॥ ॐ श्री गणपतये नमः ॥

प्रकरणं षोडशः हिन्दूशिशोः प्रेतः, वा श्वेतकपोतहोटेलस्य भूतग्रस्तता, सन्त्स्विथिन्-वीथ्याः समीपे, अबर्डीन्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अनेकवर्षाणां भूतगृहान्वेषणस्य प्रक्रियायां, मया स्वाभाविकरूपेण अनेकैः जनैः सह सम्पर्कः प्राप्तः ये प्रत्यक्षरूपेण अलौकिकानुभवैः सह सम्बद्धाः आसन्नर्स मकेन्जी एषां जनानां एका अस्तिअहं तां प्रथमवारं गतवर्षे मम प्राचीनमित्रस्य, कर्नल माल्कम्सनस्य, गृहे मिलितवान्, यस्य पत्नीं सा सेवां कुर्वती आसीत्

कतिपयदिनानि यावत् अहं तां गृहे अस्तीति प्रायः ज्ञातवान्, तस्याः रोगिण्याः व्याधिः तां निरन्तरं एकान्ते स्थापयति स्म, किन्तु यदा श्रीमती माल्कम्सनः उत्तमतां प्राप्तवती, तदा अहं तां प्रायः दृष्टवान्, प्रातःकाले सुन्दरस्य दुर्गस्य प्रदेशेषु "संवैधानिक" भ्रमणं कुर्वतीम्एतासु अवसरेषु एकस्मिन् अवसरे सा मां स्वस्य मानसिकस्य साहसिकस्य वृत्तान्तेन अनुगृहीतवती

तत् घटितम्, सा आरभत, यदा अहं सेंट के.स्य रुग्णालये, एडिनबर्ग्, प्रशिक्षार्थिन्याः रूपेण मम कालं समाप्तवतीएकस्मिन् प्रातः रुग्णालये एकं पत्रं प्राप्तम् यस्मिन् द्वे नर्से सेंट स्विथिन्-वीथ्याः समीपे एकस्य गम्भीरस्य रोगस्य निमित्तं प्रेषयितुं आग्रहः कृतः आसीत्यतः पत्रं नगरस्य प्रसिद्धेन वैद्येन हस्ताक्षरितम् आसीत्, तत् तत्कालं ध्यानं प्राप्तवत्, तथा नर्स एमेट् अहं दिवसरात्रिनर्सेः रूपेण क्रमशः कार्यक्षेत्रं प्रेषिताःमम कर्तव्यकालः पूर्वाह्नतः अपराह्नपर्यन्तम् आसीत्यस्मिन् गृहे रोगिणी स्थिता आसीत् सः श्वेतकपोतहोटेल् आसीत्, एकं पूर्णतः सम्माननीयं सुप्रबन्धितं संस्थानम्स्वामी रोगिण्याः विषये किमपि जानाति स्म, यत् तस्याः नाम विनिंग् इति आसीत्, तथा तस्याः जीवनस्य एकस्मिन् काले सा अभिनेत्री आसीत्सः अवगतवान् यत् तस्याः आगमनस्य पूर्वसप्ताहे सा अस्वस्था दृष्टा आसीत्तस्याः आगमनस्य द्विदिनानन्तरं सा अत्यन्तम् अस्वस्था इति शिकायतं कृतवती, तथा तां सेवितुं आहूतः वैद्यः अवदत् यत् सा एकस्य अत्यन्तं घृणास्पदस्य पूर्वस्य व्याधिना पीडिता आसीत्, यः सौभाग्येन अस्मिन् देशे दुर्लभः अस्तिहोटेल्, यद्यपि नूतनरूपेण सज्जितं सर्वाधुनिकसुविधासहितं आसीत्, वास्तविकरूपेण अतीव प्राचीनम् आसीत्एतत् तेषां मनोहराणां विशालनिर्माणानां एकम् आसीत् यानि कालस्य अपेक्षया शाश्वततायै, तथा स्थानस्य मितव्ययितायाः अपेक्षया सुखाय निर्मितानि प्रतीयन्तेअन्तः, तस्य शाल्मलीफलकैः आच्छादितैः भित्तिभिः, लिशितशाल्मलीफलकैः भूतलैः, तथा निम्नैः छादनैः, गुरुभिः शाल्मलीदारुभिः युक्तैः, मां प्रसन्नतया प्रभावितवत्, तथा एकः विस्तृतशाल्मलीसोपानः, एकफुटमोटैः वलभिभिः आवृतः, मां एकस्य अनन्तस्य गलियारस्य समीपं नीतवान्, यस्मिन् मिस् विनिंगस्य कक्षस्य द्वारं उद्घाटितम् आसीत्एतत् निम्नं, पट्टिकाभिः आच्छादितं कक्षं आसीत्, तस्य गभीरं गवाक्षं, भित्तेः स्थूलतां प्रकटयत्, एकस्य निराशस्य आङ्गणस्य दृश्यं प्रदर्शयति स्म यस्मिन् झाडुनाः बाल्टीः विकीर्णाः आसन्शयनस्य पादस्य सम्मुखम्एकं आधुनिकं फ्रांसीसिशयनं, यस्य पीतलनिर्मिताः सामग्रीः तथा किञ्चित् क्षुद्राः आवरणाः तेषां पूज्यानां परिवेशानां सह विचित्ररूपेण असंगताः आसन्एकं अग्निस्थानं आसीत्, यस्मिन् धूमायमानाः अवशेषाः आसन् ये निश्चितरूपेण अग्नेः निमित्तं अभिप्रेताः आसन्, किन्तु येषां प्रचुरं प्रलोभनं आवश्यकम् आसीत् यावत् ते एकस्य आडम्बरात् एकस्य वास्तविकतायाः रूपेण परिवर्तिताः भवेयुःप्रवेशद्वारात् अन्यः निर्गमः आसीत्, तथा द्वे रशनाफलकयुक्ते आसने, एकं मेजं लेखनसामग्रीभिः औषधकुपीभिः अव्यवस्थितरूपेण व्याप्तम् आसीत्

एकः निराशायाः भावः, होटेलस्य सामान्यप्रसन्नतायाः प्रभावेण मयि उत्पन्नस्य प्रभावस्य सह विचित्ररूपेण विरोधं कुर्वन्, मया कक्षं प्रविष्टं तत्कालं गृहीतःविद्युत्प्रकाशस्य दीप्तेः नूतनचटकदारशयनावरणानां सत्यपि, वायुः निराशायाः पूर्णः आसीत्एका निराशा या अकथनीयत्वात् एव अधिकं भयङ्करा आसीत्अहं तां मम चतुर्दिक् एकस्य विशेषरूपेण घृणास्पदस्य प्रतिकूलस्य अपरिपक्वस्य छायायाः रूपेण लम्बमानां अनुभववान्, तथा रोगिण्याः समीपं गच्छन्तं मां तत् मम मार्गे स्वयं प्रविष्टं प्रतीतवत् तथा मां पृष्ठतः प्रेरितवत्

मिस् विनिंगः निश्चितरूपेण सुन्दरा आसीत्; तस्याः नाटकीयाः लक्षणानि आसन्सुसज्जितं नासिकाचिबुकं, घुंघराले पीतकेशाः, तथा विशालाः स्वप्निलनीलनेत्राणि यानि एकस्य विशिष्टवर्गस्य पुरुषाणां प्रति विशेषरूपेण आकर्षकाणि भवन्ति; यथा बहवः स्त्रियः, तथापि अहं किञ्चित् अधिकं ठोसं, शारीरिकरूपेण बौद्धिकरूपेण अहं "सुन्दरं, सुन्दरं" सहनं शक्नोमिसा निश्चितरूपेण अत्यधिकं अस्वस्था आसीत् यत् संभाषणं कर्तुं, तथा कतिपयान् विच्छिन्नान् स्पन्दनशीलान् उद्गारान् परित्यज्य, एकं कठोरं मौनं पालितवतीयतः मम समीपे उपविशितुं कोऽपि अवसरः आसीत्, अहं अग्नेः सम्मुखं एकं आसनं आकृष्य, स्वयं तस्यां स्थितौ स्थापितवान् यत् शयनस्य पूर्णं दृश्यं प्राप्तुं शक्नोमिमम प्रथमा रात्रिः कस्यापि घटनायाः विना अबाधिता अभवत्, तथा प्रातःकाले मम रोगिण्याः अवस्था किञ्चित् उन्नतिं प्रदर्शितवतीसायंकाले अष्टवादने यदा अहं पुनः कर्तव्ये आगतवती, तथा दिवसस्य मध्ये वायोः परिवर्तनेन, सम्पूर्णः कक्षः वायोः आर्तनादेन प्रतिध्वनितः आसीत्, यः गृहं परितः राक्षसीयक्रोधेन प्रचण्डः आसीत्

अहं मम स्थाने द्विघण्टातः अधिकं समयं यापितवतीतथा मम रोगिण्याः तापमानं निर्दिष्टवती, यदा अहं मम पठितस्य पुस्तकात् उन्नीय, आश्चर्येण दृष्टवती यत् शयनस्य शिरःसमीपे स्थितं आसनं एकेन बालकेनएकया कन्यया आक्रान्तम् आसीत्सा कथं कक्षं प्रविष्टवती यत् मम ध्यानं आकर्षितं कृतवती इति निश्चितरूपेण असाधारणम् आसीत्, तथा अहं केवलं अनुमातुं शक्नोमि यत् विस्तृतधूमनालिकायाः वायोः चीत्कारः द्वारस्य तस्याः पदचारस्य ध्वनिं मृतवान्

अहं स्वाभाविकरूपेण, निश्चितरूपेण अत्यधिकं क्रुद्धा आसम् यत् सा आक्रमणं विना प्रविष्टवती, तथा आसनात् उत्थाय अहं तां सम्बोधयितुं तथा तां गन्तुं आदेशं दातुं प्रस्तुतवती, यदा सा एकं श्वेतं हस्तं उन्नीय मां पृष्ठतः प्रेरितवतीअहं तस्याः आज्ञां पालितवती यतः अहं स्वयं सहायं कर्तुं शक्नोमि स्मतस्याः क्रिया एकेन विशिष्टेन,—एकेन अप्रियेण विशिष्टेन अभिव्यक्त्या सह युक्ता आसीत् या मां मन्त्रमुग्धां कृतवती; तथा किमपि ज्ञात्वा, अहं तां दृष्ट्वा स्थितवती, जिह्वाबद्धा कम्पमाना यतः तस्याः मुखं रोगिण्याः दिशि आसीत्, तथा सा अत्यधिकविस्तृतकिनारयुक्तं टोपं धारयति स्म, अहं तस्याः मुखस्य किमपि दृष्टवती; किन्तु तस्याः सुन्दरस्य लघुशरीरस्य सुकुमाराङ्गानां कारणात् अहं अनुमातुं शक्नोमि यत् सा सम्भवतः सुन्दरी कुलीना आसीत्तस्याः वस्त्रं, यद्यपि सम्भवतः अत्यधिकं समृद्धं आसीत्, निश्चितरूपेण निकृष्टं आसीत्, तथा तस्याः शैल्यां निर्माणे किञ्चित् आसीत् यत् विदेशीयराष्ट्रीयतां सूचयति स्म,—इटलीवा स्पेन्वा दक्षिणअमेरिकावा अपि पूर्वस्य, उत्तरस्य सम्भावना तस्याः मुद्रया दृढीकृता आसीत्, या सर्पस्य सुखस्य पूर्णा आसीत् यत् पूर्वस्य विशेषता अस्तिअहं तां दृष्ट्वा एव व्याप्ता आसम् यत् मम रोगिण्याः विषये सर्वं विस्मृतवती, यावत् शयनात् एकः दीर्घः निःश्वासः तस्याः अस्तित्वं स्मारयति स्मप्रयत्नेन अहं अग्रे गतवती, तथा शयनस्य समीपं गन्तुं प्रस्तुतवती, यदा बालिका, स्वस्य शिरः चालयित्वा, मां पृष्ठतः प्रेरितवती, तथा पुनः अहं असहाया आसम्रोगिण्याः दृष्टिः, यद्यपि अल्पकालिका आसीत्, मां भयेन पूर्णवतीसा आच्छादनेषु इतस्ततः प्रक्षिप्तवती, तथा अत्यधिकं वेदनायुक्तरूपेण श्वासं गृह्णाति स्म यथा सा प्रलापे, वा कस्यापि विशेषरूपेण भयङ्करस्य स्वप्नस्य वशीभूता आसीत्तस्याः अवस्था मां इतोऽपि भयभीतां कृतवती, यत् अहं मम जडतां पराजेतुं अत्यधिकं प्रयत्नं कृतवतीअहं सफला अभवम्, तथापि अन्ते, मम प्रयत्नेन पूर्णरूपेण पराजिता, अहं नेत्राणि मुद्रितवतीयदा अहं पुनः नेत्राणि उद्घाटितवती, शयनस्य समीपे स्थितं आसनं रिक्तम् आसीत्बालिका गतवतीएकः अत्यधिकः उपशमस्य भावः मयि उत्पन्नः, तथा आसनात् उत्थाय, अहं शयनस्य समीपं द्रुतगत्या गतवतीमम रोगिणी अधिकं अस्वस्था आसीत्, ज्वरः वृद्धिं प्राप्तवान्, तथा सा प्रलापे आसीत्अहं तस्याः तापमानं गृहीतवतीतत् १०४ आसीत्अहं इदानीं तस्याः समीपे उपविष्टवती, तथा मम उपस्थितिः स्पष्टरूपेण एकं शान्तिप्रदायकं प्रभावं कृतवतीसा शीघ्रं शान्ता अभवत्, तथा तस्याः औषधं गृहीत्वा क्रमशः एकं मृदुं निद्रां प्राप्तवती या प्रातःकाले पर्यन्तं स्थितवतीयदा अहं तां त्यक्तवती, सा पुनः पतनात् पूर्णरूपेण उन्नतिं प्राप्तवतीअहं निश्चितरूपेण वैद्याय बालिकायाः आगमनस्य विषये अवदम्, तथा सः अत्यधिकं क्रुद्धः आसीत्

"यत् किमपि भवति, नर्स," सः अवदत्, "सावधानं भव यत् अद्य रात्रौ कोऽपि कक्षं प्रविशति ; रोगिण्याः अवस्था अत्यधिकं गम्भीरा अस्ति यत् सा कस्यापि दर्शनं कर्तुं शक्नोति, स्वस्याः स्वस्याः पुत्र्याः अपिभवती द्वारं बद्धं रक्षितुं अवश्यं करोतु।"

एतस्य आदेशेन सशस्त्रा, अहं अग्रिमरात्रौ कर्तव्ये आगतवती किञ्चित् हलके हृदयेन, तथा द्वारं बद्ध्वा, पुनः अग्नेः समीपे उपविष्टवतीदिवसस्य मध्ये अत्यधिकं हिमपातः अभवत्; वायुः शान्तः अभवत्, तथा वीथयः समाधिवत् मूकाः आसन्

दश, एकादश, द्वादश वादनानि घटितानि, तथा मम रोगिणी शान्ततया निद्रां कृतवतीएकचतुर्थांशे एकवादने, तथापि, अहं एकस्य ध्यानात् अकस्मात् जागृतवती एकेन रुदितेन, भयस्य वेदनायाः रुदितेन यत् शयनात् उत्पन्नम् आसीत्अहं दृष्टवती, तथा तत्रतत्र, पूर्वरात्रिवत् एव स्थितिः, बालिका आसीत्अहं आश्चर्यस्य एकेन उद्गारेण पादौ उत्थापितवतीसा स्वस्य हस्तं उन्नीय, तथा पूर्ववत्, अहं पतितवतीमन्त्रमुग्धाअशक्तामम शब्दाः शक्नुवन्ति यत् सर्वाणि भावनानि व्यक्तिं कर्तुं यानि अहं तत्र उपविष्टा अनुभवितवती यत् तस्याः स्त्रियाः कराहानां गर्जनानां श्रवणं कर्तुं बाध्यता आसीत् यस्याः भाग्यं मम रक्षणे न्यस्तम् आसीत्प्रतिक्षणं सा अधिकं अस्वस्था अभवत्, तथा प्रतिध्वनिः मम कर्णयोः तस्याः शवपेटिकायाः कीलानां आघातवत् प्रतीतवतीकियत्कालं यावत् अहं एतादृशं यातनां सहितवती इति अहं वक्तुं शक्नोमि, चिन्तितुं शक्नोमि, यतः यद्यपि घटिका मम किञ्चित् पाददूरे आसीत्, अहं एकवारम् अपि तां दृष्टुं चिन्तितवतीअन्ते बालिका उत्थितवती, तथा शयनात् मन्दगत्या अग्रे गतवती गवाक्षस्य दिशिमन्त्रः भग्नः आसीत्एकेन क्रोधस्य आर्तनादेन अहं वस्त्रं उल्लङ्घ्य अग्रे गतवती तथा आक्रमकस्य सम्मुखं स्थितवती

"का त्वम्?" अहं फुत्कृतवती। "मम नामं तत्कालं कथय! कथं त्वं मम अनुमतिं विना एतं कक्षं प्रविष्टवती?"

यदा अहं अवदम्, सा मन्दगत्या शिरः उन्नीयअहं तस्याः टोपं गृहीतवतीसः मम हस्तेषु विलीनः अभवत्, तथा मम अवर्णनीयं भयं, मम शाश्वतं भयं, अहं एकस्य शवस्य मुखं दृष्टवती!—एकस्य हिन्दूबालकस्य शवस्य, यस्य कण्ठे एकः विशालः विदारितः छेदः आसीत्जीवने बालकः निश्चितरूपेण सुन्दरः आसीत्; इदानीं भयङ्करः आसीत्भयङ्करः सर्वैः भयङ्करैः विकृतैः, प्रतिकूलैः विकृतैः, दीर्घकालस्य समाधेः कारणात्अहं मूर्छितवती, तथा प्रतिसंज्ञां प्राप्य, अवगतवती यत् मम भूतस्य आगन्तुकः अदृश्यः अभवत्, तथा मम रोगिणी मृतवतीतस्याः एकः हस्तः तस्याः नेत्रेषु प्रक्षिप्तः आसीत्, यथा सा कस्यापि वस्तुनः दर्शनं कर्तुं भयभीता आसीत्, तथा अन्यः हस्तः आच्छादनं स्पन्दनशीलरूपेण गृहीतवान्

मम कर्तव्यं आसीत् यत् तस्याः वस्तूनां पैकिंग् कर्तुं सहायता कर्तुं, तथा तस्याः पत्रेषु एकः विशालः लिफाफः आसीत् यस्मिन् "क्वेटा" इति डाकचिह्नम् आसीत्यतः वयं तस्याः सम्बन्धिनां पतेः अन्वेषणे आस्मः, अहं तं उद्घाटितवतीएतत् केवलं एकस्य हिन्दूबालकस्य कैबिनेट-आकारस्य छायाचित्रम् आसीत्, किन्तु अहं तस्याः वस्त्रं तत्कालं पहिचानितवतीएतत् मम भूतस्य आगन्तुकस्य वस्त्रम् आसीत्तस्य पृष्ठे एते शब्दाः आसन्: "नतालीईश्वरः अस्मान् उभौ क्षमेत।"

यद्यपि वयं क्वेटायां नताली मिस् विनिंग् विषये कस्यापि सूचनायाः अन्वेषणं कृतवन्तः, तथा लण्डनस्य प्रमुखपत्रेषु स्वतन्त्ररूपेण विज्ञापनं कृतवन्तः, वयं किमपि ज्ञातवन्तः, तथा काले वयं विषयं त्यक्तुं बाध्याः अभवामयावत् अहं जानामि, हिन्दूबालकस्य प्रेतः पुनः दृष्टः, किन्तु अहं श्रुतवती यत् होटेल् अद्यापि भूतग्रस्तः अस्तिएकया स्त्रिया भूतग्रस्तः


Project GutenbergCC0/PD. No rights reserved