॥ ॐ श्री गणपतये नमः ॥

प्रकरणं XIV: "—— गृहस्य" भूतवासनाः, महापश्चिममार्गस्य समीपे, अबर्डीन्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अधोलिखितं भूतवासनायाः अनुभवः श्रीमतः स्कार्फे महोदयस्य अस्ति, यः तत् मम किञ्चित् ग्रीष्मकाले कथयित्वा, तदा एव महतीं उत्सुकतां प्रकटयन् मम अन्वेषणेषु सहगमनाय इच्छां प्रकटितवान्

तस्य स्वशब्देषु यथासम्भवं तत् अत्र उपस्थापयामि:—

अहं ईस्टरं कतिपयमित्रैः सह अबर्डीन् नगरे व्यतीतवान्, तेषां मुखात् श्रुत्वा यत् महापश्चिममार्गस्य समीपे भूतगृहम् अस्ति इति, तान् प्रार्थितवान् यत् मम अनुमतिं प्राप्य तस्मिन् गृहे एकां रात्रिं यापयितुं प्रयत्नं कुर्वन्तुभाग्यवश, गृहस्वामी तेषां सम्बन्धी आसीत्, प्रथमं तु सः मम अनुमतिं दातुं अनिच्छुकः आसीत्, यतः तेन तादृशं उदाहरणं स्थापयित्वा, तेन समानरूपेण भूतं द्रष्टुं उत्सुकैः जनैः पीडितः भविष्यति इति भीतिः आसीत्, परन्तु अन्ततः सः अनुमतिं दत्तवान्; ततः परं सायंकाले वादने, केवलं मम कुक्कुरः स्कट् सह, अहं तस्मिन् गृहे प्रविष्टवान्

द्वारं पृष्ठतः आक्रम्य, अहं शीतलायां, अन्धकारेण पूर्णायां गल्यां एकाकी स्थित्वा, सर्वप्रकाराणां अलौकिकसम्भावनानां सूचकं गम्भीरं सोपानं दृष्ट्वा, अहं सुखी आसम्तथापि, एताः स्नायुसम्बद्धाः आशङ्काः यथाशक्ति निवार्य, अहं गृहस्य सर्वत्र सम्यक् अन्वेषणं कृतवान्, यत् तत्र कोऽपि गुप्तः नास्ति इति निश्चितीकर्तुम्

प्रथमं तलं प्रति अवरुह्य, अहं पाकशालां, प्रक्षालनगृहं, भाण्डागारं, अन्यानि गृहकार्यालयानि अन्वेषितवान्स्थानं सर्वत्र आर्द्रतया पूर्णम् आसीत्, परन्तु एतत् आश्चर्यं नासीत्, यतः मृत्तिका आसीत्, तलं अत्यन्तं निकृष्टप्रकारस्य चूर्णस्य आसीत्, यत् द्वादशाधिकैकसु स्थानेषु भग्नम् आसीत्, तथा बहुमासेभ्यः कस्यापि गृहे अग्निः आसीत्अन्धतमेषु कोणेषु कुत्सिताः काकमाचिकाः समूहरूपेण आसन्, तथा मम समीपगमने एकाधिकाः विशालाः मूषकाः पलायिताःमम कुक्कुरः, यः मम सह आसीत्, स्कट् इति नाम्ना प्रसिद्धः, मम पार्श्वे स्थित्वा, तस्य कार्ये अत्यधिकं उत्साहं प्रदर्शयन्, मूषकान् अपि दूरतः एव परिहरन् आसीत्

अहं सर्वदा मम आध्यात्मिकशक्तिं (यथा जानीथ, श्रीमन् 'डोनेल्, केचन जनाः जन्मतः एव एतां शक्तिं प्राप्तवन्तः) अलौकिकस्य उपस्थितिं ज्ञातुं प्रयोजयामिअहं सामान्यतया तां एतरेण कस्यचित् अव्याख्येयप्रकारेण संयुक्तां अनुभवामि, अथवा छायासु अविभाज्यरूपेण संयुक्तां पश्यामि

अत्र तले सर्वत्र आसीत्वायुः तेन पूर्णा आसीत्, तथा मन्दीभवन्तः सूर्यकिरणाः छायां छायां आविर्भावयन्तः, तत् मां प्रत्येकं दिशि रहस्यपूर्णरूपेण सम्मुखीभवति स्म

अहं उपरि गतवान्, तथा उपस्थितिः मम पृष्ठतः आगच्छत्एकद्वयेषु उच्चेषु शयनकक्षेषुविशेषतः पृष्ठाङ्गणं अवलोकयन्त्यां एकस्मिन् लघुकोणेउपस्थितिः स्थिरीभवितुम् इच्छति स्मकिञ्चित् कालं यावत् अहं तत्र स्थित्वा, यदि किमपि अधिकं विकासः भविष्यति इति पश्यितुम् इच्छन् आसम्; किमपि अस्ति इति दृष्ट्वाअहं एकस्याः आकस्मिकाः प्रेरणायाः आदेशान् अनुसृत्य पुनः तलं प्रति गतवान्पाकशालासोपानस्य उपरि आगत्य, स्कट् अधः गन्तुं निश्चितरूपेण अनिच्छुकः अभवत्सः नम्रः भूत्वा करुणं विलपितवान्, तथा अहं तस्य कण्ठपट्टं ग्रहीतुं प्रयत्नं कुर्वन् सः अत्यन्तं क्रूररूपेण गर्जितवान्अतः, अहं चिन्तितवान् यत् अनिच्छुकः सहचरः भवेत् इति, तं विना अधः अगच्छम्

सोपानाः अत्यन्तं अन्धकारेण पूर्णायां संकीर्णायां गल्यां समाप्ताः, यस्यां पाकशालायाः, भाण्डागारस्य, सङ्ग्रहगृहस्य, इत्यादीनां द्वाराणि क्रमशः उद्घाटितानि आसन्, तथा तस्याः गल्याः दूरस्थे अन्ते पृष्ठाङ्गणं प्रति गच्छन्तं द्वारम् आसीत्अलौकिका उपस्थितिः एतस्यां गल्यां अन्यत्रापेक्षया अधिकं प्रबला आसीत् इति दृष्ट्वा, अहं तस्यां रात्रिं यापयितुं निश्चितवान्, तथा प्रक्षालनगृहस्य प्रवेशद्वारस्य सम्मुखे एकं स्थानं चित्वा, पाकशालायाः द्वे सङ्ग्रहपेटिके भूमौ उल्टयित्वा एकस्याः उपरि अन्यां स्थापयित्वा एकं आसनं निर्मितवान्

अधुना सार्धनववादनम् आसीत्; उपरिस्थिते मार्गे यानानां गतिः क्रमेण कमीभवन्ती आसीत्गुरुयानानां अथवा चतुर्चक्रयानानां गर्जनं प्रायः समाप्तम् आसीत्, तथा ह्यान्समयानां झणझणायितं, यानां तीक्ष्णं हूट्-हूट् ध्वनिः, तथा मोटरयानानां उच्चं बिर्-बिर् ध्वनिः शीघ्रं शीघ्रं कमीभवन्ती आसीत्अहं मम मोमबत्तीं निर्वापितवान् तथा प्रतीक्षां कृतवान्; तथा प्रतीक्षमाणः, गृहस्य नीरवता तथा अन्धकारः गाढौ अभवताम्, यावत् मध्यरात्रौ सर्वं मम परितः कृष्णं नीरवं अभवत्कृष्णं तादृशं यत् प्रवेशं निवारयति, नीरवं तादृशं यत् केवलं समाधेः स्पर्धां करोतिकदाचित् अहं ध्वनिं श्रुतवान्यथा, एकस्याः तख्तस्य कर्कशध्वनिः, एकस्याः काकमाचिकायाः पतनध्वनिः, तथा स्कटस्य गर्जनम्एते ध्वनयः दिवसकाले अत्यल्पाः आसन् यत् ध्यानं आकर्षयन्ति स्म, परन्तु अधुना ते अत्यन्तं भीषणाः अतिरञ्जिताः अभवन्कदाचित् अहं मम नाडीं स्पृश्य तापं गृहीत्वा यत् अहं पूर्णतः सामान्यः अस्मि इति निश्चितीकरोमि स्म, तथा एकवादने, यस्मिन् समये मानवस्य जीवनशक्तिः क्षीणा भवति, अहं किञ्चित् कुक्कुटमांसं हैमसन्ड्विचं खादितवान्, यत् एकेन ग्लासेन ओट्मील् स्टाउट् पेयेन सह सेवितवान्एतावता, गृहे अलौकिकं किमपि अस्ति इति मम अनुभवात् परं, किमपि घटितम्प्रकटीकरणस्य अत्यल्पः अपि प्रयत्नः आसीत्, तथा मिनटाः शीघ्रं गच्छन्तः, अहं भीतवान् यत्, कदाचित्, अन्ततः भूतवासनाः केवलं नकारात्मकस्वरूपाः आसन्यदा घण्टा द्विवादनं प्रहितवान्, तदा स्कटः अत्यन्तं क्रूरं गर्जितवान्, तथा अग्रिमे क्षणे सः धावन् अधः आगच्छत्गल्यां धावन् मम समीपं आगच्छन्, सः उल्टिताः सङ्ग्रहपेटिकाः आरुह्य, मम उरसि मुखं निधाय, अत्यन्तं करुणं विलपितवान्हिमशीतलस्य अनुभवः, यः कस्यापि भौतिककारणात् आसीत्, अधुना मम मध्ये प्रवहति स्म; तथा अहं मम केट् फ्लैश्लाइट् आपत्कालीनस्थितयः सज्जाः कृत्वा, सम्मुखस्थिते तलगृहे एकं निश्चितं सरसरितध्वनिं श्रुतवान्तत्क्षणात् मम सम्पूर्णं ध्यानं तस्य ध्वनेः दिशि केन्द्रितम् अभवत्, तथा अहं स्थिरं पुरतः दृष्ट्वा, अन्धकारः अकस्मात् विलीनः अभवत्, तथा सम्पूर्णा गल्या, एकस्मात् अन्तात् अन्यं अन्तं यावत्, एकेन स्फोरेसेन्टप्रकाशेन प्रकाशिता अभवत्; यः प्रकाशः मया सर्वोत्तमरूपेण वर्णितः यत् तस्य प्रकारेण (परन्तु मात्रायां ) एकस्याः ज्योतिर्लतिकायाः प्रकाशेन सदृशः आसीत्ततः अहं प्रक्षालनगृहस्य द्वारं मन्दं मन्दं उद्घाटितं दृष्टवान्एका भीषणा भीतिः मां आक्रान्तवतीकिम्किम् देवस्य नाम्नि अहं द्रक्ष्यामि? भयेन स्तब्धः, चलितुं अथवा ध्वनिं कर्तुं असमर्थः, अहं भित्तौ आसज्य पक्षाघातग्रस्तः, असहायः अभवम्; यावत् द्वारं विस्तृतं विस्तृतं अभवत्

अन्ते, अन्ते एकस्य अन्तरालस्य अनन्तरं, यत् मम कृते अनन्तम् आसीत्, किमपि, अद्यापि अनिश्चितं छायामयं किमपि, विस्तारमाणस्य स्थानस्य पृष्ठभूमौ दृश्यमानम् अभवत्मम अनिश्चितता अधुना उत्कृष्टा आसीत्, तथा अहं अनुभवितवान् यत् एतादृशस्य तनावस्य एकः द्वितीयः कालः निश्चितरूपेण मां मूर्च्छां प्रापयिष्यति

छायामयं किमपि, तथापि, शीघ्रं विकसितम् अभवत्, तथा लिखितुं यावत् समयं गृहीत्वा, तत् एकस्याः मध्यवयस्कायाः स्त्रियाः रूपं धृतवत्एकस्याः मध्यवयस्कायाः स्त्रियाः यस्याः मुखं अत्यन्तं श्वेतम् आसीत्, सरलं नासिका, तथा विचित्ररूपेण रेखाङ्कितं मुखम्, यस्य द्वे अग्रस्थे उर्ध्वदन्ते अत्यधिकं प्रक्षिप्ते दीर्घे आस्ताम्तस्याः केशाः कृष्णाः आसन्, हस्तौ स्थूलौ, रक्तवर्णौ आस्ताम्, तथा सा मध्यमवर्गीयपरिवारस्य सामान्यसेविकायाः पुरातनं जीर्णं मुद्रितवस्त्रं धृतवती आसीत्तस्याः विस्तृतायाः, काचनिभायाः नीलायाः नेत्रयोः अभिव्यक्तिः, या मम नेत्रयोः दृष्ट्वा, तादृशी आसीत् यत् मम शिरासु प्रत्येकं रक्तकणः हिमीभूतः अभवत्सा गुप्तरूपेण अग्रे गच्छन्ती, तस्याः दृष्टिः मयि स्थित्वा, द्वारात् निर्गत्य, मां अनुसर्तुं संकेतं कृत्वा, सोपानं आरुह्य गतवतीउपरि, उपरि, वयं गतवन्तः, शीतलः धूसरः प्रभातः मार्गे अस्मान् अभिवादयन्यस्मिन् गारेट् गृहे अहं पूर्वं उल्लेखितवान्, तत्र प्रविश्य, प्रेतः नीरवं गृहस्य मध्यभागं प्रति गतवान्, तथा तस्य दक्षिणहस्तस्य तर्जनीं प्रबलं चालयित्वा, अधः संकेतं कृत्वा, अकस्मात् अदृश्यः अभवत्अधुना मम मध्ये एकं महत् उपशमनस्य अनुभवः आगच्छत्, तथा एतादृशस्य गम्भीरस्य स्नायुतनावस्य अनिवार्यं परिणामं स्वीकुर्वन्, अहं गवाक्षस्य सीमायां आसज्य हसितवान्

समत्वं अन्ततः पुनः स्थापितम्, अहं सावधानतया तस्य स्थानं भूमौ चिह्नितवान्, यत् प्रेतेन सूचितम् आसीत्, तथा तलं प्रति अवरुह्य स्कटं आनयितुं गतवान्, मम मित्राणां गृहं प्रति शीघ्रं गतवान्, यत्र मम दिवसस्य अन्ते यावत् निद्रा कर्तुं अनुमतिः दत्ताततः अहं भूतगृहं गृहस्वामिना, मम मित्रेण सह पुनः गतवान्, तथा गारेट् गृहे तख्ताः उत्थाप्य, एकं मुद्रितं पत्रं प्राप्तवन्तः

अस्माकं संयुक्तानां अन्वेषणानां परिणामतः, अस्माभिः ज्ञातं यत् किञ्चित् वर्षेभ्यः पूर्वं गृहं पिब्लिङ्ग्टन् इति नाम्नः व्यापारिभिः आक्रान्तम् आसीत्, ये गृहं त्यक्तुं षड्-सप्तमासेभ्यः पूर्वं अन्ना वेब् इति नाम्नः एकां सेविकां नियुक्तवन्तः आसन्एषा सेविका, यस्याः वर्णनं मया दृष्टस्य प्रेतस्य सर्वथा अनुरूपम् आसीत्, धनयुक्तं पत्रं चोरितवती इति सन्देहः आसीत्, तथा सा तलगृहे आत्महत्यां कृतवती

पत्रं, अहं ज्ञातवान्, अन्यैः कतिपयैः पत्रैः सह, श्रीमत्या पिब्लिङ्ग्टन् महोदय्या अन्नायैः डाकाय दत्तम् आसीत्, तथा धनयुक्तस्य पत्रस्य उत्तरं प्राप्तम् इति कारणेन, अन्ना कठिनं प्रश्नं कृतवतीस्वभावतः स्नायुसम्बद्धा तथा अत्यधिकं तनावग्रस्ता, प्रश्नोत्तरं तां अत्यन्तं भ्रमितवत्, तथा तस्याः संकोचः दोषसिद्धिं प्रति नीतः, तस्याः विरुद्धं मुकदमा चालयितुं धमकी दत्ता। "मम निर्दोषतायाः प्रमाणरूपेण," सा एकस्याः कागदस्य पृष्ठे लिखितवती, यत् परवर्तिनि अन्वेषणे प्रस्तुतम् आसीत्, "अहं आत्महत्यां करोमिअहं तव पत्रं चोरितवती, तथा केवलं अनुमानं करोमि यत् तत् डाकायां नष्टम् अभवत्।"

आरोपितायाः आत्महत्यायाः मात्रं, बहूनां जनानां मते, दोषं सूचयेत्; तथा डाकादत्तं धनं कदापि अन्वेषितं अभवत्, सामान्यतः निर्णीतम् आसीत् यत् अन्ना तत् गुप्तं स्थापितवती, तथा अन्वेषणानां समाप्तेः, तथा विषयस्य विस्मरणस्य प्रतीक्षां कुर्वन्ती आसीत्, यावत् तत् धनं प्राप्नुयात्निश्चितरूपेण, मया प्राप्तं पत्रं नष्टं पत्रम् आसीत्, तथा प्रतीयमानरूपेण गुप्तं स्थापितम् अपि, तस्य कदापि उद्घाटितं अभवत् इति तथ्यं सूचयति यत् अन्ना निर्दोषा आसीत्, तथा पत्रं कस्यचित् अद्भुतस्य दुर्घटनायाः कारणेन अन्नायाः अज्ञातं तख्तानां मध्ये स्थानान्तरितं अभवत्यद्यपि, तस्य आविष्कारः उपद्रवानां तथा दुर्भाग्यशालिन्याः आत्महत्यायाः प्रेतस्यदोषी अथवा निर्दोषा इति, तत् केवलं न्यायदिनः निर्णेतुं शक्यतेअद्यापि कदापि दृष्टः अभवत्


Project GutenbergCC0/PD. No rights reserved