अनेकवर्षेभ्यः पूर्वं, यदा अहं इङ्ग्लेण्ड्-वेल्स्-देशयोः भूतगृहाणां विषये पुस्तकं प्रकाशयितुं प्रयत्नशीलः आसम्, तदा अहं एकेन आयर्लेण्ड्-देशीयेन धर्माधिकारिणा सह परिचितः अभवम्, यस्य नाम अहं विस्मृतवान् अस्मि, यं च पुनः कदापि न दृष्टवान्। यदि तस्य वृत्तान्तः इङ्ग्लेण्ड्-वेल्स्-देशयोः घटितः अभविष्यत्, तर्हि अहं तं सावधानतया लिखितवान् अस्मि, किन्तु यतः सः स्कॉट्लेण्ड्-देशे घटितः (अहं च तदा स्कॉट्लेण्ड्-देशस्य भूतानां विषये पुस्तकं प्रकाशयितुं न इच्छन् आसम्), अतः अहं तं न लिखितवान्।
अहं मम पाठकान् विश्वासं ददामि यत्, अनेकेषां भूतकथानां स्मरणेऽपि,—यतः प्रतिदिनं नूनं एकां कथां शृणोमि,—मम स्मरणशक्तिः सामान्यतः न विफलति, आयर्लेण्ड्-देशीयस्य धर्माधिकारिणः कथा, यां अहं वर्णयितुं प्रस्तौमि, इदानीं मम स्मृतौ विस्मयकारिण्या स्पष्टतया आगच्छति।
अष्टादशशतकस्य आरम्भे एकस्मिन् ग्रीष्मसायंकाले, श्रीमान् मर्फी—येन नाम्ना अहं अस्याः कथायाः आरम्भकं निर्देशयामि—तस्य च पत्नी डण्डी-नगरं प्राप्तवन्तौ। तौ नगरं सर्वथा अपरिचितं प्राप्तवन्तौ, तौ च स्कॉट्लेण्ड्-देशं प्रथमवारं पर्यटन्तौ आस्ताम्। निशायां कुत्र स्थातव्यम् इति न ज्ञात्वा, कस्यापि च ज्ञातव्यस्य सूचनायाः अभावात्, तौ एकं स्थानीयं पत्रं परामृश्य, तत्र प्रकाशितानां होटलानां बोर्डिङ्ग्-गृहाणां च दीर्घसूच्याः मध्ये पर्थ-मार्गस्य समीपे स्थितं बेन्राचेट्ट्-सरायां स्वीकृतवन्तौ, यत् तयोः मितव्ययीणां आवश्यकतानां पूर्तिं कर्तुं सर्वाधिकं समर्थं भविष्यति इति मत्वा। तौ निश्चयेन स्वीकृतस्य होटलस्य बाह्यरूपेण निराशौ न अभवताम्, यतः तौ तं दृष्ट्वा एकस्मिन् एव क्षणे उक्तवन्तौ, "कियत् मनोहरं पुरातनं स्थानम्!" तच्च निश्चयेन पुरातनम् आसीत्, यतः बहुगवाक्षयुक्तः, शाल्मलीकाष्ठनिर्मितः संरचनाः प्रक्षिप्ताः च वातायनाः निश्चयेन षोडशशतकस्य सूचकाः आसन्, तथा च "प्राचीनकालस्य" सत्यं स्पर्शं दातुं प्रवेशद्वारस्य उपरि एकं विशालं प्राचीनं दीपं लम्बमानम् आसीत्। अन्तः भागः अपि तयोः मनः समानरूपेण प्रभावितं न अकरोत्। कक्षाः विशालाः, नीचाः च आसन्, छादनानि, भित्तयः, भूमयः, सोपानानि च सर्वाणि शाल्मलीकाष्ठनिर्मितानि आसन्। वज्रजालकयुक्तानि वातायनानि, संकीर्णाः, वक्राः च गलियाराः, असंख्याः कोणाः, गुप्तस्थानानि, कोष्ठकानि च एकं विचित्रं सुखदं च वातावरणं सृजन्ति स्म, यत् मर्फी-दम्पत्योः मनः आकर्षितवत्। सूर्यस्य प्रखरकिरणेषु दृष्ट्वा, आगन्तुकानां कण्ठस्वरेण च प्रफुल्लितं गृहस्य अन्तः भागः, कलात्मकरुचेः प्रफुल्लतायाः च दृष्ट्या निश्चयेन अतुलनीयः आसीत्; किन्तु, यदा श्रीमती मर्फी सोपानेषु गलियारेषु च दृष्टिं न्यधात्, तदा सा चिन्तितवती यत् रात्रौ एतत् स्थानं तां कथं प्रभावयिष्यति इति।
स्वभावतः न भीरुः, न अतीव अंधविश्वासिनी च सती, रात्रौ, यदा गृहं अन्धकारे मौने च आसीत्, चन्द्रः च छायाः आह्वयति स्म, तदा सा तस्याः अस्वस्थतायाः अनुभवं न अकरोत्, यं बहवः जनाः—ये घोषिताः नास्तिकाः अपि सन्ति—अनभ्यस्तेषु नवीनेषु च स्थानेषु रात्रिं यापयन्तः अनुभवन्ति।
तयोः स्वीकृतः कक्षः—अहं न वक्तुं शक्नोमि यत् तौ तं चितवन्तौ, यतः होटलं पूर्णं आसीत्, तौ च "हॉब्सन्-चयनं" प्राप्तवन्तौ—गृहस्य पृष्ठभागे एकस्य दीर्घस्य गलियारस्य अन्ते आसीत्, यः प्राङ्गणं प्रति अवलोकयति स्म। सः विशालः कक्षः आसीत्, तस्य च बहुषु अन्तरालेषु एकं शयनं स्थितम् आसीत्, एकं विशालं, कृष्णागारुकाष्ठनिर्मितं चतुष्पादं शयनं, यस्य निर्मलं पट्टं, तथा च, यत् अधिकं महत्त्वपूर्णम् आसीत्, सुवातिताः चादराः आसन्। कक्षे स्थितं अन्यं सामानं, यत् बहुषु पुरातनेषु धर्मशालासु सामान्यतया दृश्यते, तस्य वर्णनं न आवश्यकम्; किन्तु एकं कोष्ठकरूपं स्थिरं, गभीरं, अन्धकारपूर्णं च कोष्ठकं, यत् शयनस्य सम्मुखं भित्तौ निर्मितम् आसीत्, तत् श्रीमती मर्फी-स्य ध्यानं तत्क्षणम् आकर्षितवत्। कोष्ठकेषु सर्वदा किमपि रोचकं भवति, विशेषतया पुरातनेषु विशालेषु च कोष्ठकेषु, यदा रात्रिः भवति, जनः च शयनं कर्तुम् इच्छति। तदा ते सर्वप्रकारस्य मनोहराणां सम्भावनानां सूचकाः भवन्ति।
तस्मिन् कोष्ठके एव श्रीमती मर्फी सर्वाधिकं ध्यानं दत्तवती, शयनं कर्तुं पूर्वं वस्त्राणि उतारितुं प्रारभ्य। सा तस्मिन् क्षणान् यावत् अन्वेषणं कृतवती, ततः, स्पष्टतया सन्तुष्टा यत् तत्र कोऽपि न गूढः आसीत्, कक्षस्य अन्वेषणं च प्रचालितवती। श्रीमान् मर्फी साहाय्यं न अकरोत्—सः श्रान्तिं न्यवेदयत्, शयनस्य कोणे उपविष्टः आसीत्, एकं शुण्ठीपूपं खादन्, डण्डी-विज्ञापकं च पठन् यावत् क्रिया समाप्ता अभवत्। ततः सः श्रीमती मर्फी-स्य सहायतां कृतवान् तयोः यात्रापेटिकां उद्घाटयितुं, तथा च, तस्य प्रक्रियायां, तौ इतिकथनेन इतिकालं यापितवन्तौ यत् तयोः समीपस्थस्य कस्यचित् गिर्जाघरस्य घण्टा गम्भीरतया द्वादशवादनानि अकरोत्। ततः तौ किमपि आतङ्कं प्राप्तवन्तौ, तथा च वस्त्राणि उतारितुं शीघ्रं प्रचक्रमाते।
"अहं इच्छामि यत् अस्माकं पार्श्वे एकं रात्रिदीपः स्यात्, जॉन्," श्रीमती मर्फी प्रार्थनातः उत्थाय उक्तवती। "अहं मन्ये यत् एकं मोमबत्तिं प्रज्वाल्य रक्षितुं न उचितं स्यात्। अहं निश्चयेन न भीता अस्मि, केवलं अहं अन्धकारे स्थातुं न इच्छामि। अहं कोष्ठके स्थिता सती एकं विचित्रं अनुभवं प्राप्तवती—अहं तत् स्पष्टतया वक्तुं न शक्नोमि—किन्तु अहं इदानीं अनुभवामि यत् अहं प्रकाशं प्रज्वाल्य रक्षितुम् इच्छामि।"
"निश्चयेन एषः कक्षः अतीव नीरसः अस्ति," श्रीमान् मर्फी उक्तवान्, तस्य दृष्टिं कृष्णागारुकाष्ठनिर्मितं छादनं प्रति उन्नीय, ततः प्रत्येकं कोणं अन्तरालं च प्रति स्थापयन्। "अहं च त्वया सह सहमतः अस्मि यत् यदि अस्माकं पार्श्वे एकं रात्रिदीपः, अथवा, अधिकं श्रेयः, गैस् स्यात्, तर्हि सुखदं स्यात्। किन्तु यतः अस्माकं पार्श्वे नास्ति, प्रिये, अस्माभिः च श्वः बहु कार्यं कर्तव्यं भविष्यति, अतः अहं मन्ये यत् अस्माभिः शीघ्रं निद्रां प्राप्तुं प्रयत्नः कर्तव्यः।"
सः उक्त्वा मोमबत्तिं निर्वापितवान्, तथा च शीघ्रं शयने आरूढवान्। एकं दीर्घं मौनम् अनुसृतवत्, केवलं श्वासोच्छ्वासस्य ध्वनिः, तथा च भित्तौ वातायनपट्टे च कस्यचित् दीर्घपादस्य प्राणिनः टिक्-टिक् ध्वनिः श्रूयते स्म। श्रीमती मर्फी स्मर्तुं न शक्नोति यत् सा निश्चयेन निद्रां प्राप्तवती आसीत् वा न, किन्तु सा निश्चयेन जानाति यत् तस्याः पतिः निद्रां प्राप्तवान् आसीत्, यतः सा स्पष्टतया तस्य नासिकाध्वनिं श्रुतवती—सः ध्वनिः यः सामान्यतया तस्याः अतीव अप्रियः आसीत्, तदा तस्याः अतीव प्रियः अभवत्। सा तं श्रुत्वा शयने शयिता आसीत्, तथा च सर्वात्मना इच्छन्ती यत् सा निद्रां प्राप्नुयात्, यदा सा अचानकं एकं गन्धं अनुभूतवती—एकं अतीव अप्रियं, तीक्ष्णं च गन्धं, यः कक्षं प्रति वहति स्म, तस्याः नासिकायाः उपरि च सर्पति स्म। भयस्य शीतलः स्वेदः तस्याः ललाटे तत्क्षणम् उत्पन्नः अभवत्। यद्यपि गन्धः अतीव अप्रियः आसीत्, सः किमपि अधिकं भयंकरं सूचयति स्म, यत् सा विश्लेषयितुं न अधृष्टवती। सा बहुवारं स्वपतिं प्रबोधयितुं चिन्तितवती, किन्तु, तस्य श्रान्तिं स्मृत्वा, सा निवृत्तवती, तथा च, सर्वेषां इन्द्रियाणां असामान्यतया सजगतायां सत्याम्, सा जाग्रती शयिता आसीत्, तथा च श्रुतवती। गृहे एकं मृतकसदृशं मौनं लम्बमानम् आसीत्, यत् अन्तराले अन्तराले रात्रेः विशिष्टैः गुप्तैः ध्वनिभिः विच्छिन्नम् आसीत्—अस्पष्टाः कर्कशाः ध्वनयः, पादचारस्य ध्वनिः, वस्त्रस्य स्फुटनस्य ध्वनिः, निःश्वासाः, कण्ठस्वराः च—सर्वे अतीव मन्दाः, सर्वे अतीव सूक्ष्माः, सर्वे च सम्भवतः, केवलं सम्भवतः, प्राकृतिककारणैः उत्पन्नाः। श्रीमती मर्फी स्वयम् आकर्षितवती—किमर्थम् इति सा वक्तुं न शक्नोति—यत् सा किमपि निश्चितं श्रवणीयं प्रकटीकरणं प्रतीक्षमाणा आसीत्, यत् सा सहजतया अनुभवति स्म यत् तत् समीपे एव अस्ति। इदानीं तु सा तस्य स्थानं निर्धारयितुं न शक्नोति स्म, सा केवलं तस्य स्थानस्य विषये अनुमानं कर्तुं शक्नोति स्म—तत् कोष्ठकस्य दिशायाम् एव आसीत्। तथा च, प्रत्येकवारं यदा दुर्गन्धः तस्याः समीपम् आगच्छति स्म, तदा तस्याः कोष्ठके उत्पन्नः इति विश्वासः वर्धते स्म। अन्ते, सा तस्याः अनिश्चयतायाः सहनं न शक्नुवती, तथा च एकया अवश्यकतया प्रेरिता सती, सा शनैः शनैः शयनात् उत्थितवती, तथा च गुप्ततया अग्रे गत्वा, आश्चर्यजनकतया अल्पेन कष्टेन (यतः सर्वत्र घोरः अन्धकारः आसीत्, कक्षः च तस्याः अपरिचितः आसीत्) कोष्ठकं प्राप्तवती।
प्रत्येकं पदं यत् सा अग्रे न्यधात्, तावता दुर्गन्धः वर्धते स्म, तथा च कोष्ठकं प्राप्तवती सती सा प्रायः श्वासरोधं प्राप्तवती। क्षणान् यावत् सा कोष्ठकस्य द्वारस्य मुष्टिं सन्दिग्धतया स्पृशन्ती आसीत्, शयने पुनः स्थातुं इच्छन्ती, किन्तु कोष्ठकात् दूरं गन्तुं असमर्था। अन्ते, कस्यापि निर्दयस्य अज्ञातस्य प्रभावस्य आवश्यकतां पूरयन्ती, सा स्वस्य श्वासं धृतवती, तथा च द्वारं उद्घाटितवती। तत्क्षणम् एव कक्षः क्षयस्य मन्दं फॉस्फोरेसेन्टं प्रकाशेन पूरितः अभवत्, तथा च सा दृष्टवती, स्वस्य सम्मुखम् एव, एकं शिरः—मानवशिरः—मध्याकाशे प्लवमानम्। भयेन स्तम्भिता सती, सा सर्वां शक्तिं हृतवती, तथा च गतिं वा ध्वनिं वा कर्तुं शक्तिः विहीना सती, सा स्थिरा स्थित्वा तत् अवलोकयन्ती आसीत्। तत् पुरुषस्य शिरः इति सा केवलं अनुमातुं शक्नोति स्म, यतः तस्य मस्तकस्य कर्णयोः च उपरि लघुः रक्तः केशः विकृतरूपेण व्याप्तः आसीत्। अन्यत् सर्वं घृणास्पदे, अत्यन्तं विकृतं, वर्णयितुं अशक्ये च क्षयरूपे विलीनम् आसीत्। असामान्यं वस्तु अग्रे गच्छत् इति दृष्ट्वा, श्रीमती मर्फी-स्य भूमौ बद्धं मोहं भग्नम् अभवत्, तथा च भयस्य एकेन कण्ठस्वरेण सा शयनं प्रति धावितवती, तथा च स्वपतिं प्रबोधितवती।
तदा तु शिरः तयोः समीपम् आगतम् आसीत्, यदि श्रीमती मर्फी स्वपतिं बलात् तस्याः मार्गात् न अपाहरिष्यत्, तर्हि तत् तं स्पृष्टवत् अभविष्यत्।
तस्य भयः तस्याः अपेक्षया अधिकः आसीत्; किन्तु तौ क्षणं यावत् वक्तुं न शक्नुतः। तौ एकं भयंकरं मौनं धृतवन्तौ, एकं अन्यं च आलिङ्गन्तौ। श्रीमती मर्फी अन्ते उच्चैः उक्तवती, "प्रार्थय, जॉन्, प्रार्थय! ईश्वरस्य नाम्नि तत् वस्तुं निर्गन्तुं आदिश।" श्रीमान् मर्फी तत् कर्तुं प्रयत्नं कृतवान्, किन्तु एकं अपि अक्षरं न निर्गतम्। शिरः इदानीं परिवर्तितवत्, तथा च तयोः दिशायां शीघ्रं गच्छत्, तस्य भयंकरः दुर्गन्धः तौ उभौ उद्वान्तुं वमितुं च प्रेरितवान्। श्रीमान् मर्फी स्वस्य दण्डं गृहीत्वा तस्य उपरि सर्वशक्त्या प्रहारं कृतवान्। फलं तु तौ निश्चयेन अपेक्षितवन्तौ। दण्डः कस्यापि प्रतिरोधं न प्राप्तवान्, तथा च शिरः अग्रे गच्छत् एव। ततः श्रीमान् श्रीमती च मर्फी द्वारं प्राप्तुं प्रयत्नं कृतवन्तौ, शिरः च तयोः पृष्ठतः अनुसरत्, तथा च तयोः विकटे वेगे किमपि आहत्य, तौ एकस्मिन् एव क्षणे भूमौ पतितवन्तौ। इदानीं तु कोऽपि आशा न आसीत्, शिरः तौ प्राप्तवत्; तत् तयोः उपरि तत्क्षणम् एव लम्बमानम् आसीत्, तथा च निम्नं, निम्नं, निम्नं च गच्छत्, अन्ते तयोः मध्ये, भूमौ च प्रविश्य, दृष्टेः बहिः गतवत्। तौ चिरं यावत् भूमौ स्थातुं न शक्नुतः, तथा च यदा तौ चलितवन्तौ, तदा केवलं स्वस्य शयनं प्रति गत्वा, शयनवस्त्रैः स्वस्य मस्तकानि आच्छाद्य, कम्पमानौ शयितवन्तौ यावत् प्रातः।
उष्णः प्रातःकालीनः सूर्यः तयोः भयं नष्टवान्, तौ उत्थितवन्तौ, तथा च शीघ्रं अधः गत्वा, स्वस्य गृहस्वामिना सह एकं साक्षात्कारं याचितवन्तौ। गृहस्वामी व्यर्थं तौ वादयति स्म यत् एतत् सर्वं एकं दुःस्वप्नम् आसीत्, तौ च तस्याः सिद्धान्तस्य असम्भवतां प्रदर्शयन्तौ आस्ताम् यत् तौ उभौ एकस्मिन् एव क्षणे तस्याः घटनाः अनुभूतवन्तौ। तौ प्रस्थातुम् उद्यतौ आस्ताम्, यदा गृहस्वामी स्वस्य सर्वं वचनं प्रत्याहृत्य, तौ अन्यं कक्षं याः च इच्छन्ति ताः शर्ताः च प्रदातुं प्रस्तावितवान्, "यदि केवलं तौ स्थातुं मौनं च धारयितुं इच्छन्ति।"
"अहं जानामि यत् यत् यूयं वदथ, तत् सर्वं सत्यम् अस्ति," सः एतादृशैः विनम्रैः स्वरैः उक्तवान् यत् श्रीमान् श्रीमती च मर्फी-स्य कोमलहृदयौ तत्क्षणम् एव द्रवितौ अभवताम्, तथा च तौ स्थातुं वचनं दत्तवन्तौ। "किन्तु अहं किं करोमि? अहं एकं गृहं निरुद्धं कर्तुं न शक्नोमि यत् अहं विंशतिवर्षाणां पट्टे स्वीकृतवान् अस्मि, यतः तस्य एकः कक्षः भूतगृहम् अस्ति—तथा च, अन्ते, विंशतेः आगन्तुकेषु एकः एव भूतेन व्याकुलः भवति। शिरः इति किम्? कथ्यते यत् तत् एकस्य फेरीवालस्य शिरः अस्ति, यः शतवर्षेभ्यः पूर्वं अत्र हतः। तस्य शरीरं भित्तिपट्टिकायाः पृष्ठे गूढम् आसीत्, तस्य च शिरः कोष्ठकस्य भूमौ। अपराधिनः कदापि गृहीताः न अभवन्; ते एकस्य जहाजस्य अधः गतवन्तः इति अनुमीयते, यत् तदा एव एतस्मात् बन्दरात् प्रस्थितवत्, तथा च पुनः कदापि न श्रुतवत्।"
एषः धर्माधिकारिणः कथायाः सारः, यां सः मम समक्षं कथितवान्, तथा च, यत् अहं निश्चयेन सत्यं मन्ये, तत् सर्वं कारणं अस्ति यत् सराया, यस्य अहं निश्चयेन एकं काल्पनिकं नाम दत्तवान् अस्मि, यदि अद्यापि स्थिता अस्ति, तर्हि अद्यापि भूतगृहम् अस्ति।