं प्राप्तवती

तदा तस्यै सत्यं प्रकटितं: तस्याः निर्दयः विश्वासघाती प्रेमी अन्यया सह विवाहं कर्तुं उद्यतः आसीत्परं निराशा तस्याः ऊर्जां दत्तवती, कोपेन दग्धा सा तस्य गृहं प्रति धावितवती तं निन्दितुंसा तं स्थानं प्राप्तवती यदा सः स्वकीयां वधूं सह रथेन निर्गच्छन् आसीत्दुःखस्य आर्तनादेन जीनः अग्रे धावित्वा, रथस्य अग्रचक्रे स्वयं सुचतुरतया आरोप्य, तस्य श्वेतं कोपपूर्णं मुखं तस्य आरोहिणां प्रति प्रत्यावर्तयत्क्षणं यावत् श्रीमान् स्टुअर्टः अवाक् अभवत्; सः स्वकीयं विश्वासं कर्तुं शक्तवान्एषा उन्मत्ता स्त्री कः? हे देवाः! जीनः! असम्भवम्! कथं सा अत्र आगता? तस्य दोषपूर्णहृदयस्य उत्तालं स्पन्दनं तं रुग्णं मूर्छितं अकरोत्

तदा सः भीत्या गोपनतया स्वकीयां वधूं प्रति दृष्टिपातं कृतवान्साकदापि सत्यं ज्ञातव्यम्सम्भवतः सः स्वकीयं मस्तिष्कं हृतवान्! सर्वथा, तस्य पश्चात्कर्मणि एषः सर्वोत्तमः अर्थः, यतः पूर्वं जीनं प्रति तस्य व्यवहारः नीचः आसीत्, तथापि तं सुविचार्य तां हन्तुं, तथा भीषणप्रकारेण, समर्थं इति कल्पयितुं दुष्करम्एकः क्षणः अपि नष्टः; एकः क्षणः अधिकः, तदा तस्य सहचर्या सहितः सः यत् सावधानतया गोपितवान्, तत् प्रकटितं भविष्यतिजीनस्य मुखं वक्तुं उद्घाटितं आसीत्सः तां पार्श्वे नीतवान्सा स्वकीये स्थाने स्थितवतीसः सारथिं आहूतवान्, तदा विशालः भारी यानं गतिं प्राप्तवत्चक्राणां प्रथमे परिवर्तने, जीनः स्वकीयात् आसनात् स्खलितवती, तस्याः वस्त्रं चक्रकीलकेषु अवरुद्धं, सा मृता

तस्याः मृत्युः श्रीमान् स्टुअर्टं तस्य प्रेमिकां गभीरं प्रभावितं कृतवती, यतः तौ स्वकीयं यात्रां अनवरतं कृतवन्तौ

तस्य शरदृतौ प्रेतकथाः आरब्धाःश्रीमान् स्टुअर्टः, यथा उचितं , प्रथमः तं घटनां द्रष्टुं अभवत्एकस्मिन् सायंकाले यात्रातः गृहं प्रत्यागच्छन्, सः आश्चर्येण स्वकीयस्य गृहस्य मेहराबद्वारस्य उपरि मानवाकृतिं दृष्टवान्, यत्र जीनः मृतः आसीत्कः इति चिन्तयन्, सः अग्रे झुकित्वा तां समीपात् निरीक्षितुं प्रयतितवान्आकृतिः चलितवती, शीतलः वायुः तं प्रविष्टवान्, तदा सः भयेन मृतायाः जीनस्य विवर्णं मुखं दृष्टवान्सा तत्र आसीत्, तं प्रति भीषणैः काचनिभैः नेत्रैः निरीक्षमाणा; तस्याः गण्डौ अत्यन्तं श्वेतौ, तस्याः केशाः वायौ लहरिताः, तस्याः ग्रीवा ललाटं रक्तेन आप्लुतौ

भयेन स्तब्धः श्रीमान् स्टुअर्टः स्वकीयं दृष्टिं अपसारितवान्, यावत् एकः सेवकः रथद्वारं उद्घाट्य तं अवरोहणे साहाय्यं कर्तुं आगतवान्, तदा मोहः भग्नः अभवत् सः वक्तुं चलितुं समर्थः अभवत्तदा सः गृहं प्रति धावितवान्, तस्य रात्रिं अत्यन्तं भयेन व्यतीतवान्

ततः परं सः शान्तिं प्राप्तवान्अल्लान्बैंकं निरन्तरं प्रेतैः आविष्कृतं आसीत्महान्तः शालवृक्षद्वाराः रात्रौ स्वयमेव उद्घाटिताः संवृताः भवन्ति स्म महता शब्देन, रेशमानां सरसरवाणि उच्चपादुकानां पदध्वनिः शालवृक्षफलकमयेषु शयनकक्षेषु अनेकेषु अन्धकारपूर्णेषु वक्रेषु प्रकोष्ठेषु श्रूयन्ते स्म

तस्याः वस्त्रात्, यत् सूत्रनिर्मितं लेसम् आसीत्, तस्याः प्रेतः "पर्लिन् जीन" इति प्रसिद्धः अभवत्, तस्याः चित्रं अङ्कितम्उक्तं यत् यदा एतत् चित्रं श्रीमान् स्टुअर्टस्य तस्य प्रेमिकायाः मध्ये आरोपितं, तदा प्रेतकथाः निवृत्ताः, परं यदा एतत् अपसारितं, तदा ताः पुनः आरब्धाःसम्भवतः एतत् पूर्वोक्तस्थाने दीर्घकालं स्थापितम्, यतः प्रेतकथाः बहुवर्षाणि यावत् अविरतं प्रचलिताः

अधिकाः मृतप्रेताः तान् दृष्ट्वा भयं प्रेरयन्ति,—तत् मम स्वानुभवः,—परं "पर्लिन् जीन" इति एतस्य नियमस्य अपवादः इति प्रतीयतेबेट्टी नोर्री इति गृहपालिका, या बहुवर्षाणि यावत् अल्लान्बैंके निवसति स्म, उक्तवती यत् अन्ये जनाः स्वकीयं इव जीनं बहुवारं दृष्ट्वा तस्याः प्रति अभ्यस्ताः अभवन्, अतः तस्याः दर्शनेन तस्याः शब्दैः इव भीताः

गृहे अन्या सेविका जेनी ब्लैकैडरनामिका जीनं निरन्तरं श्रुत्वा, परं कदापि दृष्टवतीयद्यपि तस्याः पतिः दृष्टवान्

उत्तरः, यदा जेनीं प्रति प्रेमं कर्तुं आरब्धवान्, तदा एकं दुर्लभं भयं प्राप्तवान्, यत् मां प्रति सूचयति यत् जीनः, तस्याः दुःखान्तस्य अन्तेऽपि, हास्यस्य रुचिं विना आसीत्मसः, यत् तस्य प्रेमिकायाः नाम आसीत्, एकस्मिन् रात्रौ जेनीं सह अल्लान्बैंकस्य उद्याने मिलितुं नियुक्तिं कृतवान्

सः प्रारम्भे एव मिलनस्थानं प्राप्तवान्यतः मसः, सर्वेषां सत्यप्रेमिकाणां इव, सदैव समयात् अधिकः आसीत्सः दीर्घं प्रतीक्षां कर्तुं मनसि धृतवान्तदा तस्य आश्चर्यं निर्णयतुं, यदा सः चन्द्रिकायां स्वकीयायाः प्रियायाः प्रसिद्धां प्रियां आकृतिं दृष्टवान्आनन्दस्य आर्तनादेन मसः अग्रे धावित्वा, स्वकीयौ बाहू विस्तार्य तां आलिङ्गितुं, तां अदृश्यां दृष्ट्वा, स्वयं शून्यं आलिङ्गितवान्! शीतलः वायुः तं प्रविष्टवान्, सर्वं स्थानंवृक्षाः, कोणाः, चन्द्रिकाः, छायाः , भीषणं परिवर्तनं प्राप्तवन्तःवायुः अपरिचितैः भयैः आकीर्णः अभवत् यावत् मांसं रक्तं सहन्ते, अतः प्रियायाः जेन्याः अप्रसादस्य जोखिमं अपि स्वीकृत्य, मसः पलायितवान्! कतिपयानि मिनिटानि पश्चात्, नियुक्तसमये, जेनी तं स्थानं प्राप्तवती, तत्र कोऽपि आसीत्सा किञ्चित् कालं यावत् विलम्बितवती, मसस्य किमपि घटितं इति चिन्तयन्ती, तदा गम्भीरैः आशङ्कैः पूर्णा गृहं प्रत्यागतवती

अग्रिमे प्रातः एव सत्यं प्रकटितं, जेनी स्वकीयस्य प्रेमिकस्य प्रति हास्यं कृत्वा, यः दिवसे लज्जितः अभवत्, विवेकपूर्वकं तं क्षमितवती, तदा तस्याः विवाहस्य दिनं निश्चितुं प्रार्थिते सति कोऽपि प्रतिबन्धः उत्थापितवती

अनन्तरेषु वर्षेषु, जेनी "पर्लिन् जीन" इति बहुभिः दुःखदायकैः संकेतैः सह कथां वर्णयति स्म, यत् सा मूर्खतया बालानां भयप्रदर्शनार्थं प्रयुक्तवतीश्रीमान् शार्प्, यः बाल्ये एकदा तस्याः अधीनः आसीत्, स्वीकरोति यत् सः तस्याः कथाभिः अत्यन्तं भीतः आसीत्, यत् सः तेषु दिनेषु एकं प्रकोष्ठं प्रति गच्छन् "पर्लिन् जीन" इति, तस्याः प्रेतवत् रक्तसिक्तं मुखं, नखवत् हस्तौ, रेशमवत् वस्त्रं , स्वकीयं पश्चात् आगच्छन्ती इति चिन्तयति स्म

नर्स् जेनी तं कथयति स्म यत् स्टुअर्टाः जीनस्य आत्मानं शान्तं कर्तुं व्यर्थं प्रयत्नं कृतवन्तः, सप्तानां धर्मोपदेशकानां आह्वानं कृत्वा तं निराकर्तुंपरं सर्वं व्यर्थम्; सः निशाकाले स्वकीयं भ्रमणं अनवरतं कृतवान्

१७९० तमे वर्षे स्टुअर्टाः गृहं अन्येभ्यः दत्तवन्तः, ये तत् गृहीत्वा तत् प्रेतैः आविष्कृतं इति ज्ञातवन्तःपरं ते दीर्घकालं यावत् अज्ञाने स्थितवन्तः, यतः द्वे महिले, ये समाने शयनकक्षे निवसन्ति स्म, रात्रौ कस्यचित् भूमिं प्रति गच्छन्तः शब्दं श्रुत्वा प्रबुद्धाः। "उपस्थितिः" चोरान् सूचयति स्म, यतः प्रवेशकः अत्यन्तं शब्दं कुर्वन् आसीत्, अशान्ततया प्रतीततया पृष्ठतः अग्रे प्रकोष्ठं प्रति गच्छन्, भूमिं (यत् दीर्घं रेशमवत् वस्त्रं इति श्रूयते स्म) प्रति स्विश् इति शब्दं कुर्वन्, गुरुतरं श्वसन् ते उभे भीते आस्ताम्, तथा शीतले यत् तयोः दन्तानां खटखटः श्रूयते स्मते भयेन साहाय्यं आह्वातुं शक्तवत्यौ; ते केवलं शान्ते स्थित्वा, आशां प्रार्थनां कुर्वन्त्यौ यत् तत् तयोः समीपं आगच्छेत्तयोः महिलयोः दुःखं वर्णयितुं अशक्यम्, यतः प्रेतः तयोः कक्षे सर्वां रात्रिं अशान्ततया चलन् दिनोदयपर्यन्तं स्थितवान्कतिपयानि दिनानि पश्चात्, यदा गृहे अन्ये जनाः तं घटनां अनुभूतवन्तः, तदा ते "पर्लिन् जीन" इति प्रसिद्धायाः कथां श्रुतवन्तः

परं किम् "पर्लिन् जीन" इति प्रेतः वास्तविकः हतायाः फ्रांसीसीस्त्रियाः प्रेतः आसीत्? मम मते, तस्याः सुन्दरायाः चारिटीसंघस्य भगिन्याः सह तस्याः अभिन्नता सन्तोषजनकरूपेण स्थापिता नास्ति, अतः मम मते तस्याः विषये संशयः अस्ति

यदि, उदाहरणार्थं, प्रेतः चारिटीसंघस्य भगिन्याः आसीत्, तर्हि किमर्थं सः असंगतरूपेण दीर्घं रेशमवत् वस्त्रं धृतवान्? यदि चारिटीसंघस्य भगिन्याः स्थिरवृत्तेः स्त्रियाः आसीत्, तर्हि किमर्थं सः कौतुकं कृत्वापोल्टरगीस्ट्इव क्रीडितवान्? यदि जीनस्य प्रेतः आसीत्, तर्हि कस्य प्रेतः आसीत्?


Project GutenbergCC0/PD. No rights reserved